TITUS
Mahabharata
Part No. 236
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1  {Nārada uvāca}
Halfverse: a    
purā devayuge rājann   ādityo bʰagavān divaḥ
   
purā deva-yuge rājann   ādityo bʰagavān divaḥ /
Halfverse: c    
āgaccʰan mānuṣaṃ lokaṃ   didr̥kṣur vigataklamaḥ
   
āgaccʰan mānuṣaṃ lokaṃ   didr̥kṣur vigata-klamaḥ /1/

Verse: 2 
Halfverse: a    
caran mānuṣarūpeṇa   sabʰāṃ dr̥ṣṭvā svayaṃ bʰuvaḥ
   
caran mānuṣa-rūpeṇa   sabʰāṃ dr̥ṣṭvā svayaṃ bʰuvaḥ /
Halfverse: c    
sabʰām akatʰayan mahyaṃ   brāhmīṃ tattvena pāṇḍava
   
sabʰām akatʰayan mahyaṃ   brāhmīṃ tattvena pāṇḍava /2/

Verse: 3 
Halfverse: a    
aprameyaprabʰāṃ divyāṃ   mānasīṃ bʰaratarṣabʰa
   
aprameya-prabʰāṃ divyāṃ   mānasīṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
anirdeśyāṃ prabʰāvena   sarvabʰūtamanoramām
   
anirdeśyāṃ prabʰāvena   sarva-bʰūta-mano-ramām /3/

Verse: 4 
Halfverse: a    
śrutvā guṇān ahaṃ tasyāḥ   sabʰāyāḥ pāṇḍunandana
   
śrutvā guṇān ahaṃ tasyāḥ   sabʰāyāḥ pāṇḍu-nandana /
Halfverse: c    
darśanepsus tatʰā rājann   ādityam aham abruvam
   
darśana_īpsus tatʰā rājann   ādityam aham abruvam /4/

Verse: 5 
Halfverse: a    
bʰagavan draṣṭum iccʰāmi   pitāmaha sabʰām aham
   
bʰagavan draṣṭum iccʰāmi   pitāmaha sabʰām aham /
Halfverse: c    
yena tapasā śakyā   karmaṇā vāpi gopate
   
yena tapasā śakyā   karmaṇā _api go-pate /5/

Verse: 6 
Halfverse: a    
auṣadʰair tatʰāyuktair   uta māyayā yayā
   
auṣadʰair tatʰā-yuktair   uta māyayā yayā /
Halfverse: c    
tan mamācakṣva bʰagavan   paśyeyaṃ tāṃ sabʰāṃ katʰam
   
tan mama_ācakṣva bʰagavan   paśyeyaṃ tāṃ sabʰāṃ katʰam /6/

Verse: 7 
Halfverse: a    
tataḥ sa bʰagavān sūryo   mām upādāya vīryavān
   
tataḥ sa bʰagavān sūryo   mām upādāya vīryavān /
Halfverse: c    
agaccʰat tāṃ sabʰāṃ brāhmīṃ   vipāpāṃ vigataklamām
   
agaccʰat tāṃ sabʰāṃ brāhmīṃ   vipāpāṃ vigata-klamām /7/

Verse: 8 
Halfverse: a    
evaṃrūpeti śakyā   na nirdeṣṭuṃ janādʰipa
   
evaṃ-rūpā_iti śakyā   na nirdeṣṭuṃ jana_adʰipa /
Halfverse: c    
kṣaṇena hi bibʰarty anyad   anirdeśyaṃ vapus tatʰā
   
kṣaṇena hi bibʰarty anyad   anirdeśyaṃ vapus tatʰā /8/

Verse: 9 
Halfverse: a    
na veda parimānaṃ    saṃstʰānaṃ vāpi bʰārata
   
na veda parimānaṃ    saṃstʰānaṃ _api bʰārata /
Halfverse: c    
na ca rūpaṃ mayā tādr̥g   dr̥ṣṭapūrvaṃ kadā cana
   
