TITUS
Mahabharata
Part No. 237
Chapter: 12
Adhyāya
12
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
r̥ṣes
tad
vacanaṃ
śrutvā
niśaśvāsa
yudʰiṣṭʰiraḥ
r̥ṣes
tad
vacanaṃ
śrutvā
niśaśvāsa
yudʰiṣṭʰiraḥ
/
Halfverse: c
cintayan
rājasūyāptiṃ
na
lebʰe
śarma
bʰārata
cintayan
rāja-sūya
_āptiṃ
na
lebʰe
śarma
bʰārata
/1/
Verse: 2
Halfverse: a
rājarṣīṇāṃ
hi
taṃ
śrutvā
mahimānaṃ
mahātmanām
rāja-r̥ṣīṇāṃ
hi
taṃ
śrutvā
mahimānaṃ
mahātmanām
/
Halfverse: c
yajvanāṃ
karmabʰiḥ
puṇyair
lokaprāptiṃ
samīkṣya
ca
yajvanāṃ
karmabʰiḥ
puṇyair
loka-prāptiṃ
samīkṣya
ca
/2/
Verse: 3
Halfverse: a
hariś
candraṃ
ca
rājarṣiṃ
rocamānaṃ
viśeṣataḥ
hariś
candraṃ
ca
rāja-r̥ṣiṃ
rocamānaṃ
viśeṣataḥ
/
Halfverse: c
yajvānaṃ
yajñam
āhartuṃ
rājasūyam
iyeṣa
saḥ
yajvānaṃ
yajñam
āhartuṃ
rāja-sūyam
iyeṣa
saḥ
/3/
Verse: 4
Halfverse: a
yudʰiṣṭʰiras
tataḥ
sarvān
arcayitvā
sabʰā
sadaḥ
yudʰiṣṭʰiras
tataḥ
sarvān
arcayitvā
sabʰā
sadaḥ
/
Halfverse: c
pratyarcitaś
ca
taiḥ
sarvair
yajñāyaiva
mano
dadʰe
pratyarcitaś
ca
taiḥ
sarvair
yajñāya
_eva
mano
dadʰe
/4/
Verse: 5
Halfverse: a
sa
rājasūyaṃ
rājendra
kurūṇām
r̥ṣabʰaḥ
kratum
sa
rāja-sūyaṃ
rāja
_indra
kurūṇām
r̥ṣabʰaḥ
kratum
/
Halfverse: c
āhartuṃ
pravaṇaṃ
cakre
mano
saṃcintya
so
'sakr̥t
āhartuṃ
pravaṇaṃ
cakre
mano
saṃcintya
so
_asakr̥t
/5/
Verse: 6
Halfverse: a
bʰūyo
cādbʰutavīryaujā
dʰarmam
evānupālayan
bʰūyo
ca
_adbʰuta-vīrya
_ojā
dʰarmam
eva
_anupālayan
/
Halfverse: c
kiṃ
hitaṃ
sarvalokānāṃ
bʰaved
iti
mano
dadʰe
kiṃ
hitaṃ
sarva-lokānāṃ
bʰaved
iti
mano
dadʰe
/6/
Verse: 7
Halfverse: a
anugr̥hṇan
prajāḥ
sarvāḥ
sarvadʰarmavidāṃ
varaḥ
anugr̥hṇan
prajāḥ
sarvāḥ
sarva-dʰarma-vidāṃ
varaḥ
/
Halfverse: c
aviśeṣeṇa
sarveṣāṃ
hitaṃ
cakre
yudʰiṣṭʰiraḥ
aviśeṣeṇa
sarveṣāṃ
hitaṃ
cakre
yudʰiṣṭʰiraḥ
/7/
Verse: 8
Halfverse: a
evaṃgate
tatas
tasmin
pitarīvāśvasañ
janāḥ
evaṃ-gate
tatas
tasmin
pitari
_iva
_āśvasan
janāḥ
/
Halfverse: c
na
tasya
vidyate
dveṣṭā
tato
'syājāta
śatrutā
na
tasya
vidyate
dveṣṭā
tato
_asya
_ajāta
śatrutā
/8/
Verse: 9
Halfverse: a
