TITUS
Mahabharata
Part No. 238
Chapter: 13
Adhyāya
13
Verse: 1
{Śrīkr̥ṣṇa
uvāca}
Halfverse: a
sarvair
guṇair
mahārāja
rājasūyaṃ
tvam
arhasi
sarvair
guṇair
mahā-rāja
rāja-sūyaṃ
tvam
arhasi
/
Halfverse: c
jānatas
tv
eva
te
sarvaṃ
kiṃ
cid
vakṣyāmi
bʰārata
jānatas
tv
eva
te
sarvaṃ
kiṃcid
vakṣyāmi
bʰārata
/1/
Verse: 2
Halfverse: a
jāmadagnyena
rāmeṇa
kṣatraṃ
yad
avaśeṣitam
jāmadagnyena
rāmeṇa
kṣatraṃ
yad
avaśeṣitam
/
Halfverse: c
tasmād
avarajaṃ
loke
yad
idaṃ
kṣatrasaṃjñitam
tasmād
avarajaṃ
loke
yad
idaṃ
kṣatra-saṃjñitam
/2/
Verse: 3
Halfverse: a
kr̥to
'yaṃ
kulasaṃkalpaḥ
kṣatriyair
vasudʰādʰipa
kr̥to
_ayaṃ
kula-saṃkalpaḥ
kṣatriyair
vasudʰā
_adʰipa
/
Halfverse: c
nideśavāgbʰis
tat
te
ha
viditaṃ
bʰaratarṣabʰa
nideśa-vāgbʰis
tat
te
ha
viditaṃ
bʰarata-r̥ṣabʰa
/3/
Verse: 4
Halfverse: a
ailasyekṣvāku
vaṃśasya
prakr̥tiṃ
paricakṣate
ailasya
_ikṣvāku
vaṃśasya
prakr̥tiṃ
paricakṣate
/
Halfverse: c
rājānaḥ
śreṇi
baddʰāś
ca
tato
'nye
kṣatriyā
bʰuvi
rājānaḥ
śreṇi
baddʰāś
ca
tato
_anye
kṣatriyā
bʰuvi
/4/
Verse: 5
Halfverse: a
aila
vaṃśyās
tu
ye
rājaṃs
tatʰaivekṣvākavo
nr̥pāḥ
aila
vaṃśyās
tu
ye
rājaṃs
tatʰaiva
_ikṣvākavo
nr̥pāḥ
/
Halfverse: c
tāni
caikaśataṃ
viddʰi
kulāni
bʰaratarṣabʰa
tāni
ca
_eka-śataṃ
viddʰi
kulāni
bʰarata-r̥ṣabʰa
/5/
Verse: 6
Halfverse: a
yayātes
tv
eva
bʰojānāṃ
vistaro
'tiguṇo
mahān
yayātes
tv
eva
bʰojānāṃ
vistaro
_atiguṇo
mahān
/
Halfverse: c
bʰajate
ca
mahārāja
vistaraḥ
sa
caturdaśam
bʰajate
ca
mahā-rāja
vistaraḥ
sa
catur-daśam
/6/
Verse: 7
Halfverse: a
teṣāṃ
tatʰaiva
tāṃ
lakṣmīṃ
sarvakṣatram
upāsate
teṣāṃ
tatʰaiva
tāṃ
lakṣmīṃ
sarva-kṣatram
upāsate
/
Halfverse: c
so
'vanīṃ
madʰyamāṃ
bʰuktvā
mitʰo
bʰedeṣv
amanyata
so
_avanīṃ
madʰyamāṃ
bʰuktvā
mitʰo
bʰedeṣv
amanyata
/7/
Verse: 8
Halfverse: a
caturyus
tv
aparo
rājā
yasminn
ekaśato
'bʰavat
caturyus
tv
aparo
rājā
yasminn
eka-śato
_abʰavat
/
Halfverse: c
sa
sāmrājyaṃ
jarāsaṃdʰaḥ
prāpto
bʰavati
yonitaḥ
sa
sāmrājyaṃ
jarāsaṃdʰaḥ
prāpto
bʰavati
yonitaḥ
/8/
Verse: 9
Halfverse: a
taṃ
sa
rājā
mahāprājña
saṃśritya
kila
