TITUS
Mahabharata
Part No. 482
Chapter: 185
Adhyāya
185
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sa
pāṇḍavo
bʰūyo
mārkaṇḍeyam
uvāca
ha
tataḥ
sa
pāṇḍavo
bʰūyo
mārkaṇḍeyam
uvāca
ha
/
Halfverse: c
katʰayasveha
caritaṃ
manor
vaivasvatasya
me
katʰayasva
_iha
caritaṃ
manor
vaivasvatasya
me
/1/
ՙ
Verse: 2
{Mārkaṇḍeya
uvāca}
Halfverse: a
vivastavaḥ
suto
rājan
paramarṣiḥ
pratāpavān
vivastavaḥ
suto
rājan
paramarṣiḥ
pratāpavān
/
Halfverse: c
babʰūva
naraśārdūla
prajāpatisamadyutiḥ
babʰūva
nara-śārdūla
prajāpati-sama-dyutiḥ
/2/
Verse: 3
Halfverse: a
ojasā
tejasā
lakṣmyā
tapasā
ca
viśeṣataḥ
ojasā
tejasā
lakṣmyā
tapasā
ca
viśeṣataḥ
/
ՙ
Halfverse: c
aticakrāma
pitaraṃ
manuḥ
svaṃ
ca
pitāmaham
aticakrāma
pitaraṃ
manuḥ
svaṃ
ca
pitāmaham
/3/
Verse: 4
Halfverse: a
ūrdʰvabāhur
viśālāyāṃ
badaryāṃ
sa
narādʰipaḥ
ūrdʰva-bāhur
viśālāyāṃ
badaryāṃ
sa
nara
_adʰipaḥ
/
ՙ
Halfverse: c
ekapādastʰitas
tīvraṃ
cacāra
sumahat
tapaḥ
eka-pāda-stʰitas
tīvraṃ
cacāra
sumahat
tapaḥ
/4/
Verse: 5
Halfverse: a
avākśirās
tatʰā
cāpi
netrair
animiṣair
dr̥ḍʰam
avāk-śirās
tatʰā
ca
_api
netrair
animiṣair
dr̥ḍʰam
/
Halfverse: c
so
'tapyata
tapo
gʰoraṃ
varṣāṇām
ayutaṃ
tadā
so
_atapyata
tapo
gʰoraṃ
varṣāṇām
ayutaṃ
tadā
/5/
Verse: 6
Halfverse: a
taṃ
kadā
cit
tapasyantam
ārdra
cīrajaṭā
dʰaram
taṃ
kadācit
tapasyantam
ārdra
cīra-jaṭā
dʰaram
/
Halfverse: c
vīriṇī
tīram
āgamya
matsyo
vacanam
abravīt
vīriṇī
tīram
āgamya
matsyo
vacanam
abravīt
/6/
Verse: 7
Halfverse: a
bʰagavan
kṣudramatsyo
'smi
balavadbʰyo
bʰayaṃ
mama
bʰagavan
kṣudra-matsyo
_asmi
balavadbʰyo
bʰayaṃ
mama
/
Halfverse: c
matsyebʰyo
hi
tato
māṃ
tvaṃ
trātum
arhasi
suvrata
matsyebʰyo
hi
tato
māṃ
tvaṃ
trātum
arhasi
suvrata
/7/
ՙ
Verse: 8
Halfverse: a
durbalaṃ
balavanto
hi
matsyaṃ
matsyā
viśeṣataḥ
durbalaṃ
balavanto
hi
matsyaṃ
matsyā
viśeṣataḥ
/
Halfverse: c
bʰakṣayanti
yatʰā
vr̥ttir
vihitā
naḥ
sanātanī
bʰakṣayanti
yatʰā
vr̥ttir
vihitā
naḥ
sanātanī
/8/
Verse: 9
Halfverse: a
