TITUS
Mahabharata
Part No. 238
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1  {Śrīkr̥ṣṇa uvāca}
Halfverse: a    
sarvair guṇair mahārāja   rājasūyaṃ tvam arhasi
   
sarvair guṇair mahā-rāja   rāja-sūyaṃ tvam arhasi /
Halfverse: c    
jānatas tv eva te sarvaṃ   kiṃ cid vakṣyāmi bʰārata
   
jānatas tv eva te sarvaṃ   kiṃcid vakṣyāmi bʰārata /1/

Verse: 2 
Halfverse: a    
jāmadagnyena rāmeṇa   kṣatraṃ yad avaśeṣitam
   
jāmadagnyena rāmeṇa   kṣatraṃ yad avaśeṣitam /
Halfverse: c    
tasmād avarajaṃ loke   yad idaṃ kṣatrasaṃjñitam
   
tasmād avarajaṃ loke   yad idaṃ kṣatra-saṃjñitam /2/

Verse: 3 
Halfverse: a    
kr̥to 'yaṃ kulasaṃkalpaḥ   kṣatriyair vasudʰādʰipa
   
kr̥to_ayaṃ kula-saṃkalpaḥ   kṣatriyair vasudʰā_adʰipa /
Halfverse: c    
nideśavāgbʰis tat te ha   viditaṃ bʰaratarṣabʰa
   
nideśa-vāgbʰis tat te ha   viditaṃ bʰarata-r̥ṣabʰa /3/

Verse: 4 
Halfverse: a    
ailasyekṣvāku vaṃśasya   prakr̥tiṃ paricakṣate
   
ailasya_ikṣvāku vaṃśasya   prakr̥tiṃ paricakṣate /
Halfverse: c    
rājānaḥ śreṇi baddʰāś ca   tato 'nye kṣatriyā bʰuvi
   
rājānaḥ śreṇi baddʰāś ca   tato_anye kṣatriyā bʰuvi /4/

Verse: 5 
Halfverse: a    
aila vaṃśyās tu ye rājaṃs   tatʰaivekṣvākavo nr̥pāḥ
   
aila vaṃśyās tu ye rājaṃs   tatʰaiva_ikṣvākavo nr̥pāḥ /
Halfverse: c    
tāni caikaśataṃ viddʰi   kulāni bʰaratarṣabʰa
   
tāni ca_eka-śataṃ viddʰi   kulāni bʰarata-r̥ṣabʰa /5/

Verse: 6 
Halfverse: a    
yayātes tv eva bʰojānāṃ   vistaro 'tiguṇo mahān
   
yayātes tv eva bʰojānāṃ   vistaro_atiguṇo mahān /
Halfverse: c    
bʰajate ca mahārāja   vistaraḥ sa caturdaśam
   
bʰajate ca mahā-rāja   vistaraḥ sa catur-daśam /6/

Verse: 7 
Halfverse: a    
teṣāṃ tatʰaiva tāṃ lakṣmīṃ   sarvakṣatram upāsate
   
teṣāṃ tatʰaiva tāṃ lakṣmīṃ   sarva-kṣatram upāsate /
Halfverse: c    
so 'vanīṃ madʰyamāṃ bʰuktvā   mitʰo bʰedeṣv amanyata
   
so_avanīṃ madʰyamāṃ bʰuktvā   mitʰo bʰedeṣv amanyata /7/

Verse: 8 
Halfverse: a    
caturyus tv aparo rājā   yasminn ekaśato 'bʰavat
   
caturyus tv aparo rājā   yasminn eka-śato_abʰavat /
Halfverse: c    
sa sāmrājyaṃ jarāsaṃdʰaḥ   prāpto bʰavati yonitaḥ
   