sarvaśaḥ
taṃ
sa
rājā
mahā-prājña
saṃśritya
kila
sarvaśaḥ
/
Halfverse: c
rājan
senāpatir
jātaḥ
śiśupālaḥ
pratāpavān
rājan
senā-patir
jātaḥ
śiśu-pālaḥ
pratāpavān
/9/
Verse: 10
Halfverse: a
tam
eva
ca
mahārāja
śiṣyavat
samupastʰitaḥ
tam
eva
ca
mahā-rāja
śiṣyavat
samupastʰitaḥ
/
Halfverse: c
vakraḥ
karūṣādʰipatir
māyā
yodʰī
mahābalaḥ
vakraḥ
karūṣa
_adʰipatir
māyā
yodʰī
mahā-balaḥ
/10/
Verse: 11
Halfverse: a
aparau
ca
mahāvīryau
mahātmānau
samāśritau
aparau
ca
mahā-vīryau
mahātmānau
samāśritau
/
Halfverse: c
jarāsaṃdʰaṃ
mahāvīryaṃ
tau
haṃsaḍibʰakāv
ubʰau
jarā-saṃdʰaṃ
mahā-vīryaṃ
tau
haṃsa-ḍibʰakāv
ubʰau
/11/
Verse: 12
Halfverse: a
dantavakraḥ
karūṣaś
ca
kalabʰo
megʰavāhanaḥ
danta-vakraḥ
karūṣaś
ca
kalabʰo
megʰa-vāhanaḥ
/
Halfverse: c
mūrdʰnā
divyaṃ
maṇiṃ
bibʰrad
yaṃ
taṃ
bʰūtamaṇiṃ
viduḥ
mūrdʰnā
divyaṃ
maṇiṃ
bibʰrad
yaṃ
taṃ
bʰūta-maṇiṃ
viduḥ
/12/
Verse: 13
Halfverse: a
muraṃ
ca
narakaṃ
caiva
śāsti
yo
yavanādʰipau
muraṃ
ca
narakaṃ
caiva
śāsti
yo
yavana
_adʰipau
/
Halfverse: c
aparyanta
balo
rājā
pratīcyāṃ
varuṇo
yatʰā
aparyanta
balo
rājā
pratīcyāṃ
varuṇo
yatʰā
/13/
Verse: 14
Halfverse: a
bʰaga
datto
mahārāja
vr̥ddʰas
tava
pituḥ
sakʰā
bʰaga
datto
mahā-rāja
vr̥ddʰas
tava
pituḥ
sakʰā
/
Halfverse: c
sa
vācā
praṇatas
tasya
karmaṇā
caiva
bʰārata
sa
vācā
praṇatas
tasya
karmaṇā
caiva
bʰārata
/14/
Verse: 15
Halfverse: a
snehabaddʰas
tu
pitr̥van
manasā
bʰaktimāṃs
tvayi
sneha-baddʰas
tu
pitr̥van
manasā
bʰaktimāṃs
tvayi
/
Halfverse: c
pratīcyāṃ
dakṣiṇaṃ
cāntaṃ
pr̥tʰivyāḥ
pāti
yo
nr̥paḥ
pratīcyāṃ
dakṣiṇaṃ
ca
_antaṃ
pr̥tʰivyāḥ
pāti
yo
nr̥paḥ
/15/
Verse: 16
Halfverse: a
mātulo
bʰavataḥ
śūraḥ
purujit
kuntivardʰanaḥ
mātulo
bʰavataḥ
śūraḥ
purujit
kunti-vardʰanaḥ
/
Halfverse: c
sa
te
saṃnatimān
ekaḥ
snehataḥ
śatrutāpanaḥ
sa
te
saṃnatimān
ekaḥ
snehataḥ
śatru-tāpanaḥ
/16/
Verse: 17
Halfverse: a
jarāsaṃdʰaṃ
gatas
tv
evaṃ
purā
yo
na
mayā
hataḥ
jarā-saṃdʰaṃ
gatas
tv
evaṃ
purā
yo
na
mayā
hataḥ
/
Halfverse: c
puruṣottama
vijñāto
yo
'sau
cediṣu
durmatiḥ
puruṣa
_uttama
vijñāto
yo
_asau
cediṣu
durmatiḥ
