TITUS
Mahabharata
Part No. 234
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1  {Nārada uvāca}
Halfverse: a    
yudʰiṣṭʰira sabʰā divyā   varuṇasya sitaprabʰā
   
yudʰiṣṭʰira sabʰā divyā   varuṇasya sita-prabʰā /
Halfverse: c    
pramāṇena yatʰā yāmyā   śubʰaprākāratoraṇā
   
pramāṇena yatʰā yāmyā   śubʰa-prākāra-toraṇā /1/

Verse: 2 
Halfverse: a    
antaḥ salilam āstʰāya   vihitā viśvakarmaṇā
   
antaḥ salilam āstʰāya   vihitā viśva-karmaṇā /
Halfverse: c    
divyaratnamayair vr̥kṣaiḥ   pʰalapuṣpapradair yutā
   
divya-ratna-mayair vr̥kṣaiḥ   pʰala-puṣpa-pradair yutā /2/

Verse: 3 
Halfverse: a    
nīlapītāsita śyāmaiḥ   sitair lohitakair api
   
nīla-pīta_asita śyāmaiḥ   sitair lohitakair api /
Halfverse: c    
avatānais tatʰā gulmaiḥ   puṣpamañjari dʰāribʰiḥ
   
avatānais tatʰā gulmaiḥ   puṣpa-mañjari dʰāribʰiḥ /3/

Verse: 4 
Halfverse: a    
tatʰā śakunayas tasyāṃ   nānārūpā mr̥du svarāḥ
   
tatʰā śakunayas tasyāṃ   nānā-rūpā mr̥du svarāḥ /
Halfverse: c    
anirdeśyā vapuṣmantaḥ   śataśo 'tʰa sahasraśaḥ
   
anirdeśyā vapuṣmantaḥ   śataśo_atʰa sahasraśaḥ /4/

Verse: 5 
Halfverse: a    
sabʰā sukʰasaṃsparśā   na śītā na ca gʰarmadā
   
sabʰā sukʰa-saṃsparśā   na śītā na ca gʰarmadā /
Halfverse: c    
veśmāsanavatī ramyā   sitā varuṇapālitā
   
veśma_āsanavatī ramyā   sitā varuṇa-pālitā /5/

Verse: 6 
Halfverse: a    
yasyām āste sa varuṇo   vāruṇyā saha bʰārata
   
yasyām āste sa varuṇo   vāruṇyā saha bʰārata /
Halfverse: c    
divyaratnāmbara dʰaro   bʰūṣaṇair upaśobʰitaḥ
   
divya-ratna_ambara dʰaro   bʰūṣaṇair upaśobʰitaḥ /6/

Verse: 7 
Halfverse: a    
sragviṇo bʰūṣitāś cāpi   divyamālyānukarṣiṇaḥ
   
sragviṇo bʰūṣitāś ca_api   divya-mālya_anukarṣiṇaḥ /
Halfverse: c    
ādityās tatra varuṇaṃ   jaleśvaram upāsate
   
ādityās tatra varuṇaṃ   jala_īśvaram upāsate /7/

Verse: 8 
Halfverse: a    
vāsukis takṣakaś caiva   nāgaś cairāvatas tatʰā
   
vāsukis takṣakaś caiva   nāgaś ca_airāvatas tatʰā /
Halfverse: c    
kr̥ṣṇaś ca lohitaś caiva   padmaś citraś ca vīryavān
   
kr̥ṣṇaś ca lohitaś caiva   padmaś citraś ca vīryavān /8/

Verse: 9 
Halfverse: a    
kambalāśvatarau nāgau   dʰr̥tarāṣṭra balāhakau
   
kambala_aśvatarau nāgau   dʰr̥ta-rāṣṭra balāhakau /
Halfverse: c    
maṇimān kuṇḍaladʰaraḥ   karkoṭaka dʰanaṃjayau
   
maṇimān kuṇḍala-dʰaraḥ   karkoṭaka dʰanaṃ-jayau /9/

Verse: 10 
Halfverse: a    
prahlādo mūṣikādaś ca   tatʰaiva janamejayaḥ
   
prahlādo mūṣika_adaś ca   tatʰaiva janamejayaḥ /
Halfverse: c    
patākino maṇḍalinaḥ   pʰaṇavantaś ca sarvaśaḥ
   
patākino maṇḍalinaḥ   pʰaṇavantaś ca sarvaśaḥ /10/

Verse: 11 
Halfverse: a    
ete cānye ca bahavaḥ   sarpās tasyāṃ yudʰiṣṭʰira
   
ete ca_anye ca bahavaḥ   sarpās tasyāṃ yudʰiṣṭʰira /
Halfverse: c    
upāsate mahātmānaṃ   varuṇaṃ vigataklamāḥ
   
upāsate mahātmānaṃ   varuṇaṃ vigata-klamāḥ /11/

Verse: 12 
Halfverse: a    
balir vairocano rājā   narakaḥ pr̥tʰivīṃ jayaḥ
   
balir vairocano rājā   narakaḥ pr̥tʰivīṃ jayaḥ /
Halfverse: c    
prahlādo vipra cittiś ca   kālakʰañjāś ca sarvaśaḥ
   
prahlādo vipra cittiś ca   kālakʰañjāś ca sarvaśaḥ /12/

Verse: 13 
Halfverse: a    
suhanur durmukʰaḥ śaṅkʰaḥ   sumanāḥ sumatiḥ svanaḥ
   
suhanur durmukʰaḥ śaṅkʰaḥ   sumanāḥ sumatiḥ svanaḥ /
Halfverse: c    
gʰaṭodaro mahāpārśvaḥ   kratʰanaḥ piṭʰaras tatʰā
   
