TITUS
Mahabharata
Part No. 232
Chapter: 7
Adhyāya
7
Verse: 1
{Nārada
uvāca}
Halfverse: a
śakrasya
tu
sabʰā
divyā
bʰāsvarā
karmabʰir
jitā
śakrasya
tu
sabʰā
divyā
bʰāsvarā
karmabʰir
jitā
/
Halfverse: c
svayaṃ
śakreṇa
kauravya
nirmitārka
samaprabʰā
svayaṃ
śakreṇa
kauravya
nirmitā
_arka
sama-prabʰā
/1/
Verse: 2
Halfverse: a
vistīrṇā
yojanaśataṃ
śatam
adʰyardʰam
āyatā
vistīrṇā
yojana-śataṃ
śatam
adʰyardʰam
āyatā
/
Halfverse: c
vaihāyasī
kāmagamā
pañcayojanam
uccʰritā
vaihāyasī
kāma-gamā
pañca-yojanam
uccʰritā
/2/
Verse: 3
Halfverse: a
jarā
śokaklamāpetā
nirātaṅkā
śivā
śubʰā
jarā
śoka-klama
_apetā
nirātaṅkā
śivā
śubʰā
/
ՙ
Halfverse: c
veśmāsanavatī
ramyā
divyapādapa
śobʰitā
veśma
_āsanavatī
ramyā
divya-pādapa
śobʰitā
/3/
Verse: 4
Halfverse: a
tasyāṃ
deveśvaraḥ
pārtʰa
sabʰāyāṃ
paramāsane
tasyāṃ
deva
_īśvaraḥ
pārtʰa
sabʰāyāṃ
parama
_āsane
/
Halfverse: c
āste
śacyā
mahendrāṇyā
śriyā
lakṣmyā
ca
bʰārata
āste
śacyā
mahā
_indrāṇyā
śriyā
lakṣmyā
ca
bʰārata
/4/
Verse: 5
Halfverse: a
bibʰrad
vapur
anirdeśyaṃ
kirīṭī
lohitāṅgadaḥ
bibʰrad
vapur
anirdeśyaṃ
kirīṭī
lohita
_aṅgadaḥ
/
Halfverse: c
virajo'mbaraś
citramālyo
hrīkīrtidyutibʰiḥ
saha
virajo
_ambaraś
citra-mālyo
hrī-kīrti-dyutibʰiḥ
saha
/5/
q
Verse: 6
Halfverse: a
tasyām
upāsate
nityaṃ
mahātmānaṃ
śatakratum
tasyām
upāsate
nityaṃ
mahātmānaṃ
śata-kratum
/
Halfverse: c
marutaḥ
sarvato
rājan
sarve
ca
gr̥hamedʰinaḥ
marutaḥ
sarvato
rājan
sarve
ca
gr̥ha-medʰinaḥ
/
Halfverse: e
siddʰā
devarṣayaś
caiva
sādʰyā
devagaṇās
tatʰā
siddʰā
deva-r̥ṣayaś
caiva
sādʰyā
deva-gaṇās
tatʰā
/6/
Verse: 7
Halfverse: a
ete
sānucarāḥ
sarve
divyarūpāḥ
svalaṃkr̥tāḥ
ete
sānucarāḥ
sarve
divya-rūpāḥ
svalaṃkr̥tāḥ
/
Halfverse: c
upāsate
mahātmānaṃ
devarājam
ariṃdamam
upāsate
mahātmānaṃ
deva-rājam
ariṃ-damam
/7/
Verse: 8
Halfverse: a
tatʰā
devarṣayaḥ
sarve
pārtʰa
śakram
upāsate
tatʰā
deva-r̥ṣayaḥ
sarve
pārtʰa
śakram
upāsate
/
Halfverse: c
amalā
dʰūtapāpmāno
dīpyamānā
ivāgnayaḥ
amalā
dʰūta-pāpmāno
dīpyamānā\
iva
_agnayaḥ
/
Halfverse: e
tejasvinaḥ
somayujo
vipāpā
vigataklamāḥ
tejasvinaḥ
somayujo
vipāpā
vigata-klamāḥ
/8/
Verse: 9
Halfverse: a
parāśaraḥ
parvataś
ca
tatʰā
sāvarṇi
gālavau
parāśaraḥ
parvataś
ca
tatʰā
sāvarṇi
gālavau
/
Halfverse: c
śaṅkʰaś
ca
likʰitaś
caiva
tatʰā
gaura