/17/
Verse: 18
Halfverse: a
ātmānaṃ
pratijānāti
loke
'smin
puruṣottamam
ātmānaṃ
pratijānāti
loke
_asmin
puruṣa
_uttamam
/
Halfverse: c
ādatte
satataṃ
mohād
yaḥ
sa
cihnaṃ
ca
māmakam
ādatte
satataṃ
mohād
yaḥ
sa
cihnaṃ
ca
māmakam
/18/
Verse: 19
Halfverse: a
vaṅga
puṇḍra
kirāteṣu
rājā
balasamanvitaḥ
vaṅga
puṇḍra
kirāteṣu
rājā
bala-samanvitaḥ
/
Halfverse: c
pauṇḍrako
vāsudeveti
yo
'sau
lokeṣu
viśrutaḥ
pauṇḍrako
vāsudeva
_iti
yo
_asau
lokeṣu
viśrutaḥ
/19/
Verse: 20
Halfverse: a
caturyuḥ
sa
mahārāja
bʰoja
indra
sakʰo
balī
caturyuḥ
sa
mahā-rāja
bʰoja\
indra
sakʰo
balī
/
ՙ
Halfverse: c
vidyā
balād
yo
vyajayat
pāṇḍya
kratʰaka
kaiśikān
vidyā
balād
yo
vyajayat
pāṇḍya
kratʰaka
kaiśikān
/20/
Verse: 21
Halfverse: a
bʰrātā
yasyāhr̥tiḥ
śūro
jāmadagnya
samo
yudʰi
bʰrātā
yasya
_āhr̥tiḥ
śūro
jāmadagnya
samo
yudʰi
/
Halfverse: c
sa
bʰakto
māgadʰaṃ
rājā
bʰīṣmakaḥ
paravīrahā
sa
bʰakto
māgadʰaṃ
rājā
bʰīṣmakaḥ
para-vīrahā
/21/
Verse: 22
Halfverse: a
priyāṇy
ācarataḥ
prahvān
sadā
saṃbandʰinaḥ
sataḥ
priyāṇy
ācarataḥ
prahvān
sadā
saṃbandʰinaḥ
sataḥ
/
Halfverse: c
bʰajato
na
bʰajaty
asmān
apriyeṣu
vyavastʰitaḥ
bʰajato
na
bʰajaty
asmān
apriyeṣu
vyavastʰitaḥ
/22/
Verse: 23
Halfverse: a
na
kulaṃ
na
balaṃ
rājann
abʰijānaṃs
tatʰātmanaḥ
na
kulaṃ
na
balaṃ
rājann
abʰijānaṃs
tatʰā
_ātmanaḥ
/
Halfverse: c
paśyamāno
yaśo
dīptaṃ
jarāsaṃdʰam
upāśritaḥ
paśyamāno
yaśo
dīptaṃ
jarā-saṃdʰam
upāśritaḥ
/23/
Verse: 24
Halfverse: a
udīcyabʰojāś
ca
tatʰā
kulāny
aṣṭā
daśābʰibʰo
udīcya-bʰojāś
ca
tatʰā
kulāny
aṣṭā
daśa
_abʰibʰo
/
Halfverse: c
jarāsaṃdʰa
bʰayād
eva
pratīcīṃ
diśam
āśritāḥ
jarā-saṃdʰa
bʰayād
eva
pratīcīṃ
diśam
āśritāḥ
/24/
Verse: 25
Halfverse: a
śūrasenā
bʰadra
kārā
bodʰāḥ
śālvāḥ
patac
carāḥ
śūra-senā
bʰadra
kārā
bodʰāḥ
śālvāḥ
patac
carāḥ
/
Halfverse: c
sustʰarāś
ca
sukuṭṭāś
ca
kuṇindāḥ
kuntibʰiḥ
saha
sustʰarāś
ca
sukuṭṭāś
ca
kuṇindāḥ
kuntibʰiḥ
saha
/25/
Verse: 26
Halfverse: a
śālveyānāṃ
ca
rājānaḥ
sodaryānucaraiḥ
saha
śālveyānāṃ
ca
rājānaḥ
sodarya
_anucaraiḥ
saha
/
Halfverse: c
dakṣiṇā
ye
ca
pāñcālāḥ