sa sāmrājyaṃ jarāsaṃdʰaḥ   prāpto bʰavati yonitaḥ /8/

Verse: 9 
Halfverse: a    
taṃ sa rājā mahāprājña   saṃśritya kila sarvaśaḥ
   
taṃ sa rājā mahā-prājña   saṃśritya kila sarvaśaḥ /
Halfverse: c    
rājan senāpatir jātaḥ   śiśupālaḥ pratāpavān
   
rājan senā-patir jātaḥ   śiśu-pālaḥ pratāpavān /9/

Verse: 10 
Halfverse: a    
tam eva ca mahārāja   śiṣyavat samupastʰitaḥ
   
tam eva ca mahā-rāja   śiṣyavat samupastʰitaḥ /
Halfverse: c    
vakraḥ karūṣādʰipatir   māyā yodʰī mahābalaḥ
   
vakraḥ karūṣa_adʰipatir   māyā yodʰī mahā-balaḥ /10/

Verse: 11 
Halfverse: a    
aparau ca mahāvīryau   mahātmānau samāśritau
   
aparau ca mahā-vīryau   mahātmānau samāśritau /
Halfverse: c    
jarāsaṃdʰaṃ mahāvīryaṃ   tau haṃsaḍibʰakāv ubʰau
   
jarā-saṃdʰaṃ mahā-vīryaṃ   tau haṃsa-ḍibʰakāv ubʰau /11/

Verse: 12 
Halfverse: a    
dantavakraḥ karūṣaś ca   kalabʰo megʰavāhanaḥ
   
danta-vakraḥ karūṣaś ca   kalabʰo megʰa-vāhanaḥ /
Halfverse: c    
mūrdʰnā divyaṃ maṇiṃ bibʰrad   yaṃ taṃ bʰūtamaṇiṃ viduḥ
   
mūrdʰnā divyaṃ maṇiṃ bibʰrad   yaṃ taṃ bʰūta-maṇiṃ viduḥ /12/

Verse: 13 
Halfverse: a    
muraṃ ca narakaṃ caiva   śāsti yo yavanādʰipau
   
muraṃ ca narakaṃ caiva   śāsti yo yavana_adʰipau /
Halfverse: c    
aparyanta balo rājā   pratīcyāṃ varuṇo yatʰā
   
aparyanta balo rājā   pratīcyāṃ varuṇo yatʰā /13/

Verse: 14 
Halfverse: a    
bʰaga datto mahārāja   vr̥ddʰas tava pituḥ sakʰā
   
bʰaga datto mahā-rāja   vr̥ddʰas tava pituḥ sakʰā /
Halfverse: c    
sa vācā praṇatas tasya   karmaṇā caiva bʰārata
   
sa vācā praṇatas tasya   karmaṇā caiva bʰārata /14/

Verse: 15 
Halfverse: a    
snehabaddʰas tu pitr̥van   manasā bʰaktimāṃs tvayi
   
sneha-baddʰas tu pitr̥van   manasā bʰaktimāṃs tvayi /
Halfverse: c    
pratīcyāṃ dakṣiṇaṃ cāntaṃ   pr̥tʰivyāḥ pāti yo nr̥paḥ
   
pratīcyāṃ dakṣiṇaṃ ca_antaṃ   pr̥tʰivyāḥ pāti yo nr̥paḥ /15/

Verse: 16 
Halfverse: a    
mātulo bʰavataḥ śūraḥ   purujit kuntivardʰanaḥ
   
mātulo bʰavataḥ śūraḥ   purujit kunti-vardʰanaḥ /
Halfverse: c    
sa te saṃnatimān ekaḥ   snehataḥ śatrutāpanaḥ
   
sa te saṃnatimān ekaḥ   snehataḥ śatru-tāpanaḥ /16/

Verse: 17 
Halfverse: a    
jarāsaṃdʰaṃ gatas tv evaṃ   purā yo na mayā hataḥ
   
jarā-saṃdʰaṃ gatas tv evaṃ   purā yo na mayā hataḥ /
Halfverse: c    
puruṣottama vijñāto   yo 'sau cediṣu durmatiḥ
   
puruṣa_uttama vijñāto   yo_asau cediṣu durmatiḥ /17/

Verse: 18 
Halfverse: a    
ātmānaṃ pratijānāti   loke 'smin puruṣottamam
   
ātmānaṃ pratijānāti   loke_asmin puruṣa_uttamam /
Halfverse: c    
ādatte satataṃ mohād   yaḥ sa cihnaṃ ca māmakam
   
