TITUS
Mahabharata
Part No. 233
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1  {Nārada uvāca}
Halfverse: a    
katʰayiṣye sabʰāṃ divyāṃ   yudʰiṣṭʰira nibodʰa tām
   
katʰayiṣye sabʰāṃ divyāṃ   yudʰiṣṭʰira nibodʰa tām /
Halfverse: c    
vaivasvatasya yām artʰe   viśvakarmā cakāra ha
   
vaivasvatasya yām artʰe   viśva-karmā cakāra ha /1/

Verse: 2 
Halfverse: a    
taijasī sabʰā rājan   babʰūva śatayojanā
   
taijasī sabʰā rājan   babʰūva śata-yojanā /
Halfverse: c    
vistārāyāma saṃpannā   bʰūyasī cāpi pāṇḍava
   
vistāra_āyāma saṃpannā   bʰūyasī ca_api pāṇḍava /2/

Verse: 3 
Halfverse: a    
arkaprakāśā bʰrājiṣṇuḥ   sarvataḥ kāmacāriṇī
   
arka-prakāśā bʰrājiṣṇuḥ   sarvataḥ kāma-cāriṇī /
Halfverse: c    
naivātiśītā nātyuṣṇā   manasaś ca praharṣiṇī
   
na_eva_atiśītā na_atyuṣṇā   manasaś ca praharṣiṇī /3/

Verse: 4 
Halfverse: a    
na śoko na jarā tasyāṃ   kṣutpipāse na cāpriyam
   
na śoko na jarā tasyāṃ   kṣut-pipāse na ca_apriyam /
Halfverse: c    
na ca dainyaṃ klamo vāpi   pratikūlaṃ na cāpy uta
   
na ca dainyaṃ klamo _api   pratikūlaṃ na ca_apy uta /4/

Verse: 5 
Halfverse: a    
sarve kāmāḥ stʰitās tasyāṃ   ye divyā ye ca mānuṣāḥ
   
sarve kāmāḥ stʰitās tasyāṃ   ye divyā ye ca mānuṣāḥ /
Halfverse: c    
rasavac ca prabʰūtaṃ ca   bʰakṣyabʰojyam ariṃdama
   
rasavac ca prabʰūtaṃ ca   bʰakṣya-bʰojyam ariṃ-dama /5/

Verse: 6 
Halfverse: a    
puṇyagandʰāḥ srajas tatra   nityapuṣpapʰaladrumāḥ
   
puṇya-gandʰāḥ srajas tatra   nitya-puṣpa-pʰala-drumāḥ /
Halfverse: c    
rasavanti ca toyāni   śītāny uṣṇāni caiva ha
   
rasavanti ca toyāni   śītāny uṣṇāni caiva ha /6/

Verse: 7 
Halfverse: a    
tasyāṃ rājarṣayaḥ puṇyās   tatʰā brahmarṣayo 'malāḥ
   
tasyāṃ rāja-r̥ṣayaḥ puṇyās   tatʰā brahma-r̥ṣayo_amalāḥ / ՙ
Halfverse: c    
yamaṃ vaivasvataṃ tāta   prahr̥ṣṭāḥ paryupāsate
   
yamaṃ vaivasvataṃ tāta   prahr̥ṣṭāḥ paryupāsate /7/

Verse: 8 
Halfverse: a    
yayātir nahuṣaḥ pūrur   māndʰātā somako nr̥gaḥ
   
yayātir nahuṣaḥ pūrur   māndʰātā somako nr̥gaḥ /
Halfverse: c    
trasadasyuś ca turayaḥ   kr̥tavīryaḥ śrutaśravāḥ
   
trasadasyuś ca turayaḥ   kr̥ta-vīryaḥ śruta-śravāḥ /8/

Verse: 9 
Halfverse: a    
aripraṇut susiṃhaś ca   kr̥tavegaḥ kr̥tir nimiḥ
   
ari-praṇut susiṃhaś ca   kr̥ta-vegaḥ kr̥tir nimiḥ /
Halfverse: c    
pratardanaḥ śibir matsyaḥ   pr̥tʰv akṣo 'tʰa br̥hadratʰaḥ
   
pratardanaḥ śibir matsyaḥ   pr̥tʰv akṣo_atʰa br̥had-ratʰaḥ /9/

Verse: 10 
Halfverse: a    
aiḍo maruttaḥ kuśikaḥ   sāṃkāśyaḥ sāṃkr̥tir bʰavaḥ
   
aiḍo maruttaḥ kuśikaḥ   sāṃkāśyaḥ sāṃkr̥tir bʰavaḥ /
Halfverse: c    
caturaśvaḥ sadaśvormiḥ   kārtavīryaś ca pārtʰivaḥ
   