śirā
muniḥ
śaṅkʰaś
ca
likʰitaś
caiva
tatʰā
gaura
śirā
muniḥ
/9/
Verse: 10
Halfverse: a
durvāsāś
ca
dīrgʰatapā
yājñavalkyo
'tʰa
bʰālukiḥ
durvāsāś
ca
dīrgʰa-tapā
yājñavalkyo
_atʰa
bʰālukiḥ
/
Halfverse: c
uddālakaḥ
śvetaketus
tatʰā
śāṭyāyanaḥ
prabʰuḥ
uddālakaḥ
śveta-ketus
tatʰā
śāṭyāyanaḥ
prabʰuḥ
/10/
Verse: 11
Halfverse: a
haviṣmāṃś
ca
gaviṣṭʰaś
ca
hariś
candraś
ca
pārtʰivaḥ
haviṣmāṃś
ca
gaviṣṭʰaś
ca
hariś
candraś
ca
pārtʰivaḥ
/
Halfverse: c
hr̥dyaś
codara
śāṇḍilyaḥ
pārāśaryaḥ
kr̥ṣī
hvalaḥ
hr̥dyaś
ca
_udara
śāṇḍilyaḥ
pārāśaryaḥ
kr̥ṣī
hvalaḥ
/11/
Verse: 12
Halfverse: a
vātaskandʰo
viśākʰaś
ca
vidʰātā
kāla
eva
ca
vāta-skandʰo
viśākʰaś
ca
vidʰātā
kāla\
eva
ca
/
Halfverse: c
ananta
dantas
tvaṣṭā
ca
viśvakarmā
ca
tumburuḥ
ananta
dantas
tvaṣṭā
ca
viśva-karmā
ca
tumburuḥ
/12/
Verse: 13
Halfverse: a
ayonijā
yonijāś
ca
vāyubʰakṣā
hutāśinaḥ
ayonijā
yonijāś
ca
vāyu-bʰakṣā
huta
_aśinaḥ
/
Halfverse: c
īśānaṃ
sarvalokasya
vajriṇaṃ
samupāsate
īśānaṃ
sarva-lokasya
vajriṇaṃ
samupāsate
/13/
Verse: 14
Halfverse: a
sahadevaḥ
sunītʰaś
ca
vālmīkiś
ca
mahātapāḥ
saha-devaḥ
sunītʰaś
ca
vālmīkiś
ca
mahā-tapāḥ
/
Halfverse: c
samīkaḥ
satyavāṃś
caiva
pracetāḥ
satyasaṃgaraḥ
samīkaḥ
satyavāṃś
caiva
pracetāḥ
satya-saṃgaraḥ
/14/
Verse: 15
Halfverse: a
medʰātitʰir
vāmadevaḥ
pulastyaḥ
pulahaḥ
kratuḥ
medʰa
_atitʰir
vāma-devaḥ
pulastyaḥ
pulahaḥ
kratuḥ
/
Halfverse: c
maruttaś
ca
marīciś
ca
stʰāṇuś
cātrir
mahātapāḥ
maruttaś
ca
marīciś
ca
stʰāṇuś
ca
_atrir
mahā-tapāḥ
/15/
Verse: 16
Halfverse: a
kakṣīvān
gautamas
tārkṣyas
tatʰā
vaiśvānaro
muniḥ
kakṣīvān
gautamas
tārkṣyas
tatʰā
vaiśvānaro
muniḥ
/
Halfverse: c
muniḥ
kālaka
vr̥kṣīya
āśrāvyo
'tʰa
hiraṇyadaḥ
muniḥ
kālaka
vr̥kṣīya
āśrāvyo
_atʰa
hiraṇyadaḥ
/
ՙ
Halfverse: e
saṃvarto
deva
havyaś
ca
viṣvaksenaś
ca
vīryavān
saṃvarto
deva
havyaś
ca
viṣvak-senaś
ca
vīryavān
/16/
Verse: 17
Halfverse: a
divyā
āpas
tatʰauṣadʰyaḥ
śraddʰā
medʰā
sarasvatī
divyā\
āpas
tatʰā
_oṣadʰyaḥ
śraddʰā
medʰā
sarasvatī
/
ՙ
Halfverse: c
artʰo
dʰarmaś
ca
kāmaś
ca
vidyutaś
cāpi
pāṇḍava
artʰo
dʰarmaś
ca
kāmaś
ca
vidyutaś
ca
_api
pāṇḍava
/17/
Verse: 18
Halfverse: a
jalavāhās
tatʰā
megʰā
vāyavaḥ
stanayitnavaḥ
jala-vāhās
tatʰā
megʰā
vāyavaḥ
stanayitnavaḥ
/
Halfverse: c
prācī
dig
yajñavāhāś
ca
pāvakāḥ
sapta
