TITUS
Mahabharata
Part No. 267
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śrutvaiva bʰīṣmasya   cedirāḍ uruvikramaḥ
   
tataḥ śrutvā_eva bʰīṣmasya   cedi-rāḍ uru-vikramaḥ /
Halfverse: c    
yuyutsur vāsudevena   vāsudevam uvāca ha
   
yuyutsur vāsudevena   vāsudevam uvāca ha /1/

Verse: 2 
Halfverse: a    
āhvaye tvāṃ raṇaṃ gaccʰa   mayā sārdʰaṃ janārdana
   
āhvaye tvāṃ raṇaṃ gaccʰa   mayā sārdʰaṃ jana_ardana /
Halfverse: c    
yāvad adya nihanmi tvāṃ   sahitaṃ sarvapāṇḍavaiḥ
   
yāvad adya nihanmi tvāṃ   sahitaṃ sarva-pāṇḍavaiḥ /2/

Verse: 3 
Halfverse: a    
saha tvayā hi me vadʰyāḥ   pāṇḍavāḥ kr̥ṣṇa sarvatʰā
   
saha tvayā hi me vadʰyāḥ   pāṇḍavāḥ kr̥ṣṇa sarvatʰā /
Halfverse: c    
nr̥patīn samatikramya   yair arājā tvam arcitaḥ
   
nr̥-patīn samatikramya   yair arājā tvam arcitaḥ /3/

Verse: 4 
Halfverse: a    
ye tvāṃ dāsam arājānaṃ   bālyād arcanti durmatim
   
ye tvāṃ dāsam arājānaṃ   bālyād arcanti durmatim /
Halfverse: c    
anarham arhavat kr̥ṣṇa   vadʰyās ta iti me matiḥ
   
anarham arhavat kr̥ṣṇa   vadʰyās ta\ iti me matiḥ /
Halfverse: e    
ity uktvā rājaśārdūlas   tastʰau garjann amarṣaṇaḥ
   
ity uktvā rāja-śārdūlas   tastʰau garjann amarṣaṇaḥ /4/

Verse: 5 
Halfverse: a    
evam ukte tataḥ kr̥ṣṇo   mr̥dupūrvam idaṃ vacaḥ
   
evam ukte tataḥ kr̥ṣṇo   mr̥du-pūrvam idaṃ vacaḥ /
Halfverse: c    
uvāca pārtʰivān sarvāṃs   tatsamakṣaṃ ca pāṇḍavān
   
uvāca pārtʰivān sarvāṃs   tat-samakṣaṃ ca pāṇḍavān /5/

Verse: 6 
Halfverse: a    
eṣa naḥ śatrur atyantaṃ   pārtʰivāḥ sātvatī sutaḥ
   
eṣa naḥ śatrur atyantaṃ   pārtʰivāḥ sātvatī sutaḥ /
Halfverse: c    
sātvatānāṃ nr̥śaṃsātmā   na hito 'napakāriṇām
   
sātvatānāṃ nr̥śaṃsa_ātmā   na hito_anapakāriṇām /6/

Verse: 7 
Halfverse: a    
prāg jyotiṣa puraṃ yātān   asmāñ jñātvā nr̥śaṃsakr̥t
   
prāg jyotiṣa puraṃ yātān   asmān jñātvā nr̥śaṃsakr̥t /
Halfverse: c    
adahad dvārakām eṣa   svasrīyaḥ san narādʰipāḥ
   
adahad dvārakām eṣa   svasrīyaḥ san nara_adʰipāḥ /7/

Verse: 8 
Halfverse: a    
krīḍato bʰojarājanyān   eṣa raivatake girau
   
krīḍato bʰoja-rājanyān   eṣa raivatake girau /
Halfverse: c    
hatvā baddʰvā ca tān sarvān   upāyāt svapuraṃ purā
   
hatvā baddʰvā ca tān sarvān   upāyāt sva-puraṃ purā /8/

Verse: 9 
Halfverse: a    
aśvamedʰe hayaṃ medʰyam   utsr̥ṣṭaṃ rakṣibʰir vr̥tam
   
aśva-medʰe hayaṃ medʰyam   utsr̥ṣṭaṃ rakṣibʰir vr̥tam /
Halfverse: c    
pitur me yajñavigʰnārtʰam   aharat pāpaniścayaḥ
   
