TITUS
Mahabharata
Part No. 233
Chapter: 8
Adhyāya
8
Verse: 1
{Nārada
uvāca}
Halfverse: a
katʰayiṣye
sabʰāṃ
divyāṃ
yudʰiṣṭʰira
nibodʰa
tām
katʰayiṣye
sabʰāṃ
divyāṃ
yudʰiṣṭʰira
nibodʰa
tām
/
Halfverse: c
vaivasvatasya
yām
artʰe
viśvakarmā
cakāra
ha
vaivasvatasya
yām
artʰe
viśva-karmā
cakāra
ha
/1/
Verse: 2
Halfverse: a
taijasī
sā
sabʰā
rājan
babʰūva
śatayojanā
taijasī
sā
sabʰā
rājan
babʰūva
śata-yojanā
/
Halfverse: c
vistārāyāma
saṃpannā
bʰūyasī
cāpi
pāṇḍava
vistāra
_āyāma
saṃpannā
bʰūyasī
ca
_api
pāṇḍava
/2/
Verse: 3
Halfverse: a
arkaprakāśā
bʰrājiṣṇuḥ
sarvataḥ
kāmacāriṇī
arka-prakāśā
bʰrājiṣṇuḥ
sarvataḥ
kāma-cāriṇī
/
Halfverse: c
naivātiśītā
nātyuṣṇā
manasaś
ca
praharṣiṇī
na
_eva
_atiśītā
na
_atyuṣṇā
manasaś
ca
praharṣiṇī
/3/
Verse: 4
Halfverse: a
na
śoko
na
jarā
tasyāṃ
kṣutpipāse
na
cāpriyam
na
śoko
na
jarā
tasyāṃ
kṣut-pipāse
na
ca
_apriyam
/
Halfverse: c
na
ca
dainyaṃ
klamo
vāpi
pratikūlaṃ
na
cāpy
uta
na
ca
dainyaṃ
klamo
vā
_api
pratikūlaṃ
na
ca
_apy
uta
/4/
Verse: 5
Halfverse: a
sarve
kāmāḥ
stʰitās
tasyāṃ
ye
divyā
ye
ca
mānuṣāḥ
sarve
kāmāḥ
stʰitās
tasyāṃ
ye
divyā
ye
ca
mānuṣāḥ
/
Halfverse: c
rasavac
ca
prabʰūtaṃ
ca
bʰakṣyabʰojyam
ariṃdama
rasavac
ca
prabʰūtaṃ
ca
bʰakṣya-bʰojyam
ariṃ-dama
/5/
Verse: 6
Halfverse: a
puṇyagandʰāḥ
srajas
tatra
nityapuṣpapʰaladrumāḥ
puṇya-gandʰāḥ
srajas
tatra
nitya-puṣpa-pʰala-drumāḥ
/
Halfverse: c
rasavanti
ca
toyāni
śītāny
uṣṇāni
caiva
ha
rasavanti
ca
toyāni
śītāny
uṣṇāni
caiva
ha
/6/
Verse: 7
Halfverse: a
tasyāṃ
rājarṣayaḥ
puṇyās
tatʰā
brahmarṣayo
'malāḥ
tasyāṃ
rāja-r̥ṣayaḥ
puṇyās
tatʰā
brahma-r̥ṣayo
_amalāḥ
/
ՙ
Halfverse: c
yamaṃ
vaivasvataṃ
tāta
prahr̥ṣṭāḥ
paryupāsate
yamaṃ
vaivasvataṃ
tāta
prahr̥ṣṭāḥ
paryupāsate
/7/
Verse: 8
Halfverse: a
yayātir
nahuṣaḥ
pūrur
māndʰātā
somako
nr̥gaḥ
yayātir
nahuṣaḥ
pūrur
māndʰātā
somako
nr̥gaḥ
/
Halfverse: c
