TITUS
Mahabharata
Part No. 235
Chapter: 10
Adhyāya
10
Verse: 1
{Nārada
uvāca}
Halfverse: a
sabʰā
vaiśravaṇī
rājañ
śatayojanam
āyatā
sabʰā
vaiśravaṇī
rājan
śata-yojanam
āyatā
/
Halfverse: c
vistīrṇā
saptatiś
caiva
yojanāni
sitaprabʰā
vistīrṇā
saptatiś
caiva
yojanāni
sita-prabʰā
/1/
Verse: 2
Halfverse: a
tapasā
nirmitā
rājan
svayaṃ
vaiśravaṇena
sā
tapasā
nirmitā
rājan
svayaṃ
vaiśravaṇena
sā
/
Halfverse: c
śaśiprabʰā
kʰecarīṇāṃ
kailāsaśikʰaropamā
śaśi-prabʰā
kʰe-carīṇāṃ
kailāsa-śikʰara
_upamā
/2/
Verse: 3
Halfverse: a
guhyakair
uhyamānā
sā
kʰe
viṣakteva
dr̥śyate
guhyakair
uhyamānā
sā
kʰe
viṣaktā
_iva
dr̥śyate
/
Halfverse: c
divyā
hemamayair
uccaiḥ
pādapair
upaśobʰitā
divyā
hema-mayair
uccaiḥ
pādapair
upaśobʰitā
/3/
Verse: 4
Halfverse: a
raśmivatī
bʰāsvarā
ca
divyagandʰā
manoramā
raśmivatī
bʰāsvarā
ca
divya-gandʰā
mano-ramā
/
Halfverse: c
sitābʰraśikʰarākārā
plavamāneva
dr̥śyate
sita
_abʰra-śikʰara
_ākārā
plavamānā
_iva
dr̥śyate
/4/
Verse: 5
Halfverse: a
tasyāṃ
vaiśravaṇo
rājā
vicitrābʰaraṇāmbaraḥ
tasyāṃ
vaiśravaṇo
rājā
vicitra
_ābʰaraṇa
_ambaraḥ
/
Halfverse: c
strīsahasrāvr̥taḥ
śrīmān
āste
jvalitakuṇḍalaḥ
strī-sahasra
_āvr̥taḥ
śrīmān
āste
jvalita-kuṇḍalaḥ
/5/
Verse: 6
Halfverse: a
divākaranibʰe
puṇye
divyāstaraṇa
saṃvr̥te
divākara-nibʰe
puṇye
divya
_āstaraṇa
saṃvr̥te
/
Halfverse: c
divyapādopadʰāne
ca
niṣaṇṇaḥ
paramāsane
divya-pāda
_upadʰāne
ca
niṣaṇṇaḥ
parama
_āsane
/6/
ՙ
Verse: 7
Halfverse: a
mandārāṇām
udārāṇāṃ
vanāni
surabʰīṇi
ca
mandārāṇām
udārāṇāṃ
vanāni
surabʰīṇi
ca
/
Halfverse: c
saugandʰikānāṃ
cādāya
gandʰān
gandʰavahaḥ
śuciḥ
saugandʰikānāṃ
ca
_ādāya
gandʰān
gandʰa-vahaḥ
śuciḥ
/7/
Verse: 8
Halfverse: a
nalinyāś
cālakākʰyāyāś
candanānāṃ
vanasya
ca
nalinyāś
ca
_alaka
_ākʰyāyāś
candanānāṃ
vanasya
ca
/
Halfverse: c
mano
hr̥dayasaṃhlādī
vāyus
tam
upasevate
mano
hr̥daya-saṃhlādī
vāyus
tam
upasevate
/8/
Verse: 9
Halfverse: a
tatra
devāḥ
sagandʰarvā
gaṇair
apsarasāṃ
vr̥tāḥ
tatra
devāḥ
sagandʰarvā
gaṇair
apsarasāṃ
vr̥tāḥ
/
Halfverse: c
divyatānena
gītāni
gānti
divyāni
bʰārata
divya-tānena
gītāni
gānti
divyāni
bʰārata
/9/
Verse: 10
Halfverse: a
miśrakeśī
ca
rambʰā
ca
citrasenā
śucismitā
miśra-keśī
ca
rambʰā
ca
citra-senā
śuci-smitā
/
Halfverse: c
cārunetrā
gʰr̥tācī
ca
menakā
puñjikastʰalā
cāru-netrā
gʰr̥tācī
ca
menakā
puñjika-stʰalā
/10/
Verse: 11
Halfverse: a
viśvācī
saha
janyā
ca
pramlocā
urvaśī
irā
viśva
_acī
saha
janyā
ca
pramlocā\
urvaśī\
irā
/
ՙ
Halfverse: c
vargā
ca
saurabʰeyī
ca
samīcī
budbudā
latā
vargā
ca
saurabʰeyī
ca
samīcī
budbudā
latā
/11/
Verse: 12
Halfverse: a
etāḥ
sahasraśaś
cānyā
nr̥ttagītaviśāradāḥ
etāḥ
sahasraśaś
ca
_anyā
nr̥tta-gīta-viśāradāḥ
/
Halfverse: c
upatiṣṭʰanti
dʰanadaṃ
pāṇḍavāpsarasāṃ
gaṇāḥ
upatiṣṭʰanti
dʰanadaṃ
pāṇḍava
_apsarasāṃ
