TITUS
Mahabharata
Part No. 265
Chapter: 40
Adhyāya
40
Verse: 1
{Bʰīma
uvāca}
Halfverse: a
cedirājakule
jātas
tryakṣa
eṣa
caturbʰujaḥ
cedi-rāja-kule
jātas
tryakṣa\
eṣa
catur-bʰujaḥ
/
ՙ
Halfverse: c
rāsabʰārāva
sadr̥śaṃ
rurāva
ca
nanāda
ca
rāsabʰa
_ārāva
sadr̥śaṃ
rurāva
ca
nanāda
ca
/1/
Verse: 2
Halfverse: a
tenāsya
mātā
pitarau
tresatus
tau
sa
bāndʰavau
{!}
tena
_asya
mātā
pitarau
tresatus
tau
sa
bāndʰavau
/
{!}
Halfverse: c
vaikr̥taṃ
tac
ca
tau
dr̥ṣṭvā
tyāgāya
kurutāṃ
matim
vaikr̥taṃ
tac
ca
tau
dr̥ṣṭvā
tyāgāya
kurutāṃ
matim
/2/
Verse: 3
Halfverse: a
tataḥ
sabʰāryaṃ
nr̥patiṃ
sāmātyaṃ
sapurohitam
tataḥ
sabʰāryaṃ
nr̥-patiṃ
sāmātyaṃ
sapurohitam
/
Halfverse: c
cintā
saṃmūḍʰahr̥dayaṃ
vāg
uvācāśarīriṇī
cintā
saṃmūḍʰa-hr̥dayaṃ
vāg
uvāca
_aśarīriṇī
/3/
Verse: 4
Halfverse: a
eṣa
te
nr̥pate
putraḥ
śrīmāñ
jāto
mahābalaḥ
eṣa
te
nr̥-pate
putraḥ
śrīmān
jāto
mahā-balaḥ
/
Halfverse: c
tasmād
asmān
na
bʰetavyam
avyagraḥ
pāhi
vai
śiśum
tasmād
asmān
na
bʰetavyam
avyagraḥ
pāhi
vai
śiśum
/4/
Verse: 5
Halfverse: a
na
caivaitasya
mr̥tyus
tvaṃ
na
kālaḥ
pratyupastʰitaḥ
na
ca
_eva
_etasya
mr̥tyus
tvaṃ
na
kālaḥ
pratyupastʰitaḥ
/
Halfverse: c
mr̥tyur
hantāsya
śastreṇa
sa
cotpanno
narādʰipa
mr̥tyur
hantā
_asya
śastreṇa
sa
ca
_utpanno
nara
_adʰipa
/5/
Verse: 6
Halfverse: a
saṃśrutyodāhr̥taṃ
vākyaṃ
bʰūtam
antarhitaṃ
tataḥ
saṃśrutya
_udāhr̥taṃ
vākyaṃ
bʰūtam
antar-hitaṃ
tataḥ
/
Halfverse: c
putrasnehābʰisaṃtaptā
jananī
vākyam
abravīt
putra-sneha
_abʰisaṃtaptā
jananī
vākyam
abravīt
/6/
Verse: 7
Halfverse: a
yenedam
īritaṃ
vākyaṃ
mamaiva
tanayaṃ
prati
yena
_idam
īritaṃ
vākyaṃ
mama
_eva
tanayaṃ
prati
/
Halfverse: c
prāñjalis
taṃ
namasyāmi
bravītu
sa
punar
vacaḥ
prāñjalis
taṃ
namasyāmi
bravītu
sa
punar
vacaḥ
/7/
Verse: 8
Halfverse: a
śrotum
iccʰāmi
putrasya
ko
'sya
mr̥tyur
bʰaviṣyati
śrotum
iccʰāmi
putrasya
ko
_asya
mr̥tyur
bʰaviṣyati
/
Halfverse: c
