TITUS
Mahabharata
Part No. 232
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1  {Nārada uvāca}
Halfverse: a    
śakrasya tu sabʰā divyā   bʰāsvarā karmabʰir jitā
   
śakrasya tu sabʰā divyā   bʰāsvarā karmabʰir jitā /
Halfverse: c    
svayaṃ śakreṇa kauravya   nirmitārka samaprabʰā
   
svayaṃ śakreṇa kauravya   nirmitā_arka sama-prabʰā /1/

Verse: 2 
Halfverse: a    
vistīrṇā yojanaśataṃ   śatam adʰyardʰam āyatā
   
vistīrṇā yojana-śataṃ   śatam adʰyardʰam āyatā /
Halfverse: c    
vaihāyasī kāmagamā   pañcayojanam uccʰritā
   
vaihāyasī kāma-gamā   pañca-yojanam uccʰritā /2/

Verse: 3 
Halfverse: a    
jarā śokaklamāpetā   nirātaṅkā śivā śubʰā
   
jarā śoka-klama_apetā   nirātaṅkā śivā śubʰā / ՙ
Halfverse: c    
veśmāsanavatī ramyā   divyapādapa śobʰitā
   
veśma_āsanavatī ramyā   divya-pādapa śobʰitā /3/

Verse: 4 
Halfverse: a    
tasyāṃ deveśvaraḥ pārtʰa   sabʰāyāṃ paramāsane
   
tasyāṃ deva_īśvaraḥ pārtʰa   sabʰāyāṃ parama_āsane /
Halfverse: c    
āste śacyā mahendrāṇyā   śriyā lakṣmyā ca bʰārata
   
āste śacyā mahā_indrāṇyā   śriyā lakṣmyā ca bʰārata /4/

Verse: 5 
Halfverse: a    
bibʰrad vapur anirdeśyaṃ   kirīṭī lohitāṅgadaḥ
   
bibʰrad vapur anirdeśyaṃ   kirīṭī lohita_aṅgadaḥ /
Halfverse: c    
virajo'mbaraś citramālyo   hrīkīrtidyutibʰiḥ saha
   
virajo_ambaraś citra-mālyo   hrī-kīrti-dyutibʰiḥ saha /5/ q

Verse: 6 
Halfverse: a    
tasyām upāsate nityaṃ   mahātmānaṃ śatakratum
   
tasyām upāsate nityaṃ   mahātmānaṃ śata-kratum /
Halfverse: c    
marutaḥ sarvato rājan   sarve ca gr̥hamedʰinaḥ
   
marutaḥ sarvato rājan   sarve ca gr̥ha-medʰinaḥ /
Halfverse: e    
siddʰā devarṣayaś caiva   sādʰyā devagaṇās tatʰā
   
siddʰā deva-r̥ṣayaś caiva   sādʰyā deva-gaṇās tatʰā /6/

Verse: 7 
Halfverse: a    
ete sānucarāḥ sarve   divyarūpāḥ svalaṃkr̥tāḥ
   
ete sānucarāḥ sarve   divya-rūpāḥ svalaṃkr̥tāḥ /
Halfverse: c    
upāsate mahātmānaṃ   devarājam ariṃdamam
   
upāsate mahātmānaṃ   deva-rājam ariṃ-damam /7/

Verse: 8 
Halfverse: a    
tatʰā devarṣayaḥ sarve   pārtʰa śakram upāsate
   
tatʰā deva-r̥ṣayaḥ sarve   pārtʰa śakram upāsate /
Halfverse: c    
amalā dʰūtapāpmāno   dīpyamānā ivāgnayaḥ
   
amalā dʰūta-pāpmāno   dīpyamānā\ iva_agnayaḥ /
Halfverse: e    
tejasvinaḥ somayujo   vipāpā vigataklamāḥ
   
tejasvinaḥ somayujo   vipāpā vigata-klamāḥ /8/

Verse: 9 
Halfverse: a    
parāśaraḥ parvataś ca   tatʰā sāvarṇi gālavau
   
parāśaraḥ parvataś ca   tatʰā sāvarṇi gālavau /
Halfverse: c    
śaṅkʰaś ca likʰitaś caiva   tatʰā gaura śirā muniḥ
   
