TITUS
Mahabharata
Part No. 263
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
vibʰīṣikābʰir bahvībʰir   bʰīṣayan sarvapārtʰivān
   
vibʰīṣikābʰir bahvībʰir   bʰīṣayan sarva-pārtʰivān /
Halfverse: c    
na vyapatrapase kasmād   vr̥ddʰaḥ san kulapāṃsanaḥ
   
na vyapatrapase kasmād   vr̥ddʰaḥ san kula-pāṃsanaḥ /1/

Verse: 2 
Halfverse: a    
yuktam etat tr̥tīyāyāṃ   prakr̥tau vartatā tvayā
   
yuktam etat tr̥tīyāyāṃ   prakr̥tau vartatā tvayā /
Halfverse: c    
vaktuṃ dʰarmād apetārtʰaṃ   tvaṃ hi sarvakurūttamaḥ
   
vaktuṃ dʰarmād apeta_artʰaṃ   tvaṃ hi sarva-kuru_uttamaḥ /2/

Verse: 3 
Halfverse: a    
nāvi naur iva saṃbaddʰā   yatʰāndʰo vāndʰam anviyāt
   
nāvi naur iva saṃbaddʰā   yatʰā_andʰo _andʰam anviyāt /
Halfverse: c    
tatʰā bʰūtā hi kauravyā   bʰīṣma yeṣāṃ tvam agraṇīḥ
   
tatʰā bʰūtā hi kauravyā   bʰīṣma yeṣāṃ tvam agraṇīḥ /3/

Verse: 4 
Halfverse: a    
pūtanāgʰāta pūrvāṇi   karmāṇy asya viśeṣataḥ
   
pūtanā_āgʰāta pūrvāṇi   karmāṇy asya viśeṣataḥ /
Halfverse: c    
tvayā kīrtayatāsmākaṃ   bʰūyo pracyāvitaṃ manaḥ
   
tvayā kīrtayatā_asmākaṃ   bʰūyo pracyāvitaṃ manaḥ /4/

Verse: 5 
Halfverse: a    
avaliptasya mūrkʰasya   keśavaṃ stotum iccʰataḥ
   
avaliptasya mūrkʰasya   keśavaṃ stotum iccʰataḥ /
Halfverse: c    
katʰaṃ bʰīṣma na te jihvā   śatadʰeyaṃ vidīryate
   
katʰaṃ bʰīṣma na te jihvā   śatadʰā_iyaṃ vidīryate /5/

Verse: 6 
Halfverse: a    
yatra kutsā prayoktavyā   bʰīṣma bālatarair naraiḥ
   
yatra kutsā prayoktavyā   bʰīṣma bālatarair naraiḥ /
Halfverse: c    
tam imaṃ jñānavr̥ddʰaḥ san   gopaṃ saṃstotum iccʰasi
   
tam imaṃ jñāna-vr̥ddʰaḥ san   gopaṃ saṃstotum iccʰasi /6/

Verse: 7 
Halfverse: a    
yady anena hatā bālye   śakuniś citram atra kim
   
yady anena hatā bālye   śakuniś citram atra kim /
Halfverse: c    
tau vāśvavr̥ṣabʰau bʰīṣma   yau na yuddʰaviśāradau
   
tau _aśva-vr̥ṣabʰau bʰīṣma   yau na yuddʰa-viśāradau /7/

Verse: 8 
Halfverse: a    
cetanā rahitaṃ kāṣṭʰaṃ   yady anena nipātitam
   
cetanā rahitaṃ kāṣṭʰaṃ   yady anena nipātitam /
Halfverse: c    
pādena śakaṭaṃ bʰīṣma   tatra kiṃ kr̥tam adbʰutam
   
