TITUS
Mahabharata
Part No. 482
Previous part

Chapter: 185 
Adhyāya 185


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sa pāṇḍavo bʰūyo   mārkaṇḍeyam uvāca ha
   
tataḥ sa pāṇḍavo bʰūyo   mārkaṇḍeyam uvāca ha /
Halfverse: c    
katʰayasveha caritaṃ   manor vaivasvatasya me
   
katʰayasva_iha caritaṃ   manor vaivasvatasya me /1/ ՙ

Verse: 2 
{Mārkaṇḍeya uvāca}
Halfverse: a    
vivastavaḥ suto rājan   paramarṣiḥ pratāpavān
   
vivastavaḥ suto rājan   paramarṣiḥ pratāpavān /
Halfverse: c    
babʰūva naraśārdūla   prajāpatisamadyutiḥ
   
babʰūva nara-śārdūla   prajāpati-sama-dyutiḥ /2/

Verse: 3 
Halfverse: a    
ojasā tejasā lakṣmyā   tapasā ca viśeṣataḥ
   
ojasā tejasā lakṣmyā   tapasā ca viśeṣataḥ / ՙ
Halfverse: c    
aticakrāma pitaraṃ   manuḥ svaṃ ca pitāmaham
   
aticakrāma pitaraṃ   manuḥ svaṃ ca pitāmaham /3/

Verse: 4 
Halfverse: a    
ūrdʰvabāhur viśālāyāṃ   badaryāṃ sa narādʰipaḥ
   
ūrdʰva-bāhur viśālāyāṃ   badaryāṃ sa nara_adʰipaḥ / ՙ
Halfverse: c    
ekapādastʰitas tīvraṃ   cacāra sumahat tapaḥ
   
eka-pāda-stʰitas tīvraṃ   cacāra sumahat tapaḥ /4/

Verse: 5 
Halfverse: a    
avākśirās tatʰā cāpi   netrair animiṣair dr̥ḍʰam
   
avāk-śirās tatʰā ca_api   netrair animiṣair dr̥ḍʰam /
Halfverse: c    
so 'tapyata tapo gʰoraṃ   varṣāṇām ayutaṃ tadā
   
so_atapyata tapo gʰoraṃ   varṣāṇām ayutaṃ tadā /5/

Verse: 6 
Halfverse: a    
taṃ kadā cit tapasyantam   ārdra cīrajaṭā dʰaram
   
taṃ kadācit tapasyantam   ārdra cīra-jaṭā dʰaram /
Halfverse: c    
vīriṇī tīram āgamya   matsyo vacanam abravīt
   
vīriṇī tīram āgamya   matsyo vacanam abravīt /6/

Verse: 7 
Halfverse: a    
bʰagavan kṣudramatsyo 'smi   balavadbʰyo bʰayaṃ mama
   
bʰagavan kṣudra-matsyo_asmi   balavadbʰyo bʰayaṃ mama /
Halfverse: c    
matsyebʰyo hi tato māṃ tvaṃ   trātum arhasi suvrata
   
matsyebʰyo hi tato māṃ tvaṃ   trātum arhasi suvrata /7/ ՙ

Verse: 8 
Halfverse: a    
durbalaṃ balavanto hi   matsyaṃ matsyā viśeṣataḥ
   
durbalaṃ balavanto hi   matsyaṃ matsyā viśeṣataḥ /
Halfverse: c    
bʰakṣayanti yatʰā vr̥ttir   vihitā naḥ sanātanī
   
bʰakṣayanti yatʰā vr̥ttir   vihitā naḥ sanātanī /8/

Verse: 9 
Halfverse: a    
tasmād bʰayaugʰān mahato   majjantaṃ māṃ viśeṣataḥ
   
tasmād bʰaya_ogʰān mahato   majjantaṃ māṃ viśeṣataḥ /
Halfverse: c    
trātum arhasi kartāsmi   kr̥te pratikr̥taṃ tava
   
trātum arhasi kartā_asmi   kr̥te pratikr̥taṃ tava /9/ ՙ

Verse: 10 
Halfverse: a    
sa matsyavacanaṃ śrutvā   kr̥payābʰipariplutaḥ
   
sa matsya-vacanaṃ śrutvā   kr̥payā_abʰipariplutaḥ /
Halfverse: c    
manur vaivasvato 'gr̥hṇāt   taṃ matsyaṃ pāṇinā svayam
   