tasmād
bʰayaugʰān
mahato
majjantaṃ
māṃ
viśeṣataḥ
tasmād
bʰaya
_ogʰān
mahato
majjantaṃ
māṃ
viśeṣataḥ
/
Halfverse: c
trātum
arhasi
kartāsmi
kr̥te
pratikr̥taṃ
tava
trātum
arhasi
kartā
_asmi
kr̥te
pratikr̥taṃ
tava
/9/
ՙ
Verse: 10
Halfverse: a
sa
matsyavacanaṃ
śrutvā
kr̥payābʰipariplutaḥ
sa
matsya-vacanaṃ
śrutvā
kr̥payā
_abʰipariplutaḥ
/
Halfverse: c
manur
vaivasvato
'gr̥hṇāt
taṃ
matsyaṃ
pāṇinā
svayam
manur
vaivasvato
_agr̥hṇāt
taṃ
matsyaṃ
pāṇinā
svayam
/10/
10
Verse: 11
Halfverse: a
udakāntam
upānīya
matsyaṃ
vaivasvato
manuḥ
udaka
_antam
upānīya
matsyaṃ
vaivasvato
manuḥ
/
Halfverse: c
aliñjare
prākṣipat
sa
candrāṃśusadr̥śaprabʰam
aliñjare
prākṣipat
sa
candra
_aṃśu-sadr̥śa-prabʰam
/11/
Verse: 12
Halfverse: a
sa
tatra
vavr̥dʰe
rājan
matsyaḥ
paramasatkr̥taḥ
sa
tatra
vavr̥dʰe
rājan
matsyaḥ
parama-satkr̥taḥ
/
Halfverse: c
putravac
cākarot
tasmin
manur
bʰāvaṃ
viśeṣataḥ
putravac
ca
_akarot
tasmin
manur
bʰāvaṃ
viśeṣataḥ
/12/
Verse: 13
Halfverse: a
atʰa
kālena
mahatā
sa
matsyaḥ
sumahān
abʰūt
atʰa
kālena
mahatā
sa
matsyaḥ
sumahān
abʰūt
/
Halfverse: c
aliñjare
jale
caiva
nāsau
samabʰavat
kila
aliñjare
jale
caiva
na
_asau
samabʰavat
kila
/13/
Verse: 14
Halfverse: a
atʰa
matsyo
manuṃ
dr̥ṣṭvā
punar
evābʰyabʰāṣata
atʰa
matsyo
manuṃ
dr̥ṣṭvā
punar
eva
_abʰyabʰāṣata
/
Halfverse: c
bʰagavan
sādʰu
me
'dyānyat
stʰānaṃ
saṃpratipādaya
bʰagavan
sādʰu
me
_adya
_anyat
stʰānaṃ
saṃpratipādaya
/14/
ՙ
Verse: 15
Halfverse: a
uddʰr̥tyāliñjarāt
tasmāt
tataḥ
sa
bʰagavān
muniḥ
uddʰr̥tya
_aliñjarāt
tasmāt
tataḥ
sa
bʰagavān
muniḥ
/
Halfverse: c
taṃ
matsyam
anayad
vāpīṃ
mahatīṃ
sa
manus
tadā
taṃ
matsyam
anayad
vāpīṃ
mahatīṃ
sa
manus
tadā
/15/
Verse: 16
Halfverse: a
tatra
taṃ
prākṣipac
cāpi
manuḥ
parapuraṃjaya
tatra
taṃ
prākṣipac
ca
_api
manuḥ
para-puraṃjaya
/
Halfverse: c
atʰāvardʰata
matsyaḥ
sa
punar
varṣagaṇān
bahūn
atʰa
_avardʰata
matsyaḥ
sa
punar
varṣa-gaṇān
bahūn
/16/
Verse: 17
Halfverse: a
dviyojanāyatā
vāpī