pādena śakaṭaṃ bʰīṣma   tatra kiṃ kr̥tam adbʰutam /8/

Verse: 9 
Halfverse: a    
valmīka mātraḥ saptāhaṃ   yady anena dʰr̥to 'calaḥ
   
valmīka mātraḥ sapta_ahaṃ   yady anena dʰr̥to_acalaḥ /
Halfverse: c    
tadā govardʰano bʰīṣma   na tac citraṃ mataṃ mama
   
tadā go-vardʰano bʰīṣma   na tac citraṃ mataṃ mama /9/

Verse: 10 
Halfverse: a    
bʰuktam etena bahv annaṃ   krīḍatā nagamūrdʰani
   
bʰuktam etena bahv annaṃ   krīḍatā naga-mūrdʰani /
Halfverse: c    
iti te bʰīṣma śr̥ṇvānāḥ   paraṃ vismayam āgatāḥ
   
iti te bʰīṣma śr̥ṇvānāḥ   paraṃ vismayam āgatāḥ /10/

Verse: 11 
Halfverse: a    
yasya cānena dʰarmajña   bʰuktam annaṃ balīyasaḥ
   
yasya ca_anena dʰarmajña   bʰuktam annaṃ balīyasaḥ /
Halfverse: c    
sa cānena hataḥ kaṃsa   ity etan na mahādbʰutam
   
sa ca_anena hataḥ kaṃsa ity etan na mahā_adbʰutam /11/

Verse: 12 
Halfverse: a    
na te śrutam idaṃ bʰīṣma   nūnaṃ katʰayatāṃ satām
   
na te śrutam idaṃ bʰīṣma   nūnaṃ katʰayatāṃ satām /
Halfverse: c    
yad vakṣye tvām adʰarmajña   vākyaṃ kuru kulādʰama
   
yad vakṣye tvām adʰarmajña   vākyaṃ kuru kula_adʰama /12/

Verse: 13 
Halfverse: a    
strīṣu goṣu na śastrāṇi   pātayed brāhmaṇeṣu ca
   
strīṣu goṣu na śastrāṇi   pātayed brāhmaṇeṣu ca /
Halfverse: c    
yasya cānnāni bʰuñjīta   yaś ca syāc cʰaraṇāgataḥ
   
yasya ca_annāni bʰuñjīta   yaś ca syāt śaraṇa_āgataḥ /13/

Verse: 14 
Halfverse: a    
iti santo 'nuśāsanti   saj janā dʰarmiṇaḥ sadā
   
iti santo_anuśāsanti   saj janā dʰarmiṇaḥ sadā /
Halfverse: c    
bʰīṣma loke hi tat sarvaṃ   vitatʰaṃ tvayi dr̥śyate
   
bʰīṣma loke hi tat sarvaṃ   vitatʰaṃ tvayi dr̥śyate /14/

Verse: 15 
Halfverse: a    
jñānavr̥ddʰaṃ ca vr̥ddʰaṃ ca   bʰūyāṃsaṃ keśavaṃ mama
   
jñāna-vr̥ddʰaṃ ca vr̥ddʰaṃ ca   bʰūyāṃsaṃ keśavaṃ mama /
Halfverse: c    
ajānata ivākʰyāsi   saṃstuvan kurusattama
   
ajānata\ iva_ākʰyāsi   saṃstuvan kuru-sattama /
Halfverse: e    
gogʰnaḥ strī gʰnaś ca san bʰīṣma   katʰaṃ saṃstavam arhati
   
go-gʰnaḥ strī gʰnaś ca san bʰīṣma   katʰaṃ saṃstavam arhati /

Verse: 16 
Halfverse: a    
asau matimatāṃ śreṣṭʰo   ya eṣa jagataḥ prabʰuḥ
   
asau matimatāṃ śreṣṭʰo   ya\ eṣa jagataḥ prabʰuḥ /
Halfverse: c    
saṃbʰāvayati yady evaṃ   tvadvākyāc ca janārdanaḥ
   
saṃbʰāvayati yady evaṃ   tvad-vākyāc ca jana_ardanaḥ /
Halfverse: e    
evam etat sarvam iti   sarvaṃ tad vitatʰaṃ dʰruvam
   
