TITUS
Mahabharata
Part No. 483
Chapter: 186
Adhyāya
186
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sa
punar
evātʰa
mārkaṇḍeyaṃ
yaśasvinam
tataḥ
sa
punar
eva
_atʰa
mārkaṇḍeyaṃ
yaśasvinam
/
Halfverse: c
papraccʰa
vinayopeto
dʰarmarājo
yudʰiṣṭʰiraḥ
papraccʰa
vinaya
_upeto
dʰarma-rājo
yudʰiṣṭʰiraḥ
/1/
Verse: 2
Halfverse: a
naike
yugasahasrāntās
tvayā
dr̥ṣṭā
mahāmune
naike
yuga-sahasra
_antās
tvayā
dr̥ṣṭā
mahā-mune
/
Halfverse: c
na
cāpīha
samaḥ
kaś
cid
āyuṣā
tava
vidyate
na
ca
_api
_iha
samaḥ
kaścid
āyuṣā
tava
vidyate
/
Halfverse: e
varjayitvā
mahātmānaṃ
brāhmaṇaṃ
parameṣṭʰinam
varjayitvā
mahātmānaṃ
brāhmaṇaṃ
parameṣṭʰinam
/2/
Verse: 3
Halfverse: a
anantarikṣe
loke
'smin
devadānava
varjite
anantarikṣe
loke
_asmin
deva-dānava
varjite
/
Halfverse: c
tvam
eva
pralaye
vipra
brāhmaṇam
upatiṣṭʰasi
tvam
eva
pralaye
vipra
brāhmaṇam
upatiṣṭʰasi
/3/
Verse: 4
Halfverse: a
pralaye
cāpi
nirvr̥tte
prabuddʰe
ca
pitāmahe
pralaye
cāpi
nirvr̥tte
prabuddʰe
ca
pitāmahe
/
Halfverse: c
tvam
eva
sr̥jyamānāni
bʰūtānīha
prapaśyasi
tvam
eva
sr̥jyamānāni
bʰūtāni
_iha
prapaśyasi
/4/
Verse: 5
Halfverse: a
caturvidʰāni
viprarṣe
yatʰāvat
parameṣṭʰinā
caturvidʰāni
viprarṣe
yatʰāvat
parameṣṭʰinā
/
ՙ
Halfverse: c
vāyubʰūtā
diśaḥ
kr̥tvā
vikṣipyāpas
tatas
tataḥ
vāyu-bʰūtā
diśaḥ
kr̥tvā
vikṣipya
_āpas
tatas
tataḥ
/5/
Verse: 6
Halfverse: a
tvayā
lokaguruḥ
sākṣāt
sarvalokapitāmahaḥ
tvayā
loka-guruḥ
sākṣāt
sarva-loka-pitāmahaḥ
/
Halfverse: c
ārādʰito
dvijaśreṣṭʰa
tatpareṇa
samādʰinā
ārādʰito
dvija-śreṣṭʰa
tat-pareṇa
samādʰinā
/6/
Verse: 7
Halfverse: a
tasmāt
sarvāntako
mr̥tyur
jarā
vā
dehanāśinī
tasmāt
sarva
_antako
mr̥tyur
jarā
vā
deha-nāśinī
/
Halfverse: c
na
tvā
viśati
viprarṣe
prasādāt
parameṣṭʰinaḥ
na
tvā
viśati
viprarṣe
prasādāt
parameṣṭʰinaḥ
/7/
ՙ
Verse: 8
Halfverse: a
yadā
naiva
ravir
nāgnir
na
vāyur
na
ca
candramaḥ
yadā
na
_eva
ravir
na
_agnir
na
vāyur
na
ca
candramaḥ
/
ՙ
Halfverse: c
