TITUS
Mahabharata
Part No. 267
Chapter: 42
Adhyāya
42
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śrutvaiva
bʰīṣmasya
cedirāḍ
uruvikramaḥ
tataḥ
śrutvā
_eva
bʰīṣmasya
cedi-rāḍ
uru-vikramaḥ
/
Halfverse: c
yuyutsur
vāsudevena
vāsudevam
uvāca
ha
yuyutsur
vāsudevena
vāsudevam
uvāca
ha
/1/
Verse: 2
Halfverse: a
āhvaye
tvāṃ
raṇaṃ
gaccʰa
mayā
sārdʰaṃ
janārdana
āhvaye
tvāṃ
raṇaṃ
gaccʰa
mayā
sārdʰaṃ
jana
_ardana
/
Halfverse: c
yāvad
adya
nihanmi
tvāṃ
sahitaṃ
sarvapāṇḍavaiḥ
yāvad
adya
nihanmi
tvāṃ
sahitaṃ
sarva-pāṇḍavaiḥ
/2/
Verse: 3
Halfverse: a
saha
tvayā
hi
me
vadʰyāḥ
pāṇḍavāḥ
kr̥ṣṇa
sarvatʰā
saha
tvayā
hi
me
vadʰyāḥ
pāṇḍavāḥ
kr̥ṣṇa
sarvatʰā
/
Halfverse: c
nr̥patīn
samatikramya
yair
arājā
tvam
arcitaḥ
nr̥-patīn
samatikramya
yair
arājā
tvam
arcitaḥ
/3/
Verse: 4
Halfverse: a
ye
tvāṃ
dāsam
arājānaṃ
bālyād
arcanti
durmatim
ye
tvāṃ
dāsam
arājānaṃ
bālyād
arcanti
durmatim
/
Halfverse: c
anarham
arhavat
kr̥ṣṇa
vadʰyās
ta
iti
me
matiḥ
anarham
arhavat
kr̥ṣṇa
vadʰyās
ta\
iti
me
matiḥ
/
Halfverse: e
ity
uktvā
rājaśārdūlas
tastʰau
garjann
amarṣaṇaḥ
ity
uktvā
rāja-śārdūlas
tastʰau
garjann
amarṣaṇaḥ
/4/
Verse: 5
Halfverse: a
evam
ukte
tataḥ
kr̥ṣṇo
mr̥dupūrvam
idaṃ
vacaḥ
evam
ukte
tataḥ
kr̥ṣṇo
mr̥du-pūrvam
idaṃ
vacaḥ
/
Halfverse: c
uvāca
pārtʰivān
sarvāṃs
tatsamakṣaṃ
ca
pāṇḍavān
uvāca
pārtʰivān
sarvāṃs
tat-samakṣaṃ
ca
pāṇḍavān
/5/
Verse: 6
Halfverse: a
eṣa
naḥ
śatrur
atyantaṃ
pārtʰivāḥ
sātvatī
sutaḥ
eṣa
naḥ
śatrur
atyantaṃ
pārtʰivāḥ
sātvatī
sutaḥ
/
Halfverse: c
sātvatānāṃ
nr̥śaṃsātmā
na
hito
'napakāriṇām
sātvatānāṃ
nr̥śaṃsa
_ātmā
na
hito
_anapakāriṇām
/6/
Verse: 7
Halfverse: a
prāg
jyotiṣa
puraṃ
yātān
asmāñ
jñātvā
nr̥śaṃsakr̥t
prāg
jyotiṣa
puraṃ
yātān
asmān
jñātvā
nr̥śaṃsakr̥t
/
Halfverse: c
adahad
dvārakām
eṣa
svasrīyaḥ
san
narādʰipāḥ
adahad
dvārakām
eṣa
svasrīyaḥ
san
nara
_adʰipāḥ
/7/
Verse: 8
Halfverse: a
krīḍato
bʰojarājanyān
eṣa
raivatake
girau
krīḍato
bʰoja-rājanyān
eṣa