ādatte satataṃ mohād   yaḥ sa cihnaṃ ca māmakam /18/

Verse: 19 
Halfverse: a    
vaṅga puṇḍra kirāteṣu   rājā balasamanvitaḥ
   
vaṅga puṇḍra kirāteṣu   rājā bala-samanvitaḥ /
Halfverse: c    
pauṇḍrako vāsudeveti   yo 'sau lokeṣu viśrutaḥ
   
pauṇḍrako vāsudeva_iti   yo_asau lokeṣu viśrutaḥ /19/

Verse: 20 
Halfverse: a    
caturyuḥ sa mahārāja   bʰoja indra sakʰo balī
   
caturyuḥ sa mahā-rāja   bʰoja\ indra sakʰo balī / ՙ
Halfverse: c    
vidyā balād yo vyajayat   pāṇḍya kratʰaka kaiśikān
   
vidyā balād yo vyajayat   pāṇḍya kratʰaka kaiśikān /20/

Verse: 21 
Halfverse: a    
bʰrātā yasyāhr̥tiḥ śūro   jāmadagnya samo yudʰi
   
bʰrātā yasya_āhr̥tiḥ śūro   jāmadagnya samo yudʰi /
Halfverse: c    
sa bʰakto māgadʰaṃ rājā   bʰīṣmakaḥ paravīrahā
   
sa bʰakto māgadʰaṃ rājā   bʰīṣmakaḥ para-vīrahā /21/

Verse: 22 
Halfverse: a    
priyāṇy ācarataḥ prahvān   sadā saṃbandʰinaḥ sataḥ
   
priyāṇy ācarataḥ prahvān   sadā saṃbandʰinaḥ sataḥ /
Halfverse: c    
bʰajato na bʰajaty asmān   apriyeṣu vyavastʰitaḥ
   
bʰajato na bʰajaty asmān   apriyeṣu vyavastʰitaḥ /22/

Verse: 23 
Halfverse: a    
na kulaṃ na balaṃ rājann   abʰijānaṃs tatʰātmanaḥ
   
na kulaṃ na balaṃ rājann   abʰijānaṃs tatʰā_ātmanaḥ /
Halfverse: c    
paśyamāno yaśo dīptaṃ   jarāsaṃdʰam upāśritaḥ
   
paśyamāno yaśo dīptaṃ   jarā-saṃdʰam upāśritaḥ /23/

Verse: 24 
Halfverse: a    
udīcyabʰojāś ca tatʰā   kulāny aṣṭā daśābʰibʰo
   
udīcya-bʰojāś ca tatʰā   kulāny aṣṭā daśa_abʰibʰo /
Halfverse: c    
jarāsaṃdʰa bʰayād eva   pratīcīṃ diśam āśritāḥ
   
jarā-saṃdʰa bʰayād eva   pratīcīṃ diśam āśritāḥ /24/

Verse: 25 
Halfverse: a    
śūrasenā bʰadra kārā   bodʰāḥ śālvāḥ patac carāḥ
   
śūra-senā bʰadra kārā   bodʰāḥ śālvāḥ patac carāḥ /
Halfverse: c    
sustʰarāś ca sukuṭṭāś ca   kuṇindāḥ kuntibʰiḥ saha
   