evam etat sarvam iti   sarvaṃ tad vitatʰaṃ dʰruvam /16/

Verse: 17 
Halfverse: a    
na gātʰā gātʰinaṃ śāsti   bahu ced api gāyati
   
na gātʰā gātʰinaṃ śāsti   bahu ced api gāyati /
Halfverse: c    
prakr̥tiṃ yānti bʰūtāni   bʰūliṅgaśakunir yatʰā
   
prakr̥tiṃ yānti bʰūtāni   bʰū-liṅga-śakunir yatʰā /17/

Verse: 18 
Halfverse: a    
nūnaṃ prakr̥tir eṣā te   jagʰanyā nātra saṃśayaḥ
   
nūnaṃ prakr̥tir eṣā te   jagʰanyā na_atra saṃśayaḥ /
Halfverse: c    
ataḥ pāpīyasī caiṣāṃ   pāṇḍavānām apīṣyate
   
ataḥ pāpīyasī ca_eṣāṃ   pāṇḍavānām api_iṣyate /18/

Verse: 19 
Halfverse: a    
yeṣām arcyatamaḥ kr̥ṣṇas   tvaṃ ca yeṣāṃ pradarśakaḥ
   
yeṣām arcyatamaḥ kr̥ṣṇas   tvaṃ ca yeṣāṃ pradarśakaḥ /
Halfverse: c    
dʰarmavāktvam adʰarmajñaḥ   satāṃ mārgād avaplutaḥ
   
dʰarma-vāktvam adʰarmajñaḥ   satāṃ mārgād avaplutaḥ /19/

Verse: 20 
Halfverse: a    
ko hi dʰarmiṇam ātmānaṃ   jānañ jñānavatāṃ varaḥ
   
ko hi dʰarmiṇam ātmānaṃ   jānan jñānavatāṃ varaḥ /
Halfverse: c    
kuryād yatʰā tvayā bʰīṣma   kr̥taṃ dʰarmam avekṣatā
   
kuryād yatʰā tvayā bʰīṣma   kr̥taṃ dʰarmam avekṣatā /20/

Verse: 21 
Halfverse: a    
anyakāmā hi dʰarmajña   kanyakā prājñamāninā
   
anya-kāmā hi dʰarmajña   kanyakā prājña-māninā /
Halfverse: c    
ambā nāmeti bʰadraṃ te   katʰaṃ sāpahr̥tā tvayā
   
ambā nāma_iti bʰadraṃ te   katʰaṃ _apahr̥tā tvayā /21/

Verse: 22 
Halfverse: a    
yāṃ tvayāpahr̥tāṃ bʰīṣma   kanyāṃ naiṣitavān nr̥paḥ
   
yāṃ tvayā_apahr̥tāṃ bʰīṣma   kanyāṃ na_eṣitavān nr̥paḥ /
Halfverse: c    
bʰrātā vicitravīryas te   satāṃ vr̥ttam anuṣṭʰitaḥ
   
bʰrātā vicitravīryas te   satāṃ vr̥ttam anuṣṭʰitaḥ /22/

Verse: 23 
Halfverse: a    
dārayor yasya cānyena   miṣataḥ prājñamāninaḥ
   
dārayor yasya ca_anyena   miṣataḥ prājña-māninaḥ /
Halfverse: c    
tava jātāny apatyāni   saj janācarite patʰi
   
tava jātāny apatyāni   saj jana_ācarite patʰi /23/

Verse: 24 
Halfverse: a    
na hi dʰarmo 'sti te bʰīṣma   brahmacaryam idaṃ vr̥tʰā
   
na hi dʰarmo_asti te bʰīṣma   brahma-caryam idaṃ vr̥tʰā /
Halfverse: c    
yad dʰārayasi mohād    klībatvād na saṃśayaḥ
   