na ca rūpaṃ mayā tādr̥g   dr̥ṣṭa-pūrvaṃ kadā cana /9/

Verse: 10 
Halfverse: a    
susukʰā sabʰā rājan   na śītā na ca gʰarmadā
   
susukʰā sabʰā rājan   na śītā na ca gʰarmadā /
Halfverse: c    
na kṣutpipāse na glāniṃ   prāpya tāṃ prāpnuvanty uta
   
na kṣut-pipāse na glāniṃ   prāpya tāṃ prāpnuvanty uta /10/

Verse: 11 
Halfverse: a    
nānārūpair iva kr̥tā   suvicitraiḥ subʰāsvaraiḥ
   
nānā-rūpair iva kr̥tā   suvicitraiḥ subʰāsvaraiḥ /
Halfverse: c    
stambʰair na ca dʰr̥tā tu   śāśvatī na ca kṣarā
   
stambʰair na ca dʰr̥tā tu   śāśvatī na ca kṣarā /11/

Verse: 12 
Halfverse: a    
ati candraṃ ca sūryaṃ ca   śikʰinaṃ ca svayaṃprabʰā
   
ati candraṃ ca sūryaṃ ca   śikʰinaṃ ca svayaṃ-prabʰā /
Halfverse: c    
dīpyate nākapr̥ṣṭʰastʰā   bʰāsayantīva bʰāskaram
   
dīpyate nāka-pr̥ṣṭʰastʰā   bʰāsayanti_iva bʰāskaram /12/

Verse: 13 
Halfverse: a    
tasyāṃ sa bʰagavān āste   vidadʰad deva māyayā
   
tasyāṃ sa bʰagavān āste   vidadʰad deva māyayā /
Halfverse: c    
svayam eko 'niśaṃ rājam̐l   lokām̐l lokapitā mahaḥ
   
svayam eko_aniśaṃ rājam̐l   lokām̐l loka-pitā mahaḥ /13/

Verse: 14 
Halfverse: a    
upatiṣṭʰanti cāpy enaṃ   prajānāṃ patayaḥ prabʰum
   
upatiṣṭʰanti ca_apy enaṃ   prajānāṃ patayaḥ prabʰum /
Halfverse: c    
dakṣaḥ pracetāḥ pulaho   marīciḥ kaśyapas tatʰā
   
dakṣaḥ pracetāḥ pulaho   marīciḥ kaśyapas tatʰā /14/

Verse: 15 
Halfverse: a    
bʰr̥gur atrir vasiṣṭʰaś ca   gautamaś ca tatʰāṅgirāḥ
   
bʰr̥gur atrir vasiṣṭʰaś ca   gautamaś ca tatʰā_aṅgirāḥ /
Halfverse: c    
mano 'ntarikṣaṃ vidyāś ca   vāyus tejo jalaṃ mahī
   
mano_antarikṣaṃ vidyāś ca   vāyus tejo jalaṃ mahī /15/

Verse: 16 
Halfverse: a    
śabdaḥ sparśas tatʰārūpaṃ   raso gandʰaś ca bʰārata
   
śabdaḥ sparśas tatʰā-rūpaṃ   raso gandʰaś ca bʰārata /
Halfverse: c    
prakr̥tiś ca vikāraś ca   yac cānyat kāraṇaṃ bʰuvaḥ
   
prakr̥tiś ca vikāraś ca   yac ca_anyat kāraṇaṃ bʰuvaḥ /16/

Verse: 17 
Halfverse: a    
candramāḥ saha nakṣatrair   ādityaś ca gabʰastimān
   
candramāḥ saha nakṣatrair   ādityaś ca gabʰastimān /
Halfverse: c    
vāyavaḥ kratavaś caiva   saṃkalpaḥ prāṇa eva ca
   
vāyavaḥ kratavaś caiva   saṃkalpaḥ prāṇa\ eva ca /17/

Verse: 18 
Halfverse: a    
ete cānye ca bahavaḥ   svayambʰuvam upastʰitāḥ
   
ete ca_anye ca bahavaḥ   svayambʰuvam upastʰitāḥ /
Halfverse: c    
artʰo dʰarmaś ca kāmaś ca   harṣo dveṣas tapo damaḥ
   
