TITUS
Mahabharata
Part No. 266
Chapter: 41
Adhyāya
41
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
naiṣā
cedipater
buddʰir
yayā
tv
āhvayate
'cyutam
na
_eṣā
cedi-pater
buddʰir
yayā
tv
āhvayate
_acyutam
/
Halfverse: c
nūnam
eṣa
jagad
bʰartuḥ
kr̥ṣṇasyaiva
viniścayaḥ
nūnam
eṣa
jagad
bʰartuḥ
kr̥ṣṇasya
_eva
viniścayaḥ
/1/
Verse: 2
Halfverse: a
ko
hi
māṃ
bʰīmasenādya
kṣitāv
arhati
pārtʰivaḥ
ko
hi
māṃ
bʰīma-sena
_adya
kṣitāv
arhati
pārtʰivaḥ
/
Halfverse: c
kṣeptuṃ
daivaparītātmā
yatʰaiṣa
kulapāṃsanaḥ
kṣeptuṃ
daiva-parīta
_ātmā
yatʰā
_eṣa
kula-pāṃsanaḥ
/2/
Verse: 3
Halfverse: a
eṣa
hy
asya
mahābāho
tejo
'ṃśaś
ca
harer
dʰruvam
eṣa
hy
asya
mahā-bāho
tejo
_aṃśaś
ca
harer
dʰruvam
/
Halfverse: c
tam
eva
punar
ādātum
iccʰat
pr̥tʰu
yaśā
hariḥ
tam
eva
punar
ādātum
iccʰat
pr̥tʰu
yaśā
hariḥ
/3/
Verse: 4
Halfverse: a
yenaiṣa
kuruśārdūla
śārdūla
iva
cedirāṭ
yena
_eṣa
kuru-śārdūla
śārdūla\
iva
cedi-rāṭ
/
Halfverse: c
garjaty
atīva
durbuddʰiḥ
sarvān
asmān
acintayan
garjaty
atīva
durbuddʰiḥ
sarvān
asmān
acintayan
/4/
Verse: 5
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
na
mamr̥ṣe
caidyas
tad
bʰīṣma
vacanaṃ
tadā
tato
na
mamr̥ṣe
caidyas
tad
bʰīṣma
vacanaṃ
tadā
/
Halfverse: c
uvāca
cainaṃ
saṃkruddʰaḥ
punar
bʰīṣmam
atʰottaram
uvāca
ca
_enaṃ
saṃkruddʰaḥ
punar
bʰīṣmam
atʰa
_uttaram
/5/
Verse: 6
{Śiśupāla
uvāca}
Halfverse: a
dviṣatāṃ
no
'stu
bʰīṣmaiṣa
prabʰāvaḥ
keśavasya
yaḥ
dviṣatāṃ
no
_astu
bʰīṣma
_eṣa
prabʰāvaḥ
keśavasya
yaḥ
/
Halfverse: c
yasya
saṃstava
vaktā
tvaṃ
bandivat
satatottʰitaḥ
yasya
saṃstava
vaktā
tvaṃ
bandivat
satata
_uttʰitaḥ
/6/
Verse: 7
Halfverse: a
saṃstavāya
mano
bʰīṣma
pareṣāṃ
ramate
sadā
saṃstavāya
mano
bʰīṣma
pareṣāṃ
ramate
sadā
/
Halfverse: c
yadi
saṃstauṣi
rājñas
tvam
imaṃ
hitvā
janārdanam
yadi
saṃstauṣi
rājñas
tvam
imaṃ
hitvā
jana
_ardanam
/7/
Verse: 8
Halfverse: a
daradaṃ
stuhi
bāhlīkam
imaṃ
pārtʰiva
sattamam
daradaṃ
stuhi
bāhlīkam
imaṃ
pārtʰiva
sattamam
/
Halfverse: c
jāyamānena
yeneyam
abʰavad
dāritā
mahī
jāyamānena
yena
_iyam
abʰavad
dāritā
