TITUS
Mahabharata
Part No. 234
Chapter: 9
Adhyāya
9
Verse: 1
{Nārada
uvāca}
Halfverse: a
yudʰiṣṭʰira
sabʰā
divyā
varuṇasya
sitaprabʰā
yudʰiṣṭʰira
sabʰā
divyā
varuṇasya
sita-prabʰā
/
Halfverse: c
pramāṇena
yatʰā
yāmyā
śubʰaprākāratoraṇā
pramāṇena
yatʰā
yāmyā
śubʰa-prākāra-toraṇā
/1/
Verse: 2
Halfverse: a
antaḥ
salilam
āstʰāya
vihitā
viśvakarmaṇā
antaḥ
salilam
āstʰāya
vihitā
viśva-karmaṇā
/
Halfverse: c
divyaratnamayair
vr̥kṣaiḥ
pʰalapuṣpapradair
yutā
divya-ratna-mayair
vr̥kṣaiḥ
pʰala-puṣpa-pradair
yutā
/2/
Verse: 3
Halfverse: a
nīlapītāsita
śyāmaiḥ
sitair
lohitakair
api
nīla-pīta
_asita
śyāmaiḥ
sitair
lohitakair
api
/
Halfverse: c
avatānais
tatʰā
gulmaiḥ
puṣpamañjari
dʰāribʰiḥ
avatānais
tatʰā
gulmaiḥ
puṣpa-mañjari
dʰāribʰiḥ
/3/
Verse: 4
Halfverse: a
tatʰā
śakunayas
tasyāṃ
nānārūpā
mr̥du
svarāḥ
tatʰā
śakunayas
tasyāṃ
nānā-rūpā
mr̥du
svarāḥ
/
Halfverse: c
anirdeśyā
vapuṣmantaḥ
śataśo
'tʰa
sahasraśaḥ
anirdeśyā
vapuṣmantaḥ
śataśo
_atʰa
sahasraśaḥ
/4/
Verse: 5
Halfverse: a
sā
sabʰā
sukʰasaṃsparśā
na
śītā
na
ca
gʰarmadā
sā
sabʰā
sukʰa-saṃsparśā
na
śītā
na
ca
gʰarmadā
/
Halfverse: c
veśmāsanavatī
ramyā
sitā
varuṇapālitā
veśma
_āsanavatī
ramyā
sitā
varuṇa-pālitā
/5/
Verse: 6
Halfverse: a
yasyām
āste
sa
varuṇo
vāruṇyā
saha
bʰārata
yasyām
āste
sa
varuṇo
vāruṇyā
saha
bʰārata
/
Halfverse: c
divyaratnāmbara
dʰaro
bʰūṣaṇair
upaśobʰitaḥ
divya-ratna
_ambara
dʰaro
bʰūṣaṇair
upaśobʰitaḥ
/6/
Verse: 7
Halfverse: a
sragviṇo
bʰūṣitāś
cāpi
divyamālyānukarṣiṇaḥ
sragviṇo
bʰūṣitāś
ca
_api
divya-mālya
_anukarṣiṇaḥ
/
Halfverse: c
ādityās
tatra
varuṇaṃ
jaleśvaram
upāsate
ādityās
tatra
varuṇaṃ
jala
_īśvaram
upāsate
/7/
Verse: 8
Halfverse: a
vāsukis
takṣakaś
caiva
nāgaś
cairāvatas
tatʰā
vāsukis
takṣakaś
caiva
nāgaś
ca
_airāvatas
tatʰā
/
Halfverse: c
kr̥ṣṇaś
ca
lohitaś
caiva
padmaś
citraś
ca
vīryavān
kr̥ṣṇaś
ca
lohitaś
caiva
padmaś
citraś
ca
vīryavān
/8/
Verse: 9
Halfverse: a
kambalāśvatarau
nāgau