raivatake
girau
/
Halfverse: c
hatvā
baddʰvā
ca
tān
sarvān
upāyāt
svapuraṃ
purā
hatvā
baddʰvā
ca
tān
sarvān
upāyāt
sva-puraṃ
purā
/8/
Verse: 9
Halfverse: a
aśvamedʰe
hayaṃ
medʰyam
utsr̥ṣṭaṃ
rakṣibʰir
vr̥tam
aśva-medʰe
hayaṃ
medʰyam
utsr̥ṣṭaṃ
rakṣibʰir
vr̥tam
/
Halfverse: c
pitur
me
yajñavigʰnārtʰam
aharat
pāpaniścayaḥ
pitur
me
yajña-vigʰna
_artʰam
aharat
pāpa-niścayaḥ
/9/
Verse: 10
Halfverse: a
suvīrān
pratipattau
ca
babʰror
eṣa
yaśasvinaḥ
suvīrān
pratipattau
ca
babʰror
eṣa
yaśasvinaḥ
/
Halfverse: c
bʰāryām
abʰyaharan
mohād
akāmāṃ
tām
ito
gatām
bʰāryām
abʰyaharan
mohād
akāmāṃ
tām
ito
gatām
/10/
Verse: 11
Halfverse: a
eṣa
māyā
praticcʰannaḥ
karūṣārtʰe
tapasvinīm
eṣa
māyā
praticcʰannaḥ
karūṣa
_artʰe
tapasvinīm
/
Halfverse: c
jahāra
bʰadrāṃ
vaiśālīṃ
mātulasya
nr̥śaṃsakr̥t
jahāra
bʰadrāṃ
vaiśālīṃ
mātulasya
nr̥śaṃsa-kr̥t
/11/
Verse: 12
Halfverse: a
pitr̥svasuḥ
kr̥te
duḥkʰaṃ
sumahan
marṣayāmy
aham
pitr̥-svasuḥ
kr̥te
duḥkʰaṃ
sumahan
marṣayāmy
aham
/
Halfverse: c
diṣṭyā
tv
idaṃ
sarvarājñāṃ
saṃnidʰāv
adya
vartate
diṣṭyā
tv
idaṃ
sarva-rājñāṃ
saṃnidʰāv
adya
vartate
/12/
Verse: 13
Halfverse: a
paśyanti
hi
bʰavanto
'dya
mayy
atīva
vyatikramam
paśyanti
hi
bʰavanto
_adya
mayy
atīva
vyatikramam
/
Halfverse: c
kr̥tāni
tu
parokṣaṃ
me
yāni
tāni
nibodʰata
kr̥tāni
tu
parokṣaṃ
me
yāni
tāni
nibodʰata
/13/
Verse: 14
Halfverse: a
imaṃ
tv
asya
na
śakṣyāmi
kṣantum
adya
vyatikramam
imaṃ
tv
asya
na
śakṣyāmi
kṣantum
adya
vyatikramam
/
Halfverse: c
avalepād
vadʰārhasya
samagre
rājamaṇḍale
avalepād
vadʰa
_arhasya
samagre
rāja-maṇḍale
/14/
Verse: 15
Halfverse: a
rukmiṇyām
asya
mūḍʰasya
prārtʰanāsīn
mumūrṣataḥ
rukmiṇyām
asya
mūḍʰasya
prārtʰanā
_āsīn
mumūrṣataḥ
/
Halfverse: c
na
ca
tāṃ
prāptavān
mūḍʰaḥ
śūdro
vedaśrutiṃ
yatʰā
na
ca
tāṃ
prāptavān
mūḍʰaḥ
śūdro
veda-śrutiṃ
yatʰā
/
Verse: 16
Halfverse: a
evamādi
tataḥ
sarve
sahitās
te
narādʰipāḥ
evam-ādi
tataḥ
sarve
sahitās
te
nara
_adʰipāḥ
/
Halfverse: c
