TITUS
Mahabharata
Part No. 237
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
r̥ṣes tad vacanaṃ śrutvā   niśaśvāsa yudʰiṣṭʰiraḥ
   
r̥ṣes tad vacanaṃ śrutvā   niśaśvāsa yudʰiṣṭʰiraḥ /
Halfverse: c    
cintayan rājasūyāptiṃ   na lebʰe śarma bʰārata
   
cintayan rāja-sūya_āptiṃ   na lebʰe śarma bʰārata /1/

Verse: 2 
Halfverse: a    
rājarṣīṇāṃ hi taṃ śrutvā   mahimānaṃ mahātmanām
   
rāja-r̥ṣīṇāṃ hi taṃ śrutvā   mahimānaṃ mahātmanām /
Halfverse: c    
yajvanāṃ karmabʰiḥ puṇyair   lokaprāptiṃ samīkṣya ca
   
yajvanāṃ karmabʰiḥ puṇyair   loka-prāptiṃ samīkṣya ca /2/

Verse: 3 
Halfverse: a    
hariś candraṃ ca rājarṣiṃ   rocamānaṃ viśeṣataḥ
   
hariś candraṃ ca rāja-r̥ṣiṃ   rocamānaṃ viśeṣataḥ /
Halfverse: c    
yajvānaṃ yajñam āhartuṃ   rājasūyam iyeṣa saḥ
   
yajvānaṃ yajñam āhartuṃ   rāja-sūyam iyeṣa saḥ /3/

Verse: 4 
Halfverse: a    
yudʰiṣṭʰiras tataḥ sarvān   arcayitvā sabʰā sadaḥ
   
yudʰiṣṭʰiras tataḥ sarvān   arcayitvā sabʰā sadaḥ /
Halfverse: c    
pratyarcitaś ca taiḥ sarvair   yajñāyaiva mano dadʰe
   
pratyarcitaś ca taiḥ sarvair   yajñāya_eva mano dadʰe /4/

Verse: 5 
Halfverse: a    
sa rājasūyaṃ rājendra   kurūṇām r̥ṣabʰaḥ kratum
   
sa rāja-sūyaṃ rāja_indra   kurūṇām r̥ṣabʰaḥ kratum /
Halfverse: c    
āhartuṃ pravaṇaṃ cakre   mano saṃcintya so 'sakr̥t
   
āhartuṃ pravaṇaṃ cakre   mano saṃcintya so_asakr̥t /5/

Verse: 6 
Halfverse: a    
bʰūyo cādbʰutavīryaujā   dʰarmam evānupālayan
   
bʰūyo ca_adbʰuta-vīrya_ojā   dʰarmam eva_anupālayan /
Halfverse: c    
kiṃ hitaṃ sarvalokānāṃ   bʰaved iti mano dadʰe
   
kiṃ hitaṃ sarva-lokānāṃ   bʰaved iti mano dadʰe /6/

Verse: 7 
Halfverse: a    
anugr̥hṇan prajāḥ sarvāḥ   sarvadʰarmavidāṃ varaḥ
   
anugr̥hṇan prajāḥ sarvāḥ   sarva-dʰarma-vidāṃ varaḥ /
Halfverse: c    
aviśeṣeṇa sarveṣāṃ   hitaṃ cakre yudʰiṣṭʰiraḥ
   
aviśeṣeṇa sarveṣāṃ   hitaṃ cakre yudʰiṣṭʰiraḥ /7/

Verse: 8 
Halfverse: a    
evaṃgate tatas tasmin   pitarīvāśvasañ janāḥ
   
evaṃ-gate tatas tasmin   pitari_iva_āśvasan janāḥ /
Halfverse: c    
na tasya vidyate dveṣṭā   tato 'syājāta śatrutā
   
na tasya vidyate dveṣṭā   tato_asya_ajāta śatrutā /8/

Verse: 9 
Halfverse: a    
sa mantriṇaḥ samānāyya   bʰrātr̥̄ṃś ca vadatāṃ varaḥ
   
sa mantriṇaḥ samānāyya   bʰrātr̥̄ṃś ca vadatāṃ varaḥ /
Halfverse: c    
rājasūyaṃ prati tadā   punaḥ punar apr̥ccʰata
   
rāja-sūyaṃ prati tadā   punaḥ punar apr̥ccʰata /9/

Verse: 10 
Halfverse: a    
te pr̥ccʰyamānāḥ sahitā   vaco 'rtʰyaṃ mantriṇas tadā
   
te pr̥ccʰyamānāḥ sahitā   vaco_artʰyaṃ mantriṇas tadā /
Halfverse: c    
yudʰiṣṭʰiraṃ mahāprājñaṃ   yiyakṣum idam abruvan
   
