TITUS
Mahabharata
Part No. 231
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
saṃpūjyātʰābʰyanujñāto   maharṣer vacanāt param
   
saṃpūjya_atʰa_abʰyanujñāto   mahā_r̥ṣer vacanāt param /
Halfverse: c    
pratyuvācānupūrvyeṇa   dʰarmarājo yudʰiṣṭʰiraḥ
   
pratyuvāca_ānupūrvyeṇa   dʰarma-rājo yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
bʰagavan nyāyyam āhaitaṃ   yatʰāvad dʰarmaniścayam
   
bʰagavan nyāyyam āha_etaṃ   yatʰāvad dʰarma-niścayam /
Halfverse: c    
yatʰāśakti yatʰānyāyaṃ   kriyate 'yaṃ vidʰir mayā
   
yatʰā-śakti yatʰā-nyāyaṃ   kriyate_ayaṃ vidʰir mayā /2/

Verse: 3 
Halfverse: a    
rājabʰir yad yatʰā kāryaṃ   purā tat tan na saṃśayaḥ
   
rājabʰir yad yatʰā kāryaṃ   purā tat tan na saṃśayaḥ /
Halfverse: c    
yatʰānyāyopanītārtʰaṃ   kr̥taṃ hetumad artʰavat
   
yatʰā-nyāya_upanīta_artʰaṃ   kr̥taṃ hetumad artʰavat /3/

Verse: 4 
Halfverse: a    
vayaṃ tu satpatʰaṃ teṣāṃ   yātum iccʰāmahe prabʰo
   
vayaṃ tu sat-patʰaṃ teṣāṃ   yātum iccʰāmahe prabʰo /
Halfverse: c    
na tu śakyaṃ tatʰā gantuṃ   yatʰā tair niyatātmabʰiḥ
   
na tu śakyaṃ tatʰā gantuṃ   yatʰā tair niyata_ātmabʰiḥ /4/

Verse: 5 
Halfverse: a    
evam uktvā sa dʰarmātmā   vākyaṃ tad abʰipūjya ca
   
evam uktvā sa dʰarma_ātmā   vākyaṃ tad abʰipūjya ca /
Halfverse: c    
muhūrtāt prāptakālaṃ ca   dr̥ṣṭvā lokacaraṃ munim
   
muhūrtāt prāpta-kālaṃ ca   dr̥ṣṭvā loka-caraṃ munim /5/

Verse: 6 
Halfverse: a    
nāradaṃ svastʰam āsīnam   upāsīno yudʰiṣṭʰiraḥ
   
nāradaṃ svastʰam āsīnam   upāsīno yudʰiṣṭʰiraḥ /
Halfverse: c    
apr̥ccʰat pāṇḍavas tatra   rājamadʰye mahāmatiḥ
   
apr̥ccʰat pāṇḍavas tatra   rāja-madʰye mahā-matiḥ /6/

Verse: 7 
Halfverse: a    
bʰavān saṃcarate lokān   sadā nānāvidʰān bahūn
   
bʰavān saṃcarate lokān   sadā nānā-vidʰān bahūn /
Halfverse: c    
brahmaṇā nirmitān pūrvaṃ   prekṣamāṇo manojavaḥ
   
brahmaṇā nirmitān pūrvaṃ   prekṣamāṇo mano-javaḥ /7/

Verse: 8 
Halfverse: a    
īdr̥śī bʰavatā cid   dr̥ṣṭapūrvā sabʰā kva cit
   
īdr̥śī bʰavatā kācid   dr̥ṣṭa-pūrvā sabʰā kvacit /
Halfverse: c    
ito śreyasī brahmaṃs   tan mamācakṣva pr̥ccʰataḥ
   
ito śreyasī brahmaṃs   tan mama_ācakṣva pr̥ccʰataḥ /8/

Verse: 9 
Halfverse: a    
tac cʰrutvā nāradas tasya   dʰarmarājasya bʰāṣitam
   
tat śrutvā nāradas tasya   dʰarma-rājasya bʰāṣitam /
Halfverse: c    
pāṇḍavaṃ pratyuvācedaṃ   smayan madʰurayā girā
   