pitur me yajña-vigʰna_artʰam   aharat pāpa-niścayaḥ /9/

Verse: 10 
Halfverse: a    
suvīrān pratipattau ca   babʰror eṣa yaśasvinaḥ
   
suvīrān pratipattau ca   babʰror eṣa yaśasvinaḥ /
Halfverse: c    
bʰāryām abʰyaharan mohād   akāmāṃ tām ito gatām
   
bʰāryām abʰyaharan mohād   akāmāṃ tām ito gatām /10/

Verse: 11 
Halfverse: a    
eṣa māyā praticcʰannaḥ   karūṣārtʰe tapasvinīm
   
eṣa māyā praticcʰannaḥ   karūṣa_artʰe tapasvinīm /
Halfverse: c    
jahāra bʰadrāṃ vaiśālīṃ   mātulasya nr̥śaṃsakr̥t
   
jahāra bʰadrāṃ vaiśālīṃ   mātulasya nr̥śaṃsa-kr̥t /11/

Verse: 12 
Halfverse: a    
pitr̥svasuḥ kr̥te duḥkʰaṃ   sumahan marṣayāmy aham
   
pitr̥-svasuḥ kr̥te duḥkʰaṃ   sumahan marṣayāmy aham /
Halfverse: c    
diṣṭyā tv idaṃ sarvarājñāṃ   saṃnidʰāv adya vartate
   
diṣṭyā tv idaṃ sarva-rājñāṃ   saṃnidʰāv adya vartate /12/

Verse: 13 
Halfverse: a    
paśyanti hi bʰavanto 'dya   mayy atīva vyatikramam
   
paśyanti hi bʰavanto_adya   mayy atīva vyatikramam /
Halfverse: c    
kr̥tāni tu parokṣaṃ me   yāni tāni nibodʰata
   
kr̥tāni tu parokṣaṃ me   yāni tāni nibodʰata /13/

Verse: 14 
Halfverse: a    
imaṃ tv asya na śakṣyāmi   kṣantum adya vyatikramam
   
imaṃ tv asya na śakṣyāmi   kṣantum adya vyatikramam /
Halfverse: c    
avalepād vadʰārhasya   samagre rājamaṇḍale
   
avalepād vadʰa_arhasya   samagre rāja-maṇḍale /14/

Verse: 15 
Halfverse: a    
rukmiṇyām asya mūḍʰasya   prārtʰanāsīn mumūrṣataḥ
   
rukmiṇyām asya mūḍʰasya   prārtʰanā_āsīn mumūrṣataḥ /
Halfverse: c    
na ca tāṃ prāptavān mūḍʰaḥ   śūdro vedaśrutiṃ yatʰā
   
na ca tāṃ prāptavān mūḍʰaḥ   śūdro veda-śrutiṃ yatʰā /

Verse: 16 
Halfverse: a    
evamādi tataḥ sarve   sahitās te narādʰipāḥ
   
evam-ādi tataḥ sarve   sahitās te nara_adʰipāḥ /
Halfverse: c    
vāsudeva vaco śrutvā   cedirājaṃ vyagarhayan
   
vāsudeva vaco śrutvā   cedi-rājaṃ vyagarhayan /16/

Verse: 17 
Halfverse: a    
tatas tad vacanaṃ śrutvā   śiśupālaḥ pratāpavān
   
tatas tad vacanaṃ śrutvā   śiśu-pālaḥ pratāpavān /
Halfverse: c    
jahāsa svanavad dʰāsaṃ   prahasyedam uvāca ha
   
jahāsa svanavadd^hāsaṃ   prahasya_idam uvāca ha /17/

Verse: 18 
Halfverse: a    
mat pūrvāṃ rukmiṇīṃ kr̥ṣṇa   saṃsatsu parikīrtayan
   
mat pūrvāṃ rukmiṇīṃ kr̥ṣṇa   saṃsatsu parikīrtayan /
Halfverse: c    
viśeṣataḥ pārtʰiveṣu   vrīḍāṃ na kuruṣe katʰam
   