vāsudeva
vaco
śrutvā
cedirājaṃ
vyagarhayan
vāsudeva
vaco
śrutvā
cedi-rājaṃ
vyagarhayan
/16/
Verse: 17
Halfverse: a
tatas
tad
vacanaṃ
śrutvā
śiśupālaḥ
pratāpavān
tatas
tad
vacanaṃ
śrutvā
śiśu-pālaḥ
pratāpavān
/
Halfverse: c
jahāsa
svanavad
dʰāsaṃ
prahasyedam
uvāca
ha
jahāsa
svanavadd^hāsaṃ
prahasya
_idam
uvāca
ha
/17/
Verse: 18
Halfverse: a
mat
pūrvāṃ
rukmiṇīṃ
kr̥ṣṇa
saṃsatsu
parikīrtayan
mat
pūrvāṃ
rukmiṇīṃ
kr̥ṣṇa
saṃsatsu
parikīrtayan
/
Halfverse: c
viśeṣataḥ
pārtʰiveṣu
vrīḍāṃ
na
kuruṣe
katʰam
viśeṣataḥ
pārtʰiveṣu
vrīḍāṃ
na
kuruṣe
katʰam
/18/
Verse: 19
Halfverse: a
manyamāno
hi
kaḥ
satsu
puruṣaḥ
parikīrtayet
manyamāno
hi
kaḥ
satsu
puruṣaḥ
parikīrtayet
/
Halfverse: c
anyapūrvāṃ
striyaṃ
jātu
tvadanyo
madʰusūdana
anya-pūrvāṃ
striyaṃ
jātu
tvad-anyo
madʰu-sūdana
/19/
Verse: 20
Halfverse: a
kṣama
vā
yadi
te
śraddʰā
mā
vā
kr̥ṣṇa
mama
kṣama
kṣama
vā
yadi
te
śraddʰā
mā
vā
kr̥ṣṇa
mama
kṣama
/
Halfverse: c
kruddʰād
vāpi
prasannād
vā
kiṃ
me
tvatto
bʰaviṣyati
kruddʰād
vā
_api
prasannād
vā
kiṃ
me
tvatto
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
tatʰā
bruvata
evāsya
bʰagavān
madʰusūdanaḥ
tatʰā
bruvata\
eva
_asya
bʰagavān
madʰu-sūdanaḥ
/
Halfverse: c
vyapāharac
cʰiro
kruddʰaś
cakreṇāmitra
karṣaṇaḥ
vyapāharat
śiro
kruddʰaś
cakreṇa
_amitra
karṣaṇaḥ
/
Halfverse: e
sa
papāta
mahābāhur
vajrāhata
ivācalaḥ
sa
papāta
mahā-bāhur
vajra
_āhata\
iva
_acalaḥ
/21/
Verse: 22
Halfverse: a
tataś
cedipater
dehāt
tejo
'gryaṃ
dadr̥śur
nr̥pāḥ
tataś
cedi-pater
dehāt
tejo
_agryaṃ
dadr̥śur
nr̥pāḥ
/
Halfverse: c
utpatantaṃ
mahārāja
gagaṇād
iva
bʰāskaram
utpatantaṃ
mahā-rāja
gagaṇād
iva
bʰāskaram
/22/
Verse: 23
Halfverse: a
tataḥ
kamalapatrākṣaṃ
kr̥ṣṇaṃ
lokanamaskr̥tam
tataḥ
kamala-patra
_akṣaṃ
kr̥ṣṇaṃ
loka-namas-kr̥tam
/
Halfverse: c
vavande
tat
tadā
tejo
viveśa
ca
narādʰipa
vavande
tat
tadā
tejo
viveśa
ca
nara
_adʰipa
/23/
Verse: 24
Halfverse: a
tad
adbʰutam
amanyanta
dr̥ṣṭvā
sarve
mahīkṣitaḥ