sustʰarāś ca sukuṭṭāś ca   kuṇindāḥ kuntibʰiḥ saha /25/

Verse: 26 
Halfverse: a    
śālveyānāṃ ca rājānaḥ   sodaryānucaraiḥ saha
   
śālveyānāṃ ca rājānaḥ   sodarya_anucaraiḥ saha /
Halfverse: c    
dakṣiṇā ye ca pāñcālāḥ   pūrvāḥ kuntiṣu kośalāḥ
   
dakṣiṇā ye ca pāñcālāḥ   pūrvāḥ kuntiṣu kośalāḥ /26/

Verse: 27 
Halfverse: a    
tatʰottarāṃ diśaṃ cāpi   parityajya bʰayārditāḥ
   
tatʰā_uttarāṃ diśaṃ ca_api   parityajya bʰaya_arditāḥ /
Halfverse: c    
matsyāḥ saṃnyastapādāś ca   dakṣiṇāṃ diśam āśritāḥ
   
matsyāḥ saṃnyasta-pādāś ca   dakṣiṇāṃ diśam āśritāḥ /27/

Verse: 28 
Halfverse: a    
tatʰaiva sarvapāñcālā   jarāsaṃdʰa bʰayārditāḥ
   
tatʰaiva sarva-pāñcālā   jarā-saṃdʰa bʰaya_arditāḥ /
Halfverse: c    
svarāṣṭraṃ saṃparityajya   vidrutāḥ sarvatodiśam
   
sva-rāṣṭraṃ saṃparityajya   vidrutāḥ sarvato-diśam /28/

Verse: 29 
Halfverse: a    
kasya cit tv atʰa kālasya   kaṃso nirmatʰya bāndʰavān
   
kasyacit tv atʰa kālasya   kaṃso nirmatʰya bāndʰavān /
Halfverse: c    
bārhadratʰa sute devyāv   upāgaccʰad vr̥tʰā matiḥ
   
bārhadratʰa sute devyāv   upāgaccʰad vr̥tʰā matiḥ /29/

Verse: 30 
Halfverse: a    
astiḥ prāptiś ca nāmnā te   sahadevānuje 'bale
   
astiḥ prāptiś ca nāmnā te   saha-deva_anuje_abale /
Halfverse: c    
balena tena sa jñātīn   abʰibʰūya vr̥tʰā matiḥ
   
balena tena sa jñātīn   abʰibʰūya vr̥tʰā matiḥ /30/

Verse: 31 
Halfverse: a    
śraiṣṭʰyaṃ prāptaḥ sa tasyāsīd   atīvāpanayo mahān
   
śraiṣṭʰyaṃ prāptaḥ sa tasya_āsīd   atīva_apanayo mahān /
Halfverse: c    
bʰojarājanya vr̥ddʰais tu   pīḍyamānair durātmanā
   
bʰoja-rājanya vr̥ddʰais tu   pīḍyamānair durātmanā /31/

Verse: 32 
Halfverse: a    
jñātitrāṇam abʰīpsadbʰir   asmat saṃbʰāvanā kr̥tā
   
jñāti-trāṇam abʰīpsadbʰir   asmat saṃbʰāvanā kr̥tā /
Halfverse: c    
dattvākrūrāya sutanuṃ   tām āhuka sutāṃ tadā
   
dattvā_akrūrāya sutanuṃ   tām āhuka sutāṃ tadā /32/

Verse: 33 
Halfverse: a    
saṃkarṣaṇa dvitīyena   jñātikāryaṃ mayā kr̥tam
   
saṃkarṣaṇa dvitīyena   jñāti-kāryaṃ mayā kr̥tam /
Halfverse: c    
hatau kaṃsa sunāmānau   mayā rāmeṇa cāpy uta
   
hatau kaṃsa sunāmānau   mayā rāmeṇa ca_apy uta /33/

Verse: 34 
Halfverse: a    
bʰaye tu samupakrānte   jarāsaṃdʰe samudyate
   
bʰaye tu samupakrānte   jarā-saṃdʰe samudyate /
Halfverse: c    
mantro 'yaṃ mantrito rājan   kulair aṣṭā daśāvaraiḥ
   