vistr̥tā
cāpi
yojanam
dvi-yojana
_āyatā
vāpī
vistr̥tā
ca
_api
yojanam
/
Halfverse: c
tasyāṃ
nāsau
samabʰavan
matsyo
rājīvalocana
tasyāṃ
na
_asau
samabʰavan
matsyo
rājīva-locana
/
Halfverse: e
viceṣṭituṃ
vā
kaunteya
matsyo
vāpyāṃ
viśāṃ
pate
viceṣṭituṃ
vā
kaunteya
matsyo
vāpyāṃ
viśāṃ
pate
/17/
ՙ
Verse: 18
Halfverse: a
manuṃ
matyas
tato
dr̥ṣṭvā
punar
evābʰyabʰāṣata
manuṃ
matyas
tato
dr̥ṣṭvā
punar
eva
_abʰyabʰāṣata
/
Halfverse: c
nayamāṃ
bʰagavan
sādʰo
samudramahiṣīṃ
prabʰo
naya-māṃ
bʰagavan
sādʰo
samudra-mahiṣīṃ
prabʰo
/
ՙ
Halfverse: e
gaṅgāṃ
tatra
nivatsyāmi
yatʰā
vā
tāta
manyase
gaṅgāṃ
tatra
nivatsyāmi
yatʰā
vā
tāta
manyase
/18/
Verse: 19
Halfverse: a
evaṃ
kuto
manur
matsyām
anayad
bʰagavān
vaśī
evaṃ
kuto
manur
matsyām
anayad
bʰagavān
vaśī
/
Halfverse: c
nadīṃ
gaṅgāṃ
tatra
cainaṃ
svayaṃ
prākṣipad
acyutaḥ
nadīṃ
gaṅgāṃ
tatra
ca
_enaṃ
svayaṃ
prākṣipad
acyutaḥ
/19/
Verse: 20
Halfverse: a
sa
tatra
vavr̥dʰe
matsyaḥ
kiṃ
cit
kālam
ariṃdama
sa
tatra
vavr̥dʰe
matsyaḥ
kiṃcit
kālam
ariṃdama
/
Halfverse: c
tataḥ
punar
manuṃ
dr̥ṣṭvā
matsyo
vacanam
abravīt
tataḥ
punar
manuṃ
dr̥ṣṭvā
matsyo
vacanam
abravīt
/20/
20
Verse: 21
Halfverse: a
gaṅgāyāṃ
hi
na
śaknomi
br̥hattvāc
ceṣṭituṃ
prabʰo
gaṅgāyāṃ
hi
na
śaknomi
br̥hattvāc
ceṣṭituṃ
prabʰo
/
Halfverse: c
samudraṃ
nayamām
āśu
prasīda
bʰagavann
iti
samudraṃ
naya-mām
āśu
prasīda
bʰagavann
iti
/21/
Verse: 22
Halfverse: a
uddʰr̥tya
gaṅgā
salilāt
tato
matsyaṃ
manuḥ
svayam
uddʰr̥tya
gaṅgā
salilāt
tato
matsyaṃ
manuḥ
svayam
/
Halfverse: c
samudram
anayat
pārtʰa
tatra
cainam
avāsr̥jat
samudram
anayat
pārtʰa
tatra
ca
_enam
avāsr̥jat
/22/
Verse: 23
Halfverse: a
sumahān
api
matsyaḥ
san
sa
manor
manasas
tadā
sumahān
api
matsyaḥ
san
sa
manor
manasas
tadā
/
ՙ
Halfverse: c
āsīd
yatʰeṣṭa
hāryaś
ca
sparśagandʰasukʰaiś
ca
vai
āsīd
yatʰā
_iṣṭa
hāryaś
ca
sparśa-gandʰa-sukʰaiś
ca
vai
/23/
Verse: 24
Halfverse: a
yadā
samudre
prakṣiptaḥ
sa
matsyo
manunā
tadā
yadā
samudre
prakṣiptaḥ
