TITUS
Mahabharata
Part No. 236
Chapter: 11
Adhyāya
11
Verse: 1
{Nārada
uvāca}
Halfverse: a
purā
devayuge
rājann
ādityo
bʰagavān
divaḥ
purā
deva-yuge
rājann
ādityo
bʰagavān
divaḥ
/
Halfverse: c
āgaccʰan
mānuṣaṃ
lokaṃ
didr̥kṣur
vigataklamaḥ
āgaccʰan
mānuṣaṃ
lokaṃ
didr̥kṣur
vigata-klamaḥ
/1/
Verse: 2
Halfverse: a
caran
mānuṣarūpeṇa
sabʰāṃ
dr̥ṣṭvā
svayaṃ
bʰuvaḥ
caran
mānuṣa-rūpeṇa
sabʰāṃ
dr̥ṣṭvā
svayaṃ
bʰuvaḥ
/
Halfverse: c
sabʰām
akatʰayan
mahyaṃ
brāhmīṃ
tattvena
pāṇḍava
sabʰām
akatʰayan
mahyaṃ
brāhmīṃ
tattvena
pāṇḍava
/2/
Verse: 3
Halfverse: a
aprameyaprabʰāṃ
divyāṃ
mānasīṃ
bʰaratarṣabʰa
aprameya-prabʰāṃ
divyāṃ
mānasīṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
anirdeśyāṃ
prabʰāvena
sarvabʰūtamanoramām
anirdeśyāṃ
prabʰāvena
sarva-bʰūta-mano-ramām
/3/
Verse: 4
Halfverse: a
śrutvā
guṇān
ahaṃ
tasyāḥ
sabʰāyāḥ
pāṇḍunandana
śrutvā
guṇān
ahaṃ
tasyāḥ
sabʰāyāḥ
pāṇḍu-nandana
/
Halfverse: c
darśanepsus
tatʰā
rājann
ādityam
aham
abruvam
darśana
_īpsus
tatʰā
rājann
ādityam
aham
abruvam
/4/
Verse: 5
Halfverse: a
bʰagavan
draṣṭum
iccʰāmi
pitāmaha
sabʰām
aham
bʰagavan
draṣṭum
iccʰāmi
pitāmaha
sabʰām
aham
/
Halfverse: c
yena
sā
tapasā
śakyā
karmaṇā
vāpi
gopate
yena
sā
tapasā
śakyā
karmaṇā
vā
_api
go-pate
/5/
Verse: 6
Halfverse: a
auṣadʰair
vā
tatʰāyuktair
uta
vā
māyayā
yayā
auṣadʰair
vā
tatʰā-yuktair
uta
vā
māyayā
yayā
/
Halfverse: c
tan
mamācakṣva
bʰagavan
paśyeyaṃ
tāṃ
sabʰāṃ
katʰam
tan
mama
_ācakṣva
bʰagavan
paśyeyaṃ
tāṃ
sabʰāṃ
katʰam
/6/
Verse: 7
Halfverse: a
tataḥ
sa
bʰagavān
sūryo
mām
upādāya
vīryavān
tataḥ
sa
bʰagavān
sūryo
mām
upādāya
vīryavān
/
Halfverse: c
agaccʰat
tāṃ
sabʰāṃ
brāhmīṃ
vipāpāṃ
vigataklamām
agaccʰat
tāṃ
sabʰāṃ
brāhmīṃ
vipāpāṃ
vigata-klamām
/7/
Verse: 8
Halfverse: a
evaṃrūpeti
sā
śakyā
na
nirdeṣṭuṃ
janādʰipa
evaṃ-rūpā
_iti
sā
śakyā
na
nirdeṣṭuṃ
jana
_adʰipa
/
Halfverse: c
kṣaṇena
hi
bibʰarty
anyad
anirdeśyaṃ
vapus
tatʰā
kṣaṇena
hi
bibʰarty
anyad
anirdeśyaṃ
vapus
tatʰā
/8/
Verse: 9
Halfverse: a
na
veda
parimānaṃ
vā
saṃstʰānaṃ
vāpi
bʰārata
na
veda
parimānaṃ
vā
saṃstʰānaṃ
vā
_api
bʰārata
/
Halfverse: c
na
ca
rūpaṃ
mayā
tādr̥g
dr̥ṣṭapūrvaṃ
kadā
cana
na
ca
rūpaṃ
mayā
tādr̥g
dr̥ṣṭa-pūrvaṃ
kadā
cana
/9/
Verse: 10
Halfverse: a
susukʰā