mantro_ayaṃ mantrito rājan   kulair aṣṭā daśa_avaraiḥ /34/

Verse: 35 
Halfverse: a    
anāramanto nigʰnanto   mahāstraiḥ śatagʰātibʰiḥ
   
anāramanto nigʰnanto   mahā_astraiḥ śata-gʰātibʰiḥ /
Halfverse: c    
na hanyāma vayaṃ tasya   tribʰir varṣaśatair balam
   
na hanyāma vayaṃ tasya   tribʰir varṣa-śatair balam /35/

Verse: 36 
Halfverse: a    
tasya hy amarasaṃkāśau   baleṇa balināṃ varau
   
tasya hy amara-saṃkāśau   baleṇa balināṃ varau /
Halfverse: c    
nāmabʰyāṃ haṃsaḍibʰakāv   ity āstāṃ yodʰasattamau
   
nāmabʰyāṃ haṃsa-ḍibʰakāv   ity āstāṃ yodʰa-sattamau /36/

Verse: 37 
Halfverse: a    
tāv ubʰau sahitau vīrau   jarāsaṃdʰaś ca vīryavān
   
tāv ubʰau sahitau vīrau   jarā-saṃdʰaś ca vīryavān /
Halfverse: c    
trayas trayāṇāṃ lokānāṃ   paryāptā iti me matiḥ
   
trayas trayāṇāṃ lokānāṃ   paryāptā\ iti me matiḥ /37/

Verse: 38 
Halfverse: a    
na hi kevalam asmākaṃ   yāvanto 'nye ca pārtʰivāḥ
   
na hi kevalam asmākaṃ   yāvanto_anye ca pārtʰivāḥ /
Halfverse: c    
tatʰaiva teṣām āsīc ca   buddʰir buddʰimatāṃ vara
   
tatʰaiva teṣām āsīc ca   buddʰir buddʰi-matāṃ vara /38/

Verse: 39 
Halfverse: a    
atʰa haṃsa iti kʰyātaḥ   kaś cid āsīn mahān nr̥paḥ
   
atʰa haṃsa\ iti kʰyātaḥ   kaścid āsīd mahān nr̥paḥ /
Halfverse: c    
sa cānyaiḥ sahito rājan   saṃgrāme 'ṣṭā daśāvaraiḥ
   
sa ca_anyaiḥ sahito rājan   saṃgrāme_aṣṭā daśa_avaraiḥ /39/

Verse: 40 
Halfverse: a    
hato haṃsa iti proktam   atʰa kenāpi bʰārata
   
hato haṃsa\ iti proktam   atʰa kena_api bʰārata /
Halfverse: c    
tac cʰrutvā ḍibʰako rājan   yamunāmbʰasy amajjata
   
tat śrutvā ḍibʰako rājan   yamunā_ambʰasy amajjata /40/

Verse: 41 
Halfverse: a    
vinā haṃsena loke 'smin   nāhaṃ jīvitum utsahe
   
vinā haṃsena loke_asmin   na_ahaṃ jīvitum utsahe /
Halfverse: c    
ity etāṃ matim āstʰāya   ḍibʰako nidʰanaṃ gataḥ
   
ity etāṃ matim āstʰāya   ḍibʰako nidʰanaṃ gataḥ /41/

Verse: 42 
Halfverse: a    
tatʰā tu ḍibʰakaṃ śrutvā   haṃsaḥ parapuraṃjayaḥ
   
tatʰā tu ḍibʰakaṃ śrutvā   haṃsaḥ para-puraṃ-jayaḥ /
Halfverse: c    
prapede yamunām eva   so 'pi tasyāṃ nyamajjata
   