manur vaivasvato_agr̥hṇāt   taṃ matsyaṃ pāṇinā svayam /10/ 10

Verse: 11 
Halfverse: a    
udakāntam upānīya   matsyaṃ vaivasvato manuḥ
   
udaka_antam upānīya   matsyaṃ vaivasvato manuḥ /
Halfverse: c    
aliñjare prākṣipat sa   candrāṃśusadr̥śaprabʰam
   
aliñjare prākṣipat sa   candra_aṃśu-sadr̥śa-prabʰam /11/

Verse: 12 
Halfverse: a    
sa tatra vavr̥dʰe rājan   matsyaḥ paramasatkr̥taḥ
   
sa tatra vavr̥dʰe rājan   matsyaḥ parama-satkr̥taḥ /
Halfverse: c    
putravac cākarot tasmin   manur bʰāvaṃ viśeṣataḥ
   
putravac ca_akarot tasmin   manur bʰāvaṃ viśeṣataḥ /12/

Verse: 13 
Halfverse: a    
atʰa kālena mahatā   sa matsyaḥ sumahān abʰūt
   
atʰa kālena mahatā   sa matsyaḥ sumahān abʰūt /
Halfverse: c    
aliñjare jale caiva   nāsau samabʰavat kila
   
aliñjare jale caiva   na_asau samabʰavat kila /13/

Verse: 14 
Halfverse: a    
atʰa matsyo manuṃ dr̥ṣṭvā   punar evābʰyabʰāṣata
   
atʰa matsyo manuṃ dr̥ṣṭvā   punar eva_abʰyabʰāṣata /
Halfverse: c    
bʰagavan sādʰu me 'dyānyat   stʰānaṃ saṃpratipādaya
   
bʰagavan sādʰu me_adya_anyat   stʰānaṃ saṃpratipādaya /14/ ՙ

Verse: 15 
Halfverse: a    
uddʰr̥tyāliñjarāt tasmāt   tataḥ sa bʰagavān muniḥ
   
uddʰr̥tya_aliñjarāt tasmāt   tataḥ sa bʰagavān muniḥ /
Halfverse: c    
taṃ matsyam anayad vāpīṃ   mahatīṃ sa manus tadā
   
taṃ matsyam anayad vāpīṃ   mahatīṃ sa manus tadā /15/

Verse: 16 
Halfverse: a    
tatra taṃ prākṣipac cāpi   manuḥ parapuraṃjaya
   
tatra taṃ prākṣipac ca_api   manuḥ para-puraṃjaya /
Halfverse: c    
atʰāvardʰata matsyaḥ sa   punar varṣagaṇān bahūn
   
atʰa_avardʰata matsyaḥ sa   punar varṣa-gaṇān bahūn /16/

Verse: 17 
Halfverse: a    
dviyojanāyatā vāpī   vistr̥tā cāpi yojanam
   
dvi-yojana_āyatā vāpī   vistr̥tā ca_api yojanam /
Halfverse: c    
tasyāṃ nāsau samabʰavan   matsyo rājīvalocana
   
tasyāṃ na_asau samabʰavan   matsyo rājīva-locana /
Halfverse: e    
viceṣṭituṃ kaunteya   matsyo vāpyāṃ viśāṃ pate
   
viceṣṭituṃ kaunteya   matsyo vāpyāṃ viśāṃ pate /17/ ՙ

Verse: 18 
Halfverse: a    
manuṃ matyas tato dr̥ṣṭvā   punar evābʰyabʰāṣata
   
manuṃ matyas tato dr̥ṣṭvā   punar eva_abʰyabʰāṣata /
Halfverse: c    
nayamāṃ bʰagavan sādʰo   samudramahiṣīṃ prabʰo
   
naya-māṃ bʰagavan sādʰo   samudra-mahiṣīṃ prabʰo / ՙ
Halfverse: e    
gaṅgāṃ tatra nivatsyāmi   yatʰā tāta manyase
   