pāṇḍavaṃ pratyuvāca_idaṃ   smayan madʰurayā girā /9/

Verse: 10 
Halfverse: a    
mānuṣeṣu na me tāta   dr̥ṣṭapūrvā na ca śrutā
   
mānuṣeṣu na me tāta   dr̥ṣṭa-pūrvā na ca śrutā /
Halfverse: c    
sabʰā maṇimayī rājan   yatʰeyaṃ tava bʰārata
   
sabʰā maṇimayī rājan   yatʰā_iyaṃ tava bʰārata /10/

Verse: 11 
Halfverse: a    
sabʰāṃ tu pitr̥rājasya   varuṇasya ca dʰīmataḥ
   
sabʰāṃ tu pitr̥-rājasya   varuṇasya ca dʰīmataḥ /
Halfverse: c    
katʰayiṣye tatʰendrasya   kailāsanilayasya ca
   
katʰayiṣye tatʰā_indrasya   kailāsa-nilayasya ca /11/

Verse: 12 
Halfverse: a    
brahmaṇaś ca sabʰāṃ divyāṃ   katʰayiṣye gataklamām
   
brahmaṇaś ca sabʰāṃ divyāṃ   katʰayiṣye gata-klamām /
Halfverse: c    
yadi te śravaṇe buddʰir   vartate bʰaratarṣabʰa
   
yadi te śravaṇe buddʰir   vartate bʰarata-r̥ṣabʰa /12/

Verse: 13 
Halfverse: a    
nāradenaivam uktas tu   dʰarmarājo yudʰiṣṭʰiraḥ
   
nāradena_evam uktas tu   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
prāñjalir bʰrātr̥bʰiḥ sārdʰaṃ   taiś ca sarvair nr̥pair vr̥taḥ
   
prāñjalir bʰrātr̥bʰiḥ sārdʰaṃ   taiś ca sarvair nr̥pair vr̥taḥ /13/

Verse: 14 
Halfverse: a    
nāradaṃ pratyuvācedaṃ   dʰarmarājo mahāmanāḥ
   
nāradaṃ pratyuvāca_idaṃ   dʰarma-rājo mahā-manāḥ /
Halfverse: c    
sabʰāḥ katʰaya tāḥ sarvāḥ   śrotum iccʰāmahe vayam
   
sabʰāḥ katʰaya tāḥ sarvāḥ   śrotum iccʰāmahe vayam /14/

Verse: 15 
Halfverse: a    
kiṃ dravyās tāḥ sabʰā brahman   kiṃ vistārāḥ kim āyatāḥ
   
kiṃ dravyās tāḥ sabʰā brahman   kiṃ vistārāḥ kim āyatāḥ /
Halfverse: c    
pitāmahaṃ ca ke tasyāṃ   sabʰāyāṃ paryupāsate
   
pitāmahaṃ ca ke tasyāṃ   sabʰāyāṃ paryupāsate /15/

Verse: 16 
Halfverse: a    
vāsavaṃ devarājaṃ ca   yamaṃ vaivasvataṃ ca ke
   
vāsavaṃ deva-rājaṃ ca   yamaṃ vaivasvataṃ ca ke /
Halfverse: c    
varuṇaṃ ca kuberaṃ ca   sabʰāyāṃ paryupāsate
   
varuṇaṃ ca kuberaṃ ca   sabʰāyāṃ paryupāsate /16/

Verse: 17 
Halfverse: a    
etat sarvaṃ yatʰātattvaṃ   devarṣe vadatas tava
   
etat sarvaṃ yatʰā-tattvaṃ   devarṣe vadatas tava /
Halfverse: c    
śrotum iccʰāma sahitāḥ   paraṃ kautūhalaṃ hi naḥ
   
śrotum iccʰāma sahitāḥ   paraṃ kautūhalaṃ hi naḥ /17/

Verse: 18 
Halfverse: a    
evam uktaḥ pāṇḍavena   nāradaḥ pratyuvāca tam
   
evam uktaḥ pāṇḍavena   nāradaḥ pratyuvāca tam /
Halfverse: c    
krameṇa rājan divyās tāḥ   śrūyantām iha naḥ sabʰāḥ
   
krameṇa rājan divyās tāḥ   śrūyantām iha naḥ sabʰāḥ /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.