TITUS
Mahabharata
Part No. 263
Chapter: 38
Adhyāya
38
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
vibʰīṣikābʰir
bahvībʰir
bʰīṣayan
sarvapārtʰivān
vibʰīṣikābʰir
bahvībʰir
bʰīṣayan
sarva-pārtʰivān
/
Halfverse: c
na
vyapatrapase
kasmād
vr̥ddʰaḥ
san
kulapāṃsanaḥ
na
vyapatrapase
kasmād
vr̥ddʰaḥ
san
kula-pāṃsanaḥ
/1/
Verse: 2
Halfverse: a
yuktam
etat
tr̥tīyāyāṃ
prakr̥tau
vartatā
tvayā
yuktam
etat
tr̥tīyāyāṃ
prakr̥tau
vartatā
tvayā
/
Halfverse: c
vaktuṃ
dʰarmād
apetārtʰaṃ
tvaṃ
hi
sarvakurūttamaḥ
vaktuṃ
dʰarmād
apeta
_artʰaṃ
tvaṃ
hi
sarva-kuru
_uttamaḥ
/2/
Verse: 3
Halfverse: a
nāvi
naur
iva
saṃbaddʰā
yatʰāndʰo
vāndʰam
anviyāt
nāvi
naur
iva
saṃbaddʰā
yatʰā
_andʰo
vā
_andʰam
anviyāt
/
Halfverse: c
tatʰā
bʰūtā
hi
kauravyā
bʰīṣma
yeṣāṃ
tvam
agraṇīḥ
tatʰā
bʰūtā
hi
kauravyā
bʰīṣma
yeṣāṃ
tvam
agraṇīḥ
/3/
Verse: 4
Halfverse: a
pūtanāgʰāta
pūrvāṇi
karmāṇy
asya
viśeṣataḥ
pūtanā
_āgʰāta
pūrvāṇi
karmāṇy
asya
viśeṣataḥ
/
Halfverse: c
tvayā
kīrtayatāsmākaṃ
bʰūyo
pracyāvitaṃ
manaḥ
tvayā
kīrtayatā
_asmākaṃ
bʰūyo
pracyāvitaṃ
manaḥ
/4/
Verse: 5
Halfverse: a
avaliptasya
mūrkʰasya
keśavaṃ
stotum
iccʰataḥ
avaliptasya
mūrkʰasya
keśavaṃ
stotum
iccʰataḥ
/
Halfverse: c
katʰaṃ
bʰīṣma
na
te
jihvā
śatadʰeyaṃ
vidīryate
katʰaṃ
bʰīṣma
na
te
jihvā
śatadʰā
_iyaṃ
vidīryate
/5/
Verse: 6
Halfverse: a
yatra
kutsā
prayoktavyā
bʰīṣma
bālatarair
naraiḥ
yatra
kutsā
prayoktavyā
bʰīṣma
bālatarair
naraiḥ
/
Halfverse: c
tam
imaṃ
jñānavr̥ddʰaḥ
san
gopaṃ
saṃstotum
iccʰasi
tam
imaṃ
jñāna-vr̥ddʰaḥ
san
gopaṃ
saṃstotum
iccʰasi
/6/
Verse: 7
Halfverse: a
yady
anena
hatā
bālye
śakuniś
citram
atra
kim
yady
anena
hatā
bālye
śakuniś
citram
atra
kim
/
Halfverse: c
tau
vāśvavr̥ṣabʰau
bʰīṣma
yau
na
yuddʰaviśāradau
tau
vā
_aśva-vr̥ṣabʰau
bʰīṣma
yau
na
yuddʰa-viśāradau
/7/
Verse: 8
Halfverse: a
cetanā
rahitaṃ
kāṣṭʰaṃ
yady
anena
nipātitam
cetanā
rahitaṃ
kāṣṭʰaṃ
yady
anena
nipātitam
/
Halfverse: c
pādena
śakaṭaṃ
bʰīṣma
tatra
kiṃ
kr̥tam
adbʰutam
pādena
śakaṭaṃ
bʰīṣma
tatra
kiṃ
kr̥tam
adbʰutam
