TITUS
Mahabharata
Part No. 266
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
naiṣā cedipater buddʰir   yayā tv āhvayate 'cyutam
   
na_eṣā cedi-pater buddʰir   yayā tv āhvayate_acyutam /
Halfverse: c    
nūnam eṣa jagad bʰartuḥ   kr̥ṣṇasyaiva viniścayaḥ
   
nūnam eṣa jagad bʰartuḥ   kr̥ṣṇasya_eva viniścayaḥ /1/

Verse: 2 
Halfverse: a    
ko hi māṃ bʰīmasenādya   kṣitāv arhati pārtʰivaḥ
   
ko hi māṃ bʰīma-sena_adya   kṣitāv arhati pārtʰivaḥ /
Halfverse: c    
kṣeptuṃ daivaparītātmā   yatʰaiṣa kulapāṃsanaḥ
   
kṣeptuṃ daiva-parīta_ātmā   yatʰā_eṣa kula-pāṃsanaḥ /2/

Verse: 3 
Halfverse: a    
eṣa hy asya mahābāho   tejo 'ṃśaś ca harer dʰruvam
   
eṣa hy asya mahā-bāho   tejo_aṃśaś ca harer dʰruvam /
Halfverse: c    
tam eva punar ādātum   iccʰat pr̥tʰu yaśā hariḥ
   
tam eva punar ādātum   iccʰat pr̥tʰu yaśā hariḥ /3/

Verse: 4 
Halfverse: a    
yenaiṣa kuruśārdūla   śārdūla iva cedirāṭ
   
yena_eṣa kuru-śārdūla   śārdūla\ iva cedi-rāṭ /
Halfverse: c    
garjaty atīva durbuddʰiḥ   sarvān asmān acintayan
   
garjaty atīva durbuddʰiḥ   sarvān asmān acintayan /4/

Verse: 5 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato na mamr̥ṣe caidyas   tad bʰīṣma vacanaṃ tadā
   
tato na mamr̥ṣe caidyas   tad bʰīṣma vacanaṃ tadā /
Halfverse: c    
uvāca cainaṃ saṃkruddʰaḥ   punar bʰīṣmam atʰottaram
   
uvāca ca_enaṃ saṃkruddʰaḥ   punar bʰīṣmam atʰa_uttaram /5/

Verse: 6 
{Śiśupāla uvāca}
Halfverse: a    
dviṣatāṃ no 'stu bʰīṣmaiṣa   prabʰāvaḥ keśavasya yaḥ
   
dviṣatāṃ no_astu bʰīṣma_eṣa   prabʰāvaḥ keśavasya yaḥ /
Halfverse: c    
yasya saṃstava vaktā tvaṃ   bandivat satatottʰitaḥ
   
yasya saṃstava vaktā tvaṃ   bandivat satata_uttʰitaḥ /6/

Verse: 7 
Halfverse: a    
saṃstavāya mano bʰīṣma   pareṣāṃ ramate sadā
   
saṃstavāya mano bʰīṣma   pareṣāṃ ramate sadā /
Halfverse: c    
yadi saṃstauṣi rājñas tvam   imaṃ hitvā janārdanam
   
yadi saṃstauṣi rājñas tvam   imaṃ hitvā jana_ardanam /7/

Verse: 8 
Halfverse: a    
daradaṃ stuhi bāhlīkam   imaṃ pārtʰiva sattamam
   
daradaṃ stuhi bāhlīkam   imaṃ pārtʰiva sattamam /
Halfverse: c    
jāyamānena yeneyam   abʰavad dāritā mahī
   
jāyamānena yena_iyam   abʰavad dāritā mahī /8/

Verse: 9 
Halfverse: a    
vaṅgāṅgaviṣayādʰyakṣaṃ   sahasrākṣasamaṃ bale
   
vaṅga_aṅga-viṣaya_adʰyakṣaṃ   sahasra_akṣa-samaṃ bale /
Halfverse: c    
stuhi karṇam imaṃ bʰīṣma   mahācāpa vikarṣaṇam
   
stuhi karṇam imaṃ bʰīṣma   mahā-cāpa vikarṣaṇam /9/

Verse: 10 
Halfverse: a    
droṇaṃ drauṇiṃ ca sādʰu tvaṃ   pitā putrau mahāratʰau
   
droṇaṃ drauṇiṃ ca sādʰu tvaṃ   pitā putrau mahā-ratʰau /
Halfverse: c    
stuhi stutyāv imau bʰīṣma   satataṃ dvijasattamau
   
stuhi stutyāv imau bʰīṣma   satataṃ dvija-sattamau /10/

Verse: 11 
Halfverse: a    
yayor anyataro bʰīṣma   saṃkruddʰaḥ sa carācarām
   
yayor anyataro bʰīṣma   saṃkruddʰaḥ sa cara_acarām /
Halfverse: c    
imāṃ vasumatīṃ kuryād   aśeṣām iti me matiḥ
   
