TITUS
Mahabharata
Part No. 264
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
sa me bahumato rājā   jarāsaṃdʰo mahābalaḥ
   
sa me bahu-mato rājā   jarā-saṃdʰo mahā-balaḥ /
Halfverse: c    
yo 'nena yuddʰaṃ neyeṣa   dāso 'yam iti saṃyuge
   
yo_anena yuddʰaṃ na_iyeṣa   dāso_ayam iti saṃyuge /1/

Verse: 2 
Halfverse: a    
keśavena kr̥taṃ yat tu   jarāsaṃdʰa vadʰe tadā
   
keśavena kr̥taṃ yat tu   jarā-saṃdʰa vadʰe tadā /
Halfverse: c    
bʰīmasenārjunābʰyāṃ ca   kas tat sādʰv iti manyate
   
bʰīma-sena_arjunābʰyāṃ ca   kas tat sādʰv iti manyate /2/

Verse: 3 
Halfverse: a    
advāreṇa praviṣṭena   cʰadmanā brahmavādinā
   
advāreṇa praviṣṭena   cʰadmanā brahma-vādinā /
Halfverse: c    
dr̥ṣṭaḥ prabʰāvaḥ kr̥ṣṇena   jarāsaṃdʰasya dʰīmataḥ
   
dr̥ṣṭaḥ prabʰāvaḥ kr̥ṣṇena   jarā-saṃdʰasya dʰīmataḥ /3/

Verse: 4 
Halfverse: a    
yena dʰarmātmanātmānaṃ   brahmaṇyam abʰijānatā
   
yena dʰarma_ātmanā_ātmānaṃ   brahmaṇyam abʰijānatā /
Halfverse: c    
naiṣitaṃ pādyam asmai tad   dātum agre durātmane
   
na_eṣitaṃ pādyam asmai tad   dātum agre durātmane /4/

Verse: 5 
Halfverse: a    
bʰujyatām iti tenoktāḥ   kr̥ṣṇa bʰīma dʰanaṃjayāḥ
   
bʰujyatām iti tena_uktāḥ   kr̥ṣṇa bʰīma dʰanaṃ-jayāḥ /
Halfverse: c    
jarāsaṃdʰena kauravya   kr̥ṣṇena vikr̥taṃ kr̥tam
   
jarā-saṃdʰena kauravya   kr̥ṣṇena vikr̥taṃ kr̥tam /5/

Verse: 6 
Halfverse: a    
yady ayaṃ jagataḥ kartā   yatʰainaṃ mūrkʰa manyase
   
yady ayaṃ jagataḥ kartā   yatʰā_enaṃ mūrkʰa manyase /
Halfverse: c    
kasmān na brāhmaṇaṃ samyag   ātmānam avagaccʰati
   
kasmān na brāhmaṇaṃ samyag   ātmānam avagaccʰati /6/

Verse: 7 
Halfverse: a    
idaṃ tv āścaryabʰūtaṃ me   yad ime pāṇḍavās tvayā
   
idaṃ tv āścarya-bʰūtaṃ me   yad ime pāṇḍavās tvayā /
Halfverse: c    
apakr̥ṣṭāḥ satāṃ mārgān   manyante tac ca sādʰv iti
   
apakr̥ṣṭāḥ satāṃ mārgān   manyante tac ca sādʰv iti /7/

Verse: 8 
Halfverse: a    
atʰa naitad āścaryaṃ   yeṣāṃ tvam asi bʰārata
   
atʰa na_etad āścaryaṃ   yeṣāṃ tvam asi bʰārata /
Halfverse: c    
strī sadʰarmā ca vr̥ddʰaś ca   sarvārtʰānāṃ pradarśakaḥ
   
strī sadʰarmā ca vr̥ddʰaś ca   sarva_artʰānāṃ pradarśakaḥ /8/

Verse: 9 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasya tad vacanaṃ śrutvā   rūkṣaṃ rūkṣākṣaraṃ bahu
   
tasya tad vacanaṃ śrutvā   rūkṣaṃ rūkṣa_akṣaraṃ bahu /
Halfverse: c    
cukopa balināṃ śreṣṭʰo   bʰīmasenaḥ pratāpavān
   
cukopa balināṃ śreṣṭʰo   bʰīma-senaḥ pratāpavān /9/

Verse: 10 
Halfverse: a    
tasya padmapratīkāśe   svabʰāvāyata vistr̥te
   
tasya padma-pratīkāśe   svabʰāva_āyata vistr̥te /
Halfverse: c    
bʰūyo krodʰābʰitāmrānte   rakte netre babʰūvatuḥ
   