pūrvāḥ
kuntiṣu
kośalāḥ
dakṣiṇā
ye
ca
pāñcālāḥ
pūrvāḥ
kuntiṣu
kośalāḥ
/26/
Verse: 27
Halfverse: a
tatʰottarāṃ
diśaṃ
cāpi
parityajya
bʰayārditāḥ
tatʰā
_uttarāṃ
diśaṃ
ca
_api
parityajya
bʰaya
_arditāḥ
/
Halfverse: c
matsyāḥ
saṃnyastapādāś
ca
dakṣiṇāṃ
diśam
āśritāḥ
matsyāḥ
saṃnyasta-pādāś
ca
dakṣiṇāṃ
diśam
āśritāḥ
/27/
Verse: 28
Halfverse: a
tatʰaiva
sarvapāñcālā
jarāsaṃdʰa
bʰayārditāḥ
tatʰaiva
sarva-pāñcālā
jarā-saṃdʰa
bʰaya
_arditāḥ
/
Halfverse: c
svarāṣṭraṃ
saṃparityajya
vidrutāḥ
sarvatodiśam
sva-rāṣṭraṃ
saṃparityajya
vidrutāḥ
sarvato-diśam
/28/
Verse: 29
Halfverse: a
kasya
cit
tv
atʰa
kālasya
kaṃso
nirmatʰya
bāndʰavān
kasyacit
tv
atʰa
kālasya
kaṃso
nirmatʰya
bāndʰavān
/
Halfverse: c
bārhadratʰa
sute
devyāv
upāgaccʰad
vr̥tʰā
matiḥ
bārhadratʰa
sute
devyāv
upāgaccʰad
vr̥tʰā
matiḥ
/29/
Verse: 30
Halfverse: a
astiḥ
prāptiś
ca
nāmnā
te
sahadevānuje
'bale
astiḥ
prāptiś
ca
nāmnā
te
saha-deva
_anuje
_abale
/
Halfverse: c
balena
tena
sa
jñātīn
abʰibʰūya
vr̥tʰā
matiḥ
balena
tena
sa
jñātīn
abʰibʰūya
vr̥tʰā
matiḥ
/30/
Verse: 31
Halfverse: a
śraiṣṭʰyaṃ
prāptaḥ
sa
tasyāsīd
atīvāpanayo
mahān
śraiṣṭʰyaṃ
prāptaḥ
sa
tasya
_āsīd
atīva
_apanayo
mahān
/
Halfverse: c
bʰojarājanya
vr̥ddʰais
tu
pīḍyamānair
durātmanā
bʰoja-rājanya
vr̥ddʰais
tu
pīḍyamānair
durātmanā
/31/
Verse: 32
Halfverse: a
jñātitrāṇam
abʰīpsadbʰir
asmat
saṃbʰāvanā
kr̥tā
jñāti-trāṇam
abʰīpsadbʰir
asmat
saṃbʰāvanā
kr̥tā
/
Halfverse: c
dattvākrūrāya
sutanuṃ
tām
āhuka
sutāṃ
tadā
dattvā
_akrūrāya
sutanuṃ
tām
āhuka
sutāṃ
tadā
/32/
Verse: 33
Halfverse: a
saṃkarṣaṇa
dvitīyena
jñātikāryaṃ
mayā
kr̥tam
saṃkarṣaṇa
dvitīyena
jñāti-kāryaṃ
mayā
kr̥tam
/
Halfverse: c
hatau
kaṃsa
sunāmānau
mayā
rāmeṇa
cāpy
uta
hatau
kaṃsa
sunāmānau
mayā
rāmeṇa
ca
_apy
uta
/33/
Verse: 34
Halfverse: a
bʰaye
tu
samupakrānte
jarāsaṃdʰe
samudyate
bʰaye
tu
samupakrānte
jarā-saṃdʰe
samudyate
/
Halfverse: c
mantro
'yaṃ
mantrito
rājan
kulair
aṣṭā
daśāvaraiḥ
mantro
_ayaṃ
mantrito
rājan
kulair
aṣṭā
daśa
_avaraiḥ
/34/
Verse: 35
Halfverse: a
anāramanto
nigʰnanto