viṃśatiḥ
prācī
dig
yajña-vāhāś
ca
pāvakāḥ
sapta
viṃśatiḥ
/18/
Verse: 19
Halfverse: a
agnī
ṣomau
tatʰendrāgnī
mitro
'tʰa
savitāryamā
agnī
ṣomau
tatʰā
_indra
_agnī
mitro
_atʰa
savitā
_aryamā
/
Halfverse: c
bʰago
viśve
ca
sādʰyāś
ca
śukro
mantʰī
ca
bʰārata
bʰago
viśve
ca
sādʰyāś
ca
śukro
mantʰī
ca
bʰārata
/19/
Verse: 20
Halfverse: a
yajñāś
ca
dakṣiṇāś
caiva
grahāḥ
stobʰāś
ca
sarvaśaḥ
yajñāś
ca
dakṣiṇāś
caiva
grahāḥ
stobʰāś
ca
sarvaśaḥ
/
Halfverse: c
yajñavāhāś
ca
ye
mantrāḥ
sarve
tatra
samāsate
yajña-vāhāś
ca
ye
mantrāḥ
sarve
tatra
samāsate
/20/
Verse: 21
Halfverse: a
tatʰaivāpsaraso
rājan
gandʰarvāś
ca
manoramāḥ
tatʰaiva
_apsaraso
rājan
gandʰarvāś
ca
mano-ramāḥ
/
Halfverse: c
nr̥tyavāditragītaiś
ca
hāsyaiś
ca
vividʰair
api
nr̥tya-vāditra-gītaiś
ca
hāsyaiś
ca
vividʰair
api
/
Halfverse: e
ramayanti
sma
nr̥pate
devarājaṃ
śatakratum
ramayanti
sma
nr̥-pate
deva-rājaṃ
śata-kratum
/21/
Verse: 22
Halfverse: a
stutibʰir
maṅgalaiś
caiva
stuvantaḥ
karmabʰis
tatʰā
stutibʰir
maṅgalaiś
caiva
stuvantaḥ
karmabʰis
tatʰā
/
Halfverse: c
vikramaiś
ca
mahātmānaṃ
balavr̥traniṣūdanam
vikramaiś
ca
mahātmānaṃ
bala-vr̥tra-niṣūdanam
/22/
Verse: 23
Halfverse: a
brahma
rājarṣayaḥ
sarve
sarve
devarṣayas
tatʰā
brahma
rāja-r̥ṣayaḥ
sarve
sarve
deva-r̥ṣayas
tatʰā
/
Halfverse: c
vimānair
vividʰair
divyair
bʰrājamānair
ivāgnibʰiḥ
vimānair
vividʰair
divyair
bʰrājamānair
iva
_agnibʰiḥ
/23/
Verse: 24
Halfverse: a
sragviṇo
bʰūṣitāś
cānye
yānti
cāyānti
cāpare
sragviṇo
bʰūṣitāś
ca
_anye
yānti
ca
_āyānti
ca
_apare
/
Halfverse: c
br̥haspatiś
ca
śukraś
ca
tasyām
āyayatuḥ
saha
br̥haspatiś
ca
śukraś
ca
tasyām
āyayatuḥ
saha
/24/
Verse: 25
Halfverse: a
ete
cānye
ca
bahavo
yatātmāno
yatavratāḥ
ete
ca
_anye
ca
bahavo
yata
_ātmāno
yata-vratāḥ
/
Halfverse: c
vimānaiś
candrasaṃkāśaiḥ
somavat
priyadarśanāḥ
vimānaiś
candra-saṃkāśaiḥ
somavat
priya-darśanāḥ
/
Halfverse: e
brahmaṇo
vacanād
rājan
bʰr̥guḥ
saptarṣayas
tatʰā
brahmaṇo
vacanād
rājan
bʰr̥guḥ
sapta-r̥ṣayas
tatʰā
/25/
Verse: 26
Halfverse: a
eṣā
sabʰā
mayā
rājan
dr̥ṣṭā
puṣkara
mālinī
eṣā
sabʰā
mayā
rājan
dr̥ṣṭā
puṣkara
mālinī
/
Halfverse: c
śatakrator
mahārāja
yāmyāṃ
śr̥ṇu
mamānagʰa
śata-krator
mahā-rāja
yāmyāṃ
śr̥ṇu
mama
_anagʰa
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.