śaṅkʰaś ca likʰitaś caiva   tatʰā gaura śirā muniḥ /9/

Verse: 10 
Halfverse: a    
durvāsāś ca dīrgʰatapā   yājñavalkyo 'tʰa bʰālukiḥ
   
durvāsāś ca dīrgʰa-tapā   yājñavalkyo_atʰa bʰālukiḥ /
Halfverse: c    
uddālakaḥ śvetaketus   tatʰā śāṭyāyanaḥ prabʰuḥ
   
uddālakaḥ śveta-ketus   tatʰā śāṭyāyanaḥ prabʰuḥ /10/

Verse: 11 
Halfverse: a    
haviṣmāṃś ca gaviṣṭʰaś ca   hariś candraś ca pārtʰivaḥ
   
haviṣmāṃś ca gaviṣṭʰaś ca   hariś candraś ca pārtʰivaḥ /
Halfverse: c    
hr̥dyaś codara śāṇḍilyaḥ   pārāśaryaḥ kr̥ṣī hvalaḥ
   
hr̥dyaś ca_udara śāṇḍilyaḥ   pārāśaryaḥ kr̥ṣī hvalaḥ /11/

Verse: 12 
Halfverse: a    
vātaskandʰo viśākʰaś ca   vidʰātā kāla eva ca
   
vāta-skandʰo viśākʰaś ca   vidʰātā kāla\ eva ca /
Halfverse: c    
ananta dantas tvaṣṭā ca   viśvakarmā ca tumburuḥ
   
ananta dantas tvaṣṭā ca   viśva-karmā ca tumburuḥ /12/

Verse: 13 
Halfverse: a    
ayonijā yonijāś ca   vāyubʰakṣā hutāśinaḥ
   
ayonijā yonijāś ca   vāyu-bʰakṣā huta_aśinaḥ /
Halfverse: c    
īśānaṃ sarvalokasya   vajriṇaṃ samupāsate
   
īśānaṃ sarva-lokasya   vajriṇaṃ samupāsate /13/

Verse: 14 
Halfverse: a    
sahadevaḥ sunītʰaś ca   vālmīkiś ca mahātapāḥ
   
saha-devaḥ sunītʰaś ca   vālmīkiś ca mahā-tapāḥ /
Halfverse: c    
samīkaḥ satyavāṃś caiva   pracetāḥ satyasaṃgaraḥ
   
samīkaḥ satyavāṃś caiva   pracetāḥ satya-saṃgaraḥ /14/

Verse: 15 
Halfverse: a    
medʰātitʰir vāmadevaḥ   pulastyaḥ pulahaḥ kratuḥ
   
medʰa_atitʰir vāma-devaḥ   pulastyaḥ pulahaḥ kratuḥ /
Halfverse: c    
maruttaś ca marīciś ca   stʰāṇuś cātrir mahātapāḥ
   
maruttaś ca marīciś ca   stʰāṇuś ca_atrir mahā-tapāḥ /15/

Verse: 16 
Halfverse: a    
kakṣīvān gautamas tārkṣyas   tatʰā vaiśvānaro muniḥ
   
kakṣīvān gautamas tārkṣyas   tatʰā vaiśvānaro muniḥ /
Halfverse: c    
muniḥ kālaka vr̥kṣīya   āśrāvyo 'tʰa hiraṇyadaḥ
   
muniḥ kālaka vr̥kṣīya āśrāvyo_atʰa hiraṇyadaḥ / ՙ
Halfverse: e    
saṃvarto deva havyaś ca   viṣvaksenaś ca vīryavān
   
saṃvarto deva havyaś ca   viṣvak-senaś ca vīryavān /16/

Verse: 17 
Halfverse: a    
divyā āpas tatʰauṣadʰyaḥ   śraddʰā medʰā sarasvatī
   
divyā\ āpas tatʰā_oṣadʰyaḥ   śraddʰā medʰā sarasvatī / ՙ
Halfverse: c    
artʰo dʰarmaś ca kāmaś ca   vidyutaś cāpi pāṇḍava
   
artʰo dʰarmaś ca kāmaś ca   vidyutaś ca_api pāṇḍava /17/

Verse: 18 
Halfverse: a    
jalavāhās tatʰā megʰā   vāyavaḥ stanayitnavaḥ
   
jala-vāhās tatʰā megʰā   vāyavaḥ stanayitnavaḥ /
Halfverse: c    
prācī dig yajñavāhāś ca   pāvakāḥ sapta viṃśatiḥ
   