bʰūyo krodʰa_abʰitāmra_ante   rakte netre babʰūvatuḥ /10/

Verse: 11 
Halfverse: a    
triśikʰāṃ bʰrukuṭīṃ cāsya   dadr̥śuḥ sarvapārtʰivāḥ
   
tri-śikʰāṃ bʰru-kuṭīṃ ca_asya   dadr̥śuḥ sarva-pārtʰivāḥ /
Halfverse: c    
lalāṭastʰāṃ trikūṭastʰāṃ   gaṅgāṃ tripatʰagām iva
   
lalāṭastʰāṃ trikūṭastʰāṃ   gaṅgāṃ tripatʰagām iva /11/

Verse: 12 
Halfverse: a    
dantān saṃdaśatas tasya   kopād dadr̥śur ānanam
   
dantān saṃdaśatas tasya   kopād dadr̥śur ānanam /
Halfverse: c    
yugānte sarvabʰūtāni   kālasyeva didʰakṣataḥ
   
yuga_ante sarva-bʰūtāni   kālasya_iva didʰakṣataḥ /12/

Verse: 13 
Halfverse: a    
utpatantaṃ tu vegena   jagrāhainaṃ manasvinam
   
utpatantaṃ tu vegena   jagrāha_enaṃ manasvinam /
Halfverse: c    
bʰīṣma eva mahābāhur   mahāsenam iveśvaraḥ
   
bʰīṣma\ eva mahā-bāhur   mahā-senam iva_īśvaraḥ /13/

Verse: 14 
Halfverse: a    
tasya bʰīmasya bʰīṣmeṇa   vāryamāṇasya bʰārata
   
tasya bʰīmasya bʰīṣmeṇa   vāryamāṇasya bʰārata /
Halfverse: c    
guruṇā vividʰair vākyaiḥ   krodʰaḥ praśamam āgataḥ
   
guruṇā vividʰair vākyaiḥ   krodʰaḥ praśamam āgataḥ /14/

Verse: 15 
Halfverse: a    
nāticakrāma bʰīṣmasya   sa hi vākyam ariṃdamaḥ
   
na_aticakrāma bʰīṣmasya   sa hi vākyam ariṃ-damaḥ /
Halfverse: c    
samuddʰūto gʰanāpāye   velām iva mahodadʰiḥ
   
samuddʰūto gʰana_apāye   velām iva mahā_udadʰiḥ /15/

Verse: 16 
Halfverse: a    
śiśupālas tu saṃkruddʰe   bʰīmasene narādʰipa
   
śiśu-pālas tu saṃkruddʰe   bʰīma-sene nara_adʰipa /
Halfverse: c    
nākampata tadā vīraḥ   pauruṣe sve vyavastʰitaḥ
   
na_akampata tadā vīraḥ   pauruṣe sve vyavastʰitaḥ /16/

Verse: 17 
Halfverse: a    
utpatantaṃ tu vegena   punaḥ punar ariṃdamaḥ
   
utpatantaṃ tu vegena   punaḥ punar ariṃ-damaḥ /
Halfverse: c    
na sa taṃ cintayām āsa   siṃhaḥ kṣudramr̥gaṃ yatʰā
   
na sa taṃ cintayām āsa   siṃhaḥ kṣudra-mr̥gaṃ yatʰā /17/

Verse: 18 
Halfverse: a    
prahasaṃś cābravīd vākyaṃ   cedirājaḥ pratāpavān
   
prahasaṃś ca_abravīt vākyaṃ   cedi-rājaḥ pratāpavān /
Halfverse: c    
bʰīmasenam atikruddʰaṃ   dr̥ṣṭvā bʰīmaparākramam
   
bʰīma-senam atikruddʰaṃ   dr̥ṣṭvā bʰīma-parākramam /18/

Verse: 19 
Halfverse: a    
muñcainaṃ bʰīṣma paśyantu   yāvad enaṃ narādʰipāḥ
   
muñca_enaṃ bʰīṣma paśyantu   yāvad enaṃ nara_adʰipāḥ /
Halfverse: c    
mat pratāpāgninirdagdʰaṃ   pataṃgam iva vahninā
   
mat pratāpa_agni-nirdagdʰaṃ   pataṃgam iva vahninā /19/

Verse: 20 
Halfverse: a    
tataś cedipater vākyaṃ   tac cʰrutvā kurusattamaḥ
   
tataś cedi-pater vākyaṃ   tat śrutvā kuru-sattamaḥ /
Halfverse: c    
bʰīmasenam uvācedaṃ   bʰīṣmo matimatāṃ varaḥ
   
bʰīma-senam uvāca_idaṃ   bʰīṣmo matimatāṃ varaḥ /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.