TITUS
Mahabharata
Part No. 264
Chapter: 39
Adhyāya
39
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
sa
me
bahumato
rājā
jarāsaṃdʰo
mahābalaḥ
sa
me
bahu-mato
rājā
jarā-saṃdʰo
mahā-balaḥ
/
Halfverse: c
yo
'nena
yuddʰaṃ
neyeṣa
dāso
'yam
iti
saṃyuge
yo
_anena
yuddʰaṃ
na
_iyeṣa
dāso
_ayam
iti
saṃyuge
/1/
Verse: 2
Halfverse: a
keśavena
kr̥taṃ
yat
tu
jarāsaṃdʰa
vadʰe
tadā
keśavena
kr̥taṃ
yat
tu
jarā-saṃdʰa
vadʰe
tadā
/
Halfverse: c
bʰīmasenārjunābʰyāṃ
ca
kas
tat
sādʰv
iti
manyate
bʰīma-sena
_arjunābʰyāṃ
ca
kas
tat
sādʰv
iti
manyate
/2/
Verse: 3
Halfverse: a
advāreṇa
praviṣṭena
cʰadmanā
brahmavādinā
advāreṇa
praviṣṭena
cʰadmanā
brahma-vādinā
/
Halfverse: c
dr̥ṣṭaḥ
prabʰāvaḥ
kr̥ṣṇena
jarāsaṃdʰasya
dʰīmataḥ
dr̥ṣṭaḥ
prabʰāvaḥ
kr̥ṣṇena
jarā-saṃdʰasya
dʰīmataḥ
/3/
Verse: 4
Halfverse: a
yena
dʰarmātmanātmānaṃ
brahmaṇyam
abʰijānatā
yena
dʰarma
_ātmanā
_ātmānaṃ
brahmaṇyam
abʰijānatā
/
Halfverse: c
naiṣitaṃ
pādyam
asmai
tad
dātum
agre
durātmane
na
_eṣitaṃ
pādyam
asmai
tad
dātum
agre
durātmane
/4/
Verse: 5
Halfverse: a
bʰujyatām
iti
tenoktāḥ
kr̥ṣṇa
bʰīma
dʰanaṃjayāḥ
bʰujyatām
iti
tena
_uktāḥ
kr̥ṣṇa
bʰīma
dʰanaṃ-jayāḥ
/
Halfverse: c
jarāsaṃdʰena
kauravya
kr̥ṣṇena
vikr̥taṃ
kr̥tam
jarā-saṃdʰena
kauravya
kr̥ṣṇena
vikr̥taṃ
kr̥tam
/5/
Verse: 6
Halfverse: a
yady
ayaṃ
jagataḥ
kartā
yatʰainaṃ
mūrkʰa
manyase
yady
ayaṃ
jagataḥ
kartā
yatʰā
_enaṃ
mūrkʰa
manyase
/
Halfverse: c
kasmān
na
brāhmaṇaṃ
samyag
ātmānam
avagaccʰati
kasmān
na
brāhmaṇaṃ
samyag
ātmānam
avagaccʰati
/6/
Verse: 7
Halfverse: a
idaṃ
tv
āścaryabʰūtaṃ
me
yad
ime
pāṇḍavās
tvayā
idaṃ
tv
āścarya-bʰūtaṃ
me
yad
ime
pāṇḍavās
tvayā
/
Halfverse: c
apakr̥ṣṭāḥ
satāṃ
mārgān
manyante
tac
ca
sādʰv
iti
apakr̥ṣṭāḥ
satāṃ
mārgān
manyante
tac
ca
sādʰv
iti
/7/
Verse: 8
Halfverse: a
atʰa
vā
naitad
āścaryaṃ
yeṣāṃ
tvam
asi
bʰārata
atʰa
vā
na
_etad
āścaryaṃ
yeṣāṃ
tvam
asi
bʰārata
/
Halfverse: c
strī
sadʰarmā
ca
vr̥ddʰaś
ca
sarvārtʰānāṃ
pradarśakaḥ
strī
sadʰarmā
ca
vr̥ddʰaś
ca
sarva
_artʰānāṃ
pradarśakaḥ
/8/
Verse: 9
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
rūkṣaṃ
rūkṣākṣaraṃ
bahu
tasya
tad
vacanaṃ
śrutvā
rūkṣaṃ
rūkṣa
_akṣaraṃ
bahu
/
Halfverse: c
cukopa
balināṃ
śreṣṭʰo
bʰīmasenaḥ
pratāpavān
cukopa
balināṃ
śreṣṭʰo
bʰīma-senaḥ
pratāpavān
/9/
Verse: 10
Halfverse: a
tasya
padmapratīkāśe
svabʰāvāyata
vistr̥te
tasya
padma-pratīkāśe
svabʰāva
_āyata
vistr̥te
/
Halfverse: c
bʰūyo
krodʰābʰitāmrānte
rakte
netre
babʰūvatuḥ
bʰūyo
krodʰa
_abʰitāmra