artʰo dʰarmaś ca kāmaś ca   harṣo dveṣas tapo damaḥ /18/

Verse: 19 
Halfverse: a    
āyānti tasyāṃ sahitā   gandʰarvāpsarasas tatʰā
   
āyānti tasyāṃ sahitā   gandʰarva_apsarasas tatʰā /
Halfverse: c    
viṃśatiḥ sapta caivānye   lokapālāś ca sarvaśaḥ
   
viṃśatiḥ sapta ca_eva_anye   loka-pālāś ca sarvaśaḥ /19/

Verse: 20 
Halfverse: a    
śukro br̥haspatiś caiva   budʰo 'ṅgāraka eva ca
   
śukro br̥haspatiś caiva   budʰo_aṅgāraka\ eva ca /
Halfverse: c    
śanaiścaraś ca rāhuś ca   grahāḥ sarve tatʰaiva ca
   
śanaiś-caraś ca rāhuś ca   grahāḥ sarve tatʰaiva ca /20/

Verse: 21 
Halfverse: a    
mantro ratʰaṃtaraś caiva   harimān vasumān api
   
mantro ratʰaṃtaraś caiva   harimān vasumān api /
Halfverse: c    
ādityāḥ sādʰirājāno   nānā dvaṃdvair udāhr̥tāḥ
   
ādityāḥ sa_adʰirājāno   nānā dvaṃdvair udāhr̥tāḥ /21/

Verse: 22 
Halfverse: a    
maruto viśvakarmā ca   vasavaś caiva bʰārata
   
maruto viśva-karmā ca   vasavas caiva bʰārata /
Halfverse: c    
tatʰā pitr̥gaṇāḥ sarve   sarvāṇi ca havīṃsy atʰa
   
tatʰā pitr̥-gaṇāḥ sarve   sarvāṇi ca havīṃsy atʰa /22/ ՙ

Verse: 23 
Halfverse: a    
r̥g vedaḥ sāmavedaś ca   yajurvedaś ca pāṇḍava
   
r̥g vedaḥ sāma-vedaś ca   yajur-vedaś ca pāṇḍava /
Halfverse: c    
atʰarvavedaś ca tatʰā   parvāṇi ca viśāṃ pate
   
atʰarva-vedaś ca tatʰā   parvāṇi ca viśāṃ pate /23/

Verse: 24 
Halfverse: a    
itihāsopavedāś ca   vedāṅgāni ca sarvaśaḥ
   
itihāsa_upavedāś ca   veda_aṅgāni ca sarvaśaḥ /
Halfverse: c    
grahā yajñāś ca somaś ca   daivatāni ca sarvaśaḥ
   
grahā yajñāś ca somaś ca   daivatāni ca sarvaśaḥ /24/

Verse: 25 
Halfverse: a    
sāvitrī durga taraṇī   vāṇī sapta vidʰā tatʰā
   
sāvitrī durga taraṇī   vāṇī sapta vidʰā tatʰā /
Halfverse: c    
medʰā dʰr̥tiḥ śrutiś caiva   prajñā buddʰir yaśo kṣamā
   
medʰā dʰr̥tiḥ śrutiś caiva   prajñā buddʰir yaśo kṣamā /25/

Verse: 26 
Halfverse: a    
sāmāni stutiśastrāṇi   gātʰāś ca vividʰās tatʰā
   
sāmāni stuti-śastrāṇi   gātʰāś ca vividʰās tatʰā /
Halfverse: c    
bʰāṣyāṇi tarka yuktāni   dehavanti viśāṃ pate
   
bʰāṣyāṇi tarka yuktāni   dehavanti viśāṃ pate /26/

Verse: 27 
Halfverse: a    
kṣaṇā lavā muhūrtāś ca   divārātris tatʰaiva ca
   
kṣaṇā lavā muhūrtāś ca   divā-rātris tatʰaiva ca /
Halfverse: c    
ardʰamāsāś ca māsāś ca   r̥tavaḥ ṣaṭ ca bʰārata
   