yudʰiṣṭʰiraṃ mahā-prājñaṃ   yiyakṣum idam abruvan /10/

Verse: 11 
Halfverse: a    
yenābʰiṣikto nr̥patir   vāruṇaṃ guṇam r̥ccʰati
   
yena_abʰiṣikto nr̥patir   vāruṇaṃ guṇam r̥ccʰati /
Halfverse: c    
tena rājāpi san kr̥tsnaṃ   samrāḍ guṇam abʰīpsati
   
tena rājā_api san kr̥tsnaṃ   samrāḍ guṇam abʰīpsati /11/

Verse: 12 
Halfverse: a    
tasya samrāḍ guṇārhasya   bʰavataḥ kurunandana
   
tasya samrāḍ guṇa_arhasya   bʰavataḥ kuru-nandana /
Halfverse: c    
rājasūyasya samayaṃ   manyante suhr̥das tava
   
rāja-sūyasya samayaṃ   manyante suhr̥das tava /12/

Verse: 13 
Halfverse: a    
tasya yajñasya samayaḥ   svādʰīnaḥ kṣatrasaṃpadā
   
tasya yajñasya samayaḥ   sva_adʰīnaḥ kṣatra-saṃpadā /
Halfverse: c    
sāmnā ṣaḍ agnayo yasmiṃś   cīyante saṃśitavrataiḥ
   
sāmnā ṣaḍ agnayo yasmiṃś   cīyante saṃśita-vrataiḥ /13/

Verse: 14 
Halfverse: a    
darvī homān upādāya   sarvān yaḥ prāpnute kratūn
   
darvī homān upādāya   sarvān yaḥ prāpnute kratūn /
Halfverse: c    
abʰiṣekaṃ ca yajñānte   sarvajit tena cocyate
   
abʰiṣekaṃ ca yajña_ante   sarvajit tena ca_ucyate /14/

Verse: 15 
Halfverse: a    
samartʰo 'si mahābāho   sarve te vaśagā vayam
   
samartʰo_asi mahā-bāho   sarve te vaśagā vayam /
Halfverse: c    
avicārya mahārāja   rājasūye mano kuru
   
avicārya mahā-rāja   rāja-sūye mano kuru /15/

Verse: 16 
Halfverse: a    
ity evaṃ suhr̥daḥ sarve   pr̥tʰak ca saha cābruvan
   
ity evaṃ suhr̥daḥ sarve   pr̥tʰak ca saha ca_abruvan /
Halfverse: c    
sa dʰarmyaṃ pāṇḍavas teṣāṃ   vaco śrutvā viśāṃ pate
   
sa dʰarmyaṃ pāṇḍavas teṣāṃ   vaco śrutvā viśāṃ pate /
Halfverse: e    
dʰr̥ṣṭam iṣṭaṃ variṣṭʰaṃ ca   jagrāha manasārihā
   
dʰr̥ṣṭam iṣṭaṃ variṣṭʰaṃ ca   jagrāha manasā_arihā /16/

Verse: 17 
Halfverse: a    
śrutvā suhr̥d vacas tac ca   jānaṃś cāpy ātmanaḥ kṣamam
   
śrutvā suhr̥d vacas tac ca   jānaṃś ca_apy ātmanaḥ kṣamam /
Halfverse: c    
punaḥ punar mano dadʰre   rājasūyāya bʰārata
   
punaḥ punar mano dadʰre   rāja-sūyāya bʰārata /17/

Verse: 18 
Halfverse: a    
sa bʰrātr̥bʰiḥ punar dʰīmān   r̥tvigbʰiś ca mahātmabʰiḥ
   
sa bʰrātr̥bʰiḥ punar dʰīmān   r̥tvigbʰiś ca mahātmabʰiḥ /
Halfverse: c    
dʰaumya dvaipāyanādyaiś ca   mantrayām āsa mantribʰiḥ
   
dʰaumya dvaipāyana_ādyaiś ca   mantrayām āsa mantribʰiḥ /18/

Verse: 19 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
iyaṃ rājasūyasya   samrāḍ arhasya sukratoḥ
   
iyaṃ rāja-sūyasya   samrāḍ arhasya sukratoḥ /
Halfverse: c    
śraddadʰānasya vadataḥ   spr̥hā me katʰaṃ bʰavet
   