viśeṣataḥ pārtʰiveṣu   vrīḍāṃ na kuruṣe katʰam /18/

Verse: 19 
Halfverse: a    
manyamāno hi kaḥ satsu   puruṣaḥ parikīrtayet
   
manyamāno hi kaḥ satsu   puruṣaḥ parikīrtayet /
Halfverse: c    
anyapūrvāṃ striyaṃ jātu   tvadanyo madʰusūdana
   
anya-pūrvāṃ striyaṃ jātu   tvad-anyo madʰu-sūdana /19/

Verse: 20 
Halfverse: a    
kṣama yadi te śraddʰā    kr̥ṣṇa mama kṣama
   
kṣama yadi te śraddʰā    kr̥ṣṇa mama kṣama /
Halfverse: c    
kruddʰād vāpi prasannād    kiṃ me tvatto bʰaviṣyati
   
kruddʰād _api prasannād    kiṃ me tvatto bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
tatʰā bruvata evāsya   bʰagavān madʰusūdanaḥ
   
tatʰā bruvata\ eva_asya   bʰagavān madʰu-sūdanaḥ /
Halfverse: c    
vyapāharac cʰiro kruddʰaś   cakreṇāmitra karṣaṇaḥ
   
vyapāharat śiro kruddʰaś   cakreṇa_amitra karṣaṇaḥ /
Halfverse: e    
sa papāta mahābāhur   vajrāhata ivācalaḥ
   
sa papāta mahā-bāhur   vajra_āhata\ iva_acalaḥ /21/

Verse: 22 
Halfverse: a    
tataś cedipater dehāt   tejo 'gryaṃ dadr̥śur nr̥pāḥ
   
tataś cedi-pater dehāt   tejo_agryaṃ dadr̥śur nr̥pāḥ /
Halfverse: c    
utpatantaṃ mahārāja   gagaṇād iva bʰāskaram
   
utpatantaṃ mahā-rāja   gagaṇād iva bʰāskaram /22/

Verse: 23 
Halfverse: a    
tataḥ kamalapatrākṣaṃ   kr̥ṣṇaṃ lokanamaskr̥tam
   
tataḥ kamala-patra_akṣaṃ   kr̥ṣṇaṃ loka-namas-kr̥tam /
Halfverse: c    
vavande tat tadā tejo   viveśa ca narādʰipa
   
vavande tat tadā tejo   viveśa ca nara_adʰipa /23/

Verse: 24 
Halfverse: a    
tad adbʰutam amanyanta   dr̥ṣṭvā sarve mahīkṣitaḥ
   
tad adbʰutam amanyanta   dr̥ṣṭvā sarve mahī-kṣitaḥ /
Halfverse: c    
yad viveśa mahābāhuṃ   tat tejo puruṣottamam
   
yad viveśa mahā-bāhuṃ   tat tejo puruṣa_uttamam /24/

Verse: 25 
Halfverse: a    
anabʰre pravavarṣa dyauḥ   papāta jvalitāśaniḥ
   
anabʰre pravavarṣa dyauḥ   papāta jvalita_aśaniḥ /
Halfverse: c    
kr̥ṣṇena nihate caidye   cacāla ca vasuṃdʰarā
   
kr̥ṣṇena nihate caidye   cacāla ca vasuṃ-dʰarā /25/

Verse: 26 
Halfverse: a    
tataḥ ke cin mahīpālā   nābruvaṃs tatra kiṃ cana
   
tataḥ kecin mahī-pālā   na_abruvaṃs tatra kiṃcana /
Halfverse: c    
atītavākpatʰe kāle   prekṣamāṇā janārdanam
   
atīta-vāk-patʰe kāle   prekṣamāṇā jana_ardanam /26/

Verse: 27 
Halfverse: a    
hastair hastāgram apare   pratyapīṣann amarṣitāḥ
   
hastair hasta_agram apare   pratyapīṣann amarṣitāḥ /
Halfverse: c    
apare daśanair oṣṭʰān   adaśan krodʰamūrcʰitāḥ
   
apare daśanair oṣṭʰān   adaśan krodʰa-mūrcʰitāḥ /27/

Verse: 28 
Halfverse: a    
rahas tu ke cid vārṣṇeyaṃ   praśaśaṃsur narādʰipāḥ
   
rahas tu kecid vārṣṇeyaṃ   praśaśaṃsur nara_adʰipāḥ /
Halfverse: c    
ke cid eva tu saṃrabdʰā   madʰyastʰās tv apare 'bʰavan
   