gaṅgāṃ tatra nivatsyāmi   yatʰā tāta manyase /18/

Verse: 19 
Halfverse: a    
evaṃ kuto manur matsyām   anayad bʰagavān vaśī
   
evaṃ kuto manur matsyām   anayad bʰagavān vaśī /
Halfverse: c    
nadīṃ gaṅgāṃ tatra cainaṃ   svayaṃ prākṣipad acyutaḥ
   
nadīṃ gaṅgāṃ tatra ca_enaṃ   svayaṃ prākṣipad acyutaḥ /19/

Verse: 20 
Halfverse: a    
sa tatra vavr̥dʰe matsyaḥ   kiṃ cit kālam ariṃdama
   
sa tatra vavr̥dʰe matsyaḥ   kiṃcit kālam ariṃdama /
Halfverse: c    
tataḥ punar manuṃ dr̥ṣṭvā   matsyo vacanam abravīt
   
tataḥ punar manuṃ dr̥ṣṭvā   matsyo vacanam abravīt /20/ 20

Verse: 21 
Halfverse: a    
gaṅgāyāṃ hi na śaknomi   br̥hattvāc ceṣṭituṃ prabʰo
   
gaṅgāyāṃ hi na śaknomi   br̥hattvāc ceṣṭituṃ prabʰo /
Halfverse: c    
samudraṃ nayamām āśu   prasīda bʰagavann iti
   
samudraṃ naya-mām āśu   prasīda bʰagavann iti /21/

Verse: 22 
Halfverse: a    
uddʰr̥tya gaṅgā salilāt   tato matsyaṃ manuḥ svayam
   
uddʰr̥tya gaṅgā salilāt   tato matsyaṃ manuḥ svayam /
Halfverse: c    
samudram anayat pārtʰa   tatra cainam avāsr̥jat
   
samudram anayat pārtʰa   tatra ca_enam avāsr̥jat /22/

Verse: 23 
Halfverse: a    
sumahān api matsyaḥ san   sa manor manasas tadā
   
sumahān api matsyaḥ san   sa manor manasas tadā / ՙ
Halfverse: c    
āsīd yatʰeṣṭa hāryaś ca   sparśagandʰasukʰaiś ca vai
   
āsīd yatʰā_iṣṭa hāryaś ca   sparśa-gandʰa-sukʰaiś ca vai /23/

Verse: 24 
Halfverse: a    
yadā samudre prakṣiptaḥ   sa matsyo manunā tadā
   
yadā samudre prakṣiptaḥ   sa matsyo manunā tadā /
Halfverse: c    
tata enam idaṃ vākyaṃ   smayamāna ivābravīt
   
tata\ enam idaṃ vākyaṃ   smayamāna\ iva_abravīt /24/ ՙ

Verse: 25 
Halfverse: a    
bʰagavan kr̥tā hi me rakṣā   tvayā sarvā viśeṣataḥ
   
bʰagavan kr̥tā hi me rakṣā   tvayā sarvā viśeṣataḥ / q
Halfverse: c    
prāptakālaṃ tu yat kāryaṃ   tvayā tac cʰrūyatāṃ mama
   
prāpta-kālaṃ tu yat kāryaṃ   tvayā tat śrūyatāṃ mama /25/

Verse: 26 
Halfverse: a    
acirād bʰagavan bʰaumam   idaṃ stʰāvarajaṅgamam
   
acirād bʰagavan bʰaumam   idaṃ stʰāvara-jaṅgamam /
Halfverse: c    
sarvam eva mahābʰāga   pralayaṃ vai gamiṣyati
   
sarvam eva mahā-bʰāga   pralayaṃ vai gamiṣyati /26/

Verse: 27 
Halfverse: a    
saṃprakṣālana kālo 'yaṃ   lokānāṃ samupastʰitaḥ
   
saṃprakṣālana kālo_ayaṃ   lokānāṃ samupastʰitaḥ /
Halfverse: c    
tasmāt tvāṃ bodʰayāmy adya   tat te hitam anuttamam
   
tasmāt tvāṃ bodʰayāmy adya   tat te hitam anuttamam /27/

Verse: 28 
Halfverse: a    
trasānāṃ stʰāvarāṇāṃ ca   yac ceṅgaṃ yac ca neṅgati
   
trasānāṃ stʰāvarāṇāṃ ca   yac ca_iṅgaṃ yac ca na_iṅgati / ՙ
Halfverse: c    
tasya sarvasya saṃprāptaḥ   kālaḥ paramadāruṇaḥ
   