imāṃ vasumatīṃ kuryād   aśeṣām iti me matiḥ /11/

Verse: 12 
Halfverse: a    
droṇasya hi samaṃ yuddʰe   na paśyāmi narādʰipam
   
droṇasya hi samaṃ yuddʰe   na paśyāmi nara_adʰipam /
Halfverse: c    
aśvattʰāmnas tatʰā bʰīṣma   na caitau stotum iccʰasi
   
aśvattʰāmnas tatʰā bʰīṣma   na ca_etau stotum iccʰasi /12/

Verse: 13 
Halfverse: a    
śalyādīn api kasmāt tvaṃ   na stauṣi vasudʰādʰipān
   
śalya_ādīn api kasmāt tvaṃ   na stauṣi vasudʰā_adʰipān /
Halfverse: c    
stavāya yadi te buddʰir   vartate bʰīṣma sarvadā
   
stavāya yadi te buddʰir   vartate bʰīṣma sarvadā /13/

Verse: 14 
Halfverse: a    
kiṃ hi śakyaṃ mayā kartuṃ   yad vr̥ddʰānāṃ tvayā nr̥pa
   
kiṃ hi śakyaṃ mayā kartuṃ   yad vr̥ddʰānāṃ tvayā nr̥pa /
Halfverse: c    
purā katʰayatāṃ nūnaṃ   na śrutaṃ dʰarmavādinām
   
purā katʰayatāṃ nūnaṃ   na śrutaṃ dʰarma-vādinām /14/

Verse: 15 
Halfverse: a    
ātmanindātmapūjā ca   paranindā parastavaḥ
   
ātma-nindā_ātma-pūjā ca   para-nindā para-stavaḥ /
Halfverse: c    
anācaritam āryāṇāṃ   vr̥ttam etac caturvidʰam
   
anācaritam āryāṇāṃ   vr̥ttam etac catur-vidʰam /15/

Verse: 16 
Halfverse: a    
yad astavyam imaṃ śaśvan   mohāt saṃstauṣi bʰaktitaḥ
   
yad astavyam imaṃ śaśvan   mohāt saṃstauṣi bʰaktitaḥ /
Halfverse: c    
keśavaṃ tac ca te bʰīṣma   na kaś cid anumanyate
   
keśavaṃ tac ca te bʰīṣma   na kaścid anumanyate /16/

Verse: 17 
Halfverse: a    
katʰaṃ bʰojasya puruṣe   varga pāle durātmani
   
katʰaṃ bʰojasya puruṣe   varga pāle durātmani /
Halfverse: c    
samāveśayase sarvaṃ   jagat kevalakāmyayā
   
samāveśayase sarvaṃ   jagat kevala-kāmyayā /17/

Verse: 18 
Halfverse: a    
atʰa vaiṣā na te bʰaktiḥ   pakr̥tiṃ yāti bʰārata
   
atʰa _eṣā na te bʰaktiḥ   pakr̥tiṃ yāti bʰārata /
Halfverse: c    
mayaiva katʰitaṃ pūrvaṃ   bʰūliṅgaśakunir yatʰā
   
mayā_eva katʰitaṃ pūrvaṃ   bʰū-liṅga-śakunir yatʰā /18/

Verse: 19 
Halfverse: a    
bʰūliṅgaśakunir nāma   pārśve himavataḥ pare
   
bʰū-liṅga-śakunir nāma   pārśve himavataḥ pare /
Halfverse: c    
bʰīṣma tasyāḥ sadā vāco   śrūyante 'rtʰavigarhitāḥ
   
bʰīṣma tasyāḥ sadā vāco   śrūyante_artʰa-vigarhitāḥ /19/

Verse: 20 
Halfverse: a    
sāhasam itīdaṃ    satataṃ vāśate kila
   
sāhasam iti_idaṃ    satataṃ vāśate kila /
Halfverse: c    
sāhasaṃ cātmanātīva   carantī nāvabudʰyate
   
sāhasaṃ ca_ātmanā_atīva   carantī na_avabudʰyate /20/

Verse: 21 
Halfverse: a    
hi māṃsārgalaṃ bʰīṣma   mukʰāt siṃhasya kʰādataḥ
   
hi māṃsa_argalaṃ bʰīṣma   mukʰāt siṃhasya kʰādataḥ /
Halfverse: c    
dantāntara vilagnaṃ yat   tad ādatte 'lpacetanā
   
danta_antara vilagnaṃ yat   tad ādatte_alpa-cetanā /21/

Verse: 22 
Halfverse: a    
iccʰataḥ hi siṃhasya   bʰīṣma jīvaty asaṃśayam
   
iccʰataḥ hi siṃhasya   bʰīṣma jīvaty asaṃśayam /
Halfverse: c    
tadvat tvam apy adʰarmajña   sadā vāco prabʰāṣase
   
tadvat tvam apy adʰarmajña   sadā vāco prabʰāṣase /22/

Verse: 23 
Halfverse: a    
iccʰatāṃ pārtʰivendrāṇāṃ   bʰīṣma jīvasy asaṃśayam
   
iccʰatāṃ pārtʰiva_indrāṇāṃ   bʰīṣma jīvasy asaṃśayam /
Halfverse: c    
lokavidviṣṭa karmā hi   nānyo 'sti bʰavatā samaḥ
   
