TITUS
Mahabharata
Part No. 481
Chapter: 184
Adhyāya
184
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
atraiva
ca
sarasvatyā
gītaṃ
parapuraṃjaya
atra
_eva
ca
sarasvatyā
gītaṃ
para-puraṃjaya
/
ՙ
Halfverse: c
pr̥ṣṭayā
muninā
vīra
śr̥ṇu
tarkṣeṇa
dʰīmatā
pr̥ṣṭayā
muninā
vīra
śr̥ṇu
tarkṣeṇa
dʰīmatā
/1/
Verse: 2
{Tārkṣya
uvāca}
Halfverse: a
kiṃ
nu
śreyo
puruṣasyeha
bʰadre
;
katʰaṃ
kurvan
na
cyavate
svadʰarmāt
kiṃ
nu
śreyo
puruṣasya
_iha
bʰadre
katʰaṃ
kurvan
na
cyavate
svadʰarmāt
/
Halfverse: c
ācakṣva
me
cārusarvāṅgi
sarvaṃ
;
tvayānuśiṣṭo
na
cyaveyaṃ
svadʰarmāt
ācakṣva
me
cāru-sarva
_aṅgi
sarvaṃ
tvayā
_anuśiṣṭo
na
cyaveyaṃ
svadʰarmāt
/2/
ՙq
Verse: 3
Halfverse: a
katʰaṃ
cāgniṃ
juhuyāṃ
pūjaye
vā
;
kasmin
kāle
kena
dʰarmo
na
naśyet
katʰaṃ
ca
_agniṃ
juhuyāṃ
pūjaye
vā
kasmin
kāle
kena
dʰarmo
na
naśyet
/
Halfverse: c
etat
sarvaṃ
subʰage
prabravīhi
;
yatʰā
lokān
virajaḥ
saṃcareyam
etat
sarvaṃ
subʰage
prabravīhi
yatʰā
lokān
virajaḥ
saṃcareyam
/3/
ՙ
Verse: 4
{Mārkaṇḍeya
uvāca}
Halfverse: a
evaṃ
pr̥ṣṭā
prītiyuktena
tena
;
śuśrūṣum
īkṣyottama
buddʰiyuktam
evaṃ
pr̥ṣṭā
prīti-yuktena
tena
śuśrūṣum
īkṣya
_uttama
buddʰi-yuktam
/
Halfverse: c
tārkṣyaṃ
vipraṃ
dʰarmayuktaṃ
hitaṃ
ca
;
sarasvatī
vākyam
idaṃ
babʰāṣe
tārkṣyaṃ
vipraṃ
dʰarma-yuktaṃ
hitaṃ
ca
sarasvatī
vākyam
idaṃ
babʰāṣe
/4/
Verse: 5
{Sarasvaty
uvāca}
Halfverse: a
yo
brahma
jānāti
yatʰāpradeśaṃ
;
svādʰyāyanityaḥ
śucir
apramattaḥ
yo
brahma
jānāti
yatʰā-pradeśaṃ
svādʰyāya-nityaḥ
śucir
apramattaḥ
/
Halfverse: c
sa
vai
puro
devapurasya
gantā
;
sahāmaraiḥ
prāpnuyāt
prītiyogam
sa
vai
puro
deva-purasya
gantā
saha
_amaraiḥ
prāpnuyāt
prīti-yogam
/5/
Verse: 6
Halfverse: a
tatra
sma
ramyā
vipulā
viśokāḥ
;
supuṣpitāḥ
puṣkariṇyaḥ
supuṇyāḥ
tatra
sma
ramyā
vipulā
viśokāḥ
supuṣpitāḥ
puṣkariṇyaḥ
supuṇyāḥ
/
Halfverse: c
akardamā
mīnavatyaḥ
sutīrtʰā
;
hiraṇmayair
āvr̥tāḥ
puṇḍarīkaiḥ
akardamā
mīnavatyaḥ
sutīrtʰā
hiraṇmayair
āvr̥tāḥ
puṇḍarīkaiḥ
/6/
Verse: 7
Halfverse: a
tāsāṃ
tīreṣv
āsate
puṇyakarmā
;
mahīyamānaḥ
pr̥tʰag
apsarobʰiḥ
tāsāṃ
tīreṣv
āsate
puṇya-karmā
mahīyamānaḥ
pr̥tʰag
apsarobʰiḥ
/
Halfverse: c
supuṇya
gandʰābʰir
alaṃkr̥tābʰir
;
hiraṇyavarṇābʰir
atīva
hr̥ṣṭaḥ
supuṇya
gandʰābʰir
alaṃkr̥tābʰir
hiraṇya-varṇābʰir
atīva
hr̥ṣṭaḥ
/7/
Verse: 8
Halfverse: a
paraṃ
lokaṃ
gopradās
tv
āpnuvanti
;
dattvānaḍvāhaṃ
sūryalokaṃ
vrajanti
paraṃ
lokaṃ
go-pradās
tv
āpnuvanti
dattvā
_anaḍvāhaṃ
sūrya-lokaṃ
vrajanti
/
q
Halfverse: c
vāso
dattvā
candramasaḥ
sa
lokaṃ
;
dattvā
hiraṇyam
amr̥tatvam
eti
vāso
dattvā
candramasaḥ
sa
lokaṃ
dattvā
hiraṇyam
amr̥tatvam
eti
/8/
Verse: 9
Halfverse: a
dʰenuṃ
dattva
suvratāṃ
sādʰu
dohāṃ
;
kalyāṇavat
sāma
palāyinīṃ
ca
dʰenuṃ
dattva
suvratāṃ
sādʰu
dohāṃ
kalyāṇavat
sāma
palāyinīṃ
ca
/
ՙ
Halfverse: c
yāvanti
romāṇi
bʰavanti
tasyās
;
tāvad
varṣāṇy
aśnute
svargalokam
yāvanti
romāṇi
bʰavanti
tasyās
tāvad
varṣāṇy
aśnute
svarga-lokam
/9/
Verse: 10
Halfverse: a
anaḍvāhaṃ
suvrataṃ
yo
dadāti
;
halasya
voḍdʰāram
anantavīryam
anaḍvāhaṃ
suvrataṃ
yo
dadāti
halasya
voḍdʰāram
ananta-vīryam
/
Halfverse: c
dʰuraṃ
dʰuraṃ
balavantaṃ
yuvānaṃ
;
prāpnoti
lokān
daśa
dʰenudasya
dʰuraṃ
dʰuraṃ
balavantaṃ
yuvānaṃ
prāpnoti
lokān
daśa
dʰenudasya
/10/
10
Verse: 11
Halfverse: a
yaḥ
sapta
varṣāṇi
juhoti
tārkṣya
;
havyaṃ
tv
agnau
suvrataḥ
sādʰu
śīlaḥ
yaḥ
sapta
varṣāṇi
juhoti
tārkṣya
havyaṃ
tv
agnau
suvrataḥ
sādʰu
śīlaḥ
/
ՙ
Halfverse: c
saptāvarān
sapta
pūrvān
punāti
;
pitāmahān
ātmanaḥ
karmabʰiḥ
svaiḥ
sapta
_avarān
sapta
pūrvān
punāti
pitāmahān
ātmanaḥ
karmabʰiḥ
svaiḥ
/11/
Verse: 12
{Tārkṣya
uvāca}
Halfverse: a
kim
agnihotrasya
vrataṃ
purāṇam
;
ācakṣva
me
pr̥ccʰataś
cārurūpe
kim
agnihotrasya
vrataṃ
purāṇam
ācakṣva
me
pr̥ccʰataś
cāru-rūpe
/
ՙ
Halfverse: c
tvayānuśiṣṭo
'ham
ihādya
vidyāṃ
;
yad
agnihotrasya
vrataṃ
purāṇam
tvayā
_anuśiṣṭo
_aham
iha
_adya
vidyāṃ
yad
agnihotrasya
vrataṃ
purāṇam
/12/
Verse: 13
{Sarasvaty
uvāca}
Halfverse: a
na
cāśucir
nāpy
anirṇiktapāṇir
;
nābrahmavij
juhuyān
nāvipaścit
na
ca
_aśucir
na
_apy
anirṇikta-pāṇir
na
_abrahmavit
juhuyān
na
_avipaścit
/
q
Halfverse: c
bubʰukṣavaḥ
śuci
kāmā
hi
devā
;
nāśraddadʰānād
dʰi
havir
juṣanti
bubʰukṣavaḥ
śuci
kāmā
hi
devā
na
_aśraddadʰānādd^hi
havir
juṣanti
/13/
Verse: 14
Halfverse: a
nāśrotriyaṃ
deva
havye
niyuñjyān
;
mogʰaṃ
parā
siñcati
tādr̥śo
hi
na
_aśrotriyaṃ
deva
havye
niyuñjyān
mogʰaṃ
parā
siñcati
tādr̥śo
hi
/
Halfverse: c
apūrṇam
aśrotriyam
āha
tārkṣya
;
na
vai
tādr̥g
juhuyād
agnihotram
apūrṇam
aśrotriyam
āha
tārkṣya
na
vai
tādr̥g
juhuyād
agnihotram
/14/
Verse: 15
Halfverse: a
kr̥śānuṃ
ye
juhvati
śraddadʰānāḥ
;
satyavratā
hutaśiṣṭāśinaś
ca
kr̥śānuṃ
ye
juhvati
śraddadʰānāḥ
satya-vratā
huta-śiṣṭa
_aśinaś
ca
/
Halfverse: c
gavāṃ
lokaṃ
prāpya
te
puṇyagandʰaṃ
;
paśyanti
devaṃ
paramaṃ
cāpi
satyam
gavāṃ
lokaṃ
prāpya
te
puṇya-gandʰaṃ
paśyanti
devaṃ
paramaṃ
ca
_api
satyam
/15/
q
Verse: 16
{Tārkṣya
uvāca}
Halfverse: a
kṣetrajñabʰūtāṃ
paralokabʰāve
;
karmodaye
buddʰim
atipraviṣṭām
kṣetrajña-bʰūtāṃ
para-loka-bʰāve
karma
_udaye
buddʰim
atipraviṣṭām
/
Halfverse: c
prajñāṃ
ca
devīṃ
subʰage
vimr̥śya
;
pr̥ccʰāmi
tvāṃ
kā
hy
asi
cārurūpe
prajñāṃ
ca
devīṃ
subʰage
vimr̥śya
pr̥ccʰāmi
tvāṃ
kā
hy
asi
cāru-rūpe
/16/
ՙ
Verse: 17
{Sarasvaty
uvāca}
Halfverse: a
agnihotrād
aham
abʰyāgatāsmi
;
viprarṣabʰāṇāṃ
saṃśaya
ccʰedanāya
agnihotrād
aham
abʰyāgatā
_asmi
vipra-r̥ṣabʰāṇāṃ
saṃśaya
ccʰedanāya
/
q
Halfverse: c
tvat
saṃyogād
aham
etad
abruvaṃ
;
bʰāve
stʰitā
tatʰyam
artʰaṃ
yatʰāvat
tvat
saṃyogād
aham
etad
abruvaṃ
bʰāve
stʰitā
tatʰyam
artʰaṃ
yatʰāvat
/17/
q
Verse: 18
{Tārkṣya
uvāca}
Halfverse: a
na
hi
tvayā
sadr̥śī
kā
cid
asti
;
vibʰrājase
hy
atimātraṃ
yatʰā
śrīḥ
na
hi
tvayā
sadr̥śī
kācid
asti
vibʰrājase
hy
atimātraṃ
yatʰā
śrīḥ
/
Halfverse: c
rūpaṃ
ca
te
divyam
atyantakāntaṃ
;
prajñāṃ
ca
devīṃ
subʰage
bibʰarṣi
rūpaṃ
ca
te
divyam
atyanta-kāntaṃ
prajñāṃ
ca
devīṃ
subʰage
bibʰarṣi
/18/
Verse: 19
{Sarasvaty
uvāca}
Halfverse: a
śreṣṭʰāni
yāni
dvipadāṃ
variṣṭʰa
;
yajñeṣu
vidvann
upapādayanti
śreṣṭʰāni
yāni
dvipadāṃ
variṣṭʰa