tad
adbʰutam
amanyanta
dr̥ṣṭvā
sarve
mahī-kṣitaḥ
/
Halfverse: c
yad
viveśa
mahābāhuṃ
tat
tejo
puruṣottamam
yad
viveśa
mahā-bāhuṃ
tat
tejo
puruṣa
_uttamam
/24/
Verse: 25
Halfverse: a
anabʰre
pravavarṣa
dyauḥ
papāta
jvalitāśaniḥ
anabʰre
pravavarṣa
dyauḥ
papāta
jvalita
_aśaniḥ
/
Halfverse: c
kr̥ṣṇena
nihate
caidye
cacāla
ca
vasuṃdʰarā
kr̥ṣṇena
nihate
caidye
cacāla
ca
vasuṃ-dʰarā
/25/
Verse: 26
Halfverse: a
tataḥ
ke
cin
mahīpālā
nābruvaṃs
tatra
kiṃ
cana
tataḥ
kecin
mahī-pālā
na
_abruvaṃs
tatra
kiṃcana
/
Halfverse: c
atītavākpatʰe
kāle
prekṣamāṇā
janārdanam
atīta-vāk-patʰe
kāle
prekṣamāṇā
jana
_ardanam
/26/
Verse: 27
Halfverse: a
hastair
hastāgram
apare
pratyapīṣann
amarṣitāḥ
hastair
hasta
_agram
apare
pratyapīṣann
amarṣitāḥ
/
Halfverse: c
apare
daśanair
oṣṭʰān
adaśan
krodʰamūrcʰitāḥ
apare
daśanair
oṣṭʰān
adaśan
krodʰa-mūrcʰitāḥ
/27/
Verse: 28
Halfverse: a
rahas
tu
ke
cid
vārṣṇeyaṃ
praśaśaṃsur
narādʰipāḥ
rahas
tu
kecid
vārṣṇeyaṃ
praśaśaṃsur
nara
_adʰipāḥ
/
Halfverse: c
ke
cid
eva
tu
saṃrabdʰā
madʰyastʰās
tv
apare
'bʰavan
kecid
eva
tu
saṃrabdʰā
madʰyastʰās
tv
apare
_abʰavan
/28/
Verse: 29
Halfverse: a
prahr̥ṣṭāḥ
keśavaṃ
jagmuḥ
saṃstuvanto
maharṣayaḥ
prahr̥ṣṭāḥ
keśavaṃ
jagmuḥ
saṃstuvantas
maharṣayaḥ
/
Halfverse: c
brāhmaṇāś
ca
mahātmānaḥ
pārtʰivāś
ca
mahābalāḥ
brāhmaṇāś
ca
mahātmānaḥ
pārtʰivāś
ca
mahā-balāḥ
/29/
Verse: 30
Halfverse: a
pāṇḍavas
tv
abravīd
bʰrātr̥̄n
satkāreṇa
mahīpatim
pāṇḍavas
tv
abravīd
bʰrātr̥̄n
sat-kāreṇa
mahī-patim
/
Halfverse: c
damagʰoṣātmajaṃ
vīraṃ
saṃsādʰayata
māciram
dama-gʰoṣa
_ātmajaṃ
vīraṃ
saṃsādʰayata
mā-ciram
/
Halfverse: e
tatʰā
ca
kr̥tavantas
te
bʰrātur
vai
śāsanaṃ
tadā
tatʰā
ca
kr̥tavantas
te
bʰrātur
vai
śāsanaṃ
tadā
/30/
Verse: 31
Halfverse: a
cedīnām
ādʰipatye
ca
putram
asya
mahīpatim
cedīnām
ādʰipatye
ca
putram
asya
mahī-patim
/
Halfverse: c
abʰyasiñcat
tadā
pārtʰaḥ
saha
tair
vasudʰādʰipaiḥ
abʰyasiñcat
tadā
pārtʰaḥ
saha
tair
vasudʰā
