TITUS
Mahabharata
Part No. 265
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1  {Bʰīma uvāca}
Halfverse: a    
cedirājakule jātas   tryakṣa eṣa caturbʰujaḥ
   
cedi-rāja-kule jātas   tryakṣa\ eṣa catur-bʰujaḥ / ՙ
Halfverse: c    
rāsabʰārāva sadr̥śaṃ   rurāva ca nanāda ca
   
rāsabʰa_ārāva sadr̥śaṃ   rurāva ca nanāda ca /1/

Verse: 2 
Halfverse: a    
tenāsya mātā pitarau   tresatus tau sa bāndʰavau {!}
   
tena_asya mātā pitarau   tresatus tau sa bāndʰavau / {!}
Halfverse: c    
vaikr̥taṃ tac ca tau dr̥ṣṭvā   tyāgāya kurutāṃ matim
   
vaikr̥taṃ tac ca tau dr̥ṣṭvā   tyāgāya kurutāṃ matim /2/

Verse: 3 
Halfverse: a    
tataḥ sabʰāryaṃ nr̥patiṃ   sāmātyaṃ sapurohitam
   
tataḥ sabʰāryaṃ nr̥-patiṃ   sāmātyaṃ sapurohitam /
Halfverse: c    
cintā saṃmūḍʰahr̥dayaṃ   vāg uvācāśarīriṇī
   
cintā saṃmūḍʰa-hr̥dayaṃ   vāg uvāca_aśarīriṇī /3/

Verse: 4 
Halfverse: a    
eṣa te nr̥pate putraḥ   śrīmāñ jāto mahābalaḥ
   
eṣa te nr̥-pate putraḥ   śrīmān jāto mahā-balaḥ /
Halfverse: c    
tasmād asmān na bʰetavyam   avyagraḥ pāhi vai śiśum
   
tasmād asmān na bʰetavyam   avyagraḥ pāhi vai śiśum /4/

Verse: 5 
Halfverse: a    
na caivaitasya mr̥tyus tvaṃ   na kālaḥ pratyupastʰitaḥ
   
na ca_eva_etasya mr̥tyus tvaṃ   na kālaḥ pratyupastʰitaḥ /
Halfverse: c    
mr̥tyur hantāsya śastreṇa   sa cotpanno narādʰipa
   
mr̥tyur hantā_asya śastreṇa   sa ca_utpanno nara_adʰipa /5/

Verse: 6 
Halfverse: a    
saṃśrutyodāhr̥taṃ vākyaṃ   bʰūtam antarhitaṃ tataḥ
   
saṃśrutya_udāhr̥taṃ vākyaṃ   bʰūtam antar-hitaṃ tataḥ /
Halfverse: c    
putrasnehābʰisaṃtaptā   jananī vākyam abravīt
   
putra-sneha_abʰisaṃtaptā   jananī vākyam abravīt /6/

Verse: 7 
Halfverse: a    
yenedam īritaṃ vākyaṃ   mamaiva tanayaṃ prati
   
yena_idam īritaṃ vākyaṃ   mama_eva tanayaṃ prati /
Halfverse: c    
prāñjalis taṃ namasyāmi   bravītu sa punar vacaḥ
   
prāñjalis taṃ namasyāmi   bravītu sa punar vacaḥ /7/

Verse: 8 
Halfverse: a    
śrotum iccʰāmi putrasya   ko 'sya mr̥tyur bʰaviṣyati
   
śrotum iccʰāmi putrasya   ko_asya mr̥tyur bʰaviṣyati /
Halfverse: c    
antarhitaṃ tato bʰūtam   uvācedaṃ punar vacaḥ
   
antar-hitaṃ tato bʰūtam   uvāca_idaṃ punar vacaḥ /8/

Verse: 9 
Halfverse: a    
yenotsaṅge gr̥hītasya   bʰujāv abʰyadʰikāv ubʰau
   
yena_utsaṅge gr̥hītasya   bʰujāv abʰyadʰikāv ubʰau /
Halfverse: c    
patiṣyataḥ kṣititale   pañcaśīrṣāv ivoragau
   
patiṣyataḥ kṣiti-tale   pañca-śīrṣāv iva_uragau /9/

Verse: 10 
Halfverse: a    
tr̥tīyam etad bālasya   lalāṭastʰaṃ ca locanam
   
tr̥tīyam etad bālasya   lalāṭa-stʰaṃ ca locanam /
Halfverse: c    
nimajjiṣyati yaṃ dr̥ṣṭvā   so 'sya mr̥tyur bʰaviṣyati
   
nimajjiṣyati yaṃ dr̥ṣṭvā   so_asya mr̥tyur bʰaviṣyati /10/

Verse: 11 
Halfverse: a    
tryakṣaṃ caturbʰujaṃ śrutvā   tatʰā ca samudāhr̥tam
   
tryakṣaṃ caturbʰujaṃ śrutvā   tatʰā ca samudāhr̥tam /
Halfverse: c    
dʰaraṇyāṃ pārtʰivāḥ sarve   abʰyagaccʰan didr̥kṣavaḥ
   
dʰaraṇyāṃ pārtʰivāḥ sarve abʰyagaccʰan didr̥kṣavaḥ /11/ ՙ

Verse: 12 
Halfverse: a    
tān pūjayitvā saṃprāptān   yatʰārhaṃ sa mahīpatiḥ
   
tān pūjayitvā saṃprāptān   yatʰā_arhaṃ sa mahī-patiḥ /
Halfverse: c    
ekaikasya nr̥pasyāṅke   putram āropayat tadā
   
eka_ekasya nr̥pasya_aṅke   putram āropayat tadā /12/

Verse: 13 
Halfverse: a    
evaṃ rājasahasrāṇāṃ   pr̥tʰaktvena yatʰākramam
   
evaṃ rāja-sahasrāṇāṃ   pr̥tʰaktvena yatʰā-kramam /
Halfverse: c    
śiśur aṅke samārūḍʰo   na tat prāpa nidarśanam
   