gʰaṭa_udaro mahā-pārśvaḥ   kratʰanaḥ piṭʰaras tatʰā /13/

Verse: 14 
Halfverse: a    
viśvarūpaḥ surūpaś ca   virūpo 'tʰa mahāśirāḥ
   
viśva-rūpaḥ surūpaś ca   virūpo_atʰa mahā-śirāḥ /
Halfverse: c    
daśagrīvaś ca bālī ca   megʰavāsā daśāvaraḥ
   
daśa-grīvaś ca bālī ca   megʰa-vāsā daśa_avaraḥ /14/

Verse: 15 
Halfverse: a    
kaiṭabʰo viṭaṭūtaś ca   saṃhrādaś cendra tāpanaḥ
   
kaiṭabʰo viṭaṭūtaś ca   saṃhrādaś ca_indra tāpanaḥ /
Halfverse: c    
daityadānava saṃgʰāś ca   sarve rucirakuṇḍalāḥ
   
daitya-dānava saṃgʰāś ca   sarve rucira-kuṇḍalāḥ /15/

Verse: 16 
Halfverse: a    
sragviṇo maulinaḥ sarve   tatʰā divyapariccʰadāḥ
   
sragviṇo maulinaḥ sarve   tatʰā divya-pariccʰadāḥ /
Halfverse: c    
sarve labdʰavarāḥ śūrāḥ   sarve vigatamr̥tyavaḥ
   
sarve labdʰa-varāḥ śūrāḥ   sarve vigata-mr̥tyavaḥ /16/

Verse: 17 
Halfverse: a    
te tasyāṃ varuṇaṃ devaṃ   dʰarmapāśastʰitāḥ sadā
   
te tasyāṃ varuṇaṃ devaṃ   dʰarma-pāśa-stʰitāḥ sadā /
Halfverse: c    
upāsate mahātmānaṃ   sarve sucaritavratāḥ
   
upāsate mahātmānaṃ   sarve sucarita-vratāḥ /17/

Verse: 18 
Halfverse: a    
tatʰā samudrāś catvāro   nadī bʰāgīratʰī ca
   
tatʰā samudrāś catvāro   nadī bʰāgīratʰī ca /
Halfverse: c    
kālindī vidiśā veṇṇā   narmadā vegavāhinī
   
kālindī vidiśā veṇṇā   narmadā vega-vāhinī /18/

Verse: 19 
Halfverse: a    
vipāśā ca śatadruś ca   candra bʰāgā sarasvatī
   
vipāśā ca śatadruś ca   candra bʰāgā sarasvatī /
Halfverse: c    
irāvatī vitastā ca   sindʰur deva nadas tatʰā
   
irāvatī vitastā ca   sindʰur deva nadas tatʰā /19/

Verse: 20 
Halfverse: a    
godāvarī kr̥ṣṇa veṇṇā   kāverī ca sarid varā
   
godāvarī kr̥ṣṇa veṇṇā   kāverī ca sarid varā /
Halfverse: c    
etāś cānyāś ca saritas   tīrtʰāni ca sarāṃsi ca
   
etāś ca_anyāś ca saritas   tīrtʰāni ca sarāṃsi ca /20/

Verse: 21 
Halfverse: a    
kūpāś ca saprasravaṇā   dehavanto yudʰiṣṭʰira
   
kūpāś ca saprasravaṇā   dehavanto yudʰiṣṭʰira /
Halfverse: c    
palvalāni taḍāgāni   dehavanty atʰa bʰārata
   
palvalāni taḍāgāni   dehavanty atʰa bʰārata /21/

Verse: 22 
Halfverse: a    
diśas tatʰā mahī caiva   tatʰā sarve mahīdʰarāḥ
   
diśas tatʰā mahī caiva   tatʰā sarve mahī-dʰarāḥ /
Halfverse: c    
upāsate mahātmānaṃ   sarve jalacarās tatʰā
   
upāsate mahātmānaṃ   sarve jala-carās tatʰā /22/

Verse: 23 
Halfverse: a    
gītavāditravantaś ca   gandʰarvāpsarasāṃ gaṇāḥ
   
gīta-vāditravantaś ca   gandʰarva_apsarasāṃ gaṇāḥ /
Halfverse: c    
stuvanto varuṇaṃ tasyāṃ   sarva eva samāsate
   
stuvantas varuṇaṃ tasyāṃ   sarva\ eva samāsate /23/

Verse: 24 
Halfverse: a    
mahīdʰarā ratnavanto   rasā yeṣu pratiṣṭʰitāḥ
   
mahī-dʰarā ratnavanto   rasā yeṣu pratiṣṭʰitāḥ /
Halfverse: c    
sarve vigrahavantas te   tam īśvaram upāsate
   
sarve vigrahavantas te   tam īśvaram upāsate /24/

Verse: 25 
Halfverse: a    
eṣā mayā saṃpatatā   vāruṇī bʰaratarṣabʰa
   
eṣā mayā saṃpatatā   vāruṇī bʰarata-r̥ṣabʰa /
Halfverse: c    
dr̥ṣṭapūrvā sabʰā ramyā   kuberasya sabʰāṃ śr̥ṇu
   
dr̥ṣṭa-pūrvā sabʰā ramyā   kuberasya sabʰāṃ śr̥ṇu /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.