mahī
/8/
Verse: 9
Halfverse: a
vaṅgāṅgaviṣayādʰyakṣaṃ
sahasrākṣasamaṃ
bale
vaṅga
_aṅga-viṣaya
_adʰyakṣaṃ
sahasra
_akṣa-samaṃ
bale
/
Halfverse: c
stuhi
karṇam
imaṃ
bʰīṣma
mahācāpa
vikarṣaṇam
stuhi
karṇam
imaṃ
bʰīṣma
mahā-cāpa
vikarṣaṇam
/9/
Verse: 10
Halfverse: a
droṇaṃ
drauṇiṃ
ca
sādʰu
tvaṃ
pitā
putrau
mahāratʰau
droṇaṃ
drauṇiṃ
ca
sādʰu
tvaṃ
pitā
putrau
mahā-ratʰau
/
Halfverse: c
stuhi
stutyāv
imau
bʰīṣma
satataṃ
dvijasattamau
stuhi
stutyāv
imau
bʰīṣma
satataṃ
dvija-sattamau
/10/
Verse: 11
Halfverse: a
yayor
anyataro
bʰīṣma
saṃkruddʰaḥ
sa
carācarām
yayor
anyataro
bʰīṣma
saṃkruddʰaḥ
sa
cara
_acarām
/
Halfverse: c
imāṃ
vasumatīṃ
kuryād
aśeṣām
iti
me
matiḥ
imāṃ
vasumatīṃ
kuryād
aśeṣām
iti
me
matiḥ
/11/
Verse: 12
Halfverse: a
droṇasya
hi
samaṃ
yuddʰe
na
paśyāmi
narādʰipam
droṇasya
hi
samaṃ
yuddʰe
na
paśyāmi
nara
_adʰipam
/
Halfverse: c
aśvattʰāmnas
tatʰā
bʰīṣma
na
caitau
stotum
iccʰasi
aśvattʰāmnas
tatʰā
bʰīṣma
na
ca
_etau
stotum
iccʰasi
/12/
Verse: 13
Halfverse: a
śalyādīn
api
kasmāt
tvaṃ
na
stauṣi
vasudʰādʰipān
śalya
_ādīn
api
kasmāt
tvaṃ
na
stauṣi
vasudʰā
_adʰipān
/
Halfverse: c
stavāya
yadi
te
buddʰir
vartate
bʰīṣma
sarvadā
stavāya
yadi
te
buddʰir
vartate
bʰīṣma
sarvadā
/13/
Verse: 14
Halfverse: a
kiṃ
hi
śakyaṃ
mayā
kartuṃ
yad
vr̥ddʰānāṃ
tvayā
nr̥pa
kiṃ
hi
śakyaṃ
mayā
kartuṃ
yad
vr̥ddʰānāṃ
tvayā
nr̥pa
/
Halfverse: c
purā
katʰayatāṃ
nūnaṃ
na
śrutaṃ
dʰarmavādinām
purā
katʰayatāṃ
nūnaṃ
na
śrutaṃ
dʰarma-vādinām
/14/
Verse: 15
Halfverse: a
ātmanindātmapūjā
ca
paranindā
parastavaḥ
ātma-nindā
_ātma-pūjā
ca
para-nindā
para-stavaḥ
/
Halfverse: c
anācaritam
āryāṇāṃ
vr̥ttam
etac
caturvidʰam
anācaritam
āryāṇāṃ
vr̥ttam
etac
catur-vidʰam
/15/
Verse: 16
Halfverse: a
yad
astavyam
imaṃ
śaśvan
mohāt
saṃstauṣi
bʰaktitaḥ
yad
astavyam
imaṃ
śaśvan
mohāt
saṃstauṣi
bʰaktitaḥ
/
Halfverse: c
keśavaṃ
tac
ca
te
bʰīṣma
na
kaś
cid
anumanyate
keśavaṃ
tac
ca
te
bʰīṣma
na
kaścid
anumanyate
/16/
Verse: 17
Halfverse: a
katʰaṃ
bʰojasya
puruṣe
varga
pāle
durātmani
katʰaṃ
bʰojasya
puruṣe