/8/
Verse: 9
Halfverse: a
valmīka
mātraḥ
saptāhaṃ
yady
anena
dʰr̥to
'calaḥ
valmīka
mātraḥ
sapta
_ahaṃ
yady
anena
dʰr̥to
_acalaḥ
/
Halfverse: c
tadā
govardʰano
bʰīṣma
na
tac
citraṃ
mataṃ
mama
tadā
go-vardʰano
bʰīṣma
na
tac
citraṃ
mataṃ
mama
/9/
Verse: 10
Halfverse: a
bʰuktam
etena
bahv
annaṃ
krīḍatā
nagamūrdʰani
bʰuktam
etena
bahv
annaṃ
krīḍatā
naga-mūrdʰani
/
Halfverse: c
iti
te
bʰīṣma
śr̥ṇvānāḥ
paraṃ
vismayam
āgatāḥ
iti
te
bʰīṣma
śr̥ṇvānāḥ
paraṃ
vismayam
āgatāḥ
/10/
Verse: 11
Halfverse: a
yasya
cānena
dʰarmajña
bʰuktam
annaṃ
balīyasaḥ
yasya
ca
_anena
dʰarmajña
bʰuktam
annaṃ
balīyasaḥ
/
Halfverse: c
sa
cānena
hataḥ
kaṃsa
ity
etan
na
mahādbʰutam
sa
ca
_anena
hataḥ
kaṃsa
ity
etan
na
mahā
_adbʰutam
/11/
Verse: 12
Halfverse: a
na
te
śrutam
idaṃ
bʰīṣma
nūnaṃ
katʰayatāṃ
satām
na
te
śrutam
idaṃ
bʰīṣma
nūnaṃ
katʰayatāṃ
satām
/
Halfverse: c
yad
vakṣye
tvām
adʰarmajña
vākyaṃ
kuru
kulādʰama
yad
vakṣye
tvām
adʰarmajña
vākyaṃ
kuru
kula
_adʰama
/12/
Verse: 13
Halfverse: a
strīṣu
goṣu
na
śastrāṇi
pātayed
brāhmaṇeṣu
ca
strīṣu
goṣu
na
śastrāṇi
pātayed
brāhmaṇeṣu
ca
/
Halfverse: c
yasya
cānnāni
bʰuñjīta
yaś
ca
syāc
cʰaraṇāgataḥ
yasya
ca
_annāni
bʰuñjīta
yaś
ca
syāt
śaraṇa
_āgataḥ
/13/
Verse: 14
Halfverse: a
iti
santo
'nuśāsanti
saj
janā
dʰarmiṇaḥ
sadā
iti
santo
_anuśāsanti
saj
janā
dʰarmiṇaḥ
sadā
/
Halfverse: c
bʰīṣma
loke
hi
tat
sarvaṃ
vitatʰaṃ
tvayi
dr̥śyate
bʰīṣma
loke
hi
tat
sarvaṃ
vitatʰaṃ
tvayi
dr̥śyate
/14/
Verse: 15
Halfverse: a
jñānavr̥ddʰaṃ
ca
vr̥ddʰaṃ
ca
bʰūyāṃsaṃ
keśavaṃ
mama
jñāna-vr̥ddʰaṃ
ca
vr̥ddʰaṃ
ca
bʰūyāṃsaṃ
keśavaṃ
mama
/
Halfverse: c
ajānata
ivākʰyāsi
saṃstuvan
kurusattama
ajānata\
iva
_ākʰyāsi
saṃstuvan
kuru-sattama
/
Halfverse: e
gogʰnaḥ
strī
gʰnaś
ca
san
bʰīṣma
katʰaṃ
saṃstavam
arhati
go-gʰnaḥ
strī
gʰnaś
ca
san
bʰīṣma
katʰaṃ
saṃstavam
arhati
/
Verse: 16
Halfverse: a
asau
matimatāṃ
śreṣṭʰo
ya
eṣa
jagataḥ
prabʰuḥ
asau
matimatāṃ
śreṣṭʰo
ya\
eṣa
jagataḥ
prabʰuḥ
/
Halfverse: c
saṃbʰāvayati
yady
evaṃ
tvadvākyāc
ca
janārdanaḥ