ardʰa-māsāś ca māsāś ca r̥tavaḥ ṣaṭ ca bʰārata /27/ q

Verse: 28 
Halfverse: a    
saṃvatsarāḥ pañca yugam   ahorātrāś caturvidʰā
   
saṃvatsarāḥ pañca yugam   aho-rātrāś catur-vidʰā /
Halfverse: c    
kālacakraṃ ca yad divyaṃ   nityam akṣayam avyayam
   
kāla-cakraṃ ca yad divyaṃ   nityam akṣayam avyayam /28/ ՙ

Verse: 29 
Halfverse: a    
aditir ditir danuś caiva   surasā vinatā irā
   
aditir ditir danuś caiva   surasā vinatā\ irā / q
Halfverse: c    
kālakā surabʰir devī   saramā cātʰa gautamī
   
kālakā surabʰir devī   saramā ca_atʰa gautamī /29/

Verse: 30 
Halfverse: a    
ādityā vasavo rudrā   marutaś cāśvināv api
   
ādityā vasavo rudrā   marutaś ca_aśvināv api /
Halfverse: c    
viśve devāś ca sādʰyāś ca   pitaraś ca manojavāḥ
   
viśve devāś ca sādʰyāś ca   pitaraś ca mano-javāḥ /30/

Verse: 31 
Halfverse: a    
rākṣasāś ca piśācāś ca   dānavā guhyakās tatʰā
   
rākṣasāś ca piśācāś ca   dānavā guhyakās tatʰā /
Halfverse: c    
suparṇanāgapaśavaḥ   pitāmaham upāsate
   
suparṇa-nāga-paśavaḥ   pitāmaham upāsate /31/

Verse: 32 
Halfverse: a    
devo nārāyaṇas tasyāṃ   tatʰā devarṣayaś ca ye
   
devo nārāyaṇas tasyāṃ   tatʰā deva-r̥ṣayaś ca ye /
Halfverse: c    
r̥ṣayo vālakʰilyāś ca   yonijāyonijās tatʰā
   
r̥ṣayo vālakʰilyāś ca   yonija_ayonijās tatʰā /32/

Verse: 33 
Halfverse: a    
yac ca kiṃ cit triloke 'smin   dr̥śyate stʰāṇujaṅgamam
   
yac ca kiṃcit tri-loke_asmin   dr̥śyate stʰāṇu-jaṅgamam /
Halfverse: c    
sarvaṃ tasyāṃ mayā dr̥ṣṭaṃ   tad viddʰi manujādʰipa
   
sarvaṃ tasyāṃ mayā dr̥ṣṭaṃ   tad viddʰi manuja_adʰipa /33/

Verse: 34 
Halfverse: a    
aṣṭāśīti sahasrāṇi   yatīnām ūrdʰvaretasām
   
aṣṭa_aśīti sahasrāṇi   yatīnām ūrdʰva-retasām /
Halfverse: c    
prajāvatāṃ ca pañcāśad   r̥ṣīṇām api pāṇḍava
   
prajāvatāṃ ca pañcāśad   r̥ṣīṇām api pāṇḍava /34/

Verse: 35 
Halfverse: a    
te sma tatra yatʰākāmaṃ   dr̥ṣṭvā sarve divaukasaḥ
   
te sma tatra yatʰā-kāmaṃ   dr̥ṣṭvā sarve diva_okasaḥ /
Halfverse: c    
praṇamya śirasā tasmai   pratiyānti yatʰāgatam
   
praṇamya śirasā tasmai   pratiyānti yatʰā_āgatam /35/

Verse: 36 
Halfverse: a    
atitʰīn āgatān devān   daityān nāgān munīṃs tatʰā
   
atitʰīn āgatān devān   daityān nāgān munīṃs tatʰā / ՙ
Halfverse: c    
yakṣān suparṇān kāleyān   gandʰarvāpsarasas tatʰā
   
yakṣān suparṇān kāleyān   gandʰarva_apsarasas tatʰā /36/

Verse: 37 
Halfverse: a    
mahābʰāgān amitadʰīr   brahmā lokapitā mahaḥ
   
mahā-bʰāgān amita-dʰīr   brahmā loka-pitā mahaḥ /
Halfverse: c    
dayāvān sarvabʰūteṣu   yatʰārhaṃ pratipadyate
   