trasadasyuś
ca
turayaḥ
kr̥tavīryaḥ
śrutaśravāḥ
trasadasyuś
ca
turayaḥ
kr̥ta-vīryaḥ
śruta-śravāḥ
/8/
Verse: 9
Halfverse: a
aripraṇut
susiṃhaś
ca
kr̥tavegaḥ
kr̥tir
nimiḥ
ari-praṇut
susiṃhaś
ca
kr̥ta-vegaḥ
kr̥tir
nimiḥ
/
Halfverse: c
pratardanaḥ
śibir
matsyaḥ
pr̥tʰv
akṣo
'tʰa
br̥hadratʰaḥ
pratardanaḥ
śibir
matsyaḥ
pr̥tʰv
akṣo
_atʰa
br̥had-ratʰaḥ
/9/
Verse: 10
Halfverse: a
aiḍo
maruttaḥ
kuśikaḥ
sāṃkāśyaḥ
sāṃkr̥tir
bʰavaḥ
aiḍo
maruttaḥ
kuśikaḥ
sāṃkāśyaḥ
sāṃkr̥tir
bʰavaḥ
/
Halfverse: c
caturaśvaḥ
sadaśvormiḥ
kārtavīryaś
ca
pārtʰivaḥ
catur-aśvaḥ
sad-aśva
_ūrmiḥ
kārtavīryaś
ca
pārtʰivaḥ
/10/
Verse: 11
Halfverse: a
bʰaratas
tatʰā
suratʰaḥ
sunītʰo
naiṣadʰo
nalaḥ
bʰaratas
tatʰā
suratʰaḥ
sunītʰo
naiṣadʰo
nalaḥ
/
Halfverse: c
divodāso
'tʰa
sumanā
ambarīṣo
bʰagī
ratʰaḥ
divodāso
_atʰa
sumanā
ambarīṣo
bʰagī
ratʰaḥ
/11/
Verse: 12
Halfverse: a
vyaśvaḥ
sadaśvo
vadʰry
aśvaḥ
pañca
hastaḥ
pr̥tʰuśravāḥ
vyaśvaḥ
sad-aśvo
vadʰry
aśvaḥ
pañca
hastaḥ
pr̥tʰu-śravāḥ
/
Halfverse: c
ruṣadgur
vr̥ṣasenaś
ca
kṣupaś
ca
sumahābalaḥ
ruṣadgur
vr̥ṣa-senaś
ca
kṣupaś
ca
sumahā-balaḥ
/12/
Verse: 13
Halfverse: a
ruṣad
aśvo
vasu
manāḥ
puru
kutso
dʰvajī
ratʰī
ruṣad
aśvo
vasu
manāḥ
puru
kutso
dʰvajī
ratʰī
/
Halfverse: c
ārṣṭiṣeṇo
dilīpaś
ca
mahātmā
cāpy
uśīnaraḥ
ārṣṭiṣeṇo
dilīpaś
ca
mahātmā
ca
_apy
uśīnaraḥ
/13/
Verse: 14
Halfverse: a
auśīnaraḥ
puṇḍarīkaḥ
śaryātiḥ
śarabʰaḥ
śuciḥ
auśīnaraḥ
puṇḍarīkaḥ
śaryātiḥ
śarabʰaḥ
śuciḥ
/
Halfverse: c
aṅgo
'riṣṭaś
ca
venaś
ca
duḥṣantaḥ
saṃjayo
jayaḥ
aṅgo
_ariṣṭaś
ca
venaś
ca
duḥṣantaḥ
saṃjayo
jayaḥ
/14/
Verse: 15
Halfverse: a
bʰāṅgāsvariḥ
sunītʰaś
ca
niṣadʰo
'tʰa
tviṣī
ratʰaḥ
bʰāṅgāsvariḥ
sunītʰaś
ca
niṣadʰo
_atʰa
tviṣī
ratʰaḥ
/
Halfverse: c
karaṃdʰamo
bāhlikaś
ca
sudyumno
balavān
madʰuḥ
karaṃdʰamo
bāhlikaś
ca
sudyumno
balavān
madʰuḥ
/15/
Verse: 16
Halfverse: a
kapota
romā
tr̥ṇakaḥ
sahadevārjunau
