TITUS
Mahabharata
Part No. 235
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1  {Nārada uvāca}
Halfverse: a    
sabʰā vaiśravaṇī rājañ   śatayojanam āyatā
   
sabʰā vaiśravaṇī rājan   śata-yojanam āyatā /
Halfverse: c    
vistīrṇā saptatiś caiva   yojanāni sitaprabʰā
   
vistīrṇā saptatiś caiva   yojanāni sita-prabʰā /1/

Verse: 2 
Halfverse: a    
tapasā nirmitā rājan   svayaṃ vaiśravaṇena
   
tapasā nirmitā rājan   svayaṃ vaiśravaṇena /
Halfverse: c    
śaśiprabʰā kʰecarīṇāṃ   kailāsaśikʰaropamā
   
śaśi-prabʰā kʰe-carīṇāṃ   kailāsa-śikʰara_upamā /2/

Verse: 3 
Halfverse: a    
guhyakair uhyamānā    kʰe viṣakteva dr̥śyate
   
guhyakair uhyamānā    kʰe viṣaktā_iva dr̥śyate /
Halfverse: c    
divyā hemamayair uccaiḥ   pādapair upaśobʰitā
   
divyā hema-mayair uccaiḥ   pādapair upaśobʰitā /3/

Verse: 4 
Halfverse: a    
raśmivatī bʰāsvarā ca   divyagandʰā manoramā
   
raśmivatī bʰāsvarā ca   divya-gandʰā mano-ramā /
Halfverse: c    
sitābʰraśikʰarākārā   plavamāneva dr̥śyate
   
sita_abʰra-śikʰara_ākārā   plavamānā_iva dr̥śyate /4/

Verse: 5 
Halfverse: a    
tasyāṃ vaiśravaṇo rājā   vicitrābʰaraṇāmbaraḥ
   
tasyāṃ vaiśravaṇo rājā   vicitra_ābʰaraṇa_ambaraḥ /
Halfverse: c    
strīsahasrāvr̥taḥ śrīmān   āste jvalitakuṇḍalaḥ
   
strī-sahasra_āvr̥taḥ śrīmān   āste jvalita-kuṇḍalaḥ /5/

Verse: 6 
Halfverse: a    
divākaranibʰe puṇye   divyāstaraṇa saṃvr̥te
   
divākara-nibʰe puṇye   divya_āstaraṇa saṃvr̥te /
Halfverse: c    
divyapādopadʰāne ca   niṣaṇṇaḥ paramāsane
   
divya-pāda_upadʰāne ca   niṣaṇṇaḥ parama_āsane /6/ ՙ

Verse: 7 
Halfverse: a    
mandārāṇām udārāṇāṃ   vanāni surabʰīṇi ca
   
mandārāṇām udārāṇāṃ   vanāni surabʰīṇi ca /
Halfverse: c    
saugandʰikānāṃ cādāya   gandʰān gandʰavahaḥ śuciḥ
   
saugandʰikānāṃ ca_ādāya   gandʰān gandʰa-vahaḥ śuciḥ /7/

Verse: 8 
Halfverse: a    
nalinyāś cālakākʰyāyāś   candanānāṃ vanasya ca
   
nalinyāś ca_alaka_ākʰyāyāś   candanānāṃ vanasya ca /
Halfverse: c    
mano hr̥dayasaṃhlādī   vāyus tam upasevate
   
mano hr̥daya-saṃhlādī   vāyus tam upasevate /8/

Verse: 9 
Halfverse: a    
tatra devāḥ sagandʰarvā   gaṇair apsarasāṃ vr̥tāḥ
   
tatra devāḥ sagandʰarvā   gaṇair apsarasāṃ vr̥tāḥ /
Halfverse: c    
divyatānena gītāni   gānti divyāni bʰārata
   
divya-tānena gītāni   gānti divyāni bʰārata /9/

Verse: 10 
Halfverse: a    
miśrakeśī ca rambʰā ca   citrasenā śucismitā
   
miśra-keśī ca rambʰā ca   citra-senā śuci-smitā /
Halfverse: c    
cārunetrā gʰr̥tācī ca   menakā puñjikastʰalā
   
cāru-netrā gʰr̥tācī ca   menakā puñjika-stʰalā /10/

Verse: 11 
Halfverse: a    
viśvācī saha janyā ca   pramlocā urvaśī irā
   
viśva_acī saha janyā ca   pramlocā\ urvaśī\ irā / ՙ
Halfverse: c    
vargā ca saurabʰeyī ca   samīcī budbudā latā
   
vargā ca saurabʰeyī ca   samīcī budbudā latā /11/

Verse: 12 
Halfverse: a    
etāḥ sahasraśaś cānyā   nr̥ttagītaviśāradāḥ
   
etāḥ sahasraśaś ca_anyā   nr̥tta-gīta-viśāradāḥ /
Halfverse: c    
upatiṣṭʰanti dʰanadaṃ   pāṇḍavāpsarasāṃ gaṇāḥ
   
upatiṣṭʰanti dʰanadaṃ   pāṇḍava_apsarasāṃ gaṇāḥ /12/

Verse: 13 
Halfverse: a    
aniśaṃ divyavāditrair   nr̥ttair gītaiś ca sabʰā
   
aniśaṃ divya-vāditrair   nr̥ttair gītaiś ca sabʰā /
Halfverse: c    
aśūnyā rucirā bʰāti   gandʰarvāpsarasāṃ gaṇaiḥ
   