yad dʰārayasi mohād    klībatvād na saṃśayaḥ /24/

Verse: 25 
Halfverse: a    
na tv ahaṃ tava dʰarmajña   paśyāmy upacayaṃ kva cit
   
na tv ahaṃ tava dʰarmajña   paśyāmy upacayaṃ kvacit /
Halfverse: c    
na hi te sevitā vr̥ddʰā   ya evaṃ dʰarmam abruvan
   
na hi te sevitā vr̥ddʰā   ya\ evaṃ dʰarmam abruvan /25/

Verse: 26 
Halfverse: a    
iṣṭaṃ dattam adʰītaṃ ca   yajñāś ca bahu dakṣiṇāḥ
   
iṣṭaṃ dattam adʰītaṃ ca   yajñāś ca bahu dakṣiṇāḥ /
Halfverse: c    
sarvam etad apatyasya   kalāṃ nārhati ṣoḍaśīm
   
sarvam etad apatyasya   kalāṃ na_arhati ṣoḍaśīm /26/

Verse: 27 
Halfverse: a    
vratopavāsair bahubʰiḥ   kr̥taṃ bʰavati bʰīṣma yat
   
vrata_upavāsair bahubʰiḥ   kr̥taṃ bʰavati bʰīṣma yat /
Halfverse: c    
sarvaṃ tad anapatyasya   mogʰaṃ bʰavati niścayāt
   
sarvaṃ tad anapatyasya   mogʰaṃ bʰavati niścayāt /27/

Verse: 28 
Halfverse: a    
so 'napatyaś ca vr̥ddʰaś ca   mitʰyā dʰarmānuśāsanāt
   
so_anapatyaś ca vr̥ddʰaś ca   mitʰyā dʰarma_anuśāsanāt /
Halfverse: c    
haṃsavat tvam apīdānīṃ   jñātibʰyaḥ prāpnuyā vadʰam
   
haṃsavat tvam api_idānīṃ   jñātibʰyaḥ prāpnuyā vadʰam /28/

Verse: 29 
Halfverse: a    
evaṃ hi katʰayanty anye   narā jñānavidaḥ purā
   
evaṃ hi katʰayanty anye   narā jñānavidaḥ purā /
Halfverse: c    
bʰīṣma yat tad ahaṃ samyag   vakṣyāmi tava śr̥ṇvataḥ
   
bʰīṣma yat tad ahaṃ samyag   vakṣyāmi tava śr̥ṇvataḥ /29/

Verse: 30 
Halfverse: a    
vr̥ddʰaḥ kila samudrānte   kaścid dʰaṃso 'bʰavat purā
   
vr̥ddʰaḥ kila samudra_ante   kaścidd^haṃso_abʰavat purā /
Halfverse: c    
dʰarmavāg anyatʰā vr̥ttaḥ   pakṣiṇaḥ so 'nuśāsti ha
   
dʰarma-vāg anyatʰā vr̥ttaḥ   pakṣiṇaḥ so_anuśāsti ha /30/

Verse: 31 
Halfverse: a    
dʰarmaṃ carata mādʰarmam   iti tasya vaco kila
   
dʰarmaṃ carata _adʰarmam   iti tasya vaco kila /
Halfverse: c    
pakṣiṇaḥ śuśruvur bʰīṣma   satataṃ dʰarmavādinaḥ
   
pakṣiṇaḥ śuśruvur bʰīṣma   satataṃ dʰarma-vādinaḥ /31/

Verse: 32 
Halfverse: a    
atʰāsya bʰakṣyam ājahruḥ   samudrajalacāriṇaḥ
   
atʰa_asya bʰakṣyam ājahruḥ   samudra-jala-cāriṇaḥ /
Halfverse: c    
aṇḍajā bʰīṣma tasyānye   dʰarmārtʰam iti śuśruma
   