tatʰā
kapota
romā
tr̥ṇakaḥ
sahadeva
_arjunau
tatʰā
/
Halfverse: c
rāmo
dāśaratʰiś
caiva
lakṣmaṇo
'tʰa
pratardanaḥ
rāmo
dāśaratʰiś
caiva
lakṣmaṇo
_atʰa
pratardanaḥ
/16/
Verse: 17
Halfverse: a
alarkaḥ
kakṣasenaś
ca
gayo
gaurāśva
eva
ca
alarkaḥ
kakṣa-senaś
ca
gayo
gaura
_aśva\
eva
ca
/
Halfverse: c
jāmadagnyo
'tʰa
rāmo
'tra
nābʰāga
sagarau
tatʰā
jāmadagnyo
_atʰa
rāmo
_atra
nābʰāga
sagarau
tatʰā
/17/
Verse: 18
Halfverse: a
bʰūri
dyumno
mahāśvaś
ca
pr̥tʰv
aśvo
janakas
tatʰā
bʰūri
dyumno
mahā
_aśvaś
ca
pr̥tʰv
aśvo
janakas
tatʰā
/
Halfverse: c
vainyo
rājā
vāri
ṣeṇaḥ
purujo
janamejayaḥ
vainyo
rājā
vāri
ṣeṇaḥ
purujo
janamejayaḥ
/18/
Verse: 19
Halfverse: a
brahmadattas
trigartaś
ca
rājopari
caras
tatʰā
brahma-dattas
tri-gartaś
ca
rājā
_upari
caras
tatʰā
/
Halfverse: c
indra
dyumno
bʰīma
jānur
gayaḥ
pr̥ṣṭʰo
nayo
'nagʰa
indra
dyumno
bʰīma
jānur
gayaḥ
pr̥ṣṭʰo
nayo
_anagʰa
/19/
Verse: 20
Halfverse: a
padmo
'tʰa
mucukundaś
ca
bʰūri
dyumnaḥ
prasenajit
padmo
_atʰa
mucukundaś
ca
bʰūri
dyumnaḥ
prasenajit
/
Halfverse: c
ariṣṭanemiḥ
pradyumnaḥ
pr̥tʰag
aśvo
'jakas
tatʰā
ariṣṭa-nemiḥ
pradyumnaḥ
pr̥tʰag
aśvo
_ajakas
tatʰā
/20/
Verse: 21
Halfverse: a
śataṃ
matsyā
nr̥patayaḥ
śataṃ
nīpāḥ
śataṃ
hayāḥ
śataṃ
matsyā
nr̥-patayaḥ
śataṃ
nīpāḥ
śataṃ
hayāḥ
/
Halfverse: c
dʰr̥tarāṣṭrāś
caikaśatam
aśītir
janamejayāḥ
dʰr̥ta-rāṣṭrāś
ca
_eka-śatam
aśītir
janamejayāḥ
/21/
Verse: 22
Halfverse: a
śataṃ
ca
brahmadattānām
īriṇāṃ
vairiṇāṃ
śatam
śataṃ
ca
brahma-dattānām
īriṇāṃ
vairiṇāṃ
śatam
/
Halfverse: c
śaṃtanuś
caiva
rājarṣiḥ
pāṇḍuś
caiva
pitā
tava
śaṃtanuś
caiva
rāja-r̥ṣiḥ
pāṇḍuś
caiva
pitā
tava
/22/
Verse: 23
Halfverse: a
uśad
gavaḥ
śataratʰo
devarājo
jayadratʰaḥ
uśad
gavaḥ
śata-ratʰo
deva-rājo
jayad-ratʰaḥ
/
Halfverse: c
vr̥ṣā
darbʰiś
ca
rājarṣir
dʰāmnā
saha
samantriṇā
vr̥ṣā
darbʰiś
ca
rāja-r̥ṣir
dʰāmnā
saha
samantriṇā