sa
mantriṇaḥ
samānāyya
bʰrātr̥̄ṃś
ca
vadatāṃ
varaḥ
sa
mantriṇaḥ
samānāyya
bʰrātr̥̄ṃś
ca
vadatāṃ
varaḥ
/
Halfverse: c
rājasūyaṃ
prati
tadā
punaḥ
punar
apr̥ccʰata
rāja-sūyaṃ
prati
tadā
punaḥ
punar
apr̥ccʰata
/9/
Verse: 10
Halfverse: a
te
pr̥ccʰyamānāḥ
sahitā
vaco
'rtʰyaṃ
mantriṇas
tadā
te
pr̥ccʰyamānāḥ
sahitā
vaco
_artʰyaṃ
mantriṇas
tadā
/
Halfverse: c
yudʰiṣṭʰiraṃ
mahāprājñaṃ
yiyakṣum
idam
abruvan
yudʰiṣṭʰiraṃ
mahā-prājñaṃ
yiyakṣum
idam
abruvan
/10/
Verse: 11
Halfverse: a
yenābʰiṣikto
nr̥patir
vāruṇaṃ
guṇam
r̥ccʰati
yena
_abʰiṣikto
nr̥patir
vāruṇaṃ
guṇam
r̥ccʰati
/
Halfverse: c
tena
rājāpi
san
kr̥tsnaṃ
samrāḍ
guṇam
abʰīpsati
tena
rājā
_api
san
kr̥tsnaṃ
samrāḍ
guṇam
abʰīpsati
/11/
Verse: 12
Halfverse: a
tasya
samrāḍ
guṇārhasya
bʰavataḥ
kurunandana
tasya
samrāḍ
guṇa
_arhasya
bʰavataḥ
kuru-nandana
/
Halfverse: c
rājasūyasya
samayaṃ
manyante
suhr̥das
tava
rāja-sūyasya
samayaṃ
manyante
suhr̥das
tava
/12/
Verse: 13
Halfverse: a
tasya
yajñasya
samayaḥ
svādʰīnaḥ
kṣatrasaṃpadā
tasya
yajñasya
samayaḥ
sva
_adʰīnaḥ
kṣatra-saṃpadā
/
Halfverse: c
sāmnā
ṣaḍ
agnayo
yasmiṃś
cīyante
saṃśitavrataiḥ
sāmnā
ṣaḍ
agnayo
yasmiṃś
cīyante
saṃśita-vrataiḥ
/13/
Verse: 14
Halfverse: a
darvī
homān
upādāya
sarvān
yaḥ
prāpnute
kratūn
darvī
homān
upādāya
sarvān
yaḥ
prāpnute
kratūn
/
Halfverse: c
abʰiṣekaṃ
ca
yajñānte
sarvajit
tena
cocyate
abʰiṣekaṃ
ca
yajña
_ante
sarvajit
tena
ca
_ucyate
/14/
Verse: 15
Halfverse: a
samartʰo
'si
mahābāho
sarve
te
vaśagā
vayam
samartʰo
_asi
mahā-bāho
sarve
te
vaśagā
vayam
/
Halfverse: c
avicārya
mahārāja
rājasūye
mano
kuru
avicārya
mahā-rāja
rāja-sūye
mano
kuru
/15/
Verse: 16
Halfverse: a
ity
evaṃ
suhr̥daḥ
sarve
pr̥tʰak
ca
saha
cābruvan
ity
evaṃ
suhr̥daḥ
sarve
pr̥tʰak
ca
saha
ca
_abruvan
/
Halfverse: c
sa
dʰarmyaṃ
pāṇḍavas
teṣāṃ
vaco
śrutvā
viśāṃ
pate
sa
dʰarmyaṃ
pāṇḍavas
teṣāṃ
vaco
śrutvā
viśāṃ
pate
/
Halfverse: e
dʰr̥ṣṭam
iṣṭaṃ
variṣṭʰaṃ
ca
jagrāha
manasārihā
dʰr̥ṣṭam
iṣṭaṃ
variṣṭʰaṃ
ca
jagrāha
manasā
_arihā
/16/
Verse: 17