kecid eva tu saṃrabdʰā   madʰyastʰās tv apare_abʰavan /28/

Verse: 29 
Halfverse: a    
prahr̥ṣṭāḥ keśavaṃ jagmuḥ   saṃstuvanto maharṣayaḥ
   
prahr̥ṣṭāḥ keśavaṃ jagmuḥ   saṃstuvantas maharṣayaḥ /
Halfverse: c    
brāhmaṇāś ca mahātmānaḥ   pārtʰivāś ca mahābalāḥ
   
brāhmaṇāś ca mahātmānaḥ   pārtʰivāś ca mahā-balāḥ /29/

Verse: 30 
Halfverse: a    
pāṇḍavas tv abravīd bʰrātr̥̄n   satkāreṇa mahīpatim
   
pāṇḍavas tv abravīd bʰrātr̥̄n   sat-kāreṇa mahī-patim /
Halfverse: c    
damagʰoṣātmajaṃ vīraṃ   saṃsādʰayata māciram
   
dama-gʰoṣa_ātmajaṃ vīraṃ   saṃsādʰayata mā-ciram /
Halfverse: e    
tatʰā ca kr̥tavantas te   bʰrātur vai śāsanaṃ tadā
   
tatʰā ca kr̥tavantas te   bʰrātur vai śāsanaṃ tadā /30/

Verse: 31 
Halfverse: a    
cedīnām ādʰipatye ca   putram asya mahīpatim
   
cedīnām ādʰipatye ca   putram asya mahī-patim /
Halfverse: c    
abʰyasiñcat tadā pārtʰaḥ   saha tair vasudʰādʰipaiḥ
   
abʰyasiñcat tadā pārtʰaḥ   saha tair vasudʰā_adʰipaiḥ /31/

Verse: 32 
Halfverse: a    
tataḥ sa kururājasya   kratuḥ sarvaṃ samr̥ddʰimān
   
tataḥ sa kuru-rājasya   kratuḥ sarvaṃ samr̥ddʰimān /
Halfverse: c    
yūnāṃ prītikaro rājan   saṃbabʰau vipulaujasaḥ
   
yūnāṃ prīti-karo rājan   saṃbabʰau vipula_ojasaḥ /32/

Verse: 33 
Halfverse: a    
śāntavigʰnaḥ sukʰārambʰaḥ   prabʰūtadʰanadʰānyavān
   
śānta-vigʰnaḥ sukʰa_ārambʰaḥ   prabʰūta-dʰana-dʰānyavān /
Halfverse: c    
annavān bahubʰakṣyaś ca   keśavena surakṣitaḥ
   
annavān bahu-bʰakṣyaś ca   keśavena surakṣitaḥ /33/

Verse: 34 
Halfverse: a    
samāpayām āsa ca taṃ   rājasūyaṃ mahākratum
   
samāpayām āsa ca taṃ   rāja-sūyaṃ mahā-kratum /
Halfverse: c    
taṃ tu yajñaṃ mahābāhur   ā samāpter janārdanaḥ
   
taṃ tu yajñaṃ mahā-bāhur   ā samāpter jana_ardanaḥ /
Halfverse: e    
rarakṣa bʰagavāñ śauriḥ   śārṅgacakragadādʰaraḥ
   
rarakṣa bʰagavān śauriḥ   śārṅga-cakra-gadā-dʰaraḥ /34/

Verse: 35 
Halfverse: a    
tatas tv avabʰr̥tʰa snātaṃ   dʰarmarājaṃ yudʰiṣṭʰiram
   
tatas tv avabʰr̥tʰa snātaṃ   dʰarma-rājaṃ yudʰiṣṭʰiram /
Halfverse: c    
samastaṃ pārtʰivaṃ kṣatram   abʰigamyedam abravīt
   
samastaṃ pārtʰivaṃ kṣatram   abʰigamya_idam abravīt /35/

Verse: 36 
Halfverse: a    
diṣṭyā vardʰasi dʰarmajña   sāmrājyaṃ prāptavān vibʰo
   
diṣṭyā vardʰasi dʰarmajña   sāmrājyaṃ prāptavān vibʰo /
Halfverse: c    
ājamīḍʰājamīḍʰānāṃ   yaśo saṃvardʰitaṃ tvayā
   