_ante
rakte
netre
babʰūvatuḥ
/10/
Verse: 11
Halfverse: a
triśikʰāṃ
bʰrukuṭīṃ
cāsya
dadr̥śuḥ
sarvapārtʰivāḥ
tri-śikʰāṃ
bʰru-kuṭīṃ
ca
_asya
dadr̥śuḥ
sarva-pārtʰivāḥ
/
Halfverse: c
lalāṭastʰāṃ
trikūṭastʰāṃ
gaṅgāṃ
tripatʰagām
iva
lalāṭastʰāṃ
trikūṭastʰāṃ
gaṅgāṃ
tripatʰagām
iva
/11/
Verse: 12
Halfverse: a
dantān
saṃdaśatas
tasya
kopād
dadr̥śur
ānanam
dantān
saṃdaśatas
tasya
kopād
dadr̥śur
ānanam
/
Halfverse: c
yugānte
sarvabʰūtāni
kālasyeva
didʰakṣataḥ
yuga
_ante
sarva-bʰūtāni
kālasya
_iva
didʰakṣataḥ
/12/
Verse: 13
Halfverse: a
utpatantaṃ
tu
vegena
jagrāhainaṃ
manasvinam
utpatantaṃ
tu
vegena
jagrāha
_enaṃ
manasvinam
/
Halfverse: c
bʰīṣma
eva
mahābāhur
mahāsenam
iveśvaraḥ
bʰīṣma\
eva
mahā-bāhur
mahā-senam
iva
_īśvaraḥ
/13/
Verse: 14
Halfverse: a
tasya
bʰīmasya
bʰīṣmeṇa
vāryamāṇasya
bʰārata
tasya
bʰīmasya
bʰīṣmeṇa
vāryamāṇasya
bʰārata
/
Halfverse: c
guruṇā
vividʰair
vākyaiḥ
krodʰaḥ
praśamam
āgataḥ
guruṇā
vividʰair
vākyaiḥ
krodʰaḥ
praśamam
āgataḥ
/14/
Verse: 15
Halfverse: a
nāticakrāma
bʰīṣmasya
sa
hi
vākyam
ariṃdamaḥ
na
_aticakrāma
bʰīṣmasya
sa
hi
vākyam
ariṃ-damaḥ
/
Halfverse: c
samuddʰūto
gʰanāpāye
velām
iva
mahodadʰiḥ
samuddʰūto
gʰana
_apāye
velām
iva
mahā
_udadʰiḥ
/15/
Verse: 16
Halfverse: a
śiśupālas
tu
saṃkruddʰe
bʰīmasene
narādʰipa
śiśu-pālas
tu
saṃkruddʰe
bʰīma-sene
nara
_adʰipa
/
Halfverse: c
nākampata
tadā
vīraḥ
pauruṣe
sve
vyavastʰitaḥ
na
_akampata
tadā
vīraḥ
pauruṣe
sve
vyavastʰitaḥ
/16/
Verse: 17
Halfverse: a
utpatantaṃ
tu
vegena
punaḥ
punar
ariṃdamaḥ
utpatantaṃ
tu
vegena
punaḥ
punar
ariṃ-damaḥ
/
Halfverse: c
na
sa
taṃ
cintayām
āsa
siṃhaḥ
kṣudramr̥gaṃ
yatʰā
na
sa
taṃ
cintayām
āsa
siṃhaḥ
kṣudra-mr̥gaṃ
yatʰā
/17/
Verse: 18
Halfverse: a
prahasaṃś
cābravīd
vākyaṃ
cedirājaḥ
pratāpavān
prahasaṃś
ca
_abravīt
vākyaṃ
cedi-rājaḥ
pratāpavān
/
Halfverse: c
bʰīmasenam
atikruddʰaṃ
dr̥ṣṭvā
bʰīmaparākramam
bʰīma-senam
atikruddʰaṃ
dr̥ṣṭvā
bʰīma-parākramam
/18/
Verse: 19
Halfverse: a
muñcainaṃ
bʰīṣma
paśyantu
yāvad
enaṃ
narādʰipāḥ
muñca
_enaṃ
bʰīṣma
paśyantu
yāvad
enaṃ
nara
_adʰipāḥ
/
Halfverse: c
mat
pratāpāgninirdagdʰaṃ
pataṃgam
iva
vahninā
mat
pratāpa
_agni-nirdagdʰaṃ
pataṃgam
iva
vahninā
/19/
Verse: 20
Halfverse: a
tataś
cedipater
vākyaṃ
tac
cʰrutvā
kurusattamaḥ
tataś
cedi-pater
vākyaṃ
tat
śrutvā
kuru-sattamaḥ
/
Halfverse: c
bʰīmasenam
uvācedaṃ
bʰīṣmo
matimatāṃ
varaḥ
bʰīma-senam
uvāca
_idaṃ
bʰīṣmo
matimatāṃ
varaḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.