TITUS
Mahabharata
Part No. 262
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sāgarasaṃkāśaṃ   dr̥ṣṭvā nr̥patisāgaram
   
tataḥ sāgara-saṃkāśaṃ   dr̥ṣṭvā nr̥-pati-sāgaram /
Halfverse: c    
roṣāt pracalitaṃ sarvam   idam āha yudʰiṣṭʰiraḥ
   
roṣāt pracalitaṃ sarvam   idam āha yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
bʰīṣmaṃ matimatāṃ śreṣṭʰaṃ   vr̥ddʰaṃ kuru pitā maham
   
bʰīṣmaṃ matimatāṃ śreṣṭʰaṃ   vr̥ddʰaṃ kuru pitā maham /
Halfverse: c    
br̥haspatiṃ br̥hat tejāḥ   puruhūtā ivārihā
   
br̥haspatiṃ br̥hat tejāḥ   puru-hūtā\ iva_arihā /2/

Verse: 3 
Halfverse: a    
asau roṣāt pracalito   mahān nr̥patisāgaraḥ
   
asau roṣāt pracalito   mahān nr̥-pati-sāgaraḥ /
Halfverse: c    
atra yat pratipattavyaṃ   tan me brūhi pitāmaha
   
atra yat pratipattavyaṃ   tan me brūhi pitāmaha /3/

Verse: 4 
Halfverse: a    
yajñasya ca na vigʰnaḥ syāt   prajānāṃ ca śivaṃ bʰavet
   
yajñasya ca na vigʰnaḥ syāt   prajānāṃ ca śivaṃ bʰavet /
Halfverse: c    
yatʰā sarvatra tat sarvaṃ   brūhi me 'dya pitāmaha
   
yatʰā sarvatra tat sarvaṃ   brūhi me_adya pitāmaha /4/

Verse: 5 
Halfverse: a    
ity uktavati dʰarmajñe   dʰarmarāje yudʰiṣṭʰire
   
ity uktavati dʰarmajñe   dʰarma-rāje yudʰiṣṭʰire /
Halfverse: c    
uvācedaṃ vaco bʰīṣmas   tataḥ kuru pitā mahaḥ
   
uvāca_idaṃ vaco bʰīṣmas   tataḥ kuru pitā mahaḥ /5/

Verse: 6 
Halfverse: a    
bʰais tvaṃ kuruśārdūla   śvā siṃhaṃ hantum arhati
   
bʰais tvaṃ kuru-śārdūla   śvā siṃhaṃ hantum arhati /
Halfverse: c    
śivaḥ pantʰāḥ sunīto 'tra   mayā pūrvataraṃ vr̥taḥ
   
śivaḥ pantʰāḥ sunīto_atra   mayā pūrvataraṃ vr̥taḥ /6/

Verse: 7 
Halfverse: a    
prasupte hi yatʰā siṃhe   śvānas tatra samāgatāḥ
   
prasupte hi yatʰā siṃhe   śvānas tatra samāgatāḥ /
Halfverse: c    
bʰaṣeyuḥ sahitāḥ sarve   tatʰeme vasudʰādʰipāḥ
   
bʰaṣeyuḥ sahitāḥ sarve   tatʰā_ime vasudʰā_adʰipāḥ /7/

Verse: 8 
Halfverse: a    
vr̥ṣṇisiṃhasya suptasya   tatʰeme pramukʰe stʰitāḥ
   
vr̥ṣṇi-siṃhasya suptasya   tatʰā_ime pramukʰe stʰitāḥ /
Halfverse: c    
bʰaṣante tāta saṃkruddʰāḥ   śvānaḥ siṃhasya saṃnidʰau
   
bʰaṣante tāta saṃkruddʰāḥ   śvānaḥ siṃhasya saṃnidʰau /8/

Verse: 9 
Halfverse: a    
na hi saṃbudʰyate tāvat   suptaḥ siṃha ivācyutaḥ
   
na hi saṃbudʰyate tāvat   suptaḥ siṃha\ iva_acyutaḥ /
Halfverse: c    
tena siṃhī karoty etān   nr̥siṃhaś cedipuṃgavaḥ
   
tena siṃhī karoty etān   nr̥-siṃhaś cedi-puṃgavaḥ /

Verse: 10 
Halfverse: a    
pārtʰivān pārtʰivaśreṣṭʰa   śiśupālo 'lpacetanaḥ
   
pārtʰivān pārtʰiva-śreṣṭʰa   śiśu-pālo_alpa-cetanaḥ /
Halfverse: c    
sarvān sarvātmanā tāta   netu kāmo yamakṣayam
   
sarvān sarva_ātmanā tāta   netu kāmo yama-kṣayam /10/

Verse: 11 
Halfverse: a    
nūnam etat samādātuṃ   punar iccʰaty adʰo 'kṣajaḥ
   
nūnam etat samādātuṃ   punar iccʰaty adʰo_akṣajaḥ /
Halfverse: c    
yad asya śiśupālastʰaṃ   tejas tiṣṭʰati bʰārata
   
yad asya śiśu-pālastʰaṃ   tejas tiṣṭʰati bʰārata /11/

Verse: 12 
Halfverse: a    
viplutā cāsya bʰadraṃ te   buddʰir buddʰimatāṃ vara
   
viplutā ca_asya bʰadraṃ te   buddʰir buddʰimatāṃ vara /
Halfverse: c    
cedirājasya kaunteya   sarveṣāṃ ca mahīkṣitām
   
cedi-rājasya kaunteya   sarveṣāṃ ca mahī-kṣitām /12/

Verse: 13 
Halfverse: a    
ādātuṃ hi naravyāgʰro   yaṃ yam iccʰaty ayaṃ yadā
   
ādātuṃ hi nara-vyāgʰro   yaṃ yam iccʰaty ayaṃ yadā /
Halfverse: c    
tasya viplavate buddʰir   evaṃ cedipater yatʰā
   
tasya viplavate buddʰir   evaṃ cedi-pater yatʰā /13/

Verse: 14 
Halfverse: a    
caturvidʰānāṃ bʰūtānāṃ   triṣu lokeṣu mādʰavaḥ
   
catur-vidʰānāṃ bʰūtānāṃ   triṣu lokeṣu mādʰavaḥ /
Halfverse: c    
prabʰavaś caiva sarveṣāṃ   nidʰanaṃ ca yudʰiṣṭʰira
   
prabʰavaś caiva sarveṣāṃ   nidʰanaṃ ca yudʰiṣṭʰira /14/

Verse: 15 
Halfverse: a    
iti tasya vaco śrutvā   tataś cedipatir nr̥paḥ
   
iti tasya vaco śrutvā   tataś cedi-patir nr̥paḥ /
Halfverse: c    
bʰīṣmaṃ rūkṣākṣarā vācaḥ   śrāvayām āsa bʰārata
   
bʰīṣmaṃ rūkṣa_akṣarā vācaḥ   śrāvayām āsa bʰārata /15/ (E)15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.