sa
matsyo
manunā
tadā
/
Halfverse: c
tata
enam
idaṃ
vākyaṃ
smayamāna
ivābravīt
tata\
enam
idaṃ
vākyaṃ
smayamāna\
iva
_abravīt
/24/
ՙ
Verse: 25
Halfverse: a
bʰagavan
kr̥tā
hi
me
rakṣā
tvayā
sarvā
viśeṣataḥ
bʰagavan
kr̥tā
hi
me
rakṣā
tvayā
sarvā
viśeṣataḥ
/
q
Halfverse: c
prāptakālaṃ
tu
yat
kāryaṃ
tvayā
tac
cʰrūyatāṃ
mama
prāpta-kālaṃ
tu
yat
kāryaṃ
tvayā
tat
śrūyatāṃ
mama
/25/
Verse: 26
Halfverse: a
acirād
bʰagavan
bʰaumam
idaṃ
stʰāvarajaṅgamam
acirād
bʰagavan
bʰaumam
idaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
sarvam
eva
mahābʰāga
pralayaṃ
vai
gamiṣyati
sarvam
eva
mahā-bʰāga
pralayaṃ
vai
gamiṣyati
/26/
Verse: 27
Halfverse: a
saṃprakṣālana
kālo
'yaṃ
lokānāṃ
samupastʰitaḥ
saṃprakṣālana
kālo
_ayaṃ
lokānāṃ
samupastʰitaḥ
/
Halfverse: c
tasmāt
tvāṃ
bodʰayāmy
adya
tat
te
hitam
anuttamam
tasmāt
tvāṃ
bodʰayāmy
adya
tat
te
hitam
anuttamam
/27/
Verse: 28
Halfverse: a
trasānāṃ
stʰāvarāṇāṃ
ca
yac
ceṅgaṃ
yac
ca
neṅgati
trasānāṃ
stʰāvarāṇāṃ
ca
yac
ca
_iṅgaṃ
yac
ca
na
_iṅgati
/
ՙ
Halfverse: c
tasya
sarvasya
saṃprāptaḥ
kālaḥ
paramadāruṇaḥ
tasya
sarvasya
saṃprāptaḥ
kālaḥ
parama-dāruṇaḥ
/28/
Verse: 29
Halfverse: a
nauś
ca
kārayitavyā
te
dr̥ḍʰā
yuktavaṭākarā
nauś
ca
kārayitavyā
te
dr̥ḍʰā
yukta-vaṭākarā
/
Halfverse: c
tatra
saptarṣibʰiḥ
sārdʰam
āruhetʰā
mahāmune
tatra
saptarṣibʰiḥ
sārdʰam
āruhetʰā
mahā-mune
/29/
Verse: 30
Halfverse: a
bījāni
caiva
sarvāṇi
yatʰoktani
mayā
purā
bījāni
caiva
sarvāṇi
yatʰā
_uktani
mayā
purā
/
Halfverse: c
tasyām
ārohayer
nāvi
susaṃguptāni
bʰāgaśaḥ
tasyām
ārohayer
nāvi
susaṃguptāni
bʰāgaśaḥ
/30/
30
Verse: 31
Halfverse: a
naustʰaś
ca
māṃ
pratīkṣetʰās
tadā
munijanapriya
naustʰaś
ca
māṃ
pratīkṣetʰās
tadā
muni-jana-priya
/
Halfverse: c
āgamiṣyāmy
ahaṃ
śr̥ṅgī
vijñeyas
tena
tāpasa
āgamiṣyāmy
ahaṃ
śr̥ṅgī
vijñeyas
tena
tāpasa
/31/
Verse: 32
Halfverse: a
evam
eta
tvayā
kāryam
āpr̥ṣṭo
'si
vrajāmy
aham
evam
eta
tvayā
kāryam
āpr̥ṣṭo
_asi
vrajāmy
aham
/
Halfverse: c