catur-aśvaḥ sad-aśva_ūrmiḥ   kārtavīryaś ca pārtʰivaḥ /10/

Verse: 11 
Halfverse: a    
bʰaratas tatʰā suratʰaḥ   sunītʰo naiṣadʰo nalaḥ
   
bʰaratas tatʰā suratʰaḥ   sunītʰo naiṣadʰo nalaḥ /
Halfverse: c    
divodāso 'tʰa sumanā   ambarīṣo bʰagī ratʰaḥ
   
divodāso_atʰa sumanā ambarīṣo bʰagī ratʰaḥ /11/

Verse: 12 
Halfverse: a    
vyaśvaḥ sadaśvo vadʰry aśvaḥ   pañca hastaḥ pr̥tʰuśravāḥ
   
vyaśvaḥ sad-aśvo vadʰry aśvaḥ   pañca hastaḥ pr̥tʰu-śravāḥ /
Halfverse: c    
ruṣadgur vr̥ṣasenaś ca   kṣupaś ca sumahābalaḥ
   
ruṣadgur vr̥ṣa-senaś ca   kṣupaś ca sumahā-balaḥ /12/

Verse: 13 
Halfverse: a    
ruṣad aśvo vasu manāḥ   puru kutso dʰvajī ratʰī
   
ruṣad aśvo vasu manāḥ   puru kutso dʰvajī ratʰī /
Halfverse: c    
ārṣṭiṣeṇo dilīpaś ca   mahātmā cāpy uśīnaraḥ
   
ārṣṭiṣeṇo dilīpaś ca   mahātmā ca_apy uśīnaraḥ /13/

Verse: 14 
Halfverse: a    
auśīnaraḥ puṇḍarīkaḥ   śaryātiḥ śarabʰaḥ śuciḥ
   
auśīnaraḥ puṇḍarīkaḥ   śaryātiḥ śarabʰaḥ śuciḥ /
Halfverse: c    
aṅgo 'riṣṭaś ca venaś ca   duḥṣantaḥ saṃjayo jayaḥ
   
aṅgo_ariṣṭaś ca venaś ca   duḥṣantaḥ saṃjayo jayaḥ /14/

Verse: 15 
Halfverse: a    
bʰāṅgāsvariḥ sunītʰaś ca   niṣadʰo 'tʰa tviṣī ratʰaḥ
   
bʰāṅgāsvariḥ sunītʰaś ca   niṣadʰo_atʰa tviṣī ratʰaḥ /
Halfverse: c    
karaṃdʰamo bāhlikaś ca   sudyumno balavān madʰuḥ
   
karaṃdʰamo bāhlikaś ca   sudyumno balavān madʰuḥ /15/

Verse: 16 
Halfverse: a    
kapota romā tr̥ṇakaḥ   sahadevārjunau tatʰā
   
kapota romā tr̥ṇakaḥ   sahadeva_arjunau tatʰā /
Halfverse: c    
rāmo dāśaratʰiś caiva   lakṣmaṇo 'tʰa pratardanaḥ
   
rāmo dāśaratʰiś caiva   lakṣmaṇo_atʰa pratardanaḥ /16/

Verse: 17 
Halfverse: a    
alarkaḥ kakṣasenaś ca   gayo gaurāśva eva ca
   
alarkaḥ kakṣa-senaś ca   gayo gaura_aśva\ eva ca /
Halfverse: c    
jāmadagnyo 'tʰa rāmo 'tra   nābʰāga sagarau tatʰā
   
jāmadagnyo_atʰa rāmo_atra   nābʰāga sagarau tatʰā /17/

Verse: 18 
Halfverse: a    
bʰūri dyumno mahāśvaś ca   pr̥tʰv aśvo janakas tatʰā
   
bʰūri dyumno mahā_aśvaś ca   pr̥tʰv aśvo janakas tatʰā /
Halfverse: c    
vainyo rājā vāri ṣeṇaḥ   purujo janamejayaḥ
   
vainyo rājā vāri ṣeṇaḥ   purujo janamejayaḥ /18/

Verse: 19 
Halfverse: a    
brahmadattas trigartaś ca   rājopari caras tatʰā
   
brahma-dattas tri-gartaś ca   rājā_upari caras tatʰā /
Halfverse: c    
indra dyumno bʰīma jānur   gayaḥ pr̥ṣṭʰo nayo 'nagʰa
   