śiśur aṅke samārūḍʰo   na tat prāpa nidarśanam /13/

Verse: 14 
Halfverse: a    
tataś cedipuraṃ prāptau   saṃkarṣaṇa janārdanau
   
tataś cedi-puraṃ prāptau   saṃkarṣaṇa jana_ardanau /
Halfverse: c    
yādavau yādavīṃ drastuṃ   svasāraṃ tāṃ pitus tadā
   
yādavau yādavīṃ drastuṃ   svasāraṃ tāṃ pitus tadā /14/

Verse: 15 
Halfverse: a    
abʰivādya yatʰānyāyaṃ   yatʰā jyeṣṭʰaṃ nr̥pāṃś ca tān
   
abʰivādya yatʰā-nyāyaṃ   yatʰā jyeṣṭʰaṃ nr̥pāṃś ca tān /
Halfverse: c    
kuśalānāmayaṃ pr̥ṣṭvā   niṣaṇṇau rāma keśavau
   
kuśala_anāmayaṃ pr̥ṣṭvā   niṣaṇṇau rāma keśavau /15/

Verse: 16 
Halfverse: a    
abʰyarcitau tadā vīrau   prītyā cābʰyadʰikaṃ tataḥ
   
abʰyarcitau tadā vīrau   prītyā ca_abʰyadʰikaṃ tataḥ /
Halfverse: c    
putraṃ dāmodarotsaṅge   devī saṃnyadadʰāt svayam
   
putraṃ dāmodara_utsaṅge   devī saṃnyadadʰāt svayam /16/

Verse: 17 
Halfverse: a    
nyastamātrasya tasyāṅke   bʰujāv abʰyadʰikāv ubʰau
   
nyasta-mātrasya tasya_aṅke   bʰujāv abʰyadʰikāv ubʰau / ՙ
Halfverse: c    
petatus tac ca nayanaṃ   nimamajja lalāṭajam
   
petatus tac ca nayanaṃ   nimamajja lalāṭajam /17/

Verse: 18 
Halfverse: a    
tad dr̥ṣṭvā vyatʰitā trastā   varaṃ kr̥ṣṇam ayācata
   
tad dr̥ṣṭvā vyatʰitā trastā   varaṃ kr̥ṣṇam ayācata /
Halfverse: c    
dadasva me varaṃ kr̥ṣṇa   bʰayārtāya mahābʰuja
   
dadasva me varaṃ kr̥ṣṇa   bʰaya_ārtāya mahā-bʰuja /18/

Verse: 19 
Halfverse: a    
tvaṃ hy ārtānāṃ samāśvāso   bʰītānām abʰayaṃkaraḥ
   
tvaṃ hy ārtānāṃ samāśvāso   bʰītānām abʰayaṃ-karaḥ /
Halfverse: c    
pitr̥svasāraṃ bʰaiṣīr   ity uvāca janārdanaḥ
   
pitr̥-svasāraṃ bʰaiṣīr   ity uvāca jana_ardanaḥ /19/

Verse: 20 
Halfverse: a    
dadāni kaṃ varaṃ kiṃ    karavāṇi pitr̥svasaḥ
   
dadāni kaṃ varaṃ kiṃ    karavāṇi pitr̥-svasaḥ /
Halfverse: c    
śakyaṃ yadi vāśakyaṃ   kariṣyāmi vacas tava
   
śakyaṃ yadi _aśakyaṃ   kariṣyāmi vacas tava /20/

Verse: 21 
Halfverse: a    
evam uktā tataḥ kr̥ṣṇam   abravīd yadunandanam
   
evam uktā tataḥ kr̥ṣṇam   abravīd yadu-nandanam /
Halfverse: c    
śiśupālasyāparādʰān   kṣametʰās tvaṃ mahābala
   
śiśu-pālasya_aparādʰān   kṣametʰās tvaṃ mahā-bala /21/

Verse: 22 
{Kr̥ṣṇa uvāca}
Halfverse: a    
aparādʰaśataṃ kṣāmyaṃ   mayā hy asya pitr̥ṣvasaḥ
   
aparādʰa-śataṃ kṣāmyaṃ   mayā hy asya pitr̥-ṣvasaḥ /
Halfverse: c    
putrasya te vadʰārhāṇāṃ    tvaṃ śoke manaḥ kr̥tʰāḥ
   
putrasya te vadʰa_arhāṇāṃ    tvaṃ śoke manaḥ kr̥tʰāḥ /22/

Verse: 23 
{Bʰīṣma uvāca}
Halfverse: a    
evam eṣa nr̥paḥ pāpaḥ   śiśupālaḥ sumandadʰīḥ
   
evam eṣa nr̥paḥ pāpaḥ   śiśu-pālaḥ sumanda-dʰīḥ /
Halfverse: c    
tvāṃ samāhvayate vīra   govinda varadarpitaḥ
   
tvāṃ samāhvayate vīra   govinda vara-darpitaḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.