naivāntarikṣaṃ
naivorvī
śeṣaṃ
bʰavati
kiṃ
cana
na
_eva
_antarikṣaṃ
na
_eva
_urvī
śeṣaṃ
bʰavati
kiṃcana
/8/
Verse: 9
Halfverse: a
tasminn
ekārṇave
loke
naṣṭe
stʰāvarajaṅgame
tasminn
eka
_arṇave
loke
naṣṭe
stʰāvara-jaṅgame
/
Halfverse: c
naṣṭe
devāsuragaṇe
samutsanna
mahorage
naṣṭe
deva
_asura-gaṇe
samutsanna
mahā
_urage
/9/
Verse: 10
Halfverse: a
śayānam
amitātmānaṃ
padme
padmaniketanam
śayānam
amita
_ātmānaṃ
padme
padma-niketanam
/
Halfverse: c
tvam
ekaḥ
sarvabʰūteśaṃ
brahmāṇam
upatiṣṭʰasi
tvam
ekaḥ
sarva-bʰūta
_īśaṃ
brahmāṇam
upatiṣṭʰasi
/10/
10
Verse: 11
Halfverse: a
etat
pratyakṣataḥ
sarvaṃ
pūrvavr̥ttaṃ
dvijottama
etat
pratyakṣataḥ
sarvaṃ
pūrva-vr̥ttaṃ
dvija
_uttama
/
Halfverse: c
tasmād
iccʰāmahe
śrotuṃ
sarvahetv
ātmikāṃ
katʰām
tasmād
iccʰāmahe
śrotuṃ
sarva-hetv
ātmikāṃ
katʰām
/11/
Verse: 12
Halfverse: a
anubʰūtaṃ
hi
bahuśas
tvayaikena
dvijottama
anubʰūtaṃ
hi
bahuśas
tvayā
_ekena
dvija
_uttama
/
Halfverse: c
na
te
'sty
aviditaṃ
kiṃ
cit
sarvalokeṣu
nityadā
na
te
_asty
aviditaṃ
kiṃcit
sarva-lokeṣu
nityadā
/12/
ՙ
Verse: 13
{Mārkaṇḍeya
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
namaskr̥tvā
svayambʰuve
hanta
te
katʰayiṣyāmi
namas-kr̥tvā
svayambʰuve
/
Halfverse: c
puruṣāya
purāṇāya
śāśvatāyāvyayāya
ca
puruṣāya
purāṇāya
śāśvatāya
_avyayāya
ca
/13/
Verse: 14
Halfverse: a
ya
eṣa
pr̥tʰudīrgʰākṣaḥ
pītavāsā
janārdanaḥ
ya\
eṣa
pr̥tʰu-dīrgʰa
_akṣaḥ
pīta-vāsā
janārdanaḥ
/
ՙ
Halfverse: c
eṣa
kartā
vikartā
ca
sarvabʰāvana
bʰūtakr̥t
eṣa
kartā
vikartā
ca
sarva-bʰāvana
bʰūta-kr̥t
/14/
ՙ
Verse: 15
Halfverse: a
acintyaṃ
mahad
āścaryaṃ
pavitram
api
cottamam
acintyaṃ
mahad
āścaryaṃ
pavitram
api
ca
_uttamam
/
Halfverse: c
anādi
nidʰanaṃ
bʰūtaṃ
viśvam
akṣayam
avyayam
anādi
nidʰanaṃ
bʰūtaṃ
viśvam
akṣayam
avyayam
/15/
Verse: 16
Halfverse: a
eṣa
kartā
na
kriyate
kāraṇaṃ
cāpi
pauruṣe
eṣa
kartā
na
kriyate
kāraṇaṃ
ca
_api
pauruṣe
/
ՙ
Halfverse: c
yo
hy
enaṃ
puruṣaṃ
vetti