indra dyumno bʰīma jānur   gayaḥ pr̥ṣṭʰo nayo_anagʰa /19/

Verse: 20 
Halfverse: a    
padmo 'tʰa mucukundaś ca   bʰūri dyumnaḥ prasenajit
   
padmo_atʰa mucukundaś ca   bʰūri dyumnaḥ prasenajit /
Halfverse: c    
ariṣṭanemiḥ pradyumnaḥ   pr̥tʰag aśvo 'jakas tatʰā
   
ariṣṭa-nemiḥ pradyumnaḥ   pr̥tʰag aśvo_ajakas tatʰā /20/

Verse: 21 
Halfverse: a    
śataṃ matsyā nr̥patayaḥ   śataṃ nīpāḥ śataṃ hayāḥ
   
śataṃ matsyā nr̥-patayaḥ   śataṃ nīpāḥ śataṃ hayāḥ /
Halfverse: c    
dʰr̥tarāṣṭrāś caikaśatam   aśītir janamejayāḥ
   
dʰr̥ta-rāṣṭrāś ca_eka-śatam   aśītir janamejayāḥ /21/

Verse: 22 
Halfverse: a    
śataṃ ca brahmadattānām   īriṇāṃ vairiṇāṃ śatam
   
śataṃ ca brahma-dattānām   īriṇāṃ vairiṇāṃ śatam /
Halfverse: c    
śaṃtanuś caiva rājarṣiḥ   pāṇḍuś caiva pitā tava
   
śaṃtanuś caiva rāja-r̥ṣiḥ   pāṇḍuś caiva pitā tava /22/

Verse: 23 
Halfverse: a    
uśad gavaḥ śataratʰo   devarājo jayadratʰaḥ
   
uśad gavaḥ śata-ratʰo   deva-rājo jayad-ratʰaḥ /
Halfverse: c    
vr̥ṣā darbʰiś ca rājarṣir   dʰāmnā saha samantriṇā
   
vr̥ṣā darbʰiś ca rāja-r̥ṣir   dʰāmnā saha samantriṇā /23/

Verse: 24 
Halfverse: a    
atʰāpare sahasrāṇi   ye gatāḥ śaśabindavaḥ
   
atʰa_apare sahasrāṇi   ye gatāḥ śaśa-bindavaḥ /
Halfverse: c    
iṣṭvāśvamedʰair bahubʰir   mahadbʰir bʰūridakṣiṇaiḥ
   
iṣṭvā_aśva-medʰair bahubʰir   mahadbʰir bʰūri-dakṣiṇaiḥ /24/

Verse: 25 
Halfverse: a    
ete rājarṣayaḥ puṇyāḥ   kīrtimanto bahuśrutāḥ
   
ete rāja-r̥ṣayaḥ puṇyāḥ   kīrtimanto bahu-śrutāḥ /
Halfverse: c    
tasyāṃ sabʰāyāṃ rājarṣe   vaivasvatam upāsate
   
tasyāṃ sabʰāyāṃ rāja-r̥ṣe   vaivasvatam upāsate /25/

Verse: 26 
Halfverse: a    
agastyo 'tʰa mataṅgaś ca   kālo mr̥tyus tatʰaiva ca
   
agastyo_atʰa mataṅgaś ca   kālo mr̥tyus tatʰaiva ca /
Halfverse: c    
yajvānaś caiva siddʰāś ca   ye ca yogaśarīriṇaḥ
   
yajvānaś caiva siddʰāś ca   ye ca yoga-śarīriṇaḥ /26/

Verse: 27 
Halfverse: a    
agniṣv āttāś ca pitaraḥ   pʰenapāś coṣmapāś ca ye
   
agniṣv āttāś ca pitaraḥ   pʰenapāś ca_uṣmapāś ca ye /
Halfverse: c    
svadʰāvanto barhi ṣado   mūrtimantas tatʰāpare
   
svadʰāvanto barhi ṣado   mūrtimantas tatʰā_apare /27/

Verse: 28 
Halfverse: a    
kālacakraṃ ca sākṣāc ca   bʰagavān havyavāhanaḥ
   
kāla-cakraṃ ca sākṣāc ca   bʰagavān havya-vāhanaḥ /
Halfverse: c    
narā duṣkr̥takarmāṇo   dakṣiṇāyana mr̥tyavaḥ
   
narā duṣkr̥ta-karmāṇo   dakṣiṇa_ayana mr̥tyavaḥ /28/

Verse: 29 
Halfverse: a    
kālasya nayane yuktā   yamasya puruṣāś ca ye
   
kālasya nayane yuktā   yamasya puruṣāś ca ye /
Halfverse: c    
tasyāṃ śiṃśapa pālāśās   tatʰā kāśakuśādayaḥ
   