antarhitaṃ
tato
bʰūtam
uvācedaṃ
punar
vacaḥ
antar-hitaṃ
tato
bʰūtam
uvāca
_idaṃ
punar
vacaḥ
/8/
Verse: 9
Halfverse: a
yenotsaṅge
gr̥hītasya
bʰujāv
abʰyadʰikāv
ubʰau
yena
_utsaṅge
gr̥hītasya
bʰujāv
abʰyadʰikāv
ubʰau
/
Halfverse: c
patiṣyataḥ
kṣititale
pañcaśīrṣāv
ivoragau
patiṣyataḥ
kṣiti-tale
pañca-śīrṣāv
iva
_uragau
/9/
Verse: 10
Halfverse: a
tr̥tīyam
etad
bālasya
lalāṭastʰaṃ
ca
locanam
tr̥tīyam
etad
bālasya
lalāṭa-stʰaṃ
ca
locanam
/
Halfverse: c
nimajjiṣyati
yaṃ
dr̥ṣṭvā
so
'sya
mr̥tyur
bʰaviṣyati
nimajjiṣyati
yaṃ
dr̥ṣṭvā
so
_asya
mr̥tyur
bʰaviṣyati
/10/
Verse: 11
Halfverse: a
tryakṣaṃ
caturbʰujaṃ
śrutvā
tatʰā
ca
samudāhr̥tam
tryakṣaṃ
caturbʰujaṃ
śrutvā
tatʰā
ca
samudāhr̥tam
/
Halfverse: c
dʰaraṇyāṃ
pārtʰivāḥ
sarve
abʰyagaccʰan
didr̥kṣavaḥ
dʰaraṇyāṃ
pārtʰivāḥ
sarve
abʰyagaccʰan
didr̥kṣavaḥ
/11/
ՙ
Verse: 12
Halfverse: a
tān
pūjayitvā
saṃprāptān
yatʰārhaṃ
sa
mahīpatiḥ
tān
pūjayitvā
saṃprāptān
yatʰā
_arhaṃ
sa
mahī-patiḥ
/
Halfverse: c
ekaikasya
nr̥pasyāṅke
putram
āropayat
tadā
eka
_ekasya
nr̥pasya
_aṅke
putram
āropayat
tadā
/12/
Verse: 13
Halfverse: a
evaṃ
rājasahasrāṇāṃ
pr̥tʰaktvena
yatʰākramam
evaṃ
rāja-sahasrāṇāṃ
pr̥tʰaktvena
yatʰā-kramam
/
Halfverse: c
śiśur
aṅke
samārūḍʰo
na
tat
prāpa
nidarśanam
śiśur
aṅke
samārūḍʰo
na
tat
prāpa
nidarśanam
/13/
Verse: 14
Halfverse: a
tataś
cedipuraṃ
prāptau
saṃkarṣaṇa
janārdanau
tataś
cedi-puraṃ
prāptau
saṃkarṣaṇa
jana
_ardanau
/
Halfverse: c
yādavau
yādavīṃ
drastuṃ
svasāraṃ
tāṃ
pitus
tadā
yādavau
yādavīṃ
drastuṃ
svasāraṃ
tāṃ
pitus
tadā
/14/
Verse: 15
Halfverse: a
abʰivādya
yatʰānyāyaṃ
yatʰā
jyeṣṭʰaṃ
nr̥pāṃś
ca
tān
abʰivādya
yatʰā-nyāyaṃ
yatʰā
jyeṣṭʰaṃ
nr̥pāṃś
ca
tān
/
Halfverse: c
kuśalānāmayaṃ
pr̥ṣṭvā
niṣaṇṇau
rāma
keśavau
kuśala
_anāmayaṃ
pr̥ṣṭvā
niṣaṇṇau
rāma
keśavau
/15/
Verse: 16
Halfverse: a
abʰyarcitau
tadā
vīrau
prītyā
cābʰyadʰikaṃ
tataḥ
abʰyarcitau
tadā
vīrau
prītyā