sā
sabʰā
rājan
na
śītā
na
ca
gʰarmadā
susukʰā
sā
sabʰā
rājan
na
śītā
na
ca
gʰarmadā
/
Halfverse: c
na
kṣutpipāse
na
glāniṃ
prāpya
tāṃ
prāpnuvanty
uta
na
kṣut-pipāse
na
glāniṃ
prāpya
tāṃ
prāpnuvanty
uta
/10/
Verse: 11
Halfverse: a
nānārūpair
iva
kr̥tā
suvicitraiḥ
subʰāsvaraiḥ
nānā-rūpair
iva
kr̥tā
suvicitraiḥ
subʰāsvaraiḥ
/
Halfverse: c
stambʰair
na
ca
dʰr̥tā
sā
tu
śāśvatī
na
ca
sā
kṣarā
stambʰair
na
ca
dʰr̥tā
sā
tu
śāśvatī
na
ca
sā
kṣarā
/11/
Verse: 12
Halfverse: a
ati
candraṃ
ca
sūryaṃ
ca
śikʰinaṃ
ca
svayaṃprabʰā
ati
candraṃ
ca
sūryaṃ
ca
śikʰinaṃ
ca
svayaṃ-prabʰā
/
Halfverse: c
dīpyate
nākapr̥ṣṭʰastʰā
bʰāsayantīva
bʰāskaram
dīpyate
nāka-pr̥ṣṭʰastʰā
bʰāsayanti
_iva
bʰāskaram
/12/
Verse: 13
Halfverse: a
tasyāṃ
sa
bʰagavān
āste
vidadʰad
deva
māyayā
tasyāṃ
sa
bʰagavān
āste
vidadʰad
deva
māyayā
/
Halfverse: c
svayam
eko
'niśaṃ
rājam̐l
lokām̐l
lokapitā
mahaḥ
svayam
eko
_aniśaṃ
rājam̐l
lokām̐l
loka-pitā
mahaḥ
/13/
Verse: 14
Halfverse: a
upatiṣṭʰanti
cāpy
enaṃ
prajānāṃ
patayaḥ
prabʰum
upatiṣṭʰanti
ca
_apy
enaṃ
prajānāṃ
patayaḥ
prabʰum
/
Halfverse: c
dakṣaḥ
pracetāḥ
pulaho
marīciḥ
kaśyapas
tatʰā
dakṣaḥ
pracetāḥ
pulaho
marīciḥ
kaśyapas
tatʰā
/14/
Verse: 15
Halfverse: a
bʰr̥gur
atrir
vasiṣṭʰaś
ca
gautamaś
ca
tatʰāṅgirāḥ
bʰr̥gur
atrir
vasiṣṭʰaś
ca
gautamaś
ca
tatʰā
_aṅgirāḥ
/
Halfverse: c
mano
'ntarikṣaṃ
vidyāś
ca
vāyus
tejo
jalaṃ
mahī
mano
_antarikṣaṃ
vidyāś
ca
vāyus
tejo
jalaṃ
mahī
/15/
Verse: 16
Halfverse: a
śabdaḥ
sparśas
tatʰārūpaṃ
raso
gandʰaś
ca
bʰārata
śabdaḥ
sparśas
tatʰā-rūpaṃ
raso
gandʰaś
ca
bʰārata
/
Halfverse: c
prakr̥tiś
ca
vikāraś
ca
yac
cānyat
kāraṇaṃ
bʰuvaḥ
prakr̥tiś
ca
vikāraś
ca
yac
ca
_anyat
kāraṇaṃ
bʰuvaḥ
/16/
Verse: 17
Halfverse: a
candramāḥ
saha
nakṣatrair
ādityaś
ca
gabʰastimān
candramāḥ
saha
nakṣatrair
ādityaś
ca
gabʰastimān
/
Halfverse: c
vāyavaḥ
kratavaś
caiva
saṃkalpaḥ
prāṇa
eva
ca
vāyavaḥ
kratavaś
caiva
saṃkalpaḥ
prāṇa\
eva
ca
/17/
Verse: 18
Halfverse: a
ete
cānye
ca
bahavaḥ
svayambʰuvam
upastʰitāḥ
ete
ca
_anye
ca
bahavaḥ
svayambʰuvam
upastʰitāḥ
/
Halfverse: c
artʰo
dʰarmaś
ca
kāmaś
ca
harṣo
dveṣas
tapo
damaḥ
artʰo
dʰarmaś
ca
kāmaś
ca
harṣo
dveṣas
tapo
damaḥ
/18/
Verse: 19
Halfverse: a
āyānti
tasyāṃ
sahitā
gandʰarvāpsarasas