prācī dig yajña-vāhāś ca   pāvakāḥ sapta viṃśatiḥ /18/

Verse: 19 
Halfverse: a    
agnī ṣomau tatʰendrāgnī   mitro 'tʰa savitāryamā
   
agnī ṣomau tatʰā_indra_agnī   mitro_atʰa savitā_aryamā /
Halfverse: c    
bʰago viśve ca sādʰyāś ca   śukro mantʰī ca bʰārata
   
bʰago viśve ca sādʰyāś ca   śukro mantʰī ca bʰārata /19/

Verse: 20 
Halfverse: a    
yajñāś ca dakṣiṇāś caiva   grahāḥ stobʰāś ca sarvaśaḥ
   
yajñāś ca dakṣiṇāś caiva   grahāḥ stobʰāś ca sarvaśaḥ /
Halfverse: c    
yajñavāhāś ca ye mantrāḥ   sarve tatra samāsate
   
yajña-vāhāś ca ye mantrāḥ   sarve tatra samāsate /20/

Verse: 21 
Halfverse: a    
tatʰaivāpsaraso rājan   gandʰarvāś ca manoramāḥ
   
tatʰaiva_apsaraso rājan   gandʰarvāś ca mano-ramāḥ /
Halfverse: c    
nr̥tyavāditragītaiś ca   hāsyaiś ca vividʰair api
   
nr̥tya-vāditra-gītaiś ca   hāsyaiś ca vividʰair api /
Halfverse: e    
ramayanti sma nr̥pate   devarājaṃ śatakratum
   
ramayanti sma nr̥-pate   deva-rājaṃ śata-kratum /21/

Verse: 22 
Halfverse: a    
stutibʰir maṅgalaiś caiva   stuvantaḥ karmabʰis tatʰā
   
stutibʰir maṅgalaiś caiva   stuvantaḥ karmabʰis tatʰā /
Halfverse: c    
vikramaiś ca mahātmānaṃ   balavr̥traniṣūdanam
   
vikramaiś ca mahātmānaṃ   bala-vr̥tra-niṣūdanam /22/

Verse: 23 
Halfverse: a    
brahma rājarṣayaḥ sarve   sarve devarṣayas tatʰā
   
brahma rāja-r̥ṣayaḥ sarve   sarve deva-r̥ṣayas tatʰā /
Halfverse: c    
vimānair vividʰair divyair   bʰrājamānair ivāgnibʰiḥ
   
vimānair vividʰair divyair   bʰrājamānair iva_agnibʰiḥ /23/

Verse: 24 
Halfverse: a    
sragviṇo bʰūṣitāś cānye   yānti cāyānti cāpare
   
sragviṇo bʰūṣitāś ca_anye   yānti ca_āyānti ca_apare /
Halfverse: c    
br̥haspatiś ca śukraś ca   tasyām āyayatuḥ saha
   
br̥haspatiś ca śukraś ca   tasyām āyayatuḥ saha /24/

Verse: 25 
Halfverse: a    
ete cānye ca bahavo   yatātmāno yatavratāḥ
   
ete ca_anye ca bahavo   yata_ātmāno yata-vratāḥ /
Halfverse: c    
vimānaiś candrasaṃkāśaiḥ   somavat priyadarśanāḥ
   
vimānaiś candra-saṃkāśaiḥ   somavat priya-darśanāḥ /
Halfverse: e    
brahmaṇo vacanād rājan   bʰr̥guḥ saptarṣayas tatʰā
   
brahmaṇo vacanād rājan   bʰr̥guḥ sapta-r̥ṣayas tatʰā /25/

Verse: 26 
Halfverse: a    
eṣā sabʰā mayā rājan   dr̥ṣṭā puṣkara mālinī
   
eṣā sabʰā mayā rājan   dr̥ṣṭā puṣkara mālinī /
Halfverse: c    
śatakrator mahārāja   yāmyāṃ śr̥ṇu mamānagʰa
   
śata-krator mahā-rāja   yāmyāṃ śr̥ṇu mama_anagʰa /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.