aṇḍajā bʰīṣma tasya_anye   dʰarma_artʰam iti śuśruma /32/

Verse: 33 
Halfverse: a    
tasya caiva samabʰyāśe   nikṣipyāṇḍāni sarvaśaḥ
   
tasya caiva samabʰyāśe   nikṣipya_aṇḍāni sarvaśaḥ /
Halfverse: c    
samudrāmbʰasy amodanta   caranto bʰīṣma pakṣiṇaḥ
   
samudra_ambʰasy amodanta   caranto bʰīṣma pakṣiṇaḥ /33/

Verse: 34 
Halfverse: a    
teṣām aṇḍāni sarveṣāṃ   bʰakṣayām āsa pāpakr̥t
   
teṣām aṇḍāni sarveṣāṃ   bʰakṣayām āsa pāpakr̥t /
Halfverse: c    
sa haṃsaḥ saṃpramattānām   apramattaḥ svakarmaṇi
   
sa haṃsaḥ saṃpramattānām   apramattaḥ sva-karmaṇi /34/

Verse: 35 
Halfverse: a    
tataḥ prakṣīyamāṇeṣu   teṣv aṇḍeṣv aṇḍajo 'paraḥ
   
tataḥ prakṣīyamāṇeṣu   teṣv aṇḍeṣv aṇḍajo_aparaḥ /
Halfverse: c    
aśaṅkata mahāprājñas   taṃ kadā cid dadarśa ha
   
aśaṅkata mahā-prājñas   taṃ kadācid dadarśa ha /35/

Verse: 36 
Halfverse: a    
tataḥ sa katʰayām āsa   dr̥ṣṭvā haṃsasya kilbiṣam
   
tataḥ sa katʰayām āsa   dr̥ṣṭvā haṃsasya kilbiṣam /
Halfverse: c    
teṣāṃ paramaduḥkʰārtaḥ   sa pakṣī sarvapakṣiṇām
   
teṣāṃ parama-duḥkʰa_ārtaḥ   sa pakṣī sarva-pakṣiṇām /36/

Verse: 37 
Halfverse: a    
tataḥ pratyakṣato dr̥ṣṭvā   pakṣiṇas te samāgatāḥ
   
tataḥ pratyakṣato dr̥ṣṭvā   pakṣiṇas te samāgatāḥ /
Halfverse: c    
nijagʰnus taṃ tadā haṃsaṃ   mitʰyāvr̥ttaṃ kurūdvaha
   
nijagʰnus taṃ tadā haṃsaṃ   mitʰyā-vr̥ttaṃ kuru_udvaha /37/

Verse: 38 
Halfverse: a    
te tvāṃ haṃsasadʰarmāṇam   apīme vasudʰādʰipāḥ
   
te tvāṃ haṃsa-sadʰarmāṇam   api_ime vasudʰā_adʰipāḥ /
Halfverse: c    
nihanyur bʰīṣma saṃkruddʰāḥ   pakṣiṇas tam ivāṇḍajam
   
nihanyur bʰīṣma saṃkruddʰāḥ   pakṣiṇas tam iva_aṇḍajam /38/

Verse: 39 
Halfverse: a    
gātʰām apy atra gāyanti   ye purāṇavido janāḥ
   
gātʰām apy atra gāyanti   ye purāṇavido janāḥ /
Halfverse: c    
bʰīṣma yāṃ tāṃ ca te samyak   katʰayiṣyāmi bʰārata
   
bʰīṣma yāṃ tāṃ ca te samyak   katʰayiṣyāmi bʰārata /39/


Verse: 40 
Halfverse: a    
antarātmaṇi vinihite   rauṣi; patraratʰavitatʰam
   
antar-ātmaṇi vinihite   rauṣi patra-ratʰa-vitatʰam / q
Halfverse: c    
aṇḍa bʰakṣaṇam aśuci   te karma; vācam atiśayate
   
aṇḍa bʰakṣaṇam aśuci   te karma   vācam atiśayate /40/ (E)40q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.