aśūnyā rucirā bʰāti   gandʰarva_apsarasāṃ gaṇaiḥ /13/

Verse: 14 
Halfverse: a    
kiṃnarā nāma gandʰarvā   narā nāma tatʰāpare
   
kiṃnarā nāma gandʰarvā   narā nāma tatʰā_apare /
Halfverse: c    
maṇibʰadro 'tʰa dʰanadaḥ   śvetabʰadraś ca guhyakaḥ
   
maṇi-bʰadro_atʰa dʰanadaḥ   śveta-bʰadraś ca guhyakaḥ /14/

Verse: 15 
Halfverse: a    
kaśerako gaṇḍakaṇḍuḥ   pradyotaś ca mahābalaḥ
   
kaśerako gaṇḍa-kaṇḍuḥ   pradyotaś ca mahā-balaḥ /
Halfverse: c    
kustumburuḥ piśācaś ca   gajakarṇo viśālakaḥ
   
kustumburuḥ piśācaś ca   gaja-karṇo viśālakaḥ /15/

Verse: 16 
Halfverse: a    
varāhakarṇaḥ sāndrauṣṭʰaḥ   pʰalabʰakṣaḥ pʰalodakaḥ
   
varāha-karṇaḥ sāndra_oṣṭʰaḥ   pʰala-bʰakṣaḥ pʰala_udakaḥ /
Halfverse: c    
aṅgacūḍaḥ śikʰāvarto   hemanetro vibʰīṣaṇaḥ
   
aṅga-cūḍaḥ śikʰa_āvarto   hema-netro vibʰīṣaṇaḥ /16/

Verse: 17 
Halfverse: a    
puṣpānanaḥ piṅgalakaḥ   śoṇitodaḥ pravālakaḥ
   
puṣpa_ānanaḥ piṅgalakaḥ   śoṇita_udaḥ pravālakaḥ /
Halfverse: c    
vr̥kṣavāsya niketaś ca   cīravāsāś ca bʰārata
   
vr̥kṣa-vāsya niketaś ca   cīra-vāsāś ca bʰārata /17/

Verse: 18 
Halfverse: a    
ete cānye ca bahavo   yakṣāḥ śatasahasraśaḥ
   
ete ca_anye ca bahavo   yakṣāḥ śata-sahasraśaḥ /
Halfverse: c    
sadā bʰagavatī ca śrīs   tatʰaiva nalakūbaraḥ
   
sadā bʰagavatī ca śrīs   tatʰaiva nala-kūbaraḥ /18/

Verse: 19 
Halfverse: a    
ahaṃ ca bahuśas tasyāṃ   bʰavanty anye ca madvidʰāḥ
   
ahaṃ ca bahuśas tasyāṃ   bʰavanty anye ca mad-vidʰāḥ /
Halfverse: c    
ācāryāś cābʰavaṃs tatra   tatʰā devarṣayo 'pare
   
ācāryāś ca_abʰavaṃs tatra   tatʰā deva-r̥ṣayo_apare /19/

Verse: 20 
Halfverse: a    
bʰagavān bʰūtasaṃgʰaiś ca   vr̥taḥ śatasahasraśaḥ
   
bʰagavān bʰūta-saṃgʰaiś ca   vr̥taḥ śata-sahasraśaḥ /
Halfverse: c    
umāpatiḥ paśupatiḥ   śūladʰr̥g bʰaga netrahā
   
umā-patiḥ paśu-patiḥ   śūla-dʰr̥g bʰaga netra-hā /20/

Verse: 21 
Halfverse: a    
tryambako rājaśārdūla   devī ca vigataklamā
   
tryambako rāja-śārdūla   devī ca vigata-klamā /
Halfverse: c    
vāmanair vikaṭaiḥ kubjaiḥ   kṣatajākṣair manojavaiḥ
   
vāmanair vikaṭaiḥ kubjaiḥ   kṣataja_akṣair mano-javaiḥ /21/

Verse: 22 
Halfverse: a    
māṃsamedo vasāhārair   ugraśravaṇa darśanaiḥ
   
māṃsa-medo vasā_āhārair   ugra-śravaṇa darśanaiḥ /
Halfverse: c    
nānāpraharaṇair gʰorair   vātair iva mahājavaiḥ
   
nānā-praharaṇair gʰorair   vātair iva mahā-javaiḥ /
Halfverse: e    
vr̥taḥ sakʰāyam anvāste   sadaiva dʰanadaṃ nr̥pa
   
vr̥taḥ sakʰāyam anvāste   sadā_eva dʰanadaṃ nr̥pa /22/

Verse: 23 
Halfverse: a    
sabʰā tādr̥śī rājan   mayā dr̥ṣṭāntarikṣagā
   
sabʰā tādr̥śī rājan   mayā dr̥ṣṭa_antarikṣagā /
Halfverse: c    
pitāmaha sabʰāṃ rājan   katʰayiṣye gataklamām
   
pitāmaha sabʰāṃ rājan   katʰayiṣye gata-klamām /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.