dʰr̥tarāṣṭra
balāhakau
kambala
_aśvatarau
nāgau
dʰr̥ta-rāṣṭra
balāhakau
/
Halfverse: c
maṇimān
kuṇḍaladʰaraḥ
karkoṭaka
dʰanaṃjayau
maṇimān
kuṇḍala-dʰaraḥ
karkoṭaka
dʰanaṃ-jayau
/9/
Verse: 10
Halfverse: a
prahlādo
mūṣikādaś
ca
tatʰaiva
janamejayaḥ
prahlādo
mūṣika
_adaś
ca
tatʰaiva
janamejayaḥ
/
Halfverse: c
patākino
maṇḍalinaḥ
pʰaṇavantaś
ca
sarvaśaḥ
patākino
maṇḍalinaḥ
pʰaṇavantaś
ca
sarvaśaḥ
/10/
Verse: 11
Halfverse: a
ete
cānye
ca
bahavaḥ
sarpās
tasyāṃ
yudʰiṣṭʰira
ete
ca
_anye
ca
bahavaḥ
sarpās
tasyāṃ
yudʰiṣṭʰira
/
Halfverse: c
upāsate
mahātmānaṃ
varuṇaṃ
vigataklamāḥ
upāsate
mahātmānaṃ
varuṇaṃ
vigata-klamāḥ
/11/
Verse: 12
Halfverse: a
balir
vairocano
rājā
narakaḥ
pr̥tʰivīṃ
jayaḥ
balir
vairocano
rājā
narakaḥ
pr̥tʰivīṃ
jayaḥ
/
Halfverse: c
prahlādo
vipra
cittiś
ca
kālakʰañjāś
ca
sarvaśaḥ
prahlādo
vipra
cittiś
ca
kālakʰañjāś
ca
sarvaśaḥ
/12/
Verse: 13
Halfverse: a
suhanur
durmukʰaḥ
śaṅkʰaḥ
sumanāḥ
sumatiḥ
svanaḥ
suhanur
durmukʰaḥ
śaṅkʰaḥ
sumanāḥ
sumatiḥ
svanaḥ
/
Halfverse: c
gʰaṭodaro
mahāpārśvaḥ
kratʰanaḥ
piṭʰaras
tatʰā
gʰaṭa
_udaro
mahā-pārśvaḥ
kratʰanaḥ
piṭʰaras
tatʰā
/13/
Verse: 14
Halfverse: a
viśvarūpaḥ
surūpaś
ca
virūpo
'tʰa
mahāśirāḥ
viśva-rūpaḥ
surūpaś
ca
virūpo
_atʰa
mahā-śirāḥ
/
Halfverse: c
daśagrīvaś
ca
bālī
ca
megʰavāsā
daśāvaraḥ
daśa-grīvaś
ca
bālī
ca
megʰa-vāsā
daśa
_avaraḥ
/14/
Verse: 15
Halfverse: a
kaiṭabʰo
viṭaṭūtaś
ca
saṃhrādaś
cendra
tāpanaḥ
kaiṭabʰo
viṭaṭūtaś
ca
saṃhrādaś
ca
_indra
tāpanaḥ
/
Halfverse: c
daityadānava
saṃgʰāś
ca
sarve
rucirakuṇḍalāḥ
daitya-dānava
saṃgʰāś
ca
sarve
rucira-kuṇḍalāḥ
/15/
Verse: 16
Halfverse: a
sragviṇo
maulinaḥ
sarve
tatʰā
divyapariccʰadāḥ
sragviṇo
maulinaḥ
sarve
tatʰā
divya-pariccʰadāḥ
/
Halfverse: c
sarve
labdʰavarāḥ
śūrāḥ
sarve
vigatamr̥tyavaḥ
sarve
labdʰa-varāḥ
śūrāḥ
sarve
vigata-mr̥tyavaḥ
/16/
Verse: 17
Halfverse: a
te
tasyāṃ
varuṇaṃ
devaṃ
dʰarmapāśastʰitāḥ
sadā
te
tasyāṃ
varuṇaṃ
devaṃ
dʰarma-pāśa-stʰitāḥ
sadā
/