/23/
Verse: 24
Halfverse: a
atʰāpare
sahasrāṇi
ye
gatāḥ
śaśabindavaḥ
atʰa
_apare
sahasrāṇi
ye
gatāḥ
śaśa-bindavaḥ
/
Halfverse: c
iṣṭvāśvamedʰair
bahubʰir
mahadbʰir
bʰūridakṣiṇaiḥ
iṣṭvā
_aśva-medʰair
bahubʰir
mahadbʰir
bʰūri-dakṣiṇaiḥ
/24/
Verse: 25
Halfverse: a
ete
rājarṣayaḥ
puṇyāḥ
kīrtimanto
bahuśrutāḥ
ete
rāja-r̥ṣayaḥ
puṇyāḥ
kīrtimanto
bahu-śrutāḥ
/
Halfverse: c
tasyāṃ
sabʰāyāṃ
rājarṣe
vaivasvatam
upāsate
tasyāṃ
sabʰāyāṃ
rāja-r̥ṣe
vaivasvatam
upāsate
/25/
Verse: 26
Halfverse: a
agastyo
'tʰa
mataṅgaś
ca
kālo
mr̥tyus
tatʰaiva
ca
agastyo
_atʰa
mataṅgaś
ca
kālo
mr̥tyus
tatʰaiva
ca
/
Halfverse: c
yajvānaś
caiva
siddʰāś
ca
ye
ca
yogaśarīriṇaḥ
yajvānaś
caiva
siddʰāś
ca
ye
ca
yoga-śarīriṇaḥ
/26/
Verse: 27
Halfverse: a
agniṣv
āttāś
ca
pitaraḥ
pʰenapāś
coṣmapāś
ca
ye
agniṣv
āttāś
ca
pitaraḥ
pʰenapāś
ca
_uṣmapāś
ca
ye
/
Halfverse: c
svadʰāvanto
barhi
ṣado
mūrtimantas
tatʰāpare
svadʰāvanto
barhi
ṣado
mūrtimantas
tatʰā
_apare
/27/
Verse: 28
Halfverse: a
kālacakraṃ
ca
sākṣāc
ca
bʰagavān
havyavāhanaḥ
kāla-cakraṃ
ca
sākṣāc
ca
bʰagavān
havya-vāhanaḥ
/
Halfverse: c
narā
duṣkr̥takarmāṇo
dakṣiṇāyana
mr̥tyavaḥ
narā
duṣkr̥ta-karmāṇo
dakṣiṇa
_ayana
mr̥tyavaḥ
/28/
Verse: 29
Halfverse: a
kālasya
nayane
yuktā
yamasya
puruṣāś
ca
ye
kālasya
nayane
yuktā
yamasya
puruṣāś
ca
ye
/
Halfverse: c
tasyāṃ
śiṃśapa
pālāśās
tatʰā
kāśakuśādayaḥ
tasyāṃ
śiṃśapa
pālāśās
tatʰā
kāśa-kuśa
_ādayaḥ
/
Halfverse: e
upāsate
dʰarmarājaṃ
mūrtimanto
nirāmayāḥ
upāsate
dʰarma-rājaṃ
mūrtimanto
nirāmayāḥ
/29/
Verse: 30
Halfverse: a
ete
cānye
ca
bahavaḥ
pitr̥rāja
sabʰā
sadaḥ
ete
ca
_anye
ca
bahavaḥ
pitr̥-rāja
sabʰā
sadaḥ
/
Halfverse: c
aśakyāḥ
parisaṃkʰyātuṃ
nāmabʰiḥ
karmabʰis
tatʰā
aśakyāḥ
parisaṃkʰyātuṃ
nāmabʰiḥ
karmabʰis
tatʰā
/30/
Verse: 31
Halfverse: a
asaṃbādʰā
hi
sā
pārtʰa
ramyā
kāmagamā
sabʰā
asaṃbādʰā
hi
sā
pārtʰa
ramyā