mahāstraiḥ
śatagʰātibʰiḥ
anāramanto
nigʰnanto
mahā
_astraiḥ
śata-gʰātibʰiḥ
/
Halfverse: c
na
hanyāma
vayaṃ
tasya
tribʰir
varṣaśatair
balam
na
hanyāma
vayaṃ
tasya
tribʰir
varṣa-śatair
balam
/35/
Verse: 36
Halfverse: a
tasya
hy
amarasaṃkāśau
baleṇa
balināṃ
varau
tasya
hy
amara-saṃkāśau
baleṇa
balināṃ
varau
/
Halfverse: c
nāmabʰyāṃ
haṃsaḍibʰakāv
ity
āstāṃ
yodʰasattamau
nāmabʰyāṃ
haṃsa-ḍibʰakāv
ity
āstāṃ
yodʰa-sattamau
/36/
Verse: 37
Halfverse: a
tāv
ubʰau
sahitau
vīrau
jarāsaṃdʰaś
ca
vīryavān
tāv
ubʰau
sahitau
vīrau
jarā-saṃdʰaś
ca
vīryavān
/
Halfverse: c
trayas
trayāṇāṃ
lokānāṃ
paryāptā
iti
me
matiḥ
trayas
trayāṇāṃ
lokānāṃ
paryāptā\
iti
me
matiḥ
/37/
Verse: 38
Halfverse: a
na
hi
kevalam
asmākaṃ
yāvanto
'nye
ca
pārtʰivāḥ
na
hi
kevalam
asmākaṃ
yāvanto
_anye
ca
pārtʰivāḥ
/
Halfverse: c
tatʰaiva
teṣām
āsīc
ca
buddʰir
buddʰimatāṃ
vara
tatʰaiva
teṣām
āsīc
ca
buddʰir
buddʰi-matāṃ
vara
/38/
Verse: 39
Halfverse: a
atʰa
haṃsa
iti
kʰyātaḥ
kaś
cid
āsīn
mahān
nr̥paḥ
atʰa
haṃsa\
iti
kʰyātaḥ
kaścid
āsīd
mahān
nr̥paḥ
/
Halfverse: c
sa
cānyaiḥ
sahito
rājan
saṃgrāme
'ṣṭā
daśāvaraiḥ
sa
ca
_anyaiḥ
sahito
rājan
saṃgrāme
_aṣṭā
daśa
_avaraiḥ
/39/
Verse: 40
Halfverse: a
hato
haṃsa
iti
proktam
atʰa
kenāpi
bʰārata
hato
haṃsa\
iti
proktam
atʰa
kena
_api
bʰārata
/
Halfverse: c
tac
cʰrutvā
ḍibʰako
rājan
yamunāmbʰasy
amajjata
tat
śrutvā
ḍibʰako
rājan
yamunā
_ambʰasy
amajjata
/40/
Verse: 41
Halfverse: a
vinā
haṃsena
loke
'smin
nāhaṃ
jīvitum
utsahe
vinā
haṃsena
loke
_asmin
na
_ahaṃ
jīvitum
utsahe
/
Halfverse: c
ity
etāṃ
matim
āstʰāya
ḍibʰako
nidʰanaṃ
gataḥ
ity
etāṃ
matim
āstʰāya
ḍibʰako
nidʰanaṃ
gataḥ
/41/
Verse: 42
Halfverse: a
tatʰā
tu
ḍibʰakaṃ
śrutvā
haṃsaḥ
parapuraṃjayaḥ
tatʰā
tu
ḍibʰakaṃ
śrutvā
haṃsaḥ
para-puraṃ-jayaḥ
/
Halfverse: c
prapede
yamunām
eva
so
'pi
tasyāṃ
nyamajjata
prapede
yamunām
eva
so
_api
tasyāṃ
nyamajjata
/42/
Verse: 43
Halfverse: a
tau
sa
rājā
jarāsaṃdʰaḥ
śrutvāpsu
nidʰanaṃ
gatau
tau
sa
rājā
jarā-saṃdʰaḥ
śrutvā
_apsu
nidʰanaṃ
gatau
/
Halfverse: c
svapuraṃ
śūrasenānāṃ