Halfverse: c
upāsate
mahātmānaṃ
sarve
sucaritavratāḥ
upāsate
mahātmānaṃ
sarve
sucarita-vratāḥ
/17/
Verse: 18
Halfverse: a
tatʰā
samudrāś
catvāro
nadī
bʰāgīratʰī
ca
yā
tatʰā
samudrāś
catvāro
nadī
bʰāgīratʰī
ca
yā
/
Halfverse: c
kālindī
vidiśā
veṇṇā
narmadā
vegavāhinī
kālindī
vidiśā
veṇṇā
narmadā
vega-vāhinī
/18/
Verse: 19
Halfverse: a
vipāśā
ca
śatadruś
ca
candra
bʰāgā
sarasvatī
vipāśā
ca
śatadruś
ca
candra
bʰāgā
sarasvatī
/
Halfverse: c
irāvatī
vitastā
ca
sindʰur
deva
nadas
tatʰā
irāvatī
vitastā
ca
sindʰur
deva
nadas
tatʰā
/19/
Verse: 20
Halfverse: a
godāvarī
kr̥ṣṇa
veṇṇā
kāverī
ca
sarid
varā
godāvarī
kr̥ṣṇa
veṇṇā
kāverī
ca
sarid
varā
/
Halfverse: c
etāś
cānyāś
ca
saritas
tīrtʰāni
ca
sarāṃsi
ca
etāś
ca
_anyāś
ca
saritas
tīrtʰāni
ca
sarāṃsi
ca
/20/
Verse: 21
Halfverse: a
kūpāś
ca
saprasravaṇā
dehavanto
yudʰiṣṭʰira
kūpāś
ca
saprasravaṇā
dehavanto
yudʰiṣṭʰira
/
Halfverse: c
palvalāni
taḍāgāni
dehavanty
atʰa
bʰārata
palvalāni
taḍāgāni
dehavanty
atʰa
bʰārata
/21/
Verse: 22
Halfverse: a
diśas
tatʰā
mahī
caiva
tatʰā
sarve
mahīdʰarāḥ
diśas
tatʰā
mahī
caiva
tatʰā
sarve
mahī-dʰarāḥ
/
Halfverse: c
upāsate
mahātmānaṃ
sarve
jalacarās
tatʰā
upāsate
mahātmānaṃ
sarve
jala-carās
tatʰā
/22/
Verse: 23
Halfverse: a
gītavāditravantaś
ca
gandʰarvāpsarasāṃ
gaṇāḥ
gīta-vāditravantaś
ca
gandʰarva
_apsarasāṃ
gaṇāḥ
/
Halfverse: c
stuvanto
varuṇaṃ
tasyāṃ
sarva
eva
samāsate
stuvantas
varuṇaṃ
tasyāṃ
sarva\
eva
samāsate
/23/
Verse: 24
Halfverse: a
mahīdʰarā
ratnavanto
rasā
yeṣu
pratiṣṭʰitāḥ
mahī-dʰarā
ratnavanto
rasā
yeṣu
pratiṣṭʰitāḥ
/
Halfverse: c
sarve
vigrahavantas
te
tam
īśvaram
upāsate
sarve
vigrahavantas
te
tam
īśvaram
upāsate
/24/
Verse: 25
Halfverse: a
eṣā
mayā
saṃpatatā
vāruṇī
bʰaratarṣabʰa
eṣā
mayā
saṃpatatā
vāruṇī
bʰarata-r̥ṣabʰa
/
Halfverse: c
dr̥ṣṭapūrvā
sabʰā
ramyā
kuberasya
sabʰāṃ
śr̥ṇu
dr̥ṣṭa-pūrvā
sabʰā
ramyā
kuberasya
sabʰāṃ
śr̥ṇu
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.