gaṇāḥ
/12/
Verse: 13
Halfverse: a
aniśaṃ
divyavāditrair
nr̥ttair
gītaiś
ca
sā
sabʰā
aniśaṃ
divya-vāditrair
nr̥ttair
gītaiś
ca
sā
sabʰā
/
Halfverse: c
aśūnyā
rucirā
bʰāti
gandʰarvāpsarasāṃ
gaṇaiḥ
aśūnyā
rucirā
bʰāti
gandʰarva
_apsarasāṃ
gaṇaiḥ
/13/
Verse: 14
Halfverse: a
kiṃnarā
nāma
gandʰarvā
narā
nāma
tatʰāpare
kiṃnarā
nāma
gandʰarvā
narā
nāma
tatʰā
_apare
/
Halfverse: c
maṇibʰadro
'tʰa
dʰanadaḥ
śvetabʰadraś
ca
guhyakaḥ
maṇi-bʰadro
_atʰa
dʰanadaḥ
śveta-bʰadraś
ca
guhyakaḥ
/14/
Verse: 15
Halfverse: a
kaśerako
gaṇḍakaṇḍuḥ
pradyotaś
ca
mahābalaḥ
kaśerako
gaṇḍa-kaṇḍuḥ
pradyotaś
ca
mahā-balaḥ
/
Halfverse: c
kustumburuḥ
piśācaś
ca
gajakarṇo
viśālakaḥ
kustumburuḥ
piśācaś
ca
gaja-karṇo
viśālakaḥ
/15/
Verse: 16
Halfverse: a
varāhakarṇaḥ
sāndrauṣṭʰaḥ
pʰalabʰakṣaḥ
pʰalodakaḥ
varāha-karṇaḥ
sāndra
_oṣṭʰaḥ
pʰala-bʰakṣaḥ
pʰala
_udakaḥ
/
Halfverse: c
aṅgacūḍaḥ
śikʰāvarto
hemanetro
vibʰīṣaṇaḥ
aṅga-cūḍaḥ
śikʰa
_āvarto
hema-netro
vibʰīṣaṇaḥ
/16/
Verse: 17
Halfverse: a
puṣpānanaḥ
piṅgalakaḥ
śoṇitodaḥ
pravālakaḥ
puṣpa
_ānanaḥ
piṅgalakaḥ
śoṇita
_udaḥ
pravālakaḥ
/
Halfverse: c
vr̥kṣavāsya
niketaś
ca
cīravāsāś
ca
bʰārata
vr̥kṣa-vāsya
niketaś
ca
cīra-vāsāś
ca
bʰārata
/17/
Verse: 18
Halfverse: a
ete
cānye
ca
bahavo
yakṣāḥ
śatasahasraśaḥ
ete
ca
_anye
ca
bahavo
yakṣāḥ
śata-sahasraśaḥ
/
Halfverse: c
sadā
bʰagavatī
ca
śrīs
tatʰaiva
nalakūbaraḥ
sadā
bʰagavatī
ca
śrīs
tatʰaiva
nala-kūbaraḥ
/18/
Verse: 19
Halfverse: a
ahaṃ
ca
bahuśas
tasyāṃ
bʰavanty
anye
ca
madvidʰāḥ
ahaṃ
ca
bahuśas
tasyāṃ
bʰavanty
anye
ca
mad-vidʰāḥ
/
Halfverse: c
ācāryāś
cābʰavaṃs
tatra
tatʰā
devarṣayo
'pare
ācāryāś
ca
_abʰavaṃs
tatra
tatʰā
deva-r̥ṣayo
_apare
/19/
Verse: 20
Halfverse: a
bʰagavān
bʰūtasaṃgʰaiś
ca
vr̥taḥ
śatasahasraśaḥ
bʰagavān
bʰūta-saṃgʰaiś
ca
vr̥taḥ
śata-sahasraśaḥ
/
Halfverse: c
umāpatiḥ
paśupatiḥ
śūladʰr̥g
bʰaga
netrahā
umā-patiḥ
paśu-patiḥ
śūla-dʰr̥g
bʰaga
netra-hā
/20/
Verse: 21
Halfverse: a
tryambako
rājaśārdūla
devī
ca
vigataklamā
tryambako
rāja-śārdūla
devī
ca
vigata-klamā
/
Halfverse: c
vāmanair
vikaṭaiḥ
kubjaiḥ
kṣatajākṣair
manojavaiḥ
vāmanair
vikaṭaiḥ
kubjaiḥ
kṣataja
_akṣair
mano-javaiḥ
/21/
Verse: 22
Halfverse: a
māṃsamedo
vasāhārair
ugraśravaṇa
darśanaiḥ
māṃsa-medo
vasā
_āhārair
ugra-śravaṇa
darśanaiḥ
/
Halfverse: c
nānāpraharaṇair
gʰorair
vātair
iva
mahājavaiḥ
nānā-praharaṇair
gʰorair
vātair
iva
mahā-javaiḥ
/
Halfverse: e
vr̥taḥ
sakʰāyam
anvāste
sadaiva
dʰanadaṃ
nr̥pa
vr̥taḥ
sakʰāyam
anvāste
sadā
_eva
dʰanadaṃ
nr̥pa
/22/
Verse: 23
Halfverse: a
sā
sabʰā
tādr̥śī
rājan
mayā
dr̥ṣṭāntarikṣagā
sā
sabʰā
tādr̥śī
rājan
mayā
dr̥ṣṭa
_antarikṣagā
/
Halfverse: c
pitāmaha
sabʰāṃ
rājan
katʰayiṣye
gataklamām
pitāmaha
sabʰāṃ
rājan
katʰayiṣye
gata-klamām
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.