dayāvān sarva-bʰūteṣu   yatʰā_arhaṃ pratipadyate /37/

Verse: 38 
Halfverse: a    
pratigr̥hya ca viśvātmā   svayambʰūr amitaprabʰaḥ
   
pratigr̥hya ca viśva_ātmā   svayambʰūr amita-prabʰaḥ /
Halfverse: c    
sāntvamānārtʰa saṃbʰogair   yunakti manujādʰipa
   
sāntvamānā_artʰa saṃbʰogair   yunakti manuja_adʰipa /38/ ՙ

Verse: 39 
Halfverse: a    
tatʰā tair upayātaiś ca   pratiyātaiś ca bʰārata
   
tatʰā tair upayātaiś ca   pratiyātaiś ca bʰārata /
Halfverse: c    
ākulā sabʰā tāta   bʰavati sma sukʰapradā
   
ākulā sabʰā tāta   bʰavati sma sukʰa-pradā /39/

Verse: 40 
Halfverse: a    
sarvatejomayī divyā   brahmarṣigaṇasevitā
   
sarva-tejo-mayī divyā   brahma-r̥ṣi-gaṇa-sevitā /
Halfverse: c    
brāhmyā śriyā dīpyamānā   śuśubʰe vigataklamā
   
brāhmyā śriyā dīpyamānā   śuśubʰe vigata-klamā /40/

Verse: 41 
Halfverse: a    
sabʰā tādr̥ṣī dr̥ṣṭā   sarvalokeṣu durlabʰā
   
sabʰā tādr̥ṣī dr̥ṣṭā   sarva-lokeṣu durlabʰā /
Halfverse: c    
sabʰeyaṃ rājaśārdūla   manuṣyeṣu yatʰā tava
   
sabʰā_iyaṃ rāja-śārdūla   manuṣyeṣu yatʰā tava /41/

Verse: 42 
Halfverse: a    
etā mayā dr̥ṣṭapūrvāḥ   sabʰā deveṣu pāṇḍava
   
etā mayā dr̥ṣṭa-pūrvāḥ   sabʰā deveṣu pāṇḍava /
Halfverse: c    
taveyaṃ mānuṣe loke   sarvaśreṣṭʰatamā sabʰā
   
tava_iyaṃ mānuṣe loke   sarva-śreṣṭʰatamā sabʰā /42/

Verse: 43 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
prāyaśo rājalokas te   katʰito vadatāṃ vara
   
prāyaśo rāja-lokas te   katʰito vadatāṃ vara /
Halfverse: c    
vaivasvatasabʰāyāṃ tu   yatʰā vadasi vai prabʰo
   
vaivasvata-sabʰāyāṃ tu   yatʰā vadasi vai prabʰo /43/

Verse: 44 
Halfverse: a    
varuṇasya sabʰāyāṃ tu   nāgās te katʰitā vibʰo
   
varuṇasya sabʰāyāṃ tu   nāgās te katʰitā vibʰo /
Halfverse: c    
daityendrāś caiva bʰūyiṣṭʰāḥ   saritaḥ sāgarās tatʰā
   
daitya_indrāś caiva bʰūyiṣṭʰāḥ   saritaḥ sāgarās tatʰā /44/

Verse: 45 
Halfverse: a    
tatʰā dʰanapater yakṣā   guhyakā rākṣasās tatʰā
   
tatʰā dʰana-pater yakṣā   guhyakā rākṣasās tatʰā /
Halfverse: c    
gandʰarvāpsarasaś caiva   bʰagavāṃś ca vr̥ṣadʰvajaḥ
   
gandʰarva_apsarasaś caiva   bʰagavāṃś ca vr̥ṣa-dʰvajaḥ /45/

Verse: 46 
Halfverse: a    
pitāmaha sabʰāyāṃ tu   katʰitās te maharṣayaḥ
   
pitāmaha sabʰāyāṃ tu   katʰitās te maharṣayaḥ /
Halfverse: c    
sarvadeva nikāyāś ca   sarvaśāstrāṇi caiva hi
   