tatʰā
āyānti
tasyāṃ
sahitā
gandʰarva
_apsarasas
tatʰā
/
Halfverse: c
viṃśatiḥ
sapta
caivānye
lokapālāś
ca
sarvaśaḥ
viṃśatiḥ
sapta
ca
_eva
_anye
loka-pālāś
ca
sarvaśaḥ
/19/
Verse: 20
Halfverse: a
śukro
br̥haspatiś
caiva
budʰo
'ṅgāraka
eva
ca
śukro
br̥haspatiś
caiva
budʰo
_aṅgāraka\
eva
ca
/
Halfverse: c
śanaiścaraś
ca
rāhuś
ca
grahāḥ
sarve
tatʰaiva
ca
śanaiś-caraś
ca
rāhuś
ca
grahāḥ
sarve
tatʰaiva
ca
/20/
Verse: 21
Halfverse: a
mantro
ratʰaṃtaraś
caiva
harimān
vasumān
api
mantro
ratʰaṃtaraś
caiva
harimān
vasumān
api
/
Halfverse: c
ādityāḥ
sādʰirājāno
nānā
dvaṃdvair
udāhr̥tāḥ
ādityāḥ
sa
_adʰirājāno
nānā
dvaṃdvair
udāhr̥tāḥ
/21/
Verse: 22
Halfverse: a
maruto
viśvakarmā
ca
vasavaś
caiva
bʰārata
maruto
viśva-karmā
ca
vasavas
caiva
bʰārata
/
Halfverse: c
tatʰā
pitr̥gaṇāḥ
sarve
sarvāṇi
ca
havīṃsy
atʰa
tatʰā
pitr̥-gaṇāḥ
sarve
sarvāṇi
ca
havīṃsy
atʰa
/22/
ՙ
Verse: 23
Halfverse: a
r̥g
vedaḥ
sāmavedaś
ca
yajurvedaś
ca
pāṇḍava
r̥g
vedaḥ
sāma-vedaś
ca
yajur-vedaś
ca
pāṇḍava
/
Halfverse: c
atʰarvavedaś
ca
tatʰā
parvāṇi
ca
viśāṃ
pate
atʰarva-vedaś
ca
tatʰā
parvāṇi
ca
viśāṃ
pate
/23/
Verse: 24
Halfverse: a
itihāsopavedāś
ca
vedāṅgāni
ca
sarvaśaḥ
itihāsa
_upavedāś
ca
veda
_aṅgāni
ca
sarvaśaḥ
/
Halfverse: c
grahā
yajñāś
ca
somaś
ca
daivatāni
ca
sarvaśaḥ
grahā
yajñāś
ca
somaś
ca
daivatāni
ca
sarvaśaḥ
/24/
Verse: 25
Halfverse: a
sāvitrī
durga
taraṇī
vāṇī
sapta
vidʰā
tatʰā
sāvitrī
durga
taraṇī
vāṇī
sapta
vidʰā
tatʰā
/
Halfverse: c
medʰā
dʰr̥tiḥ
śrutiś
caiva
prajñā
buddʰir
yaśo
kṣamā
medʰā
dʰr̥tiḥ
śrutiś
caiva
prajñā
buddʰir
yaśo
kṣamā
/25/
Verse: 26
Halfverse: a
sāmāni
stutiśastrāṇi
gātʰāś
ca
vividʰās
tatʰā
sāmāni
stuti-śastrāṇi
gātʰāś
ca
vividʰās
tatʰā
/
Halfverse: c
bʰāṣyāṇi
tarka
yuktāni
dehavanti
viśāṃ
pate
bʰāṣyāṇi
tarka
yuktāni
dehavanti
viśāṃ
pate
/26/
Verse: 27
Halfverse: a
kṣaṇā
lavā
muhūrtāś
ca
divārātris
tatʰaiva
ca
kṣaṇā
lavā
muhūrtāś
ca
divā-rātris
tatʰaiva
ca
/
Halfverse: c
ardʰamāsāś
ca
māsāś
ca
r̥tavaḥ
ṣaṭ
ca
bʰārata
ardʰa-māsāś
ca
māsāś
ca
r̥tavaḥ
ṣaṭ
ca
bʰārata
/27/
q
Verse: 28
Halfverse: a
saṃvatsarāḥ
pañca
yugam
ahorātrāś
caturvidʰā
saṃvatsarāḥ
pañca
yugam
aho-rātrāś
catur-vidʰā
/
Halfverse: c
kālacakraṃ
ca
yad
divyaṃ
nityam
akṣayam
avyayam