tasya sarvasya saṃprāptaḥ   kālaḥ parama-dāruṇaḥ /28/

Verse: 29 
Halfverse: a    
nauś ca kārayitavyā te   dr̥ḍʰā yuktavaṭākarā
   
nauś ca kārayitavyā te   dr̥ḍʰā yukta-vaṭākarā /
Halfverse: c    
tatra saptarṣibʰiḥ sārdʰam   āruhetʰā mahāmune
   
tatra saptarṣibʰiḥ sārdʰam   āruhetʰā mahā-mune /29/

Verse: 30 
Halfverse: a    
bījāni caiva sarvāṇi   yatʰoktani mayā purā
   
bījāni caiva sarvāṇi   yatʰā_uktani mayā purā /
Halfverse: c    
tasyām ārohayer nāvi   susaṃguptāni bʰāgaśaḥ
   
tasyām ārohayer nāvi   susaṃguptāni bʰāgaśaḥ /30/ 30

Verse: 31 
Halfverse: a    
naustʰaś ca māṃ pratīkṣetʰās   tadā munijanapriya
   
naustʰaś ca māṃ pratīkṣetʰās   tadā muni-jana-priya /
Halfverse: c    
āgamiṣyāmy ahaṃ śr̥ṅgī   vijñeyas tena tāpasa
   
āgamiṣyāmy ahaṃ śr̥ṅgī   vijñeyas tena tāpasa /31/

Verse: 32 
Halfverse: a    
evam eta tvayā kāryam   āpr̥ṣṭo 'si vrajāmy aham
   
evam eta tvayā kāryam   āpr̥ṣṭo_asi vrajāmy aham /
Halfverse: c    
nātiśaṅkyam idaṃ cāpi   vacanaṃ te mamābʰibʰo
   
na_atiśaṅkyam idaṃ ca_api   vacanaṃ te mama_abʰibʰo /32/

Verse: 33 
Halfverse: a    
evaṃ kariṣya iti taṃ   sa matsyaṃ pratyabʰāṣata
   
evaṃ kariṣya\ iti taṃ   sa matsyaṃ pratyabʰāṣata / ՙ
Halfverse: c    
jagmatuś ca yatʰākāmam   anujñāpya parasparam
   
jagmatuś ca yatʰā-kāmam   anujñāpya parasparam /33/

Verse: 34 
Halfverse: a    
tato manur mahārāja   yatʰoktaṃ matyakena ha
   
tato manur mahā-rāja   yatʰā_uktaṃ matyakena ha /
Halfverse: c    
bījāny ādāya sarvāṇi   sāgaraṃ pupluve tadā
   
bījāny ādāya sarvāṇi   sāgaraṃ pupluve tadā /
Halfverse: e    
nāvā tu śubʰayā vīra   mahormiṇam ariṃdama
   
nāvā tu śubʰayā vīra   mahā_ūrmiṇam ariṃdama /34/

Verse: 35 
Halfverse: a    
cintayām āsa ca manus   taṃ matsyaṃ pr̥tʰivīpate
   
cintayāmāsa ca manus   taṃ matsyaṃ pr̥tʰivīpate / ՙ
Halfverse: c    
sa ca tac cintitaṃ jñātvā   matsyaḥ parapuraṃjaya
   
sa ca tac cintitaṃ jñātvā   matsyaḥ para-puraṃjaya / ՙ
Halfverse: e    
śr̥ṅgī tatrājagāmāśu   tadā bʰaratasattama
   
śr̥ṅgī tatra_ājagāma_āśu   tadā bʰarata-sattama /35/

Verse: 36 
Halfverse: a    
taṃ dr̥ṣṭvā manujendrendra   manur matsyaṃ jalārṇave
   
taṃ dr̥ṣṭvā manuja_indra_indra   manur matsyaṃ jala_arṇave /
Halfverse: c    
śr̥ṅgiṇaṃ taṃ yatʰoktena   rūpeṇādrim ivoccʰritam
   