nātiśaṅkyam
idaṃ
cāpi
vacanaṃ
te
mamābʰibʰo
na
_atiśaṅkyam
idaṃ
ca
_api
vacanaṃ
te
mama
_abʰibʰo
/32/
Verse: 33
Halfverse: a
evaṃ
kariṣya
iti
taṃ
sa
matsyaṃ
pratyabʰāṣata
evaṃ
kariṣya\
iti
taṃ
sa
matsyaṃ
pratyabʰāṣata
/
ՙ
Halfverse: c
jagmatuś
ca
yatʰākāmam
anujñāpya
parasparam
jagmatuś
ca
yatʰā-kāmam
anujñāpya
parasparam
/33/
Verse: 34
Halfverse: a
tato
manur
mahārāja
yatʰoktaṃ
matyakena
ha
tato
manur
mahā-rāja
yatʰā
_uktaṃ
matyakena
ha
/
Halfverse: c
bījāny
ādāya
sarvāṇi
sāgaraṃ
pupluve
tadā
bījāny
ādāya
sarvāṇi
sāgaraṃ
pupluve
tadā
/
Halfverse: e
nāvā
tu
śubʰayā
vīra
mahormiṇam
ariṃdama
nāvā
tu
śubʰayā
vīra
mahā
_ūrmiṇam
ariṃdama
/34/
Verse: 35
Halfverse: a
cintayām
āsa
ca
manus
taṃ
matsyaṃ
pr̥tʰivīpate
cintayāmāsa
ca
manus
taṃ
matsyaṃ
pr̥tʰivīpate
/
ՙ
Halfverse: c
sa
ca
tac
cintitaṃ
jñātvā
matsyaḥ
parapuraṃjaya
sa
ca
tac
cintitaṃ
jñātvā
matsyaḥ
para-puraṃjaya
/
ՙ
Halfverse: e
śr̥ṅgī
tatrājagāmāśu
tadā
bʰaratasattama
śr̥ṅgī
tatra
_ājagāma
_āśu
tadā
bʰarata-sattama
/35/
Verse: 36
Halfverse: a
taṃ
dr̥ṣṭvā
manujendrendra
manur
matsyaṃ
jalārṇave
taṃ
dr̥ṣṭvā
manuja
_indra
_indra
manur
matsyaṃ
jala
_arṇave
/
Halfverse: c
śr̥ṅgiṇaṃ
taṃ
yatʰoktena
rūpeṇādrim
ivoccʰritam
śr̥ṅgiṇaṃ
taṃ
yatʰā
_uktena
rūpeṇa
_adrim
iva
_uccʰritam
/36/
Verse: 37
Halfverse: a
vaṭākaramayaṃ
pāśam
atʰa
matsyasya
mūdʰani
vaṭākaramayaṃ
pāśam
atʰa
matsyasya
mūdʰani
/
Halfverse: c
manur
manujaśārdūla
tasmiñ
śr̥ṅge
nyaveśayat
manur
manuja-śārdūla
tasmin
śr̥ṅge
nyaveśayat
/37/
Verse: 38
Halfverse: a
saṃyatas
tena
pāśena
matsyaḥ
parapuraṃjaya
saṃyatas
tena
pāśena
matsyaḥ
para-puraṃjaya
/
Halfverse: c
vegena
mahatā
nāvaṃ
prākarṣal
lavaṇāmbʰasi
vegena
mahatā
nāvaṃ
prākarṣal
lavaṇa
_ambʰasi
/38/
Verse: 39
Halfverse: a
sa
tatāra
tayā
nāvā
samudraṃ
manujeśvara
sa
tatāra
tayā
nāvā
samudraṃ
manuja
_īśvara
/
Halfverse: c
nr̥tyamānam
ivormībʰir
garjamānam
ivāmbʰasā
nr̥tyamānam
iva
_ūrmībʰir
garjamānam
iva
_ambʰasā
/39/
Verse: 40