devā
api
na
taṃ
viduḥ
yo
hy
enaṃ
puruṣaṃ
vetti
devā\
api
na
taṃ
viduḥ
/16/
ՙ
Verse: 17
Halfverse: a
sarvam
āścaryam
evaitan
nirvr̥ttaṃ
rājasattama
sarvam
āścaryam
eva
_etan
nirvr̥ttaṃ
rāja-sattama
/
Halfverse: c
ādito
manujavyāgʰrakr̥tsnasya
jagataḥ
kṣaye
ādito
manuja-vyāgʰra-kr̥tsnasya
jagataḥ
kṣaye
/17/
Verse: 18
Halfverse: a
catvāry
āhuḥ
sahasrāṇi
varṣāṇāṃ
tat
kr̥taṃ
yugam
catvāry
āhuḥ
sahasrāṇi
varṣāṇāṃ
tat
kr̥taṃ
yugam
/
ՙ
Halfverse: c
tasya
tāvac
cʰatī
saṃdʰyā
saṃdʰyāṃśaś
ca
tataḥ
param
tasya
tāvat
śatī
saṃdʰyā
saṃdʰyā
_aṃśaś
ca
tataḥ
param
/18/
Verse: 19
Halfverse: a
trīṇi
varṣasahasrāṇi
treyā
yugam
ihocyate
trīṇi
varṣa-sahasrāṇi
treyā
yugam
iha
_ucyate
/
Halfverse: c
tasya
tāvac
cʰatī
saṃdʰyā
saṃdʰyāṃśaś
ca
tataḥ
param
tasya
tāvat
śatī
saṃdʰyā
saṃdʰyā
_aṃśaś
ca
tataḥ
param
/19/
Verse: 20
Halfverse: a
tatʰā
varṣasahasre
dve
dvāparaṃ
parimāṇataḥ
tatʰā
varṣa-sahasre
dve
dvāparaṃ
parimāṇataḥ
/
Halfverse: c
tasyāpi
dviśatī
saṃdʰyā
saṃkʰyāṃśaś
ca
tataḥ
param
tasya
_api
dviśatī
saṃdʰyā
saṃkʰyā
_aṃśaś
ca
tataḥ
param
/20/
20
Verse: 21
Halfverse: a
sahasram
ekaṃ
varṣāṇāṃ
tataḥ
kaliyugaṃ
smr̥tam
sahasram
ekaṃ
varṣāṇāṃ
tataḥ
kali-yugaṃ
smr̥tam
/
Halfverse: c
tasya
varṣaśataṃ
saṃdʰyā
saṃdʰyāṃśaś
ca
tataḥ
param
tasya
varṣa-śataṃ
saṃdʰyā
saṃdʰyā
_aṃśaś
ca
tataḥ
param
/
Halfverse: e
saṃdʰyāsaṃdʰyāṃśayos
tulyaṃ
pramāṇam
upadʰāraya
saṃdʰyā
_asaṃdʰyā
_aṃśayos
tulyaṃ
pramāṇam
upadʰāraya
/21/
ՙ
Verse: 22
Halfverse: a
kṣīṇe
kaliyuge
caiva
pravartati
kr̥taṃ
yugam
kṣīṇe
kali-yuge
caiva
pravartati
kr̥taṃ
yugam
/
Halfverse: c
eṣā
dvādaśa
sāhasrī
yugākʰyā
parikīrtitā
eṣā
dvādaśa
sāhasrī
yuga
_ākʰyā
parikīrtitā
/22/
Verse: 23
Halfverse: a
etat
sahasraparyantam
ahar
brāhmam
udāhr̥tam
etat
sahasra-paryantam
ahar
brāhmam
udāhr̥tam
/
Halfverse: c
viśvaṃ
hi
brahmabʰavane
sarvaśaḥ
parivartate
viśvaṃ
hi
brahma-bʰavane
sarvaśaḥ
parivartate
/
Halfverse: e
lokānāṃ
manujavyāgʰrapralayaṃ
taṃ
