TITUS
Mahabharata
Part No. 231
Chapter: 6
Adhyāya
6
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
saṃpūjyātʰābʰyanujñāto
maharṣer
vacanāt
param
saṃpūjya
_atʰa
_abʰyanujñāto
mahā
_r̥ṣer
vacanāt
param
/
Halfverse: c
pratyuvācānupūrvyeṇa
dʰarmarājo
yudʰiṣṭʰiraḥ
pratyuvāca
_ānupūrvyeṇa
dʰarma-rājo
yudʰiṣṭʰiraḥ
/1/
Verse: 2
Halfverse: a
bʰagavan
nyāyyam
āhaitaṃ
yatʰāvad
dʰarmaniścayam
bʰagavan
nyāyyam
āha
_etaṃ
yatʰāvad
dʰarma-niścayam
/
Halfverse: c
yatʰāśakti
yatʰānyāyaṃ
kriyate
'yaṃ
vidʰir
mayā
yatʰā-śakti
yatʰā-nyāyaṃ
kriyate
_ayaṃ
vidʰir
mayā
/2/
Verse: 3
Halfverse: a
rājabʰir
yad
yatʰā
kāryaṃ
purā
tat
tan
na
saṃśayaḥ
rājabʰir
yad
yatʰā
kāryaṃ
purā
tat
tan
na
saṃśayaḥ
/
Halfverse: c
yatʰānyāyopanītārtʰaṃ
kr̥taṃ
hetumad
artʰavat
yatʰā-nyāya
_upanīta
_artʰaṃ
kr̥taṃ
hetumad
artʰavat
/3/
Verse: 4
Halfverse: a
vayaṃ
tu
satpatʰaṃ
teṣāṃ
yātum
iccʰāmahe
prabʰo
vayaṃ
tu
sat-patʰaṃ
teṣāṃ
yātum
iccʰāmahe
prabʰo
/
Halfverse: c
na
tu
śakyaṃ
tatʰā
gantuṃ
yatʰā
tair
niyatātmabʰiḥ
na
tu
śakyaṃ
tatʰā
gantuṃ
yatʰā
tair
niyata
_ātmabʰiḥ
/4/
Verse: 5
Halfverse: a
evam
uktvā
sa
dʰarmātmā
vākyaṃ
tad
abʰipūjya
ca
evam
uktvā
sa
dʰarma
_ātmā
vākyaṃ
tad
abʰipūjya
ca
/
Halfverse: c
muhūrtāt
prāptakālaṃ
ca
dr̥ṣṭvā
lokacaraṃ
munim
muhūrtāt
prāpta-kālaṃ
ca
dr̥ṣṭvā
loka-caraṃ
munim
/5/
Verse: 6
Halfverse: a
nāradaṃ
svastʰam
āsīnam
upāsīno
yudʰiṣṭʰiraḥ
nāradaṃ
svastʰam
āsīnam
upāsīno
yudʰiṣṭʰiraḥ
/
Halfverse: c
apr̥ccʰat
pāṇḍavas
tatra
rājamadʰye
mahāmatiḥ
apr̥ccʰat
pāṇḍavas
tatra
rāja-madʰye
mahā-matiḥ
/6/
Verse: 7
Halfverse: a
bʰavān
saṃcarate
lokān
sadā
nānāvidʰān
bahūn
bʰavān
saṃcarate
lokān
sadā
nānā-vidʰān
bahūn
/
Halfverse: c
brahmaṇā
nirmitān
pūrvaṃ
prekṣamāṇo
manojavaḥ
brahmaṇā
nirmitān
pūrvaṃ
prekṣamāṇo
mano-javaḥ
/7/
Verse: 8
Halfverse: a
īdr̥śī
bʰavatā
kā
cid
dr̥ṣṭapūrvā
sabʰā
kva
cit
īdr̥śī
bʰavatā
kācid
dr̥ṣṭa-pūrvā
sabʰā
kvacit
/
Halfverse: c
ito
vā
śreyasī
brahmaṃs
tan
mamācakṣva
pr̥ccʰataḥ
ito
vā
śreyasī
brahmaṃs
tan
mama
_ācakṣva
pr̥ccʰataḥ
/8/
Verse: 9
Halfverse: a
tac
cʰrutvā
nāradas
tasya
dʰarmarājasya
bʰāṣitam
tat
śrutvā
nāradas
tasya
dʰarma-rājasya
bʰāṣitam
/
Halfverse: c
pāṇḍavaṃ
pratyuvācedaṃ
smayan
madʰurayā
girā
pāṇḍavaṃ
pratyuvāca
_idaṃ