ājamīḍʰa_ājamīḍʰānāṃ   yaśo saṃvardʰitaṃ tvayā /
Halfverse: e    
karmaṇaitena rājendra   dʰarmaś ca sumahān kr̥taḥ
   
karmaṇā_etena rāja_indra   dʰarmaś ca sumahān kr̥taḥ /36/ ՙ

Verse: 37 
Halfverse: a    
āpr̥ccʰāmo naravyāgʰra   sarvakāmaiḥ supūjitāḥ
   
āpr̥ccʰāmo nara-vyāgʰra   sarva-kāmaiḥ supūjitāḥ /
Halfverse: c    
svarāṣṭrāṇi gamiṣyāmas   tadanujñātum arhasi
   
sva-rāṣṭrāṇi gamiṣyāmas   tad-anujñātum arhasi /37/

Verse: 38 
Halfverse: a    
śrutvā tu vacanaṃ rājñāṃ   dʰarmarājo yudʰiṣṭʰiraḥ
   
śrutvā tu vacanaṃ rājñāṃ   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
yatʰārhaṃ pūjya nr̥patīn   bʰrātr̥̄n sarvān uvāca ha
   
yatʰā_arhaṃ pūjya nr̥-patīn   bʰrātr̥̄n sarvān uvāca ha /38/

Verse: 39 
Halfverse: a    
rājānaḥ sarva evaite   prītyāsmān samupāgatāḥ
   
rājānaḥ sarva\ eva_ete   prītyā_asmān samupāgatāḥ /
Halfverse: c    
prastʰitāḥ svāni rāṣṭrāṇi   mām āpr̥ccʰya paraṃtapāḥ
   
prastʰitāḥ svāni rāṣṭrāṇi   mām āpr̥ccʰya paraṃ-tapāḥ /
Halfverse: e    
te 'nuvrajata bʰadraṃ te   viṣayāntaṃ nr̥pottamān
   
te_anuvrajata bʰadraṃ te   viṣaya_antaṃ nr̥pa_uttamān /39/

Verse: 40 
Halfverse: a    
bʰrātur vacanam ājñāya   pāṇḍavā dʰarmacāriṇaḥ
   
bʰrātur vacanam ājñāya   pāṇḍavā dʰarma-cāriṇaḥ /
Halfverse: c    
yatʰārhaṃ nr̥pa mukʰyāṃs tān   ekaikaṃ samanuvrajan
   
yatʰā_arhaṃ nr̥pa mukʰyāṃs tān   eka_ekaṃ samanuvrajan /40/

Verse: 41 
Halfverse: a    
virāṭam anvayāt tūrṇaṃ   dʰr̥ṣṭadyumnaḥ pratāpavān
   
virāṭam anvayāt tūrṇaṃ   dʰr̥ṣṭa-dyumnaḥ pratāpavān /
Halfverse: c    
dʰanaṃjayo yajñasenaṃ   mahātmānaṃ mahāratʰaḥ
   
dʰanaṃ-jayo yajña-senaṃ   mahātmānaṃ mahā-ratʰaḥ /41/

Verse: 42 
Halfverse: a    
bʰīṣmaṃ ca dʰr̥tarāṣṭraṃ ca   bʰīmaseno mahābalaḥ
   
bʰīṣmaṃ ca dʰr̥ta-rāṣṭraṃ ca   bʰīma-seno mahā-balaḥ /
Halfverse: c    
droṇaṃ ca sa sutaṃ vīraṃ   sahadevo mahāratʰaḥ
   
droṇaṃ ca sa sutaṃ vīraṃ   sahadevo mahā-ratʰaḥ /42/

Verse: 43 
Halfverse: a    
nakulaḥ subalaṃ rājan   saha putraṃ samanvayāt
   
nakulaḥ subalaṃ rājan   saha putraṃ samanvayāt /
Halfverse: c    
draupadeyāḥ sa saubʰaudrāḥ   pārvatīyān mahīpatīn
   
draupadeyāḥ sa saubʰaudrāḥ   pārvatīyān mahī-patīn /43/

Verse: 44 
Halfverse: a    
anvagaccʰaṃs tatʰaivānyān   kṣatriyān kṣatriyarṣabʰāḥ
   