Halfverse: a
śrutvā
suhr̥d
vacas
tac
ca
jānaṃś
cāpy
ātmanaḥ
kṣamam
śrutvā
suhr̥d
vacas
tac
ca
jānaṃś
ca
_apy
ātmanaḥ
kṣamam
/
Halfverse: c
punaḥ
punar
mano
dadʰre
rājasūyāya
bʰārata
punaḥ
punar
mano
dadʰre
rāja-sūyāya
bʰārata
/17/
Verse: 18
Halfverse: a
sa
bʰrātr̥bʰiḥ
punar
dʰīmān
r̥tvigbʰiś
ca
mahātmabʰiḥ
sa
bʰrātr̥bʰiḥ
punar
dʰīmān
r̥tvigbʰiś
ca
mahātmabʰiḥ
/
Halfverse: c
dʰaumya
dvaipāyanādyaiś
ca
mantrayām
āsa
mantribʰiḥ
dʰaumya
dvaipāyana
_ādyaiś
ca
mantrayām
āsa
mantribʰiḥ
/18/
Verse: 19
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
iyaṃ
yā
rājasūyasya
samrāḍ
arhasya
sukratoḥ
iyaṃ
yā
rāja-sūyasya
samrāḍ
arhasya
sukratoḥ
/
Halfverse: c
śraddadʰānasya
vadataḥ
spr̥hā
me
sā
katʰaṃ
bʰavet
śraddadʰānasya
vadataḥ
spr̥hā
me
sā
katʰaṃ
bʰavet
/19/
Verse: 20
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktās
tu
te
tena
rājñā
rājīvalocana
evam
uktās
tu
te
tena
rājñā
rājīva-locana
/
Halfverse: c
idam
ūcur
vaco
kāle
dʰarmātmānaṃ
yudʰiṣṭʰiram
idam
ūcur
vaco
kāle
dʰarma
_ātmānaṃ
yudʰiṣṭʰiram
/
Halfverse: e
arhas
tvam
asi
dʰarmajña
rājasūyaṃ
mahākratum
arhas
tvam
asi
dʰarmajña
rāja-sūyaṃ
mahā-kratum
/20/
Verse: 21
Halfverse: a
atʰaivam
ukte
nr̥patāv
r̥tvigbʰir
r̥ṣibʰis
tatʰā
atʰa
_evam
ukte
nr̥-patāv
r̥tvigbʰir
r̥ṣibʰis
tatʰā
/
ՙ
Halfverse: c
mantriṇo
bʰrātaraś
cāsya
tad
vaco
pratyapūjayan
mantriṇo
bʰrātaraś
ca
_asya
tad
vaco
pratyapūjayan
/21/
Verse: 22
Halfverse: a
sa
tu
rājā
mahāprājñaḥ
punar
evātmanātmavān
sa
tu
rājā
mahā-prājñaḥ
punar
eva
_ātmanā
_ātmavān
/
Halfverse: c
bʰūyo
vimamr̥śe
pārtʰo
lokānāṃ
hitakāmyayā
bʰūyo
vimamr̥śe
pārtʰo
lokānāṃ
hita-kāmyayā
/22/
Verse: 23
Halfverse: a
sāmartʰya
yogaṃ
saṃprekṣya
deśakālau
vyayāgamau
sāmartʰya
yogaṃ
saṃprekṣya
deśa-kālau
vyaya
_āgamau
/
Halfverse: c
vimr̥śya
samyak
ca
dʰiyā
kurvan
prājño
na
sīdati
vimr̥śya
samyak
ca
dʰiyā
kurvan
prājño
na
sīdati
/23/
Verse: 24
Halfverse: a
na
hi
yajñasamārambʰaḥ
kevalātma
vipattaye
na
hi
yajña-samārambʰaḥ
kevala
_ātma
vipattaye
/
Halfverse: c