kāla-cakraṃ
ca
yad
divyaṃ
nityam
akṣayam
avyayam
/28/
ՙ
Verse: 29
Halfverse: a
aditir
ditir
danuś
caiva
surasā
vinatā
irā
aditir
ditir
danuś
caiva
surasā
vinatā\
irā
/
q
Halfverse: c
kālakā
surabʰir
devī
saramā
cātʰa
gautamī
kālakā
surabʰir
devī
saramā
ca
_atʰa
gautamī
/29/
Verse: 30
Halfverse: a
ādityā
vasavo
rudrā
marutaś
cāśvināv
api
ādityā
vasavo
rudrā
marutaś
ca
_aśvināv
api
/
Halfverse: c
viśve
devāś
ca
sādʰyāś
ca
pitaraś
ca
manojavāḥ
viśve
devāś
ca
sādʰyāś
ca
pitaraś
ca
mano-javāḥ
/30/
Verse: 31
Halfverse: a
rākṣasāś
ca
piśācāś
ca
dānavā
guhyakās
tatʰā
rākṣasāś
ca
piśācāś
ca
dānavā
guhyakās
tatʰā
/
Halfverse: c
suparṇanāgapaśavaḥ
pitāmaham
upāsate
suparṇa-nāga-paśavaḥ
pitāmaham
upāsate
/31/
Verse: 32
Halfverse: a
devo
nārāyaṇas
tasyāṃ
tatʰā
devarṣayaś
ca
ye
devo
nārāyaṇas
tasyāṃ
tatʰā
deva-r̥ṣayaś
ca
ye
/
Halfverse: c
r̥ṣayo
vālakʰilyāś
ca
yonijāyonijās
tatʰā
r̥ṣayo
vālakʰilyāś
ca
yonija
_ayonijās
tatʰā
/32/
Verse: 33
Halfverse: a
yac
ca
kiṃ
cit
triloke
'smin
dr̥śyate
stʰāṇujaṅgamam
yac
ca
kiṃcit
tri-loke
_asmin
dr̥śyate
stʰāṇu-jaṅgamam
/
Halfverse: c
sarvaṃ
tasyāṃ
mayā
dr̥ṣṭaṃ
tad
viddʰi
manujādʰipa
sarvaṃ
tasyāṃ
mayā
dr̥ṣṭaṃ
tad
viddʰi
manuja
_adʰipa
/33/
Verse: 34
Halfverse: a
aṣṭāśīti
sahasrāṇi
yatīnām
ūrdʰvaretasām
aṣṭa
_aśīti
sahasrāṇi
yatīnām
ūrdʰva-retasām
/
Halfverse: c
prajāvatāṃ
ca
pañcāśad
r̥ṣīṇām
api
pāṇḍava
prajāvatāṃ
ca
pañcāśad
r̥ṣīṇām
api
pāṇḍava
/34/
Verse: 35
Halfverse: a
te
sma
tatra
yatʰākāmaṃ
dr̥ṣṭvā
sarve
divaukasaḥ
te
sma
tatra
yatʰā-kāmaṃ
dr̥ṣṭvā
sarve
diva
_okasaḥ
/
Halfverse: c
praṇamya
śirasā
tasmai
pratiyānti
yatʰāgatam
praṇamya
śirasā
tasmai
pratiyānti
yatʰā
_āgatam
/35/
Verse: 36
Halfverse: a
atitʰīn
āgatān
devān
daityān
nāgān
munīṃs
tatʰā
atitʰīn
āgatān
devān
daityān
nāgān
munīṃs
tatʰā
/
ՙ
Halfverse: c
yakṣān
suparṇān
kāleyān
gandʰarvāpsarasas
tatʰā
yakṣān
suparṇān
kāleyān
gandʰarva
_apsarasas
tatʰā
/36/
Verse: 37
Halfverse: a
mahābʰāgān
amitadʰīr
brahmā
lokapitā
mahaḥ
mahā-bʰāgān
amita-dʰīr
brahmā
loka-pitā
mahaḥ
/
Halfverse: c
dayāvān
sarvabʰūteṣu
yatʰārhaṃ
pratipadyate
dayāvān
sarva-bʰūteṣu
yatʰā
_arhaṃ
pratipadyate
/37/
Verse: 38
Halfverse: a
pratigr̥hya
ca
viśvātmā
svayambʰūr
amitaprabʰaḥ