prapede yamunām eva   so_api tasyāṃ nyamajjata /42/

Verse: 43 
Halfverse: a    
tau sa rājā jarāsaṃdʰaḥ   śrutvāpsu nidʰanaṃ gatau
   
tau sa rājā jarā-saṃdʰaḥ   śrutvā_apsu nidʰanaṃ gatau /
Halfverse: c    
svapuraṃ śūrasenānāṃ   prayayau bʰaratarṣabʰa
   
sva-puraṃ śūra-senānāṃ   prayayau bʰarata-r̥ṣabʰa /43/

Verse: 44 
Halfverse: a    
tato vayam amitragʰna   tasmin pratigate nr̥pe
   
tato vayam amitragʰna   tasmin pratigate nr̥pe /
Halfverse: c    
punar ānanditāḥ sarve   matʰurāyāṃ vasāmahe
   
punar ānanditāḥ sarve   matʰurāyāṃ vasāmahe /44/

Verse: 45 
Halfverse: a    
yadā tv abʰyetya pitaraṃ    vai rājīvalocanā
   
yadā tv abʰyetya pitaraṃ    vai rājīva-locanā /
Halfverse: c    
kaṃsa bʰāryā jarāsaṃdʰaṃ   duhitā māgadʰaṃ nr̥pam
   
kaṃsa bʰāryā jarā-saṃdʰaṃ   duhitā māgadʰaṃ nr̥pam /45/

Verse: 46 
Halfverse: a    
codayaty eva rājendra   pativyasanaduḥkʰitā
   
codayaty eva rāja_indra   pati-vyasana-duḥkʰitā /
Halfverse: c    
patigʰnaṃ me jahīty evaṃ   punaḥ punar arin dama
   
patigʰnaṃ me jahi_ity evaṃ   punaḥ punar arin dama /46/

Verse: 47 
Halfverse: a    
tato vayaṃ mahārāja   taṃ mantraṃ pūrvamantritam
   
tato vayaṃ mahā-rāja   taṃ mantraṃ pūrva-mantritam /
Halfverse: c    
saṃsmaranto vimanaso   vyapayātā narādʰipa
   
saṃsmarantas vimanaso   vyapayātā nara_adʰipa /47/

Verse: 48 
Halfverse: a    
pr̥tʰaktvena drutā rājan   saṃkṣipya mahatīṃ śriyam
   
pr̥tʰaktvena drutā rājan   saṃkṣipya mahatīṃ śriyam /
Halfverse: c    
prapatāmo bʰayāt tasya   sadʰana jñātibāndʰavāḥ
   
prapatāmo bʰayāt tasya   sadʰana jñāti-bāndʰavāḥ /48/

Verse: 49 
Halfverse: a    
iti saṃcintya sarve sma   pratīcīṃ diśam āśritāḥ
   
iti saṃcintya sarve sma   pratīcīṃ diśam āśritāḥ /
Halfverse: c    
kuśa stʰalīṃ purīṃ ramyāṃ   raivatenopaśobʰitām
   
kuśa stʰalīṃ purīṃ ramyāṃ   raivatena_upaśobʰitām /49/

Verse: 50 
Halfverse: a    
punar niveśanaṃ tasyāṃ   kr̥tavanto vayaṃ nr̥pa
   
punar niveśanaṃ tasyāṃ   kr̥tavanto vayaṃ nr̥pa /
Halfverse: c    
tatʰaiva durga saṃskāraṃ   devair api durāsadam
   
tatʰaiva durga saṃskāraṃ   devair api durāsadam /50/

Verse: 51 
Halfverse: a    
striyo 'pi yasyāṃ yudʰyeyuḥ   kiṃ punar vr̥ṣṇipuṃgavāḥ
   
striyo_api yasyāṃ yudʰyeyuḥ   kiṃ punar vr̥ṣṇi-puṃgavāḥ /
Halfverse: c    
tasyāṃ vayam amitragʰna   nivasāmo 'kutobʰayāḥ
   