ca
_abʰyadʰikaṃ
tataḥ
/
Halfverse: c
putraṃ
dāmodarotsaṅge
devī
saṃnyadadʰāt
svayam
putraṃ
dāmodara
_utsaṅge
devī
saṃnyadadʰāt
svayam
/16/
Verse: 17
Halfverse: a
nyastamātrasya
tasyāṅke
bʰujāv
abʰyadʰikāv
ubʰau
nyasta-mātrasya
tasya
_aṅke
bʰujāv
abʰyadʰikāv
ubʰau
/
ՙ
Halfverse: c
petatus
tac
ca
nayanaṃ
nimamajja
lalāṭajam
petatus
tac
ca
nayanaṃ
nimamajja
lalāṭajam
/17/
Verse: 18
Halfverse: a
tad
dr̥ṣṭvā
vyatʰitā
trastā
varaṃ
kr̥ṣṇam
ayācata
tad
dr̥ṣṭvā
vyatʰitā
trastā
varaṃ
kr̥ṣṇam
ayācata
/
Halfverse: c
dadasva
me
varaṃ
kr̥ṣṇa
bʰayārtāya
mahābʰuja
dadasva
me
varaṃ
kr̥ṣṇa
bʰaya
_ārtāya
mahā-bʰuja
/18/
Verse: 19
Halfverse: a
tvaṃ
hy
ārtānāṃ
samāśvāso
bʰītānām
abʰayaṃkaraḥ
tvaṃ
hy
ārtānāṃ
samāśvāso
bʰītānām
abʰayaṃ-karaḥ
/
Halfverse: c
pitr̥svasāraṃ
mā
bʰaiṣīr
ity
uvāca
janārdanaḥ
pitr̥-svasāraṃ
mā
bʰaiṣīr
ity
uvāca
jana
_ardanaḥ
/19/
Verse: 20
Halfverse: a
dadāni
kaṃ
varaṃ
kiṃ
vā
karavāṇi
pitr̥svasaḥ
dadāni
kaṃ
varaṃ
kiṃ
vā
karavāṇi
pitr̥-svasaḥ
/
Halfverse: c
śakyaṃ
vā
yadi
vāśakyaṃ
kariṣyāmi
vacas
tava
śakyaṃ
vā
yadi
vā
_aśakyaṃ
kariṣyāmi
vacas
tava
/20/
Verse: 21
Halfverse: a
evam
uktā
tataḥ
kr̥ṣṇam
abravīd
yadunandanam
evam
uktā
tataḥ
kr̥ṣṇam
abravīd
yadu-nandanam
/
Halfverse: c
śiśupālasyāparādʰān
kṣametʰās
tvaṃ
mahābala
śiśu-pālasya
_aparādʰān
kṣametʰās
tvaṃ
mahā-bala
/21/
Verse: 22
{Kr̥ṣṇa
uvāca}
Halfverse: a
aparādʰaśataṃ
kṣāmyaṃ
mayā
hy
asya
pitr̥ṣvasaḥ
aparādʰa-śataṃ
kṣāmyaṃ
mayā
hy
asya
pitr̥-ṣvasaḥ
/
Halfverse: c
putrasya
te
vadʰārhāṇāṃ
mā
tvaṃ
śoke
manaḥ
kr̥tʰāḥ
putrasya
te
vadʰa
_arhāṇāṃ
mā
tvaṃ
śoke
manaḥ
kr̥tʰāḥ
/22/
Verse: 23
{Bʰīṣma
uvāca}
Halfverse: a
evam
eṣa
nr̥paḥ
pāpaḥ
śiśupālaḥ
sumandadʰīḥ
evam
eṣa
nr̥paḥ
pāpaḥ
śiśu-pālaḥ
sumanda-dʰīḥ
/
Halfverse: c
tvāṃ
samāhvayate
vīra
govinda
varadarpitaḥ
tvāṃ
samāhvayate
vīra
govinda
vara-darpitaḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.