TITUS
Mahabharata
Part No. 262
Chapter: 37
Adhyāya
37
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sāgarasaṃkāśaṃ
dr̥ṣṭvā
nr̥patisāgaram
tataḥ
sāgara-saṃkāśaṃ
dr̥ṣṭvā
nr̥-pati-sāgaram
/
Halfverse: c
roṣāt
pracalitaṃ
sarvam
idam
āha
yudʰiṣṭʰiraḥ
roṣāt
pracalitaṃ
sarvam
idam
āha
yudʰiṣṭʰiraḥ
/1/
Verse: 2
Halfverse: a
bʰīṣmaṃ
matimatāṃ
śreṣṭʰaṃ
vr̥ddʰaṃ
kuru
pitā
maham
bʰīṣmaṃ
matimatāṃ
śreṣṭʰaṃ
vr̥ddʰaṃ
kuru
pitā
maham
/
Halfverse: c
br̥haspatiṃ
br̥hat
tejāḥ
puruhūtā
ivārihā
br̥haspatiṃ
br̥hat
tejāḥ
puru-hūtā\
iva
_arihā
/2/
Verse: 3
Halfverse: a
asau
roṣāt
pracalito
mahān
nr̥patisāgaraḥ
asau
roṣāt
pracalito
mahān
nr̥-pati-sāgaraḥ
/
Halfverse: c
atra
yat
pratipattavyaṃ
tan
me
brūhi
pitāmaha
atra
yat
pratipattavyaṃ
tan
me
brūhi
pitāmaha
/3/
Verse: 4
Halfverse: a
yajñasya
ca
na
vigʰnaḥ
syāt
prajānāṃ
ca
śivaṃ
bʰavet
yajñasya
ca
na
vigʰnaḥ
syāt
prajānāṃ
ca
śivaṃ
bʰavet
/
Halfverse: c
yatʰā
sarvatra
tat
sarvaṃ
brūhi
me
'dya
pitāmaha
yatʰā
sarvatra
tat
sarvaṃ
brūhi
me
_adya
pitāmaha
/4/
Verse: 5
Halfverse: a
ity
uktavati
dʰarmajñe
dʰarmarāje
yudʰiṣṭʰire
ity
uktavati
dʰarmajñe
dʰarma-rāje
yudʰiṣṭʰire
/
Halfverse: c
uvācedaṃ
vaco
bʰīṣmas
tataḥ
kuru
pitā
mahaḥ
uvāca
_idaṃ
vaco
bʰīṣmas
tataḥ
kuru
pitā
mahaḥ
/5/
Verse: 6
Halfverse: a
mā
bʰais
tvaṃ
kuruśārdūla
śvā
siṃhaṃ
hantum
arhati
mā
bʰais
tvaṃ
kuru-śārdūla
śvā
siṃhaṃ
hantum
arhati
/
Halfverse: c
śivaḥ
pantʰāḥ
sunīto
'tra
mayā
pūrvataraṃ
vr̥taḥ
śivaḥ
pantʰāḥ
sunīto
_atra
mayā
pūrvataraṃ
vr̥taḥ
/6/
Verse: 7
Halfverse: a
prasupte
hi
yatʰā
siṃhe
śvānas
tatra
samāgatāḥ
prasupte
hi
yatʰā
siṃhe
śvānas
tatra
samāgatāḥ
/
Halfverse: c
bʰaṣeyuḥ
sahitāḥ
sarve
tatʰeme
vasudʰādʰipāḥ
bʰaṣeyuḥ
sahitāḥ
sarve
tatʰā
_ime
vasudʰā
_adʰipāḥ
/7/
Verse: 8
Halfverse: a
vr̥ṣṇisiṃhasya
suptasya
tatʰeme
pramukʰe
stʰitāḥ
vr̥ṣṇi-siṃhasya
suptasya
tatʰā
_ime
pramukʰe
stʰitāḥ
/
Halfverse: c
bʰaṣante
tāta
saṃkruddʰāḥ
śvānaḥ
siṃhasya
saṃnidʰau
bʰaṣante
tāta
saṃkruddʰāḥ
śvānaḥ
siṃhasya
saṃnidʰau
/8/
Verse: 9
Halfverse: a
na
hi
saṃbudʰyate
tāvat
suptaḥ
siṃha
ivācyutaḥ
na
hi
saṃbudʰyate
tāvat
suptaḥ
siṃha\
iva
_acyutaḥ
/
Halfverse: c
tena
siṃhī
karoty
etān
nr̥siṃhaś
cedipuṃgavaḥ
tena
siṃhī
karoty
etān
nr̥-siṃhaś
cedi-puṃgavaḥ
/
Verse: 10
Halfverse: a
pārtʰivān
pārtʰivaśreṣṭʰa
śiśupālo
'lpacetanaḥ
pārtʰivān
pārtʰiva-śreṣṭʰa
śiśu-pālo
_alpa-cetanaḥ
/
Halfverse: c
sarvān
sarvātmanā
tāta
netu
kāmo
yamakṣayam
sarvān
sarva
_ātmanā
tāta
netu
kāmo
yama-kṣayam
/10/
Verse: 11
Halfverse: a
nūnam
etat
samādātuṃ
punar
iccʰaty
adʰo
'kṣajaḥ
nūnam
etat
samādātuṃ
punar
iccʰaty
adʰo
_akṣajaḥ
/
Halfverse: c
yad
asya
śiśupālastʰaṃ
tejas
tiṣṭʰati
bʰārata
yad
asya
śiśu-pālastʰaṃ
tejas
tiṣṭʰati
bʰārata
/11/
Verse: 12
Halfverse: a
viplutā
cāsya
bʰadraṃ
te
buddʰir
buddʰimatāṃ
vara
viplutā
ca
_asya
bʰadraṃ
te
buddʰir
buddʰimatāṃ
vara
/
Halfverse: c
cedirājasya
kaunteya
sarveṣāṃ
ca
mahīkṣitām
cedi-rājasya
kaunteya
sarveṣāṃ
ca
mahī-kṣitām
/12/
Verse: 13
Halfverse: a
ādātuṃ
hi
naravyāgʰro
yaṃ
yam
iccʰaty
ayaṃ
yadā
ādātuṃ
hi
nara-vyāgʰro
yaṃ
yam
iccʰaty
ayaṃ
yadā
/
Halfverse: c
tasya
viplavate
buddʰir
evaṃ
cedipater
yatʰā
tasya
viplavate
buddʰir
evaṃ
cedi-pater
yatʰā
/13/
Verse: 14
Halfverse: a
caturvidʰānāṃ
bʰūtānāṃ
triṣu
lokeṣu
mādʰavaḥ
catur-vidʰānāṃ
bʰūtānāṃ
triṣu
lokeṣu
mādʰavaḥ
/
Halfverse: c
prabʰavaś
caiva
sarveṣāṃ
nidʰanaṃ
ca
yudʰiṣṭʰira
prabʰavaś
caiva
sarveṣāṃ
nidʰanaṃ
ca
yudʰiṣṭʰira
/14/
Verse: 15
Halfverse: a
iti
tasya
vaco
śrutvā
tataś
cedipatir
nr̥paḥ
iti
tasya
vaco
śrutvā
tataś
cedi-patir
nr̥paḥ
/
Halfverse: c
bʰīṣmaṃ
rūkṣākṣarā
vācaḥ
śrāvayām
āsa
bʰārata
bʰīṣmaṃ
rūkṣa
_akṣarā
vācaḥ
śrāvayām
āsa
bʰārata
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.