_adʰipaiḥ
/31/
Verse: 32
Halfverse: a
tataḥ
sa
kururājasya
kratuḥ
sarvaṃ
samr̥ddʰimān
tataḥ
sa
kuru-rājasya
kratuḥ
sarvaṃ
samr̥ddʰimān
/
Halfverse: c
yūnāṃ
prītikaro
rājan
saṃbabʰau
vipulaujasaḥ
yūnāṃ
prīti-karo
rājan
saṃbabʰau
vipula
_ojasaḥ
/32/
Verse: 33
Halfverse: a
śāntavigʰnaḥ
sukʰārambʰaḥ
prabʰūtadʰanadʰānyavān
śānta-vigʰnaḥ
sukʰa
_ārambʰaḥ
prabʰūta-dʰana-dʰānyavān
/
Halfverse: c
annavān
bahubʰakṣyaś
ca
keśavena
surakṣitaḥ
annavān
bahu-bʰakṣyaś
ca
keśavena
surakṣitaḥ
/33/
Verse: 34
Halfverse: a
samāpayām
āsa
ca
taṃ
rājasūyaṃ
mahākratum
samāpayām
āsa
ca
taṃ
rāja-sūyaṃ
mahā-kratum
/
Halfverse: c
taṃ
tu
yajñaṃ
mahābāhur
ā
samāpter
janārdanaḥ
taṃ
tu
yajñaṃ
mahā-bāhur
ā
samāpter
jana
_ardanaḥ
/
Halfverse: e
rarakṣa
bʰagavāñ
śauriḥ
śārṅgacakragadādʰaraḥ
rarakṣa
bʰagavān
śauriḥ
śārṅga-cakra-gadā-dʰaraḥ
/34/
Verse: 35
Halfverse: a
tatas
tv
avabʰr̥tʰa
snātaṃ
dʰarmarājaṃ
yudʰiṣṭʰiram
tatas
tv
avabʰr̥tʰa
snātaṃ
dʰarma-rājaṃ
yudʰiṣṭʰiram
/
Halfverse: c
samastaṃ
pārtʰivaṃ
kṣatram
abʰigamyedam
abravīt
samastaṃ
pārtʰivaṃ
kṣatram
abʰigamya
_idam
abravīt
/35/
Verse: 36
Halfverse: a
diṣṭyā
vardʰasi
dʰarmajña
sāmrājyaṃ
prāptavān
vibʰo
diṣṭyā
vardʰasi
dʰarmajña
sāmrājyaṃ
prāptavān
vibʰo
/
Halfverse: c
ājamīḍʰājamīḍʰānāṃ
yaśo
saṃvardʰitaṃ
tvayā
ājamīḍʰa
_ājamīḍʰānāṃ
yaśo
saṃvardʰitaṃ
tvayā
/
Halfverse: e
karmaṇaitena
rājendra
dʰarmaś
ca
sumahān
kr̥taḥ
karmaṇā
_etena
rāja
_indra
dʰarmaś
ca
sumahān
kr̥taḥ
/36/
ՙ
Verse: 37
Halfverse: a
āpr̥ccʰāmo
naravyāgʰra
sarvakāmaiḥ
supūjitāḥ
āpr̥ccʰāmo
nara-vyāgʰra
sarva-kāmaiḥ
supūjitāḥ
/
Halfverse: c
svarāṣṭrāṇi
gamiṣyāmas
tadanujñātum
arhasi
sva-rāṣṭrāṇi
gamiṣyāmas
tad-anujñātum
arhasi
/37/
Verse: 38
Halfverse: a
śrutvā
tu
vacanaṃ
rājñāṃ
dʰarmarājo
yudʰiṣṭʰiraḥ
śrutvā
tu
vacanaṃ
rājñāṃ
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
yatʰārhaṃ
pūjya
nr̥patīn
bʰrātr̥̄n
sarvān
uvāca
ha
yatʰā
_arhaṃ
pūjya
nr̥-patīn
bʰrātr̥̄n
sarvān
uvāca
ha