sarva-deva nikāyāś ca   sarva-śāstrāṇi caiva hi /46/

Verse: 47 
Halfverse: a    
śatakratusabʰāyāṃ tu   devāḥ saṃkīrtitā mune
   
śata-kratu-sabʰāyāṃ tu   devāḥ saṃkīrtitā mune /
Halfverse: c    
uddeśataś ca gandʰarvā   vividʰāś ca maharṣayaḥ
   
uddeśataś ca gandʰarvā   vividʰāś ca maharṣayaḥ /47/

Verse: 48 
Halfverse: a    
eka eva tu rājarṣir   hariś candro mahāmune
   
eka\ eva tu rājarṣir   hariś candro mahā-mune /
Halfverse: c    
katʰitas te sabʰā nityo   devendrasya mahātmanaḥ
   
katʰitas te sabʰā nityo   deva_indrasya mahātmanaḥ /48/

Verse: 49 
Halfverse: a    
kiṃ karma tenācaritaṃ   tapo niyatavratam
   
kiṃ karma tena_ācaritaṃ   tapo niyata-vratam /
Halfverse: c    
yenāsau saha śakreṇa   spardʰate sma mahāyaśāḥ
   
yena_asau saha śakreṇa   spardʰate sma mahā-yaśāḥ /49/

Verse: 50 
Halfverse: a    
pitr̥lokagataś cāpi   tvayā vipra pitā mama
   
pitr̥-loka-gataś ca_api   tvayā vipra pitā mama /
Halfverse: c    
dr̥ṣṭaḥ pāṇḍur mahābʰāgaḥ   katʰaṃ cāsi samāgataḥ
   
dr̥ṣṭaḥ pāṇḍur mahā-bʰāgaḥ   katʰaṃ ca_asi samāgataḥ /50/

Verse: 51 
Halfverse: a    
kim uktavāṃś ca bʰagavann   etad iccʰāmi veditum
   
kim uktavāṃś ca bʰagavann   etad iccʰāmi veditum /
Halfverse: c    
tvattaḥ śrotum ahaṃ sarvaṃ   paraṃ kautūhalaṃ hi me
   
tvattaḥ śrotum ahaṃ sarvaṃ   paraṃ kautūhalaṃ hi me /51/

Verse: 52 
{Nārada uvāca}
Halfverse: a    
yan māṃ pr̥ccʰasi rājendra   hariś candraṃ prati prabʰo
   
yan māṃ pr̥ccʰasi rāja_indra   hariś candraṃ prati prabʰo /
Halfverse: c    
tat te 'haṃ saṃpravakṣyāmi   māhātmyaṃ tasya dʰīmataḥ
   
tat te_ahaṃ saṃpravakṣyāmi   māhātmyaṃ tasya dʰīmataḥ /52/

Verse: 53 
Halfverse: a    
sa rājā balavān āsīt   samrāṭ sarvamahīkṣitām
   
sa rājā balavān āsīt   samrāṭ sarva-mahī-kṣitām /
Halfverse: c    
tasya sarve mahīpālāḥ   śāsanāvanatāḥ stʰitāḥ
   
tasya sarve mahī-pālāḥ   śāsana_avanatāḥ stʰitāḥ /53/

Verse: 54 
Halfverse: a    
tenaikaṃ ratʰam āstʰāya   jaitraṃ hemavibʰūṣitam
   
tena_ekaṃ ratʰam āstʰāya   jaitraṃ hema-vibʰūṣitam /
Halfverse: c    
śastrapratāpena jitā   dvīpāḥ sapta nareśvara
   
śastra-pratāpena jitā   dvīpāḥ sapta nara_īśvara /54/

Verse: 55 
Halfverse: a    
sa vijitya mahīṃ sarvāṃ   sa śailavanakānanām
   
sa vijitya mahīṃ sarvāṃ   sa śaila-vana-kānanām /
Halfverse: c    
ājahāra mahārāja   rājasūyaṃ mahākratum
   