saṃbʰāvayati
yady
evaṃ
tvad-vākyāc
ca
jana
_ardanaḥ
/
Halfverse: e
evam
etat
sarvam
iti
sarvaṃ
tad
vitatʰaṃ
dʰruvam
evam
etat
sarvam
iti
sarvaṃ
tad
vitatʰaṃ
dʰruvam
/16/
Verse: 17
Halfverse: a
na
gātʰā
gātʰinaṃ
śāsti
bahu
ced
api
gāyati
na
gātʰā
gātʰinaṃ
śāsti
bahu
ced
api
gāyati
/
Halfverse: c
prakr̥tiṃ
yānti
bʰūtāni
bʰūliṅgaśakunir
yatʰā
prakr̥tiṃ
yānti
bʰūtāni
bʰū-liṅga-śakunir
yatʰā
/17/
Verse: 18
Halfverse: a
nūnaṃ
prakr̥tir
eṣā
te
jagʰanyā
nātra
saṃśayaḥ
nūnaṃ
prakr̥tir
eṣā
te
jagʰanyā
na
_atra
saṃśayaḥ
/
Halfverse: c
ataḥ
pāpīyasī
caiṣāṃ
pāṇḍavānām
apīṣyate
ataḥ
pāpīyasī
ca
_eṣāṃ
pāṇḍavānām
api
_iṣyate
/18/
Verse: 19
Halfverse: a
yeṣām
arcyatamaḥ
kr̥ṣṇas
tvaṃ
ca
yeṣāṃ
pradarśakaḥ
yeṣām
arcyatamaḥ
kr̥ṣṇas
tvaṃ
ca
yeṣāṃ
pradarśakaḥ
/
Halfverse: c
dʰarmavāktvam
adʰarmajñaḥ
satāṃ
mārgād
avaplutaḥ
dʰarma-vāktvam
adʰarmajñaḥ
satāṃ
mārgād
avaplutaḥ
/19/
Verse: 20
Halfverse: a
ko
hi
dʰarmiṇam
ātmānaṃ
jānañ
jñānavatāṃ
varaḥ
ko
hi
dʰarmiṇam
ātmānaṃ
jānan
jñānavatāṃ
varaḥ
/
Halfverse: c
kuryād
yatʰā
tvayā
bʰīṣma
kr̥taṃ
dʰarmam
avekṣatā
kuryād
yatʰā
tvayā
bʰīṣma
kr̥taṃ
dʰarmam
avekṣatā
/20/
Verse: 21
Halfverse: a
anyakāmā
hi
dʰarmajña
kanyakā
prājñamāninā
anya-kāmā
hi
dʰarmajña
kanyakā
prājña-māninā
/
Halfverse: c
ambā
nāmeti
bʰadraṃ
te
katʰaṃ
sāpahr̥tā
tvayā
ambā
nāma
_iti
bʰadraṃ
te
katʰaṃ
sā
_apahr̥tā
tvayā
/21/
Verse: 22
Halfverse: a
yāṃ
tvayāpahr̥tāṃ
bʰīṣma
kanyāṃ
naiṣitavān
nr̥paḥ
yāṃ
tvayā
_apahr̥tāṃ
bʰīṣma
kanyāṃ
na
_eṣitavān
nr̥paḥ
/
Halfverse: c
bʰrātā
vicitravīryas
te
satāṃ
vr̥ttam
anuṣṭʰitaḥ
bʰrātā
vicitravīryas
te
satāṃ
vr̥ttam
anuṣṭʰitaḥ
/22/
Verse: 23
Halfverse: a
dārayor
yasya
cānyena
miṣataḥ
prājñamāninaḥ
dārayor
yasya
ca
_anyena
miṣataḥ
prājña-māninaḥ
/
Halfverse: c
tava
jātāny
apatyāni
saj
janācarite
patʰi
tava
jātāny
apatyāni
saj
jana
_ācarite
patʰi
/23/
Verse: 24
Halfverse: a
na
hi
dʰarmo
'sti
te
bʰīṣma
brahmacaryam
idaṃ
vr̥tʰā
na
hi
dʰarmo
_asti
te
bʰīṣma
brahma-caryam
idaṃ
vr̥tʰā
/
Halfverse: c
yad
dʰārayasi
mohād
vā