śr̥ṅgiṇaṃ taṃ yatʰā_uktena   rūpeṇa_adrim iva_uccʰritam /36/

Verse: 37 
Halfverse: a    
vaṭākaramayaṃ pāśam   atʰa matsyasya mūdʰani
   
vaṭākaramayaṃ pāśam   atʰa matsyasya mūdʰani /
Halfverse: c    
manur manujaśārdūla   tasmiñ śr̥ṅge nyaveśayat
   
manur manuja-śārdūla   tasmin śr̥ṅge nyaveśayat /37/

Verse: 38 
Halfverse: a    
saṃyatas tena pāśena   matsyaḥ parapuraṃjaya
   
saṃyatas tena pāśena   matsyaḥ para-puraṃjaya /
Halfverse: c    
vegena mahatā nāvaṃ   prākarṣal lavaṇāmbʰasi
   
vegena mahatā nāvaṃ   prākarṣal lavaṇa_ambʰasi /38/

Verse: 39 
Halfverse: a    
sa tatāra tayā nāvā   samudraṃ manujeśvara
   
sa tatāra tayā nāvā   samudraṃ manuja_īśvara /
Halfverse: c    
nr̥tyamānam ivormībʰir   garjamānam ivāmbʰasā
   
nr̥tyamānam iva_ūrmībʰir   garjamānam iva_ambʰasā /39/

Verse: 40 
Halfverse: a    
kṣobʰyamāṇā mahāvātaiḥ    naus tasmin mahodadʰau
   
kṣobʰyamāṇā mahā-vātaiḥ    naus tasmin mahā_udadʰau / ՙ
Halfverse: c    
dʰūrṇate capaleva strī   mattā parapuraṃjaya
   
dʰūrṇate capalā_iva strī   mattā para-puraṃjaya /40/ 40

Verse: 41 
Halfverse: a    
naiva bʰūmir na ca diśaḥ   pradiśo cakāśire
   
na_eva bʰūmir na ca diśaḥ   pradiśas cakāśire /
Halfverse: c    
sarvam āmbʰasam evāsīt   kʰaṃ dyauś ca narapuṃgava
   
sarvam āmbʰasam eva_āsīt   kʰaṃ dyauś ca nara-puṃgava /41/

Verse: 42 
Halfverse: a    
evaṃ bʰūte tadā loke   saṃkule bʰaratarṣabʰa
   
evaṃ bʰūte tadā loke   saṃkule bʰarata-r̥ṣabʰa /
Halfverse: c    
adr̥śyanta saptarṣayo   manur matsyaḥ sahaiva ha
   
adr̥śyanta saptarṣayo   manur matsyaḥ saha_eva ha /42/

Verse: 43 
Halfverse: a    
evaṃ bahūn varṣagaṇāṃs   tāṃ nāvaṃ so 'tʰa matsyakaḥ
   
evaṃ bahūn varṣa-gaṇāṃs   tāṃ nāvaṃ so_atʰa matsyakaḥ /
Halfverse: c    
cakarṣātandrito rājaṃs   tasmin salilasaṃcaye
   
cakarṣa_atandrito rājaṃs   tasmin salila-saṃcaye /43/

Verse: 44 
Halfverse: a    
tato himavataḥ śr̥ṅgaṃ   yat paraṃ puruṣarṣabʰa
   
tato himavataḥ śr̥ṅgaṃ   yat paraṃ puruṣa-rṣabʰa /
Halfverse: c    
tatrākarṣat tato nāvaṃ   sa matsyaḥ kurunandana
   
tatra_akarṣat tato nāvaṃ   sa matsyaḥ kuru-nandana /44/

Verse: 45 
Halfverse: a    
tato 'bravīt tadā matsyas   tān r̥ṣīn prahasañ śanaiḥ
   
tato_abravīt tadā matsyas   tān r̥ṣīn prahasan śanaiḥ /
Halfverse: c    
asmin himavataḥ śr̥ṅge   nāvaṃ badʰnīta māciram
   
asmin himavataḥ śr̥ṅge   nāvaṃ badʰnīta māciram /45/

Verse: 46 
Halfverse: a    
baddʰā tatra tais tūrṇam   r̥ṣibʰir bʰaratarṣabʰa
   
baddʰā tatra tais tūrṇam   r̥ṣibʰir bʰarata-r̥ṣabʰa /
Halfverse: c    
naur matsyasya vaco śrutvā   śr̥ṅge himavatas tadā
   