ājahāra mahā-rāja   rāja-sūyaṃ mahā-kratum /55/

Verse: 56 
Halfverse: a    
tasya sarve mahīpālā   dʰanāny ājahrur ājñayā
   
tasya sarve mahī-pālā   dʰanāny ājahrur ājñayā /
Halfverse: c    
dvijānāṃ pariveṣṭāras   tasmin yajñe ca te 'bʰavan
   
dvijānāṃ pariveṣṭāras   tasmin yajñe ca te_abʰavan /56/

Verse: 57 
Halfverse: a    
prādāc ca draviṇaṃ prītyā   yājakānāṃ nareśvaraḥ
   
prādāt ca draviṇaṃ prītyā   yājakānāṃ nara_īśvaraḥ /
Halfverse: c    
yatʰoktaṃ tatra tais tasmiṃs   tataḥ pañca guṇādʰikam
   
yatʰā_uktaṃ tatra tais tasmiṃs   tataḥ pañca guṇa_adʰikam /57/

Verse: 58 
Halfverse: a    
atarpayac ca vividʰair   vasubʰir brāhmaṇāṃs tatʰā
   
atarpayat ca vividʰair   vasubʰir brāhmaṇāṃs tatʰā /
Halfverse: c    
prāsarpa kāle saṃprāpte   nānādigbʰyaḥ samāgatān
   
prāsarpa kāle saṃprāpte   nānā-digbʰyaḥ samāgatān /58/

Verse: 59 
Halfverse: a    
bʰakṣyair bʰojyaiś ca vividʰair   yatʰā kāmapuraskr̥taiḥ
   
bʰakṣyair bʰojyaiś ca vividʰair   yatʰā kāma-puras-kr̥taiḥ /
Halfverse: c    
ratnaugʰatarpitais tuṣṭair   dvijaiś ca samudāhr̥tam
   
ratna_ogʰa-tarpitais tuṣṭair   dvijaiś ca samudāhr̥tam /
Halfverse: e    
tejasvī ca yaśasvī ca   nr̥pebʰyo 'bʰyadʰiko 'bʰavat
   
tejasvī ca yaśasvī ca   nr̥pebʰyo_abʰyadʰiko_abʰavat /59/

Verse: 60 
Halfverse: a    
etasmāt kāraṇāt pārtʰa   hariś candro virājate
   
etasmāt kāraṇāt pārtʰa   hariś candro virājate /
Halfverse: c    
tebʰyo rājasahasrebʰyas   tad viddʰi bʰaratarṣabʰa
   
tebʰyo rāja-sahasrebʰyas   tad viddʰi bʰarata-r̥ṣabʰa /60/

Verse: 61 
Halfverse: a    
samāpya ca hariś candro   mahāyajñaṃ pratāpavān
   
samāpya ca hariś candro   mahā-yajñaṃ pratāpavān /
Halfverse: c    
abʰiṣiktaḥ sa śuśubʰe   sāmrājyena narādʰipa
   
abʰiṣiktaḥ sa śuśubʰe   sāmrājyena nara_adʰipa /61/

Verse: 62 
Halfverse: a    
ye cānye 'pi mahīpālā   rājasūyaṃ mahākratum
   
ye ca_anye_api mahī-pālā   rāja-sūyaṃ mahā-kratum /
Halfverse: c    
yajante te mahendreṇa   modante saha bʰārata
   
yajante te mahā_indreṇa   modante saha bʰārata /62/

Verse: 63 
Halfverse: a    
ye cāpi nidʰanaṃ prāptāḥ   saṃgrāmeṣv apalāyinaḥ
   
ye ca_api nidʰanaṃ prāptāḥ   saṃgrāmeṣv apalāyinaḥ /
Halfverse: c    
te tat sado samāsādya   modante bʰaratarṣabʰa
   
te tat sado samāsādya   modante bʰarata-r̥ṣabʰa /63/

Verse: 64 
Halfverse: a    
tapasā ye ca tīvreṇa   tyajantīha kalevaram
   
tapasā ye ca tīvreṇa   tyajanti_iha kalevaram /
Halfverse: c    
te 'pi tat stʰānam āsādya   śrīmanto bʰānti nityaśaḥ
   