prayayau
bʰaratarṣabʰa
sva-puraṃ
śūra-senānāṃ
prayayau
bʰarata-r̥ṣabʰa
/43/
Verse: 44
Halfverse: a
tato
vayam
amitragʰna
tasmin
pratigate
nr̥pe
tato
vayam
amitragʰna
tasmin
pratigate
nr̥pe
/
Halfverse: c
punar
ānanditāḥ
sarve
matʰurāyāṃ
vasāmahe
punar
ānanditāḥ
sarve
matʰurāyāṃ
vasāmahe
/44/
Verse: 45
Halfverse: a
yadā
tv
abʰyetya
pitaraṃ
sā
vai
rājīvalocanā
yadā
tv
abʰyetya
pitaraṃ
sā
vai
rājīva-locanā
/
Halfverse: c
kaṃsa
bʰāryā
jarāsaṃdʰaṃ
duhitā
māgadʰaṃ
nr̥pam
kaṃsa
bʰāryā
jarā-saṃdʰaṃ
duhitā
māgadʰaṃ
nr̥pam
/45/
Verse: 46
Halfverse: a
codayaty
eva
rājendra
pativyasanaduḥkʰitā
codayaty
eva
rāja
_indra
pati-vyasana-duḥkʰitā
/
Halfverse: c
patigʰnaṃ
me
jahīty
evaṃ
punaḥ
punar
arin
dama
patigʰnaṃ
me
jahi
_ity
evaṃ
punaḥ
punar
arin
dama
/46/
Verse: 47
Halfverse: a
tato
vayaṃ
mahārāja
taṃ
mantraṃ
pūrvamantritam
tato
vayaṃ
mahā-rāja
taṃ
mantraṃ
pūrva-mantritam
/
Halfverse: c
saṃsmaranto
vimanaso
vyapayātā
narādʰipa
saṃsmarantas
vimanaso
vyapayātā
nara
_adʰipa
/47/
Verse: 48
Halfverse: a
pr̥tʰaktvena
drutā
rājan
saṃkṣipya
mahatīṃ
śriyam
pr̥tʰaktvena
drutā
rājan
saṃkṣipya
mahatīṃ
śriyam
/
Halfverse: c
prapatāmo
bʰayāt
tasya
sadʰana
jñātibāndʰavāḥ
prapatāmo
bʰayāt
tasya
sadʰana
jñāti-bāndʰavāḥ
/48/
Verse: 49
Halfverse: a
iti
saṃcintya
sarve
sma
pratīcīṃ
diśam
āśritāḥ
iti
saṃcintya
sarve
sma
pratīcīṃ
diśam
āśritāḥ
/
Halfverse: c
kuśa
stʰalīṃ
purīṃ
ramyāṃ
raivatenopaśobʰitām
kuśa
stʰalīṃ
purīṃ
ramyāṃ
raivatena
_upaśobʰitām
/49/
Verse: 50
Halfverse: a
punar
niveśanaṃ
tasyāṃ
kr̥tavanto
vayaṃ
nr̥pa
punar
niveśanaṃ
tasyāṃ
kr̥tavanto
vayaṃ
nr̥pa
/
Halfverse: c
tatʰaiva
durga
saṃskāraṃ
devair
api
durāsadam
tatʰaiva
durga
saṃskāraṃ
devair
api
durāsadam
/50/
Verse: 51
Halfverse: a
striyo
'pi
yasyāṃ
yudʰyeyuḥ
kiṃ
punar
vr̥ṣṇipuṃgavāḥ
striyo
_api
yasyāṃ
yudʰyeyuḥ
kiṃ
punar
vr̥ṣṇi-puṃgavāḥ
/
Halfverse: c
tasyāṃ
vayam
amitragʰna
nivasāmo
'kutobʰayāḥ
tasyāṃ
vayam
amitra-gʰna
nivasāmo
_akuto-bʰayāḥ
/51/
Verse: 52
Halfverse: a
ālokya
girimukʰyaṃ
taṃ
mādʰavī
tīrtʰam
eva
ca
ālokya
giri-mukʰyaṃ