klībatvād
vā
na
saṃśayaḥ
yad
dʰārayasi
mohād
vā
klībatvād
vā
na
saṃśayaḥ
/24/
Verse: 25
Halfverse: a
na
tv
ahaṃ
tava
dʰarmajña
paśyāmy
upacayaṃ
kva
cit
na
tv
ahaṃ
tava
dʰarmajña
paśyāmy
upacayaṃ
kvacit
/
Halfverse: c
na
hi
te
sevitā
vr̥ddʰā
ya
evaṃ
dʰarmam
abruvan
na
hi
te
sevitā
vr̥ddʰā
ya\
evaṃ
dʰarmam
abruvan
/25/
Verse: 26
Halfverse: a
iṣṭaṃ
dattam
adʰītaṃ
ca
yajñāś
ca
bahu
dakṣiṇāḥ
iṣṭaṃ
dattam
adʰītaṃ
ca
yajñāś
ca
bahu
dakṣiṇāḥ
/
Halfverse: c
sarvam
etad
apatyasya
kalāṃ
nārhati
ṣoḍaśīm
sarvam
etad
apatyasya
kalāṃ
na
_arhati
ṣoḍaśīm
/26/
Verse: 27
Halfverse: a
vratopavāsair
bahubʰiḥ
kr̥taṃ
bʰavati
bʰīṣma
yat
vrata
_upavāsair
bahubʰiḥ
kr̥taṃ
bʰavati
bʰīṣma
yat
/
Halfverse: c
sarvaṃ
tad
anapatyasya
mogʰaṃ
bʰavati
niścayāt
sarvaṃ
tad
anapatyasya
mogʰaṃ
bʰavati
niścayāt
/27/
Verse: 28
Halfverse: a
so
'napatyaś
ca
vr̥ddʰaś
ca
mitʰyā
dʰarmānuśāsanāt
so
_anapatyaś
ca
vr̥ddʰaś
ca
mitʰyā
dʰarma
_anuśāsanāt
/
Halfverse: c
haṃsavat
tvam
apīdānīṃ
jñātibʰyaḥ
prāpnuyā
vadʰam
haṃsavat
tvam
api
_idānīṃ
jñātibʰyaḥ
prāpnuyā
vadʰam
/28/
Verse: 29
Halfverse: a
evaṃ
hi
katʰayanty
anye
narā
jñānavidaḥ
purā
evaṃ
hi
katʰayanty
anye
narā
jñānavidaḥ
purā
/
Halfverse: c
bʰīṣma
yat
tad
ahaṃ
samyag
vakṣyāmi
tava
śr̥ṇvataḥ
bʰīṣma
yat
tad
ahaṃ
samyag
vakṣyāmi
tava
śr̥ṇvataḥ
/29/
Verse: 30
Halfverse: a
vr̥ddʰaḥ
kila
samudrānte
kaścid
dʰaṃso
'bʰavat
purā
vr̥ddʰaḥ
kila
samudra
_ante
kaścidd^haṃso
_abʰavat
purā
/
Halfverse: c
dʰarmavāg
anyatʰā
vr̥ttaḥ
pakṣiṇaḥ
so
'nuśāsti
ha
dʰarma-vāg
anyatʰā
vr̥ttaḥ
pakṣiṇaḥ
so
_anuśāsti
ha
/30/
Verse: 31
Halfverse: a
dʰarmaṃ
carata
mādʰarmam
iti
tasya
vaco
kila
dʰarmaṃ
carata
mā
_adʰarmam
iti
tasya
vaco
kila
/
Halfverse: c
pakṣiṇaḥ
śuśruvur
bʰīṣma
satataṃ
dʰarmavādinaḥ
pakṣiṇaḥ
śuśruvur
bʰīṣma
satataṃ
dʰarma-vādinaḥ
/31/
Verse: 32
Halfverse: a
atʰāsya
bʰakṣyam
ājahruḥ
samudrajalacāriṇaḥ
atʰa
_asya
bʰakṣyam
ājahruḥ
samudra-jala-cāriṇaḥ
/
Halfverse: c
aṇḍajā
bʰīṣma
tasyānye
dʰarmārtʰam
iti
śuśruma
aṇḍajā
bʰīṣma
tasya
_anye
dʰarma