anvagaccʰaṃs tatʰaiva_anyān   kṣatriyān kṣatriya-r̥ṣabʰāḥ /
Halfverse: c    
evaṃ saṃpūjitās te vai   jagmur viprāś ca sarvaśaḥ
   
evaṃ saṃpūjitās te vai   jagmur viprāś ca sarvaśaḥ /44/

Verse: 45 
Halfverse: a    
gateṣu pārtʰivendreṣu   sarveṣu bʰaratarṣabʰa
   
gateṣu pārtʰiva_indreṣu   sarveṣu bʰarata-r̥ṣabʰa /
Halfverse: c    
yudʰiṣṭʰiram uvācedaṃ   vāsudevaḥ pratāpavān
   
yudʰiṣṭʰiram uvāca_idaṃ   vāsudevaḥ pratāpavān /45/

Verse: 46 
Halfverse: a    
āpr̥ccʰe tvāṃ gamiṣyāmi   dvārakāṃ kurunandana
   
āpr̥ccʰe tvāṃ gamiṣyāmi   dvārakāṃ kuru-nandana /
Halfverse: c    
rājasūyaṃ kratuśreṣṭʰaṃ   diṣṭyā tvaṃ prāptavān asi
   
rāja-sūyaṃ kratu-śreṣṭʰaṃ   diṣṭyā tvaṃ prāptavān asi /46/

Verse: 47 
Halfverse: a    
tam uvācaivam uktas tu   dʰarmarāṇ madʰusūdanam {!}
   
tam uvāca_evam uktas tu   dʰarma-rāṇ madʰu-sūdanam / {!}
Halfverse: c    
tava prasādād govinda   prāptavān asmi vai kratum
   
tava prasādād govinda   prāptavān asmi vai kratum /47/

Verse: 48 
Halfverse: a    
samastaṃ pārtʰivaṃ kṣatraṃ   tvatprasādād vaśānugam
   
samastaṃ pārtʰivaṃ kṣatraṃ   tvat-prasādād vaśa_anugam /
Halfverse: c    
upādāya baliṃ mukʰyaṃ   mām eva samupastʰitam
   
upādāya baliṃ mukʰyaṃ   mām eva samupastʰitam /

Verse: 49 
Halfverse: a    
na vayaṃ tvām r̥te vīra   raṃsyāmeha katʰaṃ cana
   
na vayaṃ tvām r̥te vīra   raṃsyāma_iha katʰaṃcana /
Halfverse: c    
avaśyaṃ cāpi gantavyā   tvayā dvāravatī purī
   
avaśyaṃ ca_api gantavyā   tvayā dvāravatī purī /49/

Verse: 50 
Halfverse: a    
evam uktaḥ sa dʰarmātmā   yudʰiṣṭʰira sahāyavān
   
evam uktaḥ sa dʰarma_ātmā   yudʰiṣṭʰira sahāyavān /
Halfverse: c    
abʰigamyābravīt prītaḥ   pr̥tʰāṃ pr̥tʰu yaśā hariḥ
   
abʰigamya_abravīt prītaḥ   pr̥tʰāṃ pr̥tʰu yaśā hariḥ /50/ ՙ

Verse: 51 
Halfverse: a    
sāmrājyaṃ samanuprāptāḥ   putrās te 'dya pitr̥ṣvasaḥ
   
sāmrājyaṃ samanuprāptāḥ   putrās te_adya pitr̥-ṣvasaḥ /
Halfverse: c    
siddʰārtʰā vasumantaś ca    tvaṃ prītim ivāpnuhi
   
siddʰa_artʰā vasumantaś ca    tvaṃ prītim iva_āpnuhi /51/

Verse: 52 
Halfverse: a    
anujñātas tvayā cāhaṃ   dvārakāṃ gantum utsahe
   
anujñātas tvayā ca_ahaṃ   dvārakāṃ gantum utsahe /
Halfverse: c    
subʰadrāṃ draupadīṃ caiva   sabʰājayata keśavaḥ
   