bʰavatīti
samājñāya
yatnataḥ
kāryam
udvahan
bʰavati
_iti
samājñāya
yatnataḥ
kāryam
udvahan
/24/
Verse: 25
Halfverse: a
sa
niścayārtʰaṃ
kāryasya
kr̥ṣṇam
eva
janārdanam
sa
niścaya
_artʰaṃ
kāryasya
kr̥ṣṇam
eva
jana
_ardanam
/
Halfverse: c
sarvalokāt
paraṃ
matvā
jagāma
manasā
harim
sarva-lokāt
paraṃ
matvā
jagāma
manasā
harim
/25/
Verse: 26
Halfverse: a
aprameyaṃ
mahābāhuṃ
kāmāj
jātam
ajaṃ
nr̥ṣu
aprameyaṃ
mahā-bāhuṃ
kāmāj
jātam
ajaṃ
nr̥ṣu
/
Halfverse: c
pāṇḍavas
tarkayām
āsa
karmabʰir
deva
saṃmitaiḥ
pāṇḍavas
tarkayām
āsa
karmabʰir
deva
saṃmitaiḥ
/26/
Verse: 27
Halfverse: a
nāsya
kiṃ
cid
avijñātaṃ
nāsya
kiṃ
cid
akarmajam
na
_asya
kiṃcid
avijñātaṃ
na
_asya
kiṃcid
akarmajam
/
Halfverse: c
na
sa
kiṃ
cin
na
viṣahed
iti
kr̥ṣṇam
amanyata
na
sa
kiṃcin
na
viṣahed
iti
kr̥ṣṇam
amanyata
/27/
Verse: 28
Halfverse: a
sa
tu
tāṃ
naiṣṭʰikīṃ
buddʰiṃ
kr̥tvā
pārtʰo
yudʰiṣṭʰiraḥ
sa
tu
tāṃ
naiṣṭʰikīṃ
buddʰiṃ
kr̥tvā
pārtʰo
yudʰiṣṭʰiraḥ
/
Halfverse: c
guruvad
bʰūtagurave
prāhiṇod
dūtam
añjasā
guruvad
bʰūta-gurave
prāhiṇod
dūtam
añjasā
/28/
Verse: 29
Halfverse: a
śīgʰragena
ratʰenāśu
sa
dūtaḥ
prāpya
yādavān
{!}
śīgʰragena
ratʰena
_āśu
sa
dūtaḥ
prāpya
yādavān
/
{!}
Halfverse: c
dvārakāvāsinaṃ
kr̥ṣṇaṃ
dvāravatyāṃ
samāsadat
dvārakā-vāsinaṃ
kr̥ṣṇaṃ
dvāravatyāṃ
samāsadat
/29/
Verse: 30
Halfverse: a
darśanākāṅkṣiṇaṃ
pārtʰaṃ
darśanākāṃkṣayācyutaḥ
darśana
_ākāṅkṣiṇaṃ
pārtʰaṃ
darśana
_ākāṃkṣayā
_acyutaḥ
/
Halfverse: c
indrasenena
sahita
indra
prastʰaṃ
yayau
tadā
indra-senena
sahita
indra
prastʰaṃ
yayau
tadā
/30/
Verse: 31
Halfverse: a
vyatītya
vividʰān
deśāṃs
tvarāvān
kṣipravāhanaḥ
vyatītya
vividʰān
deśāṃs
tvarāvān
kṣipra-vāhanaḥ
/
Halfverse: c
indra
prastʰagataṃ
pārtʰam
abʰyagaccʰaj
janārdanaḥ
indra
prastʰa-gataṃ
pārtʰam
abʰyagaccʰat
jana
_ardanaḥ
/31/
Verse: 32
Halfverse: a
sa
gr̥he
bʰrātr̥vad
bʰrātrā
dʰarmarājena
pūjitaḥ
sa
gr̥he
bʰrātr̥vad
bʰrātrā
dʰarma-rājena
pūjitaḥ
/
Halfverse: c
bʰīmena
ca
tato
'paśyat
svasāraṃ
prītimān
pituḥ
bʰīmena
ca
tato
_apaśyat