_artʰam
iti
śuśruma
/32/
Verse: 33
Halfverse: a
tasya
caiva
samabʰyāśe
nikṣipyāṇḍāni
sarvaśaḥ
tasya
caiva
samabʰyāśe
nikṣipya
_aṇḍāni
sarvaśaḥ
/
Halfverse: c
samudrāmbʰasy
amodanta
caranto
bʰīṣma
pakṣiṇaḥ
samudra
_ambʰasy
amodanta
caranto
bʰīṣma
pakṣiṇaḥ
/33/
Verse: 34
Halfverse: a
teṣām
aṇḍāni
sarveṣāṃ
bʰakṣayām
āsa
pāpakr̥t
teṣām
aṇḍāni
sarveṣāṃ
bʰakṣayām
āsa
pāpakr̥t
/
Halfverse: c
sa
haṃsaḥ
saṃpramattānām
apramattaḥ
svakarmaṇi
sa
haṃsaḥ
saṃpramattānām
apramattaḥ
sva-karmaṇi
/34/
Verse: 35
Halfverse: a
tataḥ
prakṣīyamāṇeṣu
teṣv
aṇḍeṣv
aṇḍajo
'paraḥ
tataḥ
prakṣīyamāṇeṣu
teṣv
aṇḍeṣv
aṇḍajo
_aparaḥ
/
Halfverse: c
aśaṅkata
mahāprājñas
taṃ
kadā
cid
dadarśa
ha
aśaṅkata
mahā-prājñas
taṃ
kadācid
dadarśa
ha
/35/
Verse: 36
Halfverse: a
tataḥ
sa
katʰayām
āsa
dr̥ṣṭvā
haṃsasya
kilbiṣam
tataḥ
sa
katʰayām
āsa
dr̥ṣṭvā
haṃsasya
kilbiṣam
/
Halfverse: c
teṣāṃ
paramaduḥkʰārtaḥ
sa
pakṣī
sarvapakṣiṇām
teṣāṃ
parama-duḥkʰa
_ārtaḥ
sa
pakṣī
sarva-pakṣiṇām
/36/
Verse: 37
Halfverse: a
tataḥ
pratyakṣato
dr̥ṣṭvā
pakṣiṇas
te
samāgatāḥ
tataḥ
pratyakṣato
dr̥ṣṭvā
pakṣiṇas
te
samāgatāḥ
/
Halfverse: c
nijagʰnus
taṃ
tadā
haṃsaṃ
mitʰyāvr̥ttaṃ
kurūdvaha
nijagʰnus
taṃ
tadā
haṃsaṃ
mitʰyā-vr̥ttaṃ
kuru
_udvaha
/37/
Verse: 38
Halfverse: a
te
tvāṃ
haṃsasadʰarmāṇam
apīme
vasudʰādʰipāḥ
te
tvāṃ
haṃsa-sadʰarmāṇam
api
_ime
vasudʰā
_adʰipāḥ
/
Halfverse: c
nihanyur
bʰīṣma
saṃkruddʰāḥ
pakṣiṇas
tam
ivāṇḍajam
nihanyur
bʰīṣma
saṃkruddʰāḥ
pakṣiṇas
tam
iva
_aṇḍajam
/38/
Verse: 39
Halfverse: a
gātʰām
apy
atra
gāyanti
ye
purāṇavido
janāḥ
gātʰām
apy
atra
gāyanti
ye
purāṇavido
janāḥ
/
Halfverse: c
bʰīṣma
yāṃ
tāṃ
ca
te
samyak
katʰayiṣyāmi
bʰārata
bʰīṣma
yāṃ
tāṃ
ca
te
samyak
katʰayiṣyāmi
bʰārata
/39/
Verse: 40
Halfverse: a
antarātmaṇi
vinihite
rauṣi
;
patraratʰavitatʰam
antar-ātmaṇi
vinihite
rauṣi
patra-ratʰa-vitatʰam
/
q
Halfverse: c
aṇḍa
bʰakṣaṇam
aśuci
te
karma
;
vācam
atiśayate
aṇḍa
bʰakṣaṇam
aśuci
te
karma
vācam
atiśayate
/40/
(E)40q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.