tasyāṃ śiṃśapa pālāśās   tatʰā kāśa-kuśa_ādayaḥ /
Halfverse: e    
upāsate dʰarmarājaṃ   mūrtimanto nirāmayāḥ
   
upāsate dʰarma-rājaṃ   mūrtimanto nirāmayāḥ /29/

Verse: 30 
Halfverse: a    
ete cānye ca bahavaḥ   pitr̥rāja sabʰā sadaḥ
   
ete ca_anye ca bahavaḥ   pitr̥-rāja sabʰā sadaḥ /
Halfverse: c    
aśakyāḥ parisaṃkʰyātuṃ   nāmabʰiḥ karmabʰis tatʰā
   
aśakyāḥ parisaṃkʰyātuṃ   nāmabʰiḥ karmabʰis tatʰā /30/

Verse: 31 
Halfverse: a    
asaṃbādʰā hi pārtʰa   ramyā kāmagamā sabʰā
   
asaṃbādʰā hi pārtʰa   ramyā kāma-gamā sabʰā /
Halfverse: c    
dīrgʰakālaṃ tapas taptvā   nirmitā viśvakarmaṇā
   
dīrgʰa-kālaṃ tapas taptvā   nirmitā viśva-karmaṇā /31/

Verse: 32 
Halfverse: a    
prabʰāsantī jvalantīva   tejasā svena bʰārata
   
prabʰāsantī jvalantī_iva   tejasā svena bʰārata /
Halfverse: c    
tām ugratapaso yānti   suvratāḥ satyavādinaḥ
   
tām ugra-tapaso yānti   suvratāḥ satya-vādinaḥ /32/

Verse: 33 
Halfverse: a    
śāntāḥ saṃnyāsinaḥ siddʰā   pūtāḥ puṇyena karmaṇā
   
śāntāḥ saṃnyāsinaḥ siddʰā   pūtāḥ puṇyena karmaṇā /
Halfverse: c    
sarve bʰāsvaradehāś ca   sarve ca virajo'mbarāḥ
   
sarve bʰāsvara-dehāś ca   sarve ca virajo_ambarāḥ /33/

Verse: 34 
Halfverse: a    
citrāṅgadāś citramālyāḥ   sarve jvalitakuṇḍalāḥ
   
citra_aṅgadāś citra-mālyāḥ   sarve jvalita-kuṇḍalāḥ /
Halfverse: c    
sukr̥taiḥ karmabʰiḥ puṇyaiḥ   paribarhair vibʰūṣitāḥ
   
sukr̥taiḥ karmabʰiḥ puṇyaiḥ   paribarhair vibʰūṣitāḥ /34/

Verse: 35 
Halfverse: a    
gandʰarvāś ca mahātmānaḥ   śataśaś cāpsarogaṇāḥ
   
gandʰarvāś ca mahātmānaḥ   śataśaś ca_apsaro-gaṇāḥ / ՙ
Halfverse: c    
vāditraṃ nr̥ttagītaṃ ca   hāsyaṃ lāsyaṃ ca sarvaśaḥ
   
vāditraṃ nr̥tta-gītaṃ ca   hāsyaṃ lāsyaṃ ca sarvaśaḥ /35/

Verse: 36 
Halfverse: a    
puṇyāś ca gandʰāḥ śabdāś ca   tasyāṃ pārtʰa samantataḥ
   
puṇyāś ca gandʰāḥ śabdāś ca   tasyāṃ pārtʰa samantataḥ /
Halfverse: c    
divyāni mālyāni ca tām   upatiṣṭʰanti sarvaśaḥ
   
divyāni mālyāni ca tām   upatiṣṭʰanti sarvaśaḥ /36/

Verse: 37 
Halfverse: a    
śataṃ śatasahasrāṇi   dʰarmiṇāṃ taṃ prajeśvaram
   
śataṃ śata-sahasrāṇi   dʰarmiṇāṃ taṃ prajā_īśvaram /
Halfverse: c    
upāsate mahātmānaṃ   rūpayuktā manasvinaḥ
   
upāsate mahātmānaṃ   rūpa-yuktā manasvinaḥ /37/

Verse: 38 
Halfverse: a    
īdr̥śī sabʰā rājan   pitr̥rājño mahātmanaḥ
   
īdr̥śī sabʰā rājan   pitr̥-rājño mahātmanaḥ /
Halfverse: c    
varuṇasyāpi vakṣyāmi   sabʰāṃ puṣkara mālinīm
   
varuṇasya_api vakṣyāmi   sabʰāṃ puṣkara mālinīm /38/ (E)38



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.