kāma-gamā
sabʰā
/
Halfverse: c
dīrgʰakālaṃ
tapas
taptvā
nirmitā
viśvakarmaṇā
dīrgʰa-kālaṃ
tapas
taptvā
nirmitā
viśva-karmaṇā
/31/
Verse: 32
Halfverse: a
prabʰāsantī
jvalantīva
tejasā
svena
bʰārata
prabʰāsantī
jvalantī
_iva
tejasā
svena
bʰārata
/
Halfverse: c
tām
ugratapaso
yānti
suvratāḥ
satyavādinaḥ
tām
ugra-tapaso
yānti
suvratāḥ
satya-vādinaḥ
/32/
Verse: 33
Halfverse: a
śāntāḥ
saṃnyāsinaḥ
siddʰā
pūtāḥ
puṇyena
karmaṇā
śāntāḥ
saṃnyāsinaḥ
siddʰā
pūtāḥ
puṇyena
karmaṇā
/
Halfverse: c
sarve
bʰāsvaradehāś
ca
sarve
ca
virajo'mbarāḥ
sarve
bʰāsvara-dehāś
ca
sarve
ca
virajo
_ambarāḥ
/33/
Verse: 34
Halfverse: a
citrāṅgadāś
citramālyāḥ
sarve
jvalitakuṇḍalāḥ
citra
_aṅgadāś
citra-mālyāḥ
sarve
jvalita-kuṇḍalāḥ
/
Halfverse: c
sukr̥taiḥ
karmabʰiḥ
puṇyaiḥ
paribarhair
vibʰūṣitāḥ
sukr̥taiḥ
karmabʰiḥ
puṇyaiḥ
paribarhair
vibʰūṣitāḥ
/34/
Verse: 35
Halfverse: a
gandʰarvāś
ca
mahātmānaḥ
śataśaś
cāpsarogaṇāḥ
gandʰarvāś
ca
mahātmānaḥ
śataśaś
ca
_apsaro-gaṇāḥ
/
ՙ
Halfverse: c
vāditraṃ
nr̥ttagītaṃ
ca
hāsyaṃ
lāsyaṃ
ca
sarvaśaḥ
vāditraṃ
nr̥tta-gītaṃ
ca
hāsyaṃ
lāsyaṃ
ca
sarvaśaḥ
/35/
Verse: 36
Halfverse: a
puṇyāś
ca
gandʰāḥ
śabdāś
ca
tasyāṃ
pārtʰa
samantataḥ
puṇyāś
ca
gandʰāḥ
śabdāś
ca
tasyāṃ
pārtʰa
samantataḥ
/
Halfverse: c
divyāni
mālyāni
ca
tām
upatiṣṭʰanti
sarvaśaḥ
divyāni
mālyāni
ca
tām
upatiṣṭʰanti
sarvaśaḥ
/36/
Verse: 37
Halfverse: a
śataṃ
śatasahasrāṇi
dʰarmiṇāṃ
taṃ
prajeśvaram
śataṃ
śata-sahasrāṇi
dʰarmiṇāṃ
taṃ
prajā
_īśvaram
/
Halfverse: c
upāsate
mahātmānaṃ
rūpayuktā
manasvinaḥ
upāsate
mahātmānaṃ
rūpa-yuktā
manasvinaḥ
/37/
Verse: 38
Halfverse: a
īdr̥śī
sā
sabʰā
rājan
pitr̥rājño
mahātmanaḥ
īdr̥śī
sā
sabʰā
rājan
pitr̥-rājño
mahātmanaḥ
/
Halfverse: c
varuṇasyāpi
vakṣyāmi
sabʰāṃ
puṣkara
mālinīm
varuṇasya
_api
vakṣyāmi
sabʰāṃ
puṣkara
mālinīm
/38/
(E)38
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.