naur matsyasya vaco śrutvā   śr̥ṅge himavataḥ tadā /46/ ՙ

Verse: 47 
Halfverse: a    
tac ca naubandʰanaṃ nāma   śr̥ṅgaṃ himavataḥ param
   
tac ca naubandʰanaṃ nāma   śr̥ṅgaṃ himavataḥ param /
Halfverse: c    
kʰyātam adyāpi kaunteya   tad viddʰi bʰaratarṣabʰa
   
kʰyātam adya_api kaunteya   tad viddʰi bʰarata-r̥ṣabʰa /47/

Verse: 48 
Halfverse: a    
atʰābravīd animiṣas   tān r̥ṣīn sahitāṃs tadā
   
atʰa_abravīd animiṣas   tān r̥ṣīn sahitāṃs tadā /
Halfverse: c    
ahaṃ prajāpatir brahmā   matparaṃ nādʰigamyate
   
ahaṃ prajāpatir brahmā   mat-paraṃ na_adʰigamyate /
Halfverse: e    
matsyarūpeṇa yūyaṃ ca   mayāsmān mokṣitā bʰayāt
   
matsya-rūpeṇa yūyaṃ ca   mayā_asmān mokṣitā bʰayāt /48/

Verse: 49 
Halfverse: a    
manunā ca prajāḥ sarvāḥ   sadevāsuramānavāḥ
   
manunā ca prajāḥ sarvāḥ   sadeva_asura-mānavāḥ /
Halfverse: c    
sraṣṭavyāḥ sarvalokāś ca   yac ceṅgaṃ yac ca neṅgati
   
sraṣṭavyāḥ sarva-lokāś ca   yac ca_iṅgaṃ yac ca na_iṅgati /49/ ՙ

Verse: 50 
Halfverse: a    
tapasā cātitīvreṇa   pratibʰāsya bʰaviṣyati
   
tapasā ca_atitīvreṇa   pratibʰa_asya bʰaviṣyati /
Halfverse: c    
matprasādāt prajā sarge   na ca mohaṃ gamiṣyati
   
mat-prasādāt prajā sarge   na ca mohaṃ gamiṣyati /50/ 50

Verse: 51 
Halfverse: a    
ity uktvā vacanaṃ matsyaḥ   kṣaṇenādarśanaṃ gataḥ
   
ity uktvā vacanaṃ matsyaḥ   kṣaṇena_adarśanaṃ gataḥ /
Halfverse: c    
sraṣṭukāmaḥ prajāś cāpi   manur vaivasvataḥ svayam
   
sraṣṭu-kāmaḥ prajāś cāpi   manur vaivasvataḥ svayam /
Halfverse: e    
pramūḍʰo 'bʰūt prajā sarge   tapas tepe mahat tataḥ
   
pramūḍʰo_abʰūt prajā sarge   tapas tepe mahat tataḥ /51/

Verse: 52 
Halfverse: a    
tapasā mahatā yuktaḥ   so 'tʰa sraṣṭuṃ pracakrame
   
tapasā mahatā yuktaḥ   so_atʰa sraṣṭuṃ pracakrame /
Halfverse: c    
sarvāḥ prajā manuḥ sākṣād   yatʰāvad bʰaratarṣabʰa
   
sarvāḥ prajā manuḥ sākṣād   yatʰāvad bʰarata-r̥ṣabʰa /52/

Verse: 53 
Halfverse: a    
ity etan mātyakaṃ nāma   purāṇaṃ parikīrtitam
   
ity etan mātyakaṃ nāma   purāṇaṃ parikīrtitam /53/
Halfverse: c    
ākʰyānam idam ākʰyātaṃ   sarvapāpaharaṃ mayā
   
ākʰyānam idam ākʰyātaṃ   sarva-pāpa-haraṃ mayā /53/

Verse: 54 
Halfverse: a    
ya idaṃ śr̥ṇuyān nityaṃ   manoś caritam āditaḥ
   
ya\ idaṃ śr̥ṇuyān nityaṃ   manoś caritam āditaḥ / ՙ
Halfverse: c    
sa sukʰī sarvasiddʰārtʰaḥ   svargalokam iyān naraḥ
   
sa sukʰī sarva-siddʰa_artʰaḥ   svarga-lokam iyān naraḥ /54/ (E)54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.