pratigr̥hya
ca
viśva
_ātmā
svayambʰūr
amita-prabʰaḥ
/
Halfverse: c
sāntvamānārtʰa
saṃbʰogair
yunakti
manujādʰipa
sāntvamānā
_artʰa
saṃbʰogair
yunakti
manuja
_adʰipa
/38/
ՙ
Verse: 39
Halfverse: a
tatʰā
tair
upayātaiś
ca
pratiyātaiś
ca
bʰārata
tatʰā
tair
upayātaiś
ca
pratiyātaiś
ca
bʰārata
/
Halfverse: c
ākulā
sā
sabʰā
tāta
bʰavati
sma
sukʰapradā
ākulā
sā
sabʰā
tāta
bʰavati
sma
sukʰa-pradā
/39/
Verse: 40
Halfverse: a
sarvatejomayī
divyā
brahmarṣigaṇasevitā
sarva-tejo-mayī
divyā
brahma-r̥ṣi-gaṇa-sevitā
/
Halfverse: c
brāhmyā
śriyā
dīpyamānā
śuśubʰe
vigataklamā
brāhmyā
śriyā
dīpyamānā
śuśubʰe
vigata-klamā
/40/
Verse: 41
Halfverse: a
sā
sabʰā
tādr̥ṣī
dr̥ṣṭā
sarvalokeṣu
durlabʰā
sā
sabʰā
tādr̥ṣī
dr̥ṣṭā
sarva-lokeṣu
durlabʰā
/
Halfverse: c
sabʰeyaṃ
rājaśārdūla
manuṣyeṣu
yatʰā
tava
sabʰā
_iyaṃ
rāja-śārdūla
manuṣyeṣu
yatʰā
tava
/41/
Verse: 42
Halfverse: a
etā
mayā
dr̥ṣṭapūrvāḥ
sabʰā
deveṣu
pāṇḍava
etā
mayā
dr̥ṣṭa-pūrvāḥ
sabʰā
deveṣu
pāṇḍava
/
Halfverse: c
taveyaṃ
mānuṣe
loke
sarvaśreṣṭʰatamā
sabʰā
tava
_iyaṃ
mānuṣe
loke
sarva-śreṣṭʰatamā
sabʰā
/42/
Verse: 43
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
prāyaśo
rājalokas
te
katʰito
vadatāṃ
vara
prāyaśo
rāja-lokas
te
katʰito
vadatāṃ
vara
/
Halfverse: c
vaivasvatasabʰāyāṃ
tu
yatʰā
vadasi
vai
prabʰo
vaivasvata-sabʰāyāṃ
tu
yatʰā
vadasi
vai
prabʰo
/43/
Verse: 44
Halfverse: a
varuṇasya
sabʰāyāṃ
tu
nāgās
te
katʰitā
vibʰo
varuṇasya
sabʰāyāṃ
tu
nāgās
te
katʰitā
vibʰo
/
Halfverse: c
daityendrāś
caiva
bʰūyiṣṭʰāḥ
saritaḥ
sāgarās
tatʰā
daitya
_indrāś
caiva
bʰūyiṣṭʰāḥ
saritaḥ
sāgarās
tatʰā
/44/
Verse: 45
Halfverse: a
tatʰā
dʰanapater
yakṣā
guhyakā
rākṣasās
tatʰā
tatʰā
dʰana-pater
yakṣā
guhyakā
rākṣasās
tatʰā
/
Halfverse: c
gandʰarvāpsarasaś
caiva
bʰagavāṃś
ca
vr̥ṣadʰvajaḥ
gandʰarva
_apsarasaś
caiva
bʰagavāṃś
ca
vr̥ṣa-dʰvajaḥ
/45/
Verse: 46
Halfverse: a
pitāmaha
sabʰāyāṃ
tu
katʰitās
te
maharṣayaḥ
pitāmaha
sabʰāyāṃ
tu
katʰitās
te
maharṣayaḥ
/
Halfverse: c
sarvadeva
nikāyāś
ca
sarvaśāstrāṇi
caiva
hi
sarva-deva
nikāyāś
ca
sarva-śāstrāṇi
caiva
hi
/46/
Verse: 47
Halfverse: a
śatakratusabʰāyāṃ
tu
devāḥ
saṃkīrtitā
mune
śata-kratu-sabʰāyāṃ
tu
devāḥ
saṃkīrtitā
mune
/
Halfverse: c
uddeśataś
ca
gandʰarvā
vividʰāś
ca