te_api tat stʰānam āsādya   śrīmanto bʰānti nityaśaḥ /64/

Verse: 65 
Halfverse: a    
pitā ca tv āha kaunteya   pāṇḍuḥ kauravanandanaḥ
   
pitā ca tv āha kaunteya   pāṇḍuḥ kaurava-nandanaḥ /
Halfverse: c    
hariś candre śriyaṃ dr̥ṣṭvā   nr̥patau jātavismayaḥ
   
hariś candre śriyaṃ dr̥ṣṭvā   nr̥-patau jāta-vismayaḥ /65/

Verse: 66 
Halfverse: a    
samartʰo 'si mahīṃ jetuṃ   bʰrātaras te vaśe stʰitāḥ
   
samartʰo_asi mahīṃ jetuṃ   bʰrātaras te vaśe stʰitāḥ /
Halfverse: c    
rājasūyaṃ kratuśreṣṭʰam   āharasveti bʰārata
   
rāja-sūyaṃ kratu-śreṣṭʰam   āharasva_iti bʰārata /66/

Verse: 67 
Halfverse: a    
tasya tvaṃ puruṣavyāgʰra   saṃkalpaṃ kuru pāṇḍava
   
tasya tvaṃ puruṣa-vyāgʰra   saṃkalpaṃ kuru pāṇḍava /
Halfverse: c    
gantāras te mahendrasya   pūrvaiḥ saha salokatām
   
gantāras te mahā_indrasya   pūrvaiḥ saha salokatām /67/

Verse: 68 
Halfverse: a    
bahuvigʰnaś ca nr̥pate   kratur eṣa smr̥to mahān
   
bahu-vigʰnaś ca nr̥-pate   kratur eṣa smr̥to mahān /
Halfverse: c    
cʰidrāṇy atra hi vāñcʰanti   yajñagʰnā brahmarākṣasāḥ
   
cʰidrāṇy atra hi vāñcʰanti   yajña-gʰnā brahma-rākṣasāḥ /68/

Verse: 69 
Halfverse: a    
yuddʰaṃ ca pr̥ṣṭʰagamanaṃ   pr̥tʰivī kṣayakārakam
   
yuddʰaṃ ca pr̥ṣṭʰa-gamanaṃ   pr̥tʰivī kṣaya-kārakam /
Halfverse: c    
kiṃ cid eva nimittaṃ ca   bʰavaty atra kṣayāvaham
   
kiṃcid eva nimittaṃ ca   bʰavaty atra kṣaya_āvaham /69/

Verse: 70 
Halfverse: a    
etat saṃcintya rājendra   yat kṣamaṃ tat samācara
   
etat saṃcintya rāja_indra   yat kṣamaṃ tat samācara /
Halfverse: c    
apramattottʰito nityaṃ   cāturvarṇyasya rakṣaṇe
   
apramatta_uttʰito nityaṃ   cāturvarṇyasya rakṣaṇe /
Halfverse: e    
bʰava edʰasva modasva   dānais tarpaya ca dvijān
   
bʰava\ edʰasva modasva   dānais tarpaya ca dvijān /70/ ՙ

Verse: 71 
Halfverse: a    
etat te vistareṇoktaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
etat te vistareṇa_uktaṃ   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
āpr̥ccʰe tvāṃ gamiṣyāmi   dāśārha nagarīṃ prati
   
āpr̥ccʰe tvāṃ gamiṣyāmi   dāśārha nagarīṃ prati /71/

Verse: 72 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam ākʰyāya pārtʰebʰyo   nārado janamejaya
   
evam ākʰyāya pārtʰebʰyo   nārado janamejaya /
Halfverse: c    
jagāma tair vr̥to rājann   r̥ṣibʰir yaiḥ samāgataḥ
   
jagāma tair vr̥to rājann   r̥ṣibʰir yaiḥ samāgataḥ /72/

Verse: 73 
Halfverse: a    
gate tu nārade pārtʰo   bʰātr̥bʰiḥ saha kaurava
   
gate tu nārade pārtʰo   bʰātr̥bʰiḥ saha kaurava /
Halfverse: c    
rājasūyaṃ kratuśreṣṭʰaṃ   cintayām āsa bʰārata
   
rāja-sūyaṃ kratu-śreṣṭʰaṃ   cintayām āsa bʰārata /73/ (E)73



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.