/38/
Verse: 39
Halfverse: a
rājānaḥ
sarva
evaite
prītyāsmān
samupāgatāḥ
rājānaḥ
sarva\
eva
_ete
prītyā
_asmān
samupāgatāḥ
/
Halfverse: c
prastʰitāḥ
svāni
rāṣṭrāṇi
mām
āpr̥ccʰya
paraṃtapāḥ
prastʰitāḥ
svāni
rāṣṭrāṇi
mām
āpr̥ccʰya
paraṃ-tapāḥ
/
Halfverse: e
te
'nuvrajata
bʰadraṃ
te
viṣayāntaṃ
nr̥pottamān
te
_anuvrajata
bʰadraṃ
te
viṣaya
_antaṃ
nr̥pa
_uttamān
/39/
Verse: 40
Halfverse: a
bʰrātur
vacanam
ājñāya
pāṇḍavā
dʰarmacāriṇaḥ
bʰrātur
vacanam
ājñāya
pāṇḍavā
dʰarma-cāriṇaḥ
/
Halfverse: c
yatʰārhaṃ
nr̥pa
mukʰyāṃs
tān
ekaikaṃ
samanuvrajan
yatʰā
_arhaṃ
nr̥pa
mukʰyāṃs
tān
eka
_ekaṃ
samanuvrajan
/40/
Verse: 41
Halfverse: a
virāṭam
anvayāt
tūrṇaṃ
dʰr̥ṣṭadyumnaḥ
pratāpavān
virāṭam
anvayāt
tūrṇaṃ
dʰr̥ṣṭa-dyumnaḥ
pratāpavān
/
Halfverse: c
dʰanaṃjayo
yajñasenaṃ
mahātmānaṃ
mahāratʰaḥ
dʰanaṃ-jayo
yajña-senaṃ
mahātmānaṃ
mahā-ratʰaḥ
/41/
Verse: 42
Halfverse: a
bʰīṣmaṃ
ca
dʰr̥tarāṣṭraṃ
ca
bʰīmaseno
mahābalaḥ
bʰīṣmaṃ
ca
dʰr̥ta-rāṣṭraṃ
ca
bʰīma-seno
mahā-balaḥ
/
Halfverse: c
droṇaṃ
ca
sa
sutaṃ
vīraṃ
sahadevo
mahāratʰaḥ
droṇaṃ
ca
sa
sutaṃ
vīraṃ
sahadevo
mahā-ratʰaḥ
/42/
Verse: 43
Halfverse: a
nakulaḥ
subalaṃ
rājan
saha
putraṃ
samanvayāt
nakulaḥ
subalaṃ
rājan
saha
putraṃ
samanvayāt
/
Halfverse: c
draupadeyāḥ
sa
saubʰaudrāḥ
pārvatīyān
mahīpatīn
draupadeyāḥ
sa
saubʰaudrāḥ
pārvatīyān
mahī-patīn
/43/
Verse: 44
Halfverse: a
anvagaccʰaṃs
tatʰaivānyān
kṣatriyān
kṣatriyarṣabʰāḥ
anvagaccʰaṃs
tatʰaiva
_anyān
kṣatriyān
kṣatriya-r̥ṣabʰāḥ
/
Halfverse: c
evaṃ
saṃpūjitās
te
vai
jagmur
viprāś
ca
sarvaśaḥ
evaṃ
saṃpūjitās
te
vai
jagmur
viprāś
ca
sarvaśaḥ
/44/
Verse: 45
Halfverse: a
gateṣu
pārtʰivendreṣu
sarveṣu
bʰaratarṣabʰa
gateṣu
pārtʰiva
_indreṣu
sarveṣu
bʰarata-r̥ṣabʰa
/
Halfverse: c
yudʰiṣṭʰiram
uvācedaṃ
vāsudevaḥ
pratāpavān
yudʰiṣṭʰiram
uvāca
_idaṃ
vāsudevaḥ
pratāpavān
/45/
Verse: 46
Halfverse: a
āpr̥ccʰe
tvāṃ
gamiṣyāmi
dvārakāṃ
kurunandana
āpr̥ccʰe
tvāṃ
gamiṣyāmi
dvārakāṃ
kuru-nandana
/
Halfverse: c