taṃ
mādʰavī
tīrtʰam
eva
ca
/
Halfverse: c
mādʰavāḥ
kuruśārdūla
parāṃ
mudam
avāpnuvan
mādʰavāḥ
kuru-śārdūla
parāṃ
mudam
avāpnuvan
/52/
Verse: 53
Halfverse: a
evaṃ
vayaṃ
jarāsaṃdʰād
āditaḥ
kr̥takilbiṣāḥ
evaṃ
vayaṃ
jarā-saṃdʰād
āditaḥ
kr̥ta-kilbiṣāḥ
/
Halfverse: c
sāmartʰyavantaḥ
saṃbandʰād
bʰavantaṃ
samupāśritāḥ
sāmartʰyavantaḥ
saṃbandʰād
bʰavantaṃ
samupāśritāḥ
/53/
Verse: 54
Halfverse: a
triyojanāyataṃ
sadma
triskandʰaṃ
yojanād
adʰi
tri-yojana
_āyataṃ
sadma
tri-skandʰaṃ
yojanād
adʰi
/
Halfverse: c
yojanānte
śatadvāraṃ
vikramakramatoraṇam
yojana
_ante
śata-dvāraṃ
vikrama-krama-toraṇam
/
Halfverse: e
aṣṭā
daśāvarair
naddʰaṃ
kṣatriyair
yuddʰadurmadaiḥ
aṣṭā
daśa
_avarair
naddʰaṃ
kṣatriyair
yuddʰa-durmadaiḥ
/54/
Verse: 55
Halfverse: a
aṣṭā
daśasahasrāṇi
vratānāṃ
santi
naḥ
kule
aṣṭā
daśa-sahasrāṇi
vratānāṃ
santi
naḥ
kule
/
Halfverse: c
āhukasya
śataṃ
putrā
ekaikas
triśatāvaraḥ
āhukasya
śataṃ
putrā
eka
_ekas
tri-śata
_avaraḥ
/55/
Verse: 56
Halfverse: a
cāru
deṣṇaḥ
saha
bʰrātrā
cakradevo
'tʰa
sātyakiḥ
cāru
deṣṇaḥ
saha
bʰrātrā
cakra-devo
_atʰa
sātyakiḥ
/
Halfverse: c
ahaṃ
ca
rauhiṇeyaś
ca
sāmbaḥ
śauri
samo
yudʰi
ahaṃ
ca
rauhiṇeyaś
ca
sāmbaḥ
śauri
samo
yudʰi
/56/
Verse: 57
Halfverse: a
evam
ete
ratʰā
sapta
rājann
anyān
nibodʰa
me
evam
ete
ratʰā
sapta
rājann
anyān
nibodʰa
me
/
Halfverse: c
kr̥tavarmā
anādʰr̥ṣṭiḥ
samīkaḥ
samitiṃjayaḥ
kr̥ta-varmā\
anādʰr̥ṣṭiḥ
samīkaḥ
samitiṃ-jayaḥ
/57/
ՙ
Verse: 58
Halfverse: a
kahvaḥ
śaṅkur
nidāntaś
ca
saptaivaite
mahāratʰāḥ
kahvaḥ
śaṅkur
nidāntaś
ca
sapta
_eva
_ete
mahā-ratʰāḥ
/
Halfverse: c
putrau
cāndʰakabʰojasya
vr̥ddʰo
rājā
ca
te
daśa
putrau
ca
_andʰaka-bʰojasya
vr̥ddʰo
rājā
ca
te
daśa
/58/
Verse: 59
Halfverse: a
lokasaṃhananā
vīrā
vīryavanto
mahābalāḥ
loka-saṃhananā
vīrā
vīryavanto
mahā-balāḥ
/
Halfverse: c
smaranto
madʰyamaṃ
deśaṃ
vr̥ṣṇimadʰye
gatavyatʰāḥ
smaranto
madʰyamaṃ
deśaṃ
vr̥ṣṇi-madʰye
gata-vyatʰāḥ
/59/
Verse: 60
Halfverse: a
sa
tvaṃ
samrāḍ
guṇair
yuktaḥ
sadā
bʰaratasattama
sa
tvaṃ
samrāḍ
guṇair
yuktaḥ
sadā
bʰarata-sattama