maharṣayaḥ
uddeśataś
ca
gandʰarvā
vividʰāś
ca
maharṣayaḥ
/47/
Verse: 48
Halfverse: a
eka
eva
tu
rājarṣir
hariś
candro
mahāmune
eka\
eva
tu
rājarṣir
hariś
candro
mahā-mune
/
Halfverse: c
katʰitas
te
sabʰā
nityo
devendrasya
mahātmanaḥ
katʰitas
te
sabʰā
nityo
deva
_indrasya
mahātmanaḥ
/48/
Verse: 49
Halfverse: a
kiṃ
karma
tenācaritaṃ
tapo
vā
niyatavratam
kiṃ
karma
tena
_ācaritaṃ
tapo
vā
niyata-vratam
/
Halfverse: c
yenāsau
saha
śakreṇa
spardʰate
sma
mahāyaśāḥ
yena
_asau
saha
śakreṇa
spardʰate
sma
mahā-yaśāḥ
/49/
Verse: 50
Halfverse: a
pitr̥lokagataś
cāpi
tvayā
vipra
pitā
mama
pitr̥-loka-gataś
ca
_api
tvayā
vipra
pitā
mama
/
Halfverse: c
dr̥ṣṭaḥ
pāṇḍur
mahābʰāgaḥ
katʰaṃ
cāsi
samāgataḥ
dr̥ṣṭaḥ
pāṇḍur
mahā-bʰāgaḥ
katʰaṃ
ca
_asi
samāgataḥ
/50/
Verse: 51
Halfverse: a
kim
uktavāṃś
ca
bʰagavann
etad
iccʰāmi
veditum
kim
uktavāṃś
ca
bʰagavann
etad
iccʰāmi
veditum
/
Halfverse: c
tvattaḥ
śrotum
ahaṃ
sarvaṃ
paraṃ
kautūhalaṃ
hi
me
tvattaḥ
śrotum
ahaṃ
sarvaṃ
paraṃ
kautūhalaṃ
hi
me
/51/
Verse: 52
{Nārada
uvāca}
Halfverse: a
yan
māṃ
pr̥ccʰasi
rājendra
hariś
candraṃ
prati
prabʰo
yan
māṃ
pr̥ccʰasi
rāja
_indra
hariś
candraṃ
prati
prabʰo
/
Halfverse: c
tat
te
'haṃ
saṃpravakṣyāmi
māhātmyaṃ
tasya
dʰīmataḥ
tat
te
_ahaṃ
saṃpravakṣyāmi
māhātmyaṃ
tasya
dʰīmataḥ
/52/
Verse: 53
Halfverse: a
sa
rājā
balavān
āsīt
samrāṭ
sarvamahīkṣitām
sa
rājā
balavān
āsīt
samrāṭ
sarva-mahī-kṣitām
/
Halfverse: c
tasya
sarve
mahīpālāḥ
śāsanāvanatāḥ
stʰitāḥ
tasya
sarve
mahī-pālāḥ
śāsana
_avanatāḥ
stʰitāḥ
/53/
Verse: 54
Halfverse: a
tenaikaṃ
ratʰam
āstʰāya
jaitraṃ
hemavibʰūṣitam
tena
_ekaṃ
ratʰam
āstʰāya
jaitraṃ
hema-vibʰūṣitam
/
Halfverse: c
śastrapratāpena
jitā
dvīpāḥ
sapta
nareśvara
śastra-pratāpena
jitā
dvīpāḥ
sapta
nara
_īśvara
/54/
Verse: 55
Halfverse: a
sa
vijitya
mahīṃ
sarvāṃ
sa
śailavanakānanām
sa
vijitya
mahīṃ
sarvāṃ
sa
śaila-vana-kānanām
/
Halfverse: c
ājahāra
mahārāja
rājasūyaṃ
mahākratum
ājahāra
mahā-rāja
rāja-sūyaṃ
mahā-kratum
/55/
Verse: 56
Halfverse: a
tasya
sarve
mahīpālā
dʰanāny
ājahrur
ājñayā
tasya
sarve
mahī-pālā
dʰanāny
ājahrur
ājñayā
/
Halfverse: c
dvijānāṃ
pariveṣṭāras
tasmin
yajñe
ca
te
'bʰavan
dvijānāṃ
pariveṣṭāras
tasmin
yajñe
ca
te
_abʰavan
/56/
Verse: 57
Halfverse: a