vidur
budʰāḥ
lokānāṃ
manuja-vyāgʰra-pralayaṃ
taṃ
vidur
budʰāḥ
/23/
Verse: 24
Halfverse: a
alpāvaśiṣṭe
tu
tadā
yugānte
bʰaratarṣabʰa
alpa
_avaśiṣṭe
tu
tadā
yuga
_ante
bʰarata-r̥ṣabʰa
/
Halfverse: c
sahasrānte
narāḥ
sarve
prāyaśo
'nr̥tavādinaḥ
sahasra
_ante
narāḥ
sarve
prāyaśo
_anr̥ta-vādinaḥ
/24/
Verse: 25
Halfverse: a
yajñapratinidʰiḥ
pārtʰa
dānapratinidʰis
tatʰā
yajña-pratinidʰiḥ
pārtʰa
dāna-pratinidʰis
tatʰā
/
Halfverse: c
vrataprati
nidʰiś
caiva
tasmin
kāle
pravartate
vrata-prati
nidʰiś
caiva
tasmin
kāle
pravartate
/25/
Verse: 26
Halfverse: a
brāhmaṇāḥ
śūdra
karmāṇas
tatʰā
śūdrā
dʰanārjakāḥ
brāhmaṇāḥ
śūdra
karmāṇas
tatʰā
śūdrā
dʰana
_arjakāḥ
/
Halfverse: c
kṣatradʰarmeṇa
vāpy
atra
vartayanti
gate
yuge
kṣatra-dʰarmeṇa
vāpy
atra
vartayanti
gate
yuge
/26/
Verse: 27
Halfverse: a
nivr̥ttayajñasvādʰyāyāḥ
piṇḍodakavivarjitāḥ
nivr̥tta-yajña-svādʰyāyāḥ
piṇḍa
_udaka-vivarjitāḥ
/
Halfverse: c
brāhmaṇāḥ
sarvabʰakṣāś
ca
bʰaviṣyanti
kalau
yuge
brāhmaṇāḥ
sarva-bʰakṣāś
ca
bʰaviṣyanti
kalau
yuge
/27/
ՙq
Verse: 28
Halfverse: a
ajapā
brāhmaṇās
tāta
śūdrā
japa
parāyaṇāḥ
ajapā
brāhmaṇās
tāta
śūdrā
japa
parāyaṇāḥ
/
Halfverse: c
viparīte
tadā
loke
pūrvarūpaṃ
kṣayasya
tat
viparīte
tadā
loke
pūrva-rūpaṃ
kṣayasya
tat
/28/
Verse: 29
Halfverse: a
bahavo
meccʰa
rājānaḥ
pr̥tʰivyāṃ
manujādʰipa
bahavo
meccʰa
rājānaḥ
pr̥tʰivyāṃ
manuja
_adʰipa
/
ՙ
Halfverse: c
mitʰyānuśāsinaḥ
pāpā
mr̥ṣāvādaparāyaṇāḥ
mitʰyā
_anuśāsinaḥ
pāpā
mr̥ṣā-vāda-parāyaṇāḥ
/29/
Verse: 30
Halfverse: a
āndʰrāḥ
śakāḥ
pulindāś
ca
yavanāś
ca
narādʰipāḥ
āndʰrāḥ
śakāḥ
pulindāś
ca
yavanāś
ca
nara
_adʰipāḥ
/
Halfverse: c
kāmbojā
aurṇikāḥ
śūdrās
tatʰābʰīrā
narottama
kāmbojā\
aurṇikāḥ
śūdrās
tatʰā
_ābʰīrā
nara
_uttama
/30/
30ՙ
Verse: 31
Halfverse: a
na
tadā
brāhmaṇaḥ
kaś
cit
svadʰarmam
upajīvati
na
tadā
brāhmaṇaḥ
kaścit
svadʰarmam
upajīvati
/
Halfverse: c
kṣatriyā
api
vaiśyāś
ca
vikarmastʰā
narādʰipa
kṣatriyā\
api
vaiśyāś
ca
vikