TITUS
Mahabharata
Part No. 481
Previous part

Chapter: 184 
Adhyāya 184


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
atraiva ca sarasvatyā   gītaṃ parapuraṃjaya
   
atra_eva ca sarasvatyā   gītaṃ para-puraṃjaya / ՙ
Halfverse: c    
pr̥ṣṭayā muninā vīra   śr̥ṇu tarkṣeṇa dʰīmatā
   
pr̥ṣṭayā muninā vīra   śr̥ṇu tarkṣeṇa dʰīmatā /1/


Verse: 2 
{Tārkṣya uvāca}
Halfverse: a    
kiṃ nu śreyo puruṣasyeha bʰadre; katʰaṃ kurvan na cyavate svadʰarmāt
   
kiṃ nu śreyo puruṣasya_iha bʰadre   katʰaṃ kurvan na cyavate svadʰarmāt /
Halfverse: c    
ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadʰarmāt
   
ācakṣva me cāru-sarva_aṅgi sarvaṃ   tvayā_anuśiṣṭo na cyaveyaṃ svadʰarmāt /2/ ՙq

Verse: 3 
Halfverse: a    
katʰaṃ cāgniṃ juhuyāṃ pūjaye ; kasmin kāle kena dʰarmo na naśyet
   
katʰaṃ ca_agniṃ juhuyāṃ pūjaye    kasmin kāle kena dʰarmo na naśyet /
Halfverse: c    
etat sarvaṃ subʰage prabravīhi; yatʰā lokān virajaḥ saṃcareyam
   
etat sarvaṃ subʰage prabravīhi   yatʰā lokān virajaḥ saṃcareyam /3/ ՙ

Verse: 4 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evaṃ pr̥ṣṭā prītiyuktena tena; śuśrūṣum īkṣyottama buddʰiyuktam
   
evaṃ pr̥ṣṭā prīti-yuktena tena   śuśrūṣum īkṣya_uttama buddʰi-yuktam /
Halfverse: c    
tārkṣyaṃ vipraṃ dʰarmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babʰāṣe
   
tārkṣyaṃ vipraṃ dʰarma-yuktaṃ hitaṃ ca   sarasvatī vākyam idaṃ babʰāṣe /4/

Verse: 5 
{Sarasvaty uvāca}
Halfverse: a    
yo brahma jānāti yatʰāpradeśaṃ; svādʰyāyanityaḥ śucir apramattaḥ
   
yo brahma jānāti yatʰā-pradeśaṃ   svādʰyāya-nityaḥ śucir apramattaḥ /
Halfverse: c    
sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam
   
sa vai puro deva-purasya gantā   saha_amaraiḥ prāpnuyāt prīti-yogam /5/

Verse: 6 
Halfverse: a    
tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ
   
tatra sma ramyā vipulā viśokāḥ   supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
Halfverse: c    
akardamā mīnavatyaḥ sutīrtʰā; hiraṇmayair āvr̥tāḥ puṇḍarīkaiḥ
   
akardamā mīnavatyaḥ sutīrtʰā   hiraṇmayair āvr̥tāḥ puṇḍarīkaiḥ /6/

Verse: 7 
Halfverse: a    
tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pr̥tʰag apsarobʰiḥ
   
tāsāṃ tīreṣv āsate puṇya-karmā   mahīyamānaḥ pr̥tʰag apsarobʰiḥ /
Halfverse: c    
supuṇya gandʰābʰir alaṃkr̥tābʰir; hiraṇyavarṇābʰir atīva hr̥ṣṭaḥ
   
supuṇya gandʰābʰir alaṃkr̥tābʰir   hiraṇya-varṇābʰir atīva hr̥ṣṭaḥ /7/

Verse: 8 
Halfverse: a    
paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti
   
paraṃ lokaṃ go-pradās tv āpnuvanti   dattvā_anaḍvāhaṃ sūrya-lokaṃ vrajanti / q
Halfverse: c    
vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amr̥tatvam eti
   
vāso dattvā candramasaḥ sa lokaṃ   dattvā hiraṇyam amr̥tatvam eti /8/

Verse: 9 
Halfverse: a    
dʰenuṃ dattva suvratāṃ sādʰu dohāṃ; kalyāṇavat sāma palāyinīṃ ca
   
dʰenuṃ dattva suvratāṃ sādʰu dohāṃ   kalyāṇavat sāma palāyinīṃ ca / ՙ
Halfverse: c    
yāvanti romāṇi bʰavanti tasyās; tāvad varṣāṇy aśnute svargalokam
   
yāvanti romāṇi bʰavanti tasyās   tāvad varṣāṇy aśnute svarga-lokam /9/

Verse: 10 
Halfverse: a    
anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍdʰāram anantavīryam
   
anaḍvāhaṃ suvrataṃ yo dadāti   halasya voḍdʰāram ananta-vīryam /
Halfverse: c    
dʰuraṃ dʰuraṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dʰenudasya
   
dʰuraṃ dʰuraṃ balavantaṃ yuvānaṃ   prāpnoti lokān daśa dʰenudasya /10/ 10

Verse: 11 
Halfverse: a    
yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādʰu śīlaḥ
   
yaḥ sapta varṣāṇi juhoti tārkṣya   havyaṃ tv agnau suvrataḥ sādʰu śīlaḥ / ՙ
Halfverse: c    
saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabʰiḥ svaiḥ
   
sapta_avarān sapta pūrvān punāti   pitāmahān ātmanaḥ karmabʰiḥ svaiḥ /11/

Verse: 12 
{Tārkṣya uvāca}
Halfverse: a    
kim agnihotrasya vrataṃ purāṇam; ācakṣva me pr̥ccʰataś cārurūpe
   
kim agnihotrasya vrataṃ purāṇam   ācakṣva me pr̥ccʰataś cāru-rūpe / ՙ
Halfverse: c    
tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam
   
tvayā_anuśiṣṭo_aham iha_adya vidyāṃ   yad agnihotrasya vrataṃ purāṇam /12/

Verse: 13 
{Sarasvaty uvāca}
Halfverse: a    
na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit
   
na ca_aśucir na_apy anirṇikta-pāṇir   na_abrahmavit juhuyān na_avipaścit / q
Halfverse: c    
bubʰukṣavaḥ śuci kāmā hi devā; nāśraddadʰānād dʰi havir juṣanti
   
bubʰukṣavaḥ śuci kāmā hi devā   na_aśraddadʰānādd^hi havir juṣanti /13/

Verse: 14 
Halfverse: a    
nāśrotriyaṃ deva havye niyuñjyān; mogʰaṃ parā siñcati tādr̥śo hi
   
na_aśrotriyaṃ deva havye niyuñjyān   mogʰaṃ parā siñcati tādr̥śo hi /
Halfverse: c    
apūrṇam aśrotriyam āha tārkṣya; na vai tādr̥g juhuyād agnihotram
   
apūrṇam aśrotriyam āha tārkṣya   na vai tādr̥g juhuyād agnihotram /14/

Verse: 15 
Halfverse: a    
kr̥śānuṃ ye juhvati śraddadʰānāḥ; satyavratā hutaśiṣṭāśinaś ca
   
kr̥śānuṃ ye juhvati śraddadʰānāḥ   satya-vratā huta-śiṣṭa_aśinaś ca /
Halfverse: c    
gavāṃ lokaṃ prāpya te puṇyagandʰaṃ; paśyanti devaṃ paramaṃ cāpi satyam
   
gavāṃ lokaṃ prāpya te puṇya-gandʰaṃ   paśyanti devaṃ paramaṃ ca_api satyam /15/ q

Verse: 16 
{Tārkṣya uvāca}
Halfverse: a    
kṣetrajñabʰūtāṃ paralokabʰāve; karmodaye buddʰim atipraviṣṭām
   
kṣetrajña-bʰūtāṃ para-loka-bʰāve   karma_udaye buddʰim atipraviṣṭām /
Halfverse: c    
prajñāṃ ca devīṃ subʰage vimr̥śya; pr̥ccʰāmi tvāṃ hy asi cārurūpe
   
prajñāṃ ca devīṃ subʰage vimr̥śya   pr̥ccʰāmi tvāṃ hy asi cāru-rūpe /16/ ՙ

Verse: 17 
{Sarasvaty uvāca}
Halfverse: a    
agnihotrād aham abʰyāgatāsmi; viprarṣabʰāṇāṃ saṃśaya ccʰedanāya
   
agnihotrād aham abʰyāgatā_asmi   vipra-r̥ṣabʰāṇāṃ saṃśaya ccʰedanāya / q
Halfverse: c    
tvat saṃyogād aham etad abruvaṃ; bʰāve stʰitā tatʰyam artʰaṃ yatʰāvat
   
tvat saṃyogād aham etad abruvaṃ   bʰāve stʰitā tatʰyam artʰaṃ yatʰāvat /17/ q

Verse: 18 
{Tārkṣya uvāca}
Halfverse: a    
na hi tvayā sadr̥śī cid asti; vibʰrājase hy atimātraṃ yatʰā śrīḥ
   
na hi tvayā sadr̥śī kācid asti   vibʰrājase hy atimātraṃ yatʰā śrīḥ /
Halfverse: c    
rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subʰage bibʰarṣi
   
rūpaṃ ca te divyam atyanta-kāntaṃ   prajñāṃ ca devīṃ subʰage bibʰarṣi /18/

Verse: 19 
{Sarasvaty uvāca}
Halfverse: a    
śreṣṭʰāni yāni dvipadāṃ variṣṭʰa; yajñeṣu vidvann upapādayanti
   
śreṣṭʰāni yāni dvipadāṃ variṣṭʰa   yajñeṣu vidvann upapādayanti /
Halfverse: c    
tair evāhaṃ saṃpravr̥ddʰā bʰavāmi; āpyāyitā rūpavatī ca vipra
   
tair eva_ahaṃ saṃpravr̥ddʰā bʰavāmi   āpyāyitā rūpavatī ca vipra /19/

Verse: 20 
Halfverse: a    
yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārtʰivaṃ
   
yac ca_api dravyam upayujyate ha   vānaspatyam āyasaṃ pārtʰivaṃ /
Halfverse: c    
divyena rūpeṇa ca prajñayā ca; tenaiva siddʰir iti viddʰi vidvan
   
divyena rūpeṇa ca prajñayā ca   tena_eva siddʰir iti viddʰi vidvan /20/ 20

Verse: 21 
{Tārkṣya uvāca}
Halfverse: a    
idaṃ śreyo paramaṃ manyamānā; vyāyaccʰante munayaḥ saṃpratītāḥ
   
idaṃ śreyo paramaṃ manyamānā   vyāyaccʰante munayaḥ saṃpratītāḥ /
Halfverse: c    
ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dʰīrāḥ
   
ācakṣva me taṃ paramaṃ viśokaṃ   mokṣaṃ paraṃ yaṃ praviśanti dʰīrāḥ /21/

Verse: 22 
{Sarasvaty uvāca}
Halfverse: a    
taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebʰyaḥ pratʰitaṃ purāṇam
   
taṃ vai paraṃ vedavidaḥ prapannāḥ   paraṃ parebʰyaḥ pratʰitaṃ purāṇam / ՙ
Halfverse: c    
svādʰyāyadānavratapuṇyayogais; tapodʰanā vītaśokā vimuktāḥ
   
svādʰyāya-dāna-vrata-puṇya-yogais   tapo-dʰanā vīta-śokā vimuktāḥ /22/

Verse: 23 
Halfverse: a    
tasyātʰa madʰye vetasaḥ puṇyagandʰaḥ; sahasraśākʰo vimalo vibʰāti
   
tasya_atʰa madʰye vetasaḥ puṇya-gandʰaḥ   sahasra-śākʰo vimalo vibʰāti / q
Halfverse: c    
tasya mūlāt saritaḥ prasravanti; madʰūdaka prasravaṇā ramaṇyaḥ
   
tasya mūlāt saritaḥ prasravanti   madʰu_udaka prasravaṇā ramaṇyaḥ /23/ q


Verse: 24 
Halfverse: a    
śākʰāṃ śākʰāṃ mahānadyaḥ   saṃyānti sikatā samāḥ
   
śākʰāṃ śākʰāṃ mahā-nadyaḥ   saṃyānti sikatā samāḥ / ՙ
Halfverse: c    
dʰānā pūpā māṃsaśākāḥ   sadā pāyasakardamāḥ
   
dʰānā pūpā māṃsa-śākāḥ   sadā pāyasa-kardamāḥ /24/

Verse: 25 
Halfverse: a    
yasminn agnimukʰā devāḥ   sendrāḥ saha marudgaṇaiḥ
   
yasminn agni-mukʰā devāḥ   sa_indrāḥ saha marut-gaṇaiḥ /
Halfverse: c    
ījire kratubʰiḥ śreṣṭʰais   tat padaṃ paramaṃ mune
   
ījire kratubʰiḥ śreṣṭʰais   tat padaṃ paramaṃ mune /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.