prādāc
ca
draviṇaṃ
prītyā
yājakānāṃ
nareśvaraḥ
prādāt
ca
draviṇaṃ
prītyā
yājakānāṃ
nara
_īśvaraḥ
/
Halfverse: c
yatʰoktaṃ
tatra
tais
tasmiṃs
tataḥ
pañca
guṇādʰikam
yatʰā
_uktaṃ
tatra
tais
tasmiṃs
tataḥ
pañca
guṇa
_adʰikam
/57/
Verse: 58
Halfverse: a
atarpayac
ca
vividʰair
vasubʰir
brāhmaṇāṃs
tatʰā
atarpayat
ca
vividʰair
vasubʰir
brāhmaṇāṃs
tatʰā
/
Halfverse: c
prāsarpa
kāle
saṃprāpte
nānādigbʰyaḥ
samāgatān
prāsarpa
kāle
saṃprāpte
nānā-digbʰyaḥ
samāgatān
/58/
Verse: 59
Halfverse: a
bʰakṣyair
bʰojyaiś
ca
vividʰair
yatʰā
kāmapuraskr̥taiḥ
bʰakṣyair
bʰojyaiś
ca
vividʰair
yatʰā
kāma-puras-kr̥taiḥ
/
Halfverse: c
ratnaugʰatarpitais
tuṣṭair
dvijaiś
ca
samudāhr̥tam
ratna
_ogʰa-tarpitais
tuṣṭair
dvijaiś
ca
samudāhr̥tam
/
Halfverse: e
tejasvī
ca
yaśasvī
ca
nr̥pebʰyo
'bʰyadʰiko
'bʰavat
tejasvī
ca
yaśasvī
ca
nr̥pebʰyo
_abʰyadʰiko
_abʰavat
/59/
Verse: 60
Halfverse: a
etasmāt
kāraṇāt
pārtʰa
hariś
candro
virājate
etasmāt
kāraṇāt
pārtʰa
hariś
candro
virājate
/
Halfverse: c
tebʰyo
rājasahasrebʰyas
tad
viddʰi
bʰaratarṣabʰa
tebʰyo
rāja-sahasrebʰyas
tad
viddʰi
bʰarata-r̥ṣabʰa
/60/
Verse: 61
Halfverse: a
samāpya
ca
hariś
candro
mahāyajñaṃ
pratāpavān
samāpya
ca
hariś
candro
mahā-yajñaṃ
pratāpavān
/
Halfverse: c
abʰiṣiktaḥ
sa
śuśubʰe
sāmrājyena
narādʰipa
abʰiṣiktaḥ
sa
śuśubʰe
sāmrājyena
nara
_adʰipa
/61/
Verse: 62
Halfverse: a
ye
cānye
'pi
mahīpālā
rājasūyaṃ
mahākratum
ye
ca
_anye
_api
mahī-pālā
rāja-sūyaṃ
mahā-kratum
/
Halfverse: c
yajante
te
mahendreṇa
modante
saha
bʰārata
yajante
te
mahā
_indreṇa
modante
saha
bʰārata
/62/
Verse: 63
Halfverse: a
ye
cāpi
nidʰanaṃ
prāptāḥ
saṃgrāmeṣv
apalāyinaḥ
ye
ca
_api
nidʰanaṃ
prāptāḥ
saṃgrāmeṣv
apalāyinaḥ
/
Halfverse: c
te
tat
sado
samāsādya
modante
bʰaratarṣabʰa
te
tat
sado
samāsādya
modante
bʰarata-r̥ṣabʰa
/63/
Verse: 64
Halfverse: a
tapasā
ye
ca
tīvreṇa
tyajantīha
kalevaram
tapasā
ye
ca
tīvreṇa
tyajanti
_iha
kalevaram
/
Halfverse: c
te
'pi
tat
stʰānam
āsādya
śrīmanto
bʰānti
nityaśaḥ
te
_api
tat
stʰānam
āsādya
śrīmanto
bʰānti
nityaśaḥ
/64/
Verse: 65
Halfverse: a
pitā
ca
tv
āha
kaunteya
pāṇḍuḥ
kauravanandanaḥ
pitā
ca
tv
āha
kaunteya
pāṇḍuḥ
kaurava-nandanaḥ
/
Halfverse: c
hariś
candre
śriyaṃ
dr̥ṣṭvā
nr̥patau
jātavismayaḥ
hariś