rājasūyaṃ
kratuśreṣṭʰaṃ
diṣṭyā
tvaṃ
prāptavān
asi
rāja-sūyaṃ
kratu-śreṣṭʰaṃ
diṣṭyā
tvaṃ
prāptavān
asi
/46/
Verse: 47
Halfverse: a
tam
uvācaivam
uktas
tu
dʰarmarāṇ
madʰusūdanam
{!}
tam
uvāca
_evam
uktas
tu
dʰarma-rāṇ
madʰu-sūdanam
/
{!}
Halfverse: c
tava
prasādād
govinda
prāptavān
asmi
vai
kratum
tava
prasādād
govinda
prāptavān
asmi
vai
kratum
/47/
Verse: 48
Halfverse: a
samastaṃ
pārtʰivaṃ
kṣatraṃ
tvatprasādād
vaśānugam
samastaṃ
pārtʰivaṃ
kṣatraṃ
tvat-prasādād
vaśa
_anugam
/
Halfverse: c
upādāya
baliṃ
mukʰyaṃ
mām
eva
samupastʰitam
upādāya
baliṃ
mukʰyaṃ
mām
eva
samupastʰitam
/
Verse: 49
Halfverse: a
na
vayaṃ
tvām
r̥te
vīra
raṃsyāmeha
katʰaṃ
cana
na
vayaṃ
tvām
r̥te
vīra
raṃsyāma
_iha
katʰaṃcana
/
Halfverse: c
avaśyaṃ
cāpi
gantavyā
tvayā
dvāravatī
purī
avaśyaṃ
ca
_api
gantavyā
tvayā
dvāravatī
purī
/49/
Verse: 50
Halfverse: a
evam
uktaḥ
sa
dʰarmātmā
yudʰiṣṭʰira
sahāyavān
evam
uktaḥ
sa
dʰarma
_ātmā
yudʰiṣṭʰira
sahāyavān
/
Halfverse: c
abʰigamyābravīt
prītaḥ
pr̥tʰāṃ
pr̥tʰu
yaśā
hariḥ
abʰigamya
_abravīt
prītaḥ
pr̥tʰāṃ
pr̥tʰu
yaśā
hariḥ
/50/
ՙ
Verse: 51
Halfverse: a
sāmrājyaṃ
samanuprāptāḥ
putrās
te
'dya
pitr̥ṣvasaḥ
sāmrājyaṃ
samanuprāptāḥ
putrās
te
_adya
pitr̥-ṣvasaḥ
/
Halfverse: c
siddʰārtʰā
vasumantaś
ca
sā
tvaṃ
prītim
ivāpnuhi
siddʰa
_artʰā
vasumantaś
ca
sā
tvaṃ
prītim
iva
_āpnuhi
/51/
Verse: 52
Halfverse: a
anujñātas
tvayā
cāhaṃ
dvārakāṃ
gantum
utsahe
anujñātas
tvayā
ca
_ahaṃ
dvārakāṃ
gantum
utsahe
/
Halfverse: c
subʰadrāṃ
draupadīṃ
caiva
sabʰājayata
keśavaḥ
subʰadrāṃ
draupadīṃ
caiva
sabʰājayata
keśavaḥ
/52/
Verse: 53
Halfverse: a
niṣkramyāntaḥpurāc
caiva
yudʰiṣṭʰira
sahāyavān
niṣkramya
_antaḥ-purāc
caiva
yudʰiṣṭʰira
sahāyavān
/
Halfverse: c
snātaś
ca
kr̥tajapyaś
ca
brāhmaṇān
svasti
vācya
ca
snātaś
ca
kr̥ta-japyaś
ca
brāhmaṇān
svasti
vācya
ca
/53/
Verse: 54
Halfverse: a
tato
megʰavaraprakʰyaṃ
syandanaṃ
vai
sukalpitam
tato
megʰa-vara-prakʰyaṃ
syandanaṃ
vai
sukalpitam