Halfverse: a
kṣobʰyamāṇā
mahāvātaiḥ
sā
naus
tasmin
mahodadʰau
kṣobʰyamāṇā
mahā-vātaiḥ
sā
naus
tasmin
mahā
_udadʰau
/
ՙ
Halfverse: c
dʰūrṇate
capaleva
strī
mattā
parapuraṃjaya
dʰūrṇate
capalā
_iva
strī
mattā
para-puraṃjaya
/40/
40
Verse: 41
Halfverse: a
naiva
bʰūmir
na
ca
diśaḥ
pradiśo
vā
cakāśire
na
_eva
bʰūmir
na
ca
diśaḥ
pradiśas
vā
cakāśire
/
Halfverse: c
sarvam
āmbʰasam
evāsīt
kʰaṃ
dyauś
ca
narapuṃgava
sarvam
āmbʰasam
eva
_āsīt
kʰaṃ
dyauś
ca
nara-puṃgava
/41/
Verse: 42
Halfverse: a
evaṃ
bʰūte
tadā
loke
saṃkule
bʰaratarṣabʰa
evaṃ
bʰūte
tadā
loke
saṃkule
bʰarata-r̥ṣabʰa
/
Halfverse: c
adr̥śyanta
saptarṣayo
manur
matsyaḥ
sahaiva
ha
adr̥śyanta
saptarṣayo
manur
matsyaḥ
saha
_eva
ha
/42/
Verse: 43
Halfverse: a
evaṃ
bahūn
varṣagaṇāṃs
tāṃ
nāvaṃ
so
'tʰa
matsyakaḥ
evaṃ
bahūn
varṣa-gaṇāṃs
tāṃ
nāvaṃ
so
_atʰa
matsyakaḥ
/
Halfverse: c
cakarṣātandrito
rājaṃs
tasmin
salilasaṃcaye
cakarṣa
_atandrito
rājaṃs
tasmin
salila-saṃcaye
/43/
Verse: 44
Halfverse: a
tato
himavataḥ
śr̥ṅgaṃ
yat
paraṃ
puruṣarṣabʰa
tato
himavataḥ
śr̥ṅgaṃ
yat
paraṃ
puruṣa-rṣabʰa
/
Halfverse: c
tatrākarṣat
tato
nāvaṃ
sa
matsyaḥ
kurunandana
tatra
_akarṣat
tato
nāvaṃ
sa
matsyaḥ
kuru-nandana
/44/
Verse: 45
Halfverse: a
tato
'bravīt
tadā
matsyas
tān
r̥ṣīn
prahasañ
śanaiḥ
tato
_abravīt
tadā
matsyas
tān
r̥ṣīn
prahasan
śanaiḥ
/
Halfverse: c
asmin
himavataḥ
śr̥ṅge
nāvaṃ
badʰnīta
māciram
asmin
himavataḥ
śr̥ṅge
nāvaṃ
badʰnīta
māciram
/45/
Verse: 46
Halfverse: a
sā
baddʰā
tatra
tais
tūrṇam
r̥ṣibʰir
bʰaratarṣabʰa
sā
baddʰā
tatra
tais
tūrṇam
r̥ṣibʰir
bʰarata-r̥ṣabʰa
/
Halfverse: c
naur
matsyasya
vaco
śrutvā
śr̥ṅge
himavatas
tadā
naur
matsyasya
vaco
śrutvā
śr̥ṅge
himavataḥ
tadā
/46/
ՙ
Verse: 47
Halfverse: a
tac
ca
naubandʰanaṃ
nāma
śr̥ṅgaṃ
himavataḥ
param
tac
ca
naubandʰanaṃ
nāma
śr̥ṅgaṃ
himavataḥ
param
/
Halfverse: c
kʰyātam
adyāpi
kaunteya
tad
viddʰi
bʰaratarṣabʰa
kʰyātam
adya
_api
kaunteya
tad
viddʰi
bʰarata-r̥ṣabʰa
/47/
Verse: 48