yajñeṣu
vidvann
upapādayanti
/
Halfverse: c
tair
evāhaṃ
saṃpravr̥ddʰā
bʰavāmi
;
āpyāyitā
rūpavatī
ca
vipra
tair
eva
_ahaṃ
saṃpravr̥ddʰā
bʰavāmi
āpyāyitā
rūpavatī
ca
vipra
/19/
Verse: 20
Halfverse: a
yac
cāpi
dravyam
upayujyate
ha
;
vānaspatyam
āyasaṃ
pārtʰivaṃ
vā
yac
ca
_api
dravyam
upayujyate
ha
vānaspatyam
āyasaṃ
pārtʰivaṃ
vā
/
Halfverse: c
divyena
rūpeṇa
ca
prajñayā
ca
;
tenaiva
siddʰir
iti
viddʰi
vidvan
divyena
rūpeṇa
ca
prajñayā
ca
tena
_eva
siddʰir
iti
viddʰi
vidvan
/20/
20
Verse: 21
{Tārkṣya
uvāca}
Halfverse: a
idaṃ
śreyo
paramaṃ
manyamānā
;
vyāyaccʰante
munayaḥ
saṃpratītāḥ
idaṃ
śreyo
paramaṃ
manyamānā
vyāyaccʰante
munayaḥ
saṃpratītāḥ
/
Halfverse: c
ācakṣva
me
taṃ
paramaṃ
viśokaṃ
;
mokṣaṃ
paraṃ
yaṃ
praviśanti
dʰīrāḥ
ācakṣva
me
taṃ
paramaṃ
viśokaṃ
mokṣaṃ
paraṃ
yaṃ
praviśanti
dʰīrāḥ
/21/
Verse: 22
{Sarasvaty
uvāca}
Halfverse: a
taṃ
vai
paraṃ
vedavidaḥ
prapannāḥ
;
paraṃ
parebʰyaḥ
pratʰitaṃ
purāṇam
taṃ
vai
paraṃ
vedavidaḥ
prapannāḥ
paraṃ
parebʰyaḥ
pratʰitaṃ
purāṇam
/
ՙ
Halfverse: c
svādʰyāyadānavratapuṇyayogais
;
tapodʰanā
vītaśokā
vimuktāḥ
svādʰyāya-dāna-vrata-puṇya-yogais
tapo-dʰanā
vīta-śokā
vimuktāḥ
/22/
Verse: 23
Halfverse: a
tasyātʰa
madʰye
vetasaḥ
puṇyagandʰaḥ
;
sahasraśākʰo
vimalo
vibʰāti
tasya
_atʰa
madʰye
vetasaḥ
puṇya-gandʰaḥ
sahasra-śākʰo
vimalo
vibʰāti
/
q
Halfverse: c
tasya
mūlāt
saritaḥ
prasravanti
;
madʰūdaka
prasravaṇā
ramaṇyaḥ
tasya
mūlāt
saritaḥ
prasravanti
madʰu
_udaka
prasravaṇā
ramaṇyaḥ
/23/
q
Verse: 24
Halfverse: a
śākʰāṃ
śākʰāṃ
mahānadyaḥ
saṃyānti
sikatā
samāḥ
śākʰāṃ
śākʰāṃ
mahā-nadyaḥ
saṃyānti
sikatā
samāḥ
/
ՙ
Halfverse: c
dʰānā
pūpā
māṃsaśākāḥ
sadā
pāyasakardamāḥ
dʰānā
pūpā
māṃsa-śākāḥ
sadā
pāyasa-kardamāḥ
/24/
Verse: 25
Halfverse: a
yasminn
agnimukʰā
devāḥ
sendrāḥ
saha
marudgaṇaiḥ
yasminn
agni-mukʰā
devāḥ
sa
_indrāḥ
saha
marut-gaṇaiḥ
/
Halfverse: c
ījire
kratubʰiḥ
śreṣṭʰais
tat
padaṃ
paramaṃ
mune
ījire
kratubʰiḥ
śreṣṭʰais
tat
padaṃ
paramaṃ
mune
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.