śraddadʰānasya vadataḥ   spr̥hā me katʰaṃ bʰavet /19/

Verse: 20 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktās tu te tena   rājñā rājīvalocana
   
evam uktās tu te tena   rājñā rājīva-locana /
Halfverse: c    
idam ūcur vaco kāle   dʰarmātmānaṃ yudʰiṣṭʰiram
   
idam ūcur vaco kāle   dʰarma_ātmānaṃ yudʰiṣṭʰiram /
Halfverse: e    
arhas tvam asi dʰarmajña   rājasūyaṃ mahākratum
   
arhas tvam asi dʰarmajña   rāja-sūyaṃ mahā-kratum /20/

Verse: 21 
Halfverse: a    
atʰaivam ukte nr̥patāv   r̥tvigbʰir r̥ṣibʰis tatʰā
   
atʰa_evam ukte nr̥-patāv   r̥tvigbʰir r̥ṣibʰis tatʰā / ՙ
Halfverse: c    
mantriṇo bʰrātaraś cāsya   tad vaco pratyapūjayan
   
mantriṇo bʰrātaraś ca_asya   tad vaco pratyapūjayan /21/

Verse: 22 
Halfverse: a    
sa tu rājā mahāprājñaḥ   punar evātmanātmavān
   
sa tu rājā mahā-prājñaḥ   punar eva_ātmanā_ātmavān /
Halfverse: c    
bʰūyo vimamr̥śe pārtʰo   lokānāṃ hitakāmyayā
   
bʰūyo vimamr̥śe pārtʰo   lokānāṃ hita-kāmyayā /22/

Verse: 23 
Halfverse: a    
sāmartʰya yogaṃ saṃprekṣya   deśakālau vyayāgamau
   
sāmartʰya yogaṃ saṃprekṣya   deśa-kālau vyaya_āgamau /
Halfverse: c    
vimr̥śya samyak ca dʰiyā   kurvan prājño na sīdati
   
vimr̥śya samyak ca dʰiyā   kurvan prājño na sīdati /23/

Verse: 24 
Halfverse: a    
na hi yajñasamārambʰaḥ   kevalātma vipattaye
   
na hi yajña-samārambʰaḥ   kevala_ātma vipattaye /
Halfverse: c    
bʰavatīti samājñāya   yatnataḥ kāryam udvahan
   
bʰavati_iti samājñāya   yatnataḥ kāryam udvahan /24/

Verse: 25 
Halfverse: a    
sa niścayārtʰaṃ kāryasya   kr̥ṣṇam eva janārdanam
   
sa niścaya_artʰaṃ kāryasya   kr̥ṣṇam eva jana_ardanam /
Halfverse: c    
sarvalokāt paraṃ matvā   jagāma manasā harim
   
sarva-lokāt paraṃ matvā   jagāma manasā harim /25/

Verse: 26 
Halfverse: a    
aprameyaṃ mahābāhuṃ   kāmāj jātam ajaṃ nr̥ṣu
   
aprameyaṃ mahā-bāhuṃ   kāmāj jātam ajaṃ nr̥ṣu /
Halfverse: c    
pāṇḍavas tarkayām āsa   karmabʰir deva saṃmitaiḥ
   
pāṇḍavas tarkayām āsa   karmabʰir deva saṃmitaiḥ /26/

Verse: 27 
Halfverse: a    
nāsya kiṃ cid avijñātaṃ   nāsya kiṃ cid akarmajam
   
na_asya kiṃcid avijñātaṃ   na_asya kiṃcid akarmajam /
Halfverse: c    
na sa kiṃ cin na viṣahed   iti kr̥ṣṇam amanyata
   
na sa kiṃcin na viṣahed   iti kr̥ṣṇam amanyata /27/

Verse: 28 
Halfverse: a    
sa tu tāṃ naiṣṭʰikīṃ buddʰiṃ   kr̥tvā pārtʰo yudʰiṣṭʰiraḥ
   
sa tu tāṃ naiṣṭʰikīṃ buddʰiṃ   kr̥tvā pārtʰo yudʰiṣṭʰiraḥ /
Halfverse: c    
guruvad bʰūtagurave   prāhiṇod dūtam añjasā
   
guruvad bʰūta-gurave   prāhiṇod dūtam añjasā /28/

Verse: 29 
Halfverse: a    
śīgʰragena ratʰenāśu   sa dūtaḥ prāpya yādavān {!}
   
śīgʰragena ratʰena_āśu   sa dūtaḥ prāpya yādavān / {!}
Halfverse: c    
dvārakāvāsinaṃ kr̥ṣṇaṃ   dvāravatyāṃ samāsadat
   
dvārakā-vāsinaṃ kr̥ṣṇaṃ   dvāravatyāṃ samāsadat /29/

Verse: 30 
Halfverse: a    
darśanākāṅkṣiṇaṃ pārtʰaṃ   darśanākāṃkṣayācyutaḥ
   
darśana_ākāṅkṣiṇaṃ pārtʰaṃ   darśana_ākāṃkṣayā_acyutaḥ /
Halfverse: c    
indrasenena sahita   indra prastʰaṃ yayau tadā
   