Halfverse: a
atʰābravīd
animiṣas
tān
r̥ṣīn
sahitāṃs
tadā
atʰa
_abravīd
animiṣas
tān
r̥ṣīn
sahitāṃs
tadā
/
Halfverse: c
ahaṃ
prajāpatir
brahmā
matparaṃ
nādʰigamyate
ahaṃ
prajāpatir
brahmā
mat-paraṃ
na
_adʰigamyate
/
Halfverse: e
matsyarūpeṇa
yūyaṃ
ca
mayāsmān
mokṣitā
bʰayāt
matsya-rūpeṇa
yūyaṃ
ca
mayā
_asmān
mokṣitā
bʰayāt
/48/
Verse: 49
Halfverse: a
manunā
ca
prajāḥ
sarvāḥ
sadevāsuramānavāḥ
manunā
ca
prajāḥ
sarvāḥ
sadeva
_asura-mānavāḥ
/
Halfverse: c
sraṣṭavyāḥ
sarvalokāś
ca
yac
ceṅgaṃ
yac
ca
neṅgati
sraṣṭavyāḥ
sarva-lokāś
ca
yac
ca
_iṅgaṃ
yac
ca
na
_iṅgati
/49/
ՙ
Verse: 50
Halfverse: a
tapasā
cātitīvreṇa
pratibʰāsya
bʰaviṣyati
tapasā
ca
_atitīvreṇa
pratibʰa
_asya
bʰaviṣyati
/
Halfverse: c
matprasādāt
prajā
sarge
na
ca
mohaṃ
gamiṣyati
mat-prasādāt
prajā
sarge
na
ca
mohaṃ
gamiṣyati
/50/
50
Verse: 51
Halfverse: a
ity
uktvā
vacanaṃ
matsyaḥ
kṣaṇenādarśanaṃ
gataḥ
ity
uktvā
vacanaṃ
matsyaḥ
kṣaṇena
_adarśanaṃ
gataḥ
/
Halfverse: c
sraṣṭukāmaḥ
prajāś
cāpi
manur
vaivasvataḥ
svayam
sraṣṭu-kāmaḥ
prajāś
cāpi
manur
vaivasvataḥ
svayam
/
Halfverse: e
pramūḍʰo
'bʰūt
prajā
sarge
tapas
tepe
mahat
tataḥ
pramūḍʰo
_abʰūt
prajā
sarge
tapas
tepe
mahat
tataḥ
/51/
Verse: 52
Halfverse: a
tapasā
mahatā
yuktaḥ
so
'tʰa
sraṣṭuṃ
pracakrame
tapasā
mahatā
yuktaḥ
so
_atʰa
sraṣṭuṃ
pracakrame
/
Halfverse: c
sarvāḥ
prajā
manuḥ
sākṣād
yatʰāvad
bʰaratarṣabʰa
sarvāḥ
prajā
manuḥ
sākṣād
yatʰāvad
bʰarata-r̥ṣabʰa
/52/
Verse: 53
Halfverse: a
ity
etan
mātyakaṃ
nāma
purāṇaṃ
parikīrtitam
ity
etan
mātyakaṃ
nāma
purāṇaṃ
parikīrtitam
/53/
Halfverse: c
ākʰyānam
idam
ākʰyātaṃ
sarvapāpaharaṃ
mayā
ākʰyānam
idam
ākʰyātaṃ
sarva-pāpa-haraṃ
mayā
/53/
Verse: 54
Halfverse: a
ya
idaṃ
śr̥ṇuyān
nityaṃ
manoś
caritam
āditaḥ
ya\
idaṃ
śr̥ṇuyān
nityaṃ
manoś
caritam
āditaḥ
/
ՙ
Halfverse: c
sa
sukʰī
sarvasiddʰārtʰaḥ
svargalokam
iyān
naraḥ
sa
sukʰī
sarva-siddʰa
_artʰaḥ
svarga-lokam
iyān
naraḥ
/54/
(E)54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.