subʰadrāṃ draupadīṃ caiva   sabʰājayata keśavaḥ /52/

Verse: 53 
Halfverse: a    
niṣkramyāntaḥpurāc caiva   yudʰiṣṭʰira sahāyavān
   
niṣkramya_antaḥ-purāc caiva   yudʰiṣṭʰira sahāyavān /
Halfverse: c    
snātaś ca kr̥tajapyaś ca   brāhmaṇān svasti vācya ca
   
snātaś ca kr̥ta-japyaś ca   brāhmaṇān svasti vācya ca /53/

Verse: 54 
Halfverse: a    
tato megʰavaraprakʰyaṃ   syandanaṃ vai sukalpitam
   
tato megʰa-vara-prakʰyaṃ   syandanaṃ vai sukalpitam / ՙ
Halfverse: c    
yojayitvā mahārāja   dārukaḥ pratyupastʰitaḥ
   
yojayitvā mahā-rāja   dārukaḥ pratyupastʰitaḥ /54/

Verse: 55 
Halfverse: a    
upastʰitaṃ ratʰaṃ dr̥ṣṭvā   tārkṣya pravara ketanam
   
upastʰitaṃ ratʰaṃ dr̥ṣṭvā   tārkṣya pravara ketanam /
Halfverse: c    
pradakṣiṇam upāvr̥tya   samāruhya mahāmanāḥ
   
pradakṣiṇam upāvr̥tya   samāruhya mahā-manāḥ /
Halfverse: e    
prayayau puṇḍarīkākṣas   tato dvāravatīṃ purīm
   
prayayau puṇḍarīka_akṣas   tato dvāravatīṃ purīm /55/

Verse: 56 
Halfverse: a    
taṃ padbʰyām anuvavrāja   dʰarmarājo yudʰiṣṭʰiraḥ
   
taṃ padbʰyām anuvavrāja   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātr̥bʰiḥ sahitaḥ śrīmān   vāsudevaṃ mahābalam
   
bʰrātr̥bʰiḥ sahitaḥ śrīmān   vāsudevaṃ mahā-balam /56/

Verse: 57 
Halfverse: a    
tato muhūrtaṃ saṃgr̥hya   syandanapravaraṃ hariḥ
   
tato muhūrtaṃ saṃgr̥hya   syandana-pravaraṃ hariḥ /
Halfverse: c    
abravīt puṇḍarīkākṣaḥ   kuntīputraṃ yudʰiṣṭʰiram
   
abravīt puṇḍarīka_akṣaḥ   kuntī-putraṃ yudʰiṣṭʰiram /57/

Verse: 58 
Halfverse: a    
apramattaḥ stʰito nityaṃ   prajāḥ pāhi viśāṃ pate
   
apramattaḥ stʰito nityaṃ   prajāḥ pāhi viśāṃ pate /
Halfverse: c    
parjanyam iva bʰūtāni   mahādrumam ivāṇḍajāḥ
   
parjanyam iva bʰūtāni   mahā-drumam iva_aṇḍajāḥ /
Halfverse: e    
bāndʰavās tvopajīvantu   sahasrākṣam ivāmarāḥ
   
bāndʰavās tvā_upajīvantu   sahasra_akṣam iva_amarāḥ /58/

Verse: 59 
Halfverse: a    
kr̥tvā paraspareṇaiva   saṃvidaṃ kr̥ṣṇa pāṇḍavau
   
kr̥tvā paraspareṇa_eva   saṃvidaṃ kr̥ṣṇa pāṇḍavau /
Halfverse: c    
anyonyaṃ samanujñāpya   jagmatuḥ svagr̥hān prati
   
anyonyaṃ samanujñāpya   jagmatuḥ sva-gr̥hān prati /59/

Verse: 60 
Halfverse: a    
gate dvāravatīṃ kr̥ṣṇe   sātvata pravare nr̥pa
   
gate dvāravatīṃ kr̥ṣṇe   sātvata pravare nr̥pa /
Halfverse: c    
eko duryodʰano rājā   śakuniś cāpi saubalaḥ
   
eko duryodʰano rājā   śakuniś ca_api saubalaḥ /
Halfverse: e    
tasyāṃ sabʰāyāṃ divyāyām   ūṣatus tau nararṣabʰau
   
tasyāṃ sabʰāyāṃ divyāyām   ūṣatus tau nara-r̥ṣabʰau /60/ (E)60



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.