svasāraṃ
prītimān
pituḥ
/32/
Verse: 33
Halfverse: a
prītaḥ
priyeṇa
suhr̥dā
reme
sa
sahitas
tadā
prītaḥ
priyeṇa
suhr̥dā
reme
sa
sahitas
tadā
/
Halfverse: c
arjunena
yamābʰyāṃ
ca
guruvat
paryupastʰitaḥ
arjunena
yamābʰyāṃ
ca
guruvat
paryupastʰitaḥ
/33/
Verse: 34
Halfverse: a
taṃ
viśrāntaṃ
śubʰe
deśe
kṣaṇinaṃ
kalyam
acyutam
taṃ
viśrāntaṃ
śubʰe
deśe
kṣaṇinaṃ
kalyam
acyutam
/
Halfverse: c
dʰarmarājaḥ
samāgamya
jñāpayat
svaṃ
prayojanam
dʰarma-rājaḥ
samāgamya
jñāpayat
svaṃ
prayojanam
/34/
ՙ
Verse: 35
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
prārtʰito
rājasūyo
me
na
cāsau
kevalepsayā
prārtʰito
rāja-sūyo
me
na
ca
_asau
kevala
_īpsayā
/
Halfverse: c
prāpyate
yena
tat
te
ha
viditaṃ
kr̥ṣṇa
sarvaśaḥ
prāpyate
yena
tat
te
ha
viditaṃ
kr̥ṣṇa
sarvaśaḥ
/35/
Verse: 36
Halfverse: a
yasmin
sarvaṃ
saṃbʰavati
yaś
ca
sarvatra
pūjyate
yasmin
sarvaṃ
saṃbʰavati
yaś
ca
sarvatra
pūjyate
/
Halfverse: c
yaś
ca
sarveśvaro
rājā
rājasūyaṃ
sa
vindati
yaś
ca
sarva
_īśvaro
rājā
rāja-sūyaṃ
sa
vindati
/36/
Verse: 37
Halfverse: a
taṃ
rājasūyaṃ
suhr̥daḥ
kāryam
āhuḥ
sametya
me
taṃ
rāja-sūyaṃ
suhr̥daḥ
kāryam
āhuḥ
sametya
me
/
Halfverse: c
tatra
me
niścitatamaṃ
tava
kr̥ṣṇagirā
bʰavet
tatra
me
niścitatamaṃ
tava
kr̥ṣṇa-girā
bʰavet
/37/
Verse: 38
Halfverse: a
kecid
dʰi
sauhr̥dād
eva
doṣaṃ
na
paricakṣate
kecidd^hi
sauhr̥dād
eva
doṣaṃ
na
paricakṣate
/
Halfverse: c
artʰahetos
tatʰaivānye
priyam
eva
vadanty
uta
artʰa-hetos
tatʰaiva
_anye
priyam
eva
vadanty
uta
/38/
Verse: 39
Halfverse: a
priyam
eva
parīpsante
ke
cid
ātmaṇi
yad
dʰitam
priyam
eva
parīpsante
kecid
ātmaṇi
yadd^hitam
/
Halfverse: c
evaṃ
prāyāś
ca
dr̥śyante
janavādāḥ
prayojane
evaṃ
prāyāś
ca
dr̥śyante
jana-vādāḥ
prayojane
/39/
Verse: 40
Halfverse: a
tvaṃ
tu
hetūn
atītyaitān
kāmakrodʰau
vyatītya
ca
tvaṃ
tu
hetūn
atītya
_etān
kāma-krodʰau
vyatītya
ca
/
Halfverse: c
paramaṃ
naḥ
kṣamaṃ
loke
yatʰāvad
vaktum
arhasi
paramaṃ
naḥ
kṣamaṃ
loke
yatʰāvad
vaktum
arhasi
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.