tasyāṃ vayam amitra-gʰna   nivasāmo_akuto-bʰayāḥ /51/

Verse: 52 
Halfverse: a    
ālokya girimukʰyaṃ taṃ   mādʰavī tīrtʰam eva ca
   
ālokya giri-mukʰyaṃ taṃ   mādʰavī tīrtʰam eva ca /
Halfverse: c    
mādʰavāḥ kuruśārdūla   parāṃ mudam avāpnuvan
   
mādʰavāḥ kuru-śārdūla   parāṃ mudam avāpnuvan /52/

Verse: 53 
Halfverse: a    
evaṃ vayaṃ jarāsaṃdʰād   āditaḥ kr̥takilbiṣāḥ
   
evaṃ vayaṃ jarā-saṃdʰād   āditaḥ kr̥ta-kilbiṣāḥ /
Halfverse: c    
sāmartʰyavantaḥ saṃbandʰād   bʰavantaṃ samupāśritāḥ
   
sāmartʰyavantaḥ saṃbandʰād   bʰavantaṃ samupāśritāḥ /53/

Verse: 54 
Halfverse: a    
triyojanāyataṃ sadma   triskandʰaṃ yojanād adʰi
   
tri-yojana_āyataṃ sadma   tri-skandʰaṃ yojanād adʰi /
Halfverse: c    
yojanānte śatadvāraṃ   vikramakramatoraṇam
   
yojana_ante śata-dvāraṃ   vikrama-krama-toraṇam /
Halfverse: e    
aṣṭā daśāvarair naddʰaṃ   kṣatriyair yuddʰadurmadaiḥ
   
aṣṭā daśa_avarair naddʰaṃ   kṣatriyair yuddʰa-durmadaiḥ /54/

Verse: 55 
Halfverse: a    
aṣṭā daśasahasrāṇi   vratānāṃ santi naḥ kule
   
aṣṭā daśa-sahasrāṇi   vratānāṃ santi naḥ kule /
Halfverse: c    
āhukasya śataṃ putrā   ekaikas triśatāvaraḥ
   
āhukasya śataṃ putrā eka_ekas tri-śata_avaraḥ /55/

Verse: 56 
Halfverse: a    
cāru deṣṇaḥ saha bʰrātrā   cakradevo 'tʰa sātyakiḥ
   
cāru deṣṇaḥ saha bʰrātrā   cakra-devo_atʰa sātyakiḥ /
Halfverse: c    
ahaṃ ca rauhiṇeyaś ca   sāmbaḥ śauri samo yudʰi
   
ahaṃ ca rauhiṇeyaś ca   sāmbaḥ śauri samo yudʰi /56/

Verse: 57 
Halfverse: a    
evam ete ratʰā sapta   rājann anyān nibodʰa me
   
evam ete ratʰā sapta   rājann anyān nibodʰa me /
Halfverse: c    
kr̥tavarmā anādʰr̥ṣṭiḥ   samīkaḥ samitiṃjayaḥ
   
kr̥ta-varmā\ anādʰr̥ṣṭiḥ   samīkaḥ samitiṃ-jayaḥ /57/ ՙ

Verse: 58 
Halfverse: a    
kahvaḥ śaṅkur nidāntaś ca   saptaivaite mahāratʰāḥ
   
kahvaḥ śaṅkur nidāntaś ca   sapta_eva_ete mahā-ratʰāḥ /
Halfverse: c    
putrau cāndʰakabʰojasya   vr̥ddʰo rājā ca te daśa
   
putrau ca_andʰaka-bʰojasya   vr̥ddʰo rājā ca te daśa /58/

Verse: 59 
Halfverse: a    
lokasaṃhananā vīrā   vīryavanto mahābalāḥ
   
loka-saṃhananā vīrā   vīryavanto mahā-balāḥ /
Halfverse: c    
smaranto madʰyamaṃ deśaṃ   vr̥ṣṇimadʰye gatavyatʰāḥ
   