candre
śriyaṃ
dr̥ṣṭvā
nr̥-patau
jāta-vismayaḥ
/65/
Verse: 66
Halfverse: a
samartʰo
'si
mahīṃ
jetuṃ
bʰrātaras
te
vaśe
stʰitāḥ
samartʰo
_asi
mahīṃ
jetuṃ
bʰrātaras
te
vaśe
stʰitāḥ
/
Halfverse: c
rājasūyaṃ
kratuśreṣṭʰam
āharasveti
bʰārata
rāja-sūyaṃ
kratu-śreṣṭʰam
āharasva
_iti
bʰārata
/66/
Verse: 67
Halfverse: a
tasya
tvaṃ
puruṣavyāgʰra
saṃkalpaṃ
kuru
pāṇḍava
tasya
tvaṃ
puruṣa-vyāgʰra
saṃkalpaṃ
kuru
pāṇḍava
/
Halfverse: c
gantāras
te
mahendrasya
pūrvaiḥ
saha
salokatām
gantāras
te
mahā
_indrasya
pūrvaiḥ
saha
salokatām
/67/
Verse: 68
Halfverse: a
bahuvigʰnaś
ca
nr̥pate
kratur
eṣa
smr̥to
mahān
bahu-vigʰnaś
ca
nr̥-pate
kratur
eṣa
smr̥to
mahān
/
Halfverse: c
cʰidrāṇy
atra
hi
vāñcʰanti
yajñagʰnā
brahmarākṣasāḥ
cʰidrāṇy
atra
hi
vāñcʰanti
yajña-gʰnā
brahma-rākṣasāḥ
/68/
Verse: 69
Halfverse: a
yuddʰaṃ
ca
pr̥ṣṭʰagamanaṃ
pr̥tʰivī
kṣayakārakam
yuddʰaṃ
ca
pr̥ṣṭʰa-gamanaṃ
pr̥tʰivī
kṣaya-kārakam
/
Halfverse: c
kiṃ
cid
eva
nimittaṃ
ca
bʰavaty
atra
kṣayāvaham
kiṃcid
eva
nimittaṃ
ca
bʰavaty
atra
kṣaya
_āvaham
/69/
Verse: 70
Halfverse: a
etat
saṃcintya
rājendra
yat
kṣamaṃ
tat
samācara
etat
saṃcintya
rāja
_indra
yat
kṣamaṃ
tat
samācara
/
Halfverse: c
apramattottʰito
nityaṃ
cāturvarṇyasya
rakṣaṇe
apramatta
_uttʰito
nityaṃ
cāturvarṇyasya
rakṣaṇe
/
Halfverse: e
bʰava
edʰasva
modasva
dānais
tarpaya
ca
dvijān
bʰava\
edʰasva
modasva
dānais
tarpaya
ca
dvijān
/70/
ՙ
Verse: 71
Halfverse: a
etat
te
vistareṇoktaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
etat
te
vistareṇa
_uktaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
āpr̥ccʰe
tvāṃ
gamiṣyāmi
dāśārha
nagarīṃ
prati
āpr̥ccʰe
tvāṃ
gamiṣyāmi
dāśārha
nagarīṃ
prati
/71/
Verse: 72
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
ākʰyāya
pārtʰebʰyo
nārado
janamejaya
evam
ākʰyāya
pārtʰebʰyo
nārado
janamejaya
/
Halfverse: c
jagāma
tair
vr̥to
rājann
r̥ṣibʰir
yaiḥ
samāgataḥ
jagāma
tair
vr̥to
rājann
r̥ṣibʰir
yaiḥ
samāgataḥ
/72/
Verse: 73
Halfverse: a
gate
tu
nārade
pārtʰo
bʰātr̥bʰiḥ
saha
kaurava
gate
tu
nārade
pārtʰo
bʰātr̥bʰiḥ
saha
kaurava
/
Halfverse: c
rājasūyaṃ
kratuśreṣṭʰaṃ
cintayām
āsa
bʰārata
rāja-sūyaṃ
kratu-śreṣṭʰaṃ
cintayām
āsa
bʰārata
/73/
(E)73
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.