indra-senena sahita indra prastʰaṃ yayau tadā /30/

Verse: 31 
Halfverse: a    
vyatītya vividʰān deśāṃs   tvarāvān kṣipravāhanaḥ
   
vyatītya vividʰān deśāṃs   tvarāvān kṣipra-vāhanaḥ /
Halfverse: c    
indra prastʰagataṃ pārtʰam   abʰyagaccʰaj janārdanaḥ
   
indra prastʰa-gataṃ pārtʰam   abʰyagaccʰat jana_ardanaḥ /31/

Verse: 32 
Halfverse: a    
sa gr̥he bʰrātr̥vad bʰrātrā   dʰarmarājena pūjitaḥ
   
sa gr̥he bʰrātr̥vad bʰrātrā   dʰarma-rājena pūjitaḥ /
Halfverse: c    
bʰīmena ca tato 'paśyat   svasāraṃ prītimān pituḥ
   
bʰīmena ca tato_apaśyat   svasāraṃ prītimān pituḥ /32/

Verse: 33 
Halfverse: a    
prītaḥ priyeṇa suhr̥dā   reme sa sahitas tadā
   
prītaḥ priyeṇa suhr̥dā   reme sa sahitas tadā /
Halfverse: c    
arjunena yamābʰyāṃ ca   guruvat paryupastʰitaḥ
   
arjunena yamābʰyāṃ ca   guruvat paryupastʰitaḥ /33/

Verse: 34 
Halfverse: a    
taṃ viśrāntaṃ śubʰe deśe   kṣaṇinaṃ kalyam acyutam
   
taṃ viśrāntaṃ śubʰe deśe   kṣaṇinaṃ kalyam acyutam /
Halfverse: c    
dʰarmarājaḥ samāgamya   jñāpayat svaṃ prayojanam
   
dʰarma-rājaḥ samāgamya   jñāpayat svaṃ prayojanam /34/ ՙ

Verse: 35 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
prārtʰito rājasūyo me   na cāsau kevalepsayā
   
prārtʰito rāja-sūyo me   na ca_asau kevala_īpsayā /
Halfverse: c    
prāpyate yena tat te ha   viditaṃ kr̥ṣṇa sarvaśaḥ
   
prāpyate yena tat te ha   viditaṃ kr̥ṣṇa sarvaśaḥ /35/

Verse: 36 
Halfverse: a    
yasmin sarvaṃ saṃbʰavati   yaś ca sarvatra pūjyate
   
yasmin sarvaṃ saṃbʰavati   yaś ca sarvatra pūjyate /
Halfverse: c    
yaś ca sarveśvaro rājā   rājasūyaṃ sa vindati
   
yaś ca sarva_īśvaro rājā   rāja-sūyaṃ sa vindati /36/

Verse: 37 
Halfverse: a    
taṃ rājasūyaṃ suhr̥daḥ   kāryam āhuḥ sametya me
   
taṃ rāja-sūyaṃ suhr̥daḥ   kāryam āhuḥ sametya me /
Halfverse: c    
tatra me niścitatamaṃ   tava kr̥ṣṇagirā bʰavet
   
tatra me niścitatamaṃ   tava kr̥ṣṇa-girā bʰavet /37/

Verse: 38 
Halfverse: a    
kecid dʰi sauhr̥dād eva   doṣaṃ na paricakṣate
   
kecidd^hi sauhr̥dād eva   doṣaṃ na paricakṣate /
Halfverse: c    
artʰahetos tatʰaivānye   priyam eva vadanty uta
   
artʰa-hetos tatʰaiva_anye   priyam eva vadanty uta /38/

Verse: 39 
Halfverse: a    
priyam eva parīpsante   ke cid ātmaṇi yad dʰitam
   
priyam eva parīpsante   kecid ātmaṇi yadd^hitam /
Halfverse: c    
evaṃ prāyāś ca dr̥śyante   janavādāḥ prayojane
   
evaṃ prāyāś ca dr̥śyante   jana-vādāḥ prayojane /39/

Verse: 40 
Halfverse: a    
tvaṃ tu hetūn atītyaitān   kāmakrodʰau vyatītya ca
   
tvaṃ tu hetūn atītya_etān   kāma-krodʰau vyatītya ca /
Halfverse: c    
paramaṃ naḥ kṣamaṃ loke   yatʰāvad vaktum arhasi
   
paramaṃ naḥ kṣamaṃ loke   yatʰāvad vaktum arhasi /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.