smaranto madʰyamaṃ deśaṃ   vr̥ṣṇi-madʰye gata-vyatʰāḥ /59/

Verse: 60 
Halfverse: a    
sa tvaṃ samrāḍ guṇair yuktaḥ   sadā bʰaratasattama
   
sa tvaṃ samrāḍ guṇair yuktaḥ   sadā bʰarata-sattama /
Halfverse: c    
kṣatre samrājam ātmānaṃ   kartum arhasi bʰārata
   
kṣatre samrājam ātmānaṃ   kartum arhasi bʰārata /60/

Verse: 61 
Halfverse: a    
na tu śakyaṃ jarāsaṃdʰe   jīvamāne mahābale
   
na tu śakyaṃ jarā-saṃdʰe   jīvamāne mahā-bale /
Halfverse: c    
rājasūyas tvayā prāptum   eṣā rājan matir mama
   
rāja-sūyas tvayā prāptum   eṣā rājan matir mama /61/

Verse: 62 
Halfverse: a    
tena ruddʰā hi rājānaḥ   sarve jitvā girivraje
   
tena ruddʰā hi rājānaḥ   sarve jitvā giri-vraje /
Halfverse: c    
kandarāyāṃ girīndrasya   siṃheneva mahādvipāḥ
   
kandarāyāṃ giri_indrasya   siṃhena_iva mahā-dvipāḥ /62/

Verse: 63 
Halfverse: a    
so 'pi rājā jarāsaṃdʰo   yiyakṣur vasudʰādʰipaiḥ
   
so_api rājā jarā-saṃdʰo   yiyakṣur vasudʰā_adʰipaiḥ /
Halfverse: c    
ārādʰya hi mahādevaṃ   nirjitās tena pārtʰivāḥ
   
ārādʰya hi mahā-devaṃ   nirjitās tena pārtʰivāḥ /63/

Verse: 64 
Halfverse: a    
sa hi nirjitya nirjitya   pārtʰivān pr̥tanā gatān
   
sa hi nirjitya nirjitya   pārtʰivān pr̥tanā gatān /
Halfverse: c    
puram ānīya baddʰvā ca   cakāra puruṣavrajam
   
puram ānīya baddʰvā ca   cakāra puruṣa-vrajam /64/

Verse: 65 
Halfverse: a    
vayaṃ caiva mahārāja   jarāsaṃdʰa bʰayāt tadā
   
vayaṃ caiva mahā-rāja   jarā-saṃdʰa bʰayāt tadā /
Halfverse: c    
matʰurāṃ saṃparityajya   gatā dvāravatīṃ purīm
   
matʰurāṃ saṃparityajya   gatā dvāravatīṃ purīm /65/

Verse: 66 
Halfverse: a    
yadi tv enaṃ mahārāja   yajñaṃ prāptum iheccʰasi
   
yadi tv enaṃ mahā-rāja   yajñaṃ prāptum iha_iccʰasi /
Halfverse: c    
yatasva teṣāṃ mokṣāya   jarāsaṃdʰa vadʰāya ca
   
yatasva teṣāṃ mokṣāya   jarā-saṃdʰa vadʰāya ca /66/

Verse: 67 
Halfverse: a    
samārambʰo hi śakyo 'yaṃ   nānyatʰā kurunandana
   
samārambʰo hi śakyo_ayaṃ   na_anyatʰā kuru-nandana /
Halfverse: c    
rājasūyasya kārtsnyena   katruṃ matimatāṃ vara
   
rāja-sūyasya kārtsnyena   katruṃ matimatāṃ vara /67/

Verse: 68 
Halfverse: a    
ity eṣā me matī rājan   yatʰā manyase 'nagʰa
   
ity eṣā me matī rājan   yatʰā manyase_anagʰa /
Halfverse: c    
evaṃgate mamācakṣva   svayaṃ niścitya hetubʰiḥ
   
evaṃ-gate mama_ācakṣva   svayaṃ niścitya hetubʰiḥ /68/ (E)68



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.