smayan
madʰurayā
girā
/9/
Verse: 10
Halfverse: a
mānuṣeṣu
na
me
tāta
dr̥ṣṭapūrvā
na
ca
śrutā
mānuṣeṣu
na
me
tāta
dr̥ṣṭa-pūrvā
na
ca
śrutā
/
Halfverse: c
sabʰā
maṇimayī
rājan
yatʰeyaṃ
tava
bʰārata
sabʰā
maṇimayī
rājan
yatʰā
_iyaṃ
tava
bʰārata
/10/
Verse: 11
Halfverse: a
sabʰāṃ
tu
pitr̥rājasya
varuṇasya
ca
dʰīmataḥ
sabʰāṃ
tu
pitr̥-rājasya
varuṇasya
ca
dʰīmataḥ
/
Halfverse: c
katʰayiṣye
tatʰendrasya
kailāsanilayasya
ca
katʰayiṣye
tatʰā
_indrasya
kailāsa-nilayasya
ca
/11/
Verse: 12
Halfverse: a
brahmaṇaś
ca
sabʰāṃ
divyāṃ
katʰayiṣye
gataklamām
brahmaṇaś
ca
sabʰāṃ
divyāṃ
katʰayiṣye
gata-klamām
/
Halfverse: c
yadi
te
śravaṇe
buddʰir
vartate
bʰaratarṣabʰa
yadi
te
śravaṇe
buddʰir
vartate
bʰarata-r̥ṣabʰa
/12/
Verse: 13
Halfverse: a
nāradenaivam
uktas
tu
dʰarmarājo
yudʰiṣṭʰiraḥ
nāradena
_evam
uktas
tu
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
prāñjalir
bʰrātr̥bʰiḥ
sārdʰaṃ
taiś
ca
sarvair
nr̥pair
vr̥taḥ
prāñjalir
bʰrātr̥bʰiḥ
sārdʰaṃ
taiś
ca
sarvair
nr̥pair
vr̥taḥ
/13/
Verse: 14
Halfverse: a
nāradaṃ
pratyuvācedaṃ
dʰarmarājo
mahāmanāḥ
nāradaṃ
pratyuvāca
_idaṃ
dʰarma-rājo
mahā-manāḥ
/
Halfverse: c
sabʰāḥ
katʰaya
tāḥ
sarvāḥ
śrotum
iccʰāmahe
vayam
sabʰāḥ
katʰaya
tāḥ
sarvāḥ
śrotum
iccʰāmahe
vayam
/14/
Verse: 15
Halfverse: a
kiṃ
dravyās
tāḥ
sabʰā
brahman
kiṃ
vistārāḥ
kim
āyatāḥ
kiṃ
dravyās
tāḥ
sabʰā
brahman
kiṃ
vistārāḥ
kim
āyatāḥ
/
Halfverse: c
pitāmahaṃ
ca
ke
tasyāṃ
sabʰāyāṃ
paryupāsate
pitāmahaṃ
ca
ke
tasyāṃ
sabʰāyāṃ
paryupāsate
/15/
Verse: 16
Halfverse: a
vāsavaṃ
devarājaṃ
ca
yamaṃ
vaivasvataṃ
ca
ke
vāsavaṃ
deva-rājaṃ
ca
yamaṃ
vaivasvataṃ
ca
ke
/
Halfverse: c
varuṇaṃ
ca
kuberaṃ
ca
sabʰāyāṃ
paryupāsate
varuṇaṃ
ca
kuberaṃ
ca
sabʰāyāṃ
paryupāsate
/16/
Verse: 17
Halfverse: a
etat
sarvaṃ
yatʰātattvaṃ
devarṣe
vadatas
tava
etat
sarvaṃ
yatʰā-tattvaṃ
devarṣe
vadatas
tava
/
Halfverse: c
śrotum
iccʰāma
sahitāḥ
paraṃ
kautūhalaṃ
hi
naḥ
śrotum
iccʰāma
sahitāḥ
paraṃ
kautūhalaṃ
hi
naḥ
/17/
Verse: 18
Halfverse: a
evam
uktaḥ
pāṇḍavena
nāradaḥ
pratyuvāca
tam
evam
uktaḥ
pāṇḍavena
nāradaḥ
pratyuvāca
tam
/
Halfverse: c
krameṇa
rājan
divyās
tāḥ
śrūyantām
iha
naḥ
sabʰāḥ
krameṇa
rājan
divyās
tāḥ
śrūyantām
iha
naḥ
sabʰāḥ
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.