loka-vidviṣṭa karmā hi   na_anyo_asti bʰavatā samaḥ /23/

Verse: 24 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataś cedipateḥ śrutvā   bʰīṣmaḥ sakaṭukaṃ vacaḥ
   
tataś cedi-pateḥ śrutvā   bʰīṣmaḥ sakaṭukaṃ vacaḥ /
Halfverse: c    
uvācedaṃ vaco rājaṃś   cedirājasya śr̥ṇvataḥ
   
uvāca_idaṃ vaco rājaṃś   cedi-rājasya śr̥ṇvataḥ /24/

Verse: 25 
Halfverse: a    
iccʰatāṃ kila nāmāhaṃ   jīvāmy eṣāṃ mahīkṣitām
   
iccʰatāṃ kila nāma_ahaṃ   jīvāmy eṣāṃ mahī-kṣitām /
Halfverse: c    
yo 'haṃ na gaṇayāmy etāṃs   tr̥ṇānīva narādʰipān
   
yo_ahaṃ na gaṇayāmy etāṃs   tr̥ṇāni_iva nara_adʰipān /25/

Verse: 26 
Halfverse: a    
evam ukte tu bʰīṣmeṇa   tataḥ saṃcukrudʰur nr̥pāḥ
   
evam ukte tu bʰīṣmeṇa   tataḥ saṃcukrudʰur nr̥pāḥ /
Halfverse: c    
ke cij jahr̥ṣire tatra   ke cid bʰīṣmaṃ jagarhire
   
kecij jahr̥ṣire tatra   kecid bʰīṣmaṃ jagarhire /26/

Verse: 27 
Halfverse: a    
ke cid ūcur maheṣvāsāḥ   śrutvā bʰīṣmasya tad vacaḥ
   
kecid ūcur mahā_iṣvāsāḥ   śrutvā bʰīṣmasya tad vacaḥ /
Halfverse: c    
pāpo 'valipto vr̥ddʰaś ca   nāyaṃ bʰīṣmo 'rhati kṣamām
   
pāpo_avalipto vr̥ddʰaś ca   na_ayaṃ bʰīṣmo_arhati kṣamām /27/

Verse: 28 
Halfverse: a    
hanyatāṃ durmatir bʰīṣmaḥ   paśuvat sādʰv ayaṃ nr̥paiḥ
   
hanyatāṃ durmatir bʰīṣmaḥ   paśuvat sādʰv ayaṃ nr̥paiḥ /
Halfverse: c    
sarvaiḥ sametya saṃrabdʰair   dahyatāṃ kaṭāgninā
   
sarvaiḥ sametya saṃrabdʰair   dahyatāṃ kaṭa_agninā /28/

Verse: 29 
Halfverse: a    
iti teṣāṃ vaco śrutvā   tataḥ kuru pitā mahaḥ
   
iti teṣāṃ vaco śrutvā   tataḥ kuru pitā mahaḥ /
Halfverse: c    
uvāca matimān bʰīṣmas   tān eva vasudʰādʰipān
   
uvāca matimān bʰīṣmas   tān eva vasudʰā_adʰipān /29/

Verse: 30 
Halfverse: a    
uktasyoktasya nehāntam   ahaṃ samupalakṣaye
   
uktasya_uktasya na_iha_antam   ahaṃ samupalakṣaye /
Halfverse: c    
yat tu vakṣyāmi tat sarvaṃ   śr̥ṇudʰvaṃ vasudʰādʰipāḥ
   
yat tu vakṣyāmi tat sarvaṃ   śr̥ṇudʰvaṃ vasudʰā_adʰipāḥ /30/

Verse: 31 
Halfverse: a    
paśuvad gʰātanaṃ me   dahanaṃ kaṭāgninā
   
paśuvat gʰātanaṃ me   dahanaṃ kaṭa_agninā /
Halfverse: c    
kriyatāṃ mūrdʰni vo nyastaṃ   mayedaṃ sakalaṃ padam
   
kriyatāṃ mūrdʰni vo nyastaṃ   mayā_idaṃ sakalaṃ padam /31/

Verse: 32 
Halfverse: a    
eṣa tiṣṭʰati govindaḥ   pūjito 'smābʰir acyutaḥ
   
eṣa tiṣṭʰati govindaḥ   pūjito_asmābʰir acyutaḥ /
Halfverse: c    
yasya vas tvarate buddʰir   maraṇāya sa mādʰavam
   
yasya vas tvarate buddʰir   maraṇāya sa mādʰavam /32/

Verse: 33 
Halfverse: a    
kr̥ṣṇam āhvayatām adya   yuddʰe śārṅgagadādʰaram
   
kr̥ṣṇam āhvayatām adya   yuddʰe śārṅga-gadā-dʰaram /
Halfverse: c    
yāvad asyaiva devasya   dehaṃ viśatu pātitaḥ
   
yāvad asya_eva devasya   dehaṃ viśatu pātitaḥ /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.