/
Halfverse: c
kṣatre
samrājam
ātmānaṃ
kartum
arhasi
bʰārata
kṣatre
samrājam
ātmānaṃ
kartum
arhasi
bʰārata
/60/
Verse: 61
Halfverse: a
na
tu
śakyaṃ
jarāsaṃdʰe
jīvamāne
mahābale
na
tu
śakyaṃ
jarā-saṃdʰe
jīvamāne
mahā-bale
/
Halfverse: c
rājasūyas
tvayā
prāptum
eṣā
rājan
matir
mama
rāja-sūyas
tvayā
prāptum
eṣā
rājan
matir
mama
/61/
Verse: 62
Halfverse: a
tena
ruddʰā
hi
rājānaḥ
sarve
jitvā
girivraje
tena
ruddʰā
hi
rājānaḥ
sarve
jitvā
giri-vraje
/
Halfverse: c
kandarāyāṃ
girīndrasya
siṃheneva
mahādvipāḥ
kandarāyāṃ
giri
_indrasya
siṃhena
_iva
mahā-dvipāḥ
/62/
Verse: 63
Halfverse: a
so
'pi
rājā
jarāsaṃdʰo
yiyakṣur
vasudʰādʰipaiḥ
so
_api
rājā
jarā-saṃdʰo
yiyakṣur
vasudʰā
_adʰipaiḥ
/
Halfverse: c
ārādʰya
hi
mahādevaṃ
nirjitās
tena
pārtʰivāḥ
ārādʰya
hi
mahā-devaṃ
nirjitās
tena
pārtʰivāḥ
/63/
Verse: 64
Halfverse: a
sa
hi
nirjitya
nirjitya
pārtʰivān
pr̥tanā
gatān
sa
hi
nirjitya
nirjitya
pārtʰivān
pr̥tanā
gatān
/
Halfverse: c
puram
ānīya
baddʰvā
ca
cakāra
puruṣavrajam
puram
ānīya
baddʰvā
ca
cakāra
puruṣa-vrajam
/64/
Verse: 65
Halfverse: a
vayaṃ
caiva
mahārāja
jarāsaṃdʰa
bʰayāt
tadā
vayaṃ
caiva
mahā-rāja
jarā-saṃdʰa
bʰayāt
tadā
/
Halfverse: c
matʰurāṃ
saṃparityajya
gatā
dvāravatīṃ
purīm
matʰurāṃ
saṃparityajya
gatā
dvāravatīṃ
purīm
/65/
Verse: 66
Halfverse: a
yadi
tv
enaṃ
mahārāja
yajñaṃ
prāptum
iheccʰasi
yadi
tv
enaṃ
mahā-rāja
yajñaṃ
prāptum
iha
_iccʰasi
/
Halfverse: c
yatasva
teṣāṃ
mokṣāya
jarāsaṃdʰa
vadʰāya
ca
yatasva
teṣāṃ
mokṣāya
jarā-saṃdʰa
vadʰāya
ca
/66/
Verse: 67
Halfverse: a
samārambʰo
hi
śakyo
'yaṃ
nānyatʰā
kurunandana
samārambʰo
hi
śakyo
_ayaṃ
na
_anyatʰā
kuru-nandana
/
Halfverse: c
rājasūyasya
kārtsnyena
katruṃ
matimatāṃ
vara
rāja-sūyasya
kārtsnyena
katruṃ
matimatāṃ
vara
/67/
Verse: 68
Halfverse: a
ity
eṣā
me
matī
rājan
yatʰā
vā
manyase
'nagʰa
ity
eṣā
me
matī
rājan
yatʰā
vā
manyase
_anagʰa
/
Halfverse: c
evaṃgate
mamācakṣva
svayaṃ
niścitya
hetubʰiḥ
evaṃ-gate
mama
_ācakṣva
svayaṃ
niścitya
hetubʰiḥ
/68/
(E)68
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.