/
ՙ
Halfverse: c
yojayitvā
mahārāja
dārukaḥ
pratyupastʰitaḥ
yojayitvā
mahā-rāja
dārukaḥ
pratyupastʰitaḥ
/54/
Verse: 55
Halfverse: a
upastʰitaṃ
ratʰaṃ
dr̥ṣṭvā
tārkṣya
pravara
ketanam
upastʰitaṃ
ratʰaṃ
dr̥ṣṭvā
tārkṣya
pravara
ketanam
/
Halfverse: c
pradakṣiṇam
upāvr̥tya
samāruhya
mahāmanāḥ
pradakṣiṇam
upāvr̥tya
samāruhya
mahā-manāḥ
/
Halfverse: e
prayayau
puṇḍarīkākṣas
tato
dvāravatīṃ
purīm
prayayau
puṇḍarīka
_akṣas
tato
dvāravatīṃ
purīm
/55/
Verse: 56
Halfverse: a
taṃ
padbʰyām
anuvavrāja
dʰarmarājo
yudʰiṣṭʰiraḥ
taṃ
padbʰyām
anuvavrāja
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātr̥bʰiḥ
sahitaḥ
śrīmān
vāsudevaṃ
mahābalam
bʰrātr̥bʰiḥ
sahitaḥ
śrīmān
vāsudevaṃ
mahā-balam
/56/
Verse: 57
Halfverse: a
tato
muhūrtaṃ
saṃgr̥hya
syandanapravaraṃ
hariḥ
tato
muhūrtaṃ
saṃgr̥hya
syandana-pravaraṃ
hariḥ
/
Halfverse: c
abravīt
puṇḍarīkākṣaḥ
kuntīputraṃ
yudʰiṣṭʰiram
abravīt
puṇḍarīka
_akṣaḥ
kuntī-putraṃ
yudʰiṣṭʰiram
/57/
Verse: 58
Halfverse: a
apramattaḥ
stʰito
nityaṃ
prajāḥ
pāhi
viśāṃ
pate
apramattaḥ
stʰito
nityaṃ
prajāḥ
pāhi
viśāṃ
pate
/
Halfverse: c
parjanyam
iva
bʰūtāni
mahādrumam
ivāṇḍajāḥ
parjanyam
iva
bʰūtāni
mahā-drumam
iva
_aṇḍajāḥ
/
Halfverse: e
bāndʰavās
tvopajīvantu
sahasrākṣam
ivāmarāḥ
bāndʰavās
tvā
_upajīvantu
sahasra
_akṣam
iva
_amarāḥ
/58/
Verse: 59
Halfverse: a
kr̥tvā
paraspareṇaiva
saṃvidaṃ
kr̥ṣṇa
pāṇḍavau
kr̥tvā
paraspareṇa
_eva
saṃvidaṃ
kr̥ṣṇa
pāṇḍavau
/
Halfverse: c
anyonyaṃ
samanujñāpya
jagmatuḥ
svagr̥hān
prati
anyonyaṃ
samanujñāpya
jagmatuḥ
sva-gr̥hān
prati
/59/
Verse: 60
Halfverse: a
gate
dvāravatīṃ
kr̥ṣṇe
sātvata
pravare
nr̥pa
gate
dvāravatīṃ
kr̥ṣṇe
sātvata
pravare
nr̥pa
/
Halfverse: c
eko
duryodʰano
rājā
śakuniś
cāpi
saubalaḥ
eko
duryodʰano
rājā
śakuniś
ca
_api
saubalaḥ
/
Halfverse: e
tasyāṃ
sabʰāyāṃ
divyāyām
ūṣatus
tau
nararṣabʰau
tasyāṃ
sabʰāyāṃ
divyāyām
ūṣatus
tau
nara-r̥ṣabʰau
/60/
(E)60
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.