varga
pāle
durātmani
/
Halfverse: c
samāveśayase
sarvaṃ
jagat
kevalakāmyayā
samāveśayase
sarvaṃ
jagat
kevala-kāmyayā
/17/
Verse: 18
Halfverse: a
atʰa
vaiṣā
na
te
bʰaktiḥ
pakr̥tiṃ
yāti
bʰārata
atʰa
vā
_eṣā
na
te
bʰaktiḥ
pakr̥tiṃ
yāti
bʰārata
/
Halfverse: c
mayaiva
katʰitaṃ
pūrvaṃ
bʰūliṅgaśakunir
yatʰā
mayā
_eva
katʰitaṃ
pūrvaṃ
bʰū-liṅga-śakunir
yatʰā
/18/
Verse: 19
Halfverse: a
bʰūliṅgaśakunir
nāma
pārśve
himavataḥ
pare
bʰū-liṅga-śakunir
nāma
pārśve
himavataḥ
pare
/
Halfverse: c
bʰīṣma
tasyāḥ
sadā
vāco
śrūyante
'rtʰavigarhitāḥ
bʰīṣma
tasyāḥ
sadā
vāco
śrūyante
_artʰa-vigarhitāḥ
/19/
Verse: 20
Halfverse: a
mā
sāhasam
itīdaṃ
sā
satataṃ
vāśate
kila
mā
sāhasam
iti
_idaṃ
sā
satataṃ
vāśate
kila
/
Halfverse: c
sāhasaṃ
cātmanātīva
carantī
nāvabudʰyate
sāhasaṃ
ca
_ātmanā
_atīva
carantī
na
_avabudʰyate
/20/
Verse: 21
Halfverse: a
sā
hi
māṃsārgalaṃ
bʰīṣma
mukʰāt
siṃhasya
kʰādataḥ
sā
hi
māṃsa
_argalaṃ
bʰīṣma
mukʰāt
siṃhasya
kʰādataḥ
/
Halfverse: c
dantāntara
vilagnaṃ
yat
tad
ādatte
'lpacetanā
danta
_antara
vilagnaṃ
yat
tad
ādatte
_alpa-cetanā
/21/
Verse: 22
Halfverse: a
iccʰataḥ
sā
hi
siṃhasya
bʰīṣma
jīvaty
asaṃśayam
iccʰataḥ
sā
hi
siṃhasya
bʰīṣma
jīvaty
asaṃśayam
/
Halfverse: c
tadvat
tvam
apy
adʰarmajña
sadā
vāco
prabʰāṣase
tadvat
tvam
apy
adʰarmajña
sadā
vāco
prabʰāṣase
/22/
Verse: 23
Halfverse: a
iccʰatāṃ
pārtʰivendrāṇāṃ
bʰīṣma
jīvasy
asaṃśayam
iccʰatāṃ
pārtʰiva
_indrāṇāṃ
bʰīṣma
jīvasy
asaṃśayam
/
Halfverse: c
lokavidviṣṭa
karmā
hi
nānyo
'sti
bʰavatā
samaḥ
loka-vidviṣṭa
karmā
hi
na
_anyo
_asti
bʰavatā
samaḥ
/23/
Verse: 24
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataś
cedipateḥ
śrutvā
bʰīṣmaḥ
sakaṭukaṃ
vacaḥ
tataś
cedi-pateḥ
śrutvā
bʰīṣmaḥ
sakaṭukaṃ
vacaḥ
/
Halfverse: c
uvācedaṃ
vaco
rājaṃś
cedirājasya
śr̥ṇvataḥ
uvāca
_idaṃ
vaco
rājaṃś
cedi-rājasya
śr̥ṇvataḥ
/24/
Verse: 25
Halfverse: a
iccʰatāṃ
kila
nāmāhaṃ
jīvāmy
eṣāṃ
mahīkṣitām
iccʰatāṃ
kila
nāma
_ahaṃ
jīvāmy
eṣāṃ
mahī-kṣitām
/
Halfverse: c
yo
'haṃ
na
gaṇayāmy
etāṃs
tr̥ṇānīva
narādʰipān
yo
_ahaṃ
na
gaṇayāmy
etāṃs
tr̥ṇāni
_iva
nara
_adʰipān
/25/
Verse: 26
Halfverse: a
evam
ukte
tu
bʰīṣmeṇa
tataḥ
saṃcukrudʰur
nr̥pāḥ
evam
ukte
tu
bʰīṣmeṇa
tataḥ
saṃcukrudʰur
nr̥pāḥ
/
Halfverse: c
ke
cij
jahr̥ṣire
tatra
ke
cid
bʰīṣmaṃ
jagarhire
kecij
jahr̥ṣire
tatra
kecid
bʰīṣmaṃ
jagarhire
/26/
Verse: 27
Halfverse: a
ke
cid
ūcur
maheṣvāsāḥ
śrutvā
bʰīṣmasya
tad
vacaḥ
kecid
ūcur
mahā
_iṣvāsāḥ
śrutvā
bʰīṣmasya
tad
vacaḥ
/
Halfverse: c
pāpo
'valipto
vr̥ddʰaś
ca
nāyaṃ
bʰīṣmo
'rhati
kṣamām
pāpo
_avalipto
vr̥ddʰaś
ca
na
_ayaṃ
bʰīṣmo
_arhati
kṣamām
/27/
Verse: 28
Halfverse: a
hanyatāṃ
durmatir
bʰīṣmaḥ
paśuvat
sādʰv
ayaṃ
nr̥paiḥ
hanyatāṃ
durmatir
bʰīṣmaḥ
paśuvat
sādʰv
ayaṃ
nr̥paiḥ
/
Halfverse: c
sarvaiḥ
sametya
saṃrabdʰair
dahyatāṃ
vā
kaṭāgninā
sarvaiḥ
sametya
saṃrabdʰair
dahyatāṃ
vā
kaṭa
_agninā
/28/
Verse: 29
Halfverse: a
iti
teṣāṃ
vaco
śrutvā
tataḥ
kuru
pitā
mahaḥ
iti
teṣāṃ
vaco
śrutvā
tataḥ
kuru
pitā
mahaḥ
/
Halfverse: c
uvāca
matimān
bʰīṣmas
tān
eva
vasudʰādʰipān
uvāca
matimān
bʰīṣmas
tān
eva
vasudʰā
_adʰipān
/29/
Verse: 30
Halfverse: a
uktasyoktasya
nehāntam
ahaṃ
samupalakṣaye
uktasya
_uktasya
na
_iha
_antam
ahaṃ
samupalakṣaye
/
Halfverse: c
yat
tu
vakṣyāmi
tat
sarvaṃ
śr̥ṇudʰvaṃ
vasudʰādʰipāḥ
yat
tu
vakṣyāmi
tat
sarvaṃ
śr̥ṇudʰvaṃ
vasudʰā
_adʰipāḥ
/30/
Verse: 31
Halfverse: a
paśuvad
gʰātanaṃ
vā
me
dahanaṃ
vā
kaṭāgninā
paśuvat
gʰātanaṃ
vā
me
dahanaṃ
vā
kaṭa
_agninā
/
Halfverse: c
kriyatāṃ
mūrdʰni
vo
nyastaṃ
mayedaṃ
sakalaṃ
padam
kriyatāṃ
mūrdʰni
vo
nyastaṃ
mayā
_idaṃ
sakalaṃ
padam
/31/
Verse: 32
Halfverse: a
eṣa
tiṣṭʰati
govindaḥ
pūjito
'smābʰir
acyutaḥ
eṣa
tiṣṭʰati
govindaḥ
pūjito
_asmābʰir
acyutaḥ
/
Halfverse: c
yasya
vas
tvarate
buddʰir
maraṇāya
sa
mādʰavam
yasya
vas
tvarate
buddʰir
maraṇāya
sa
mādʰavam
/32/
Verse: 33
Halfverse: a
kr̥ṣṇam
āhvayatām
adya
yuddʰe
śārṅgagadādʰaram
kr̥ṣṇam
āhvayatām
adya
yuddʰe
śārṅga-gadā-dʰaram
/
Halfverse: c
yāvad
asyaiva
devasya
dehaṃ
viśatu
pātitaḥ
yāvad
asya
_eva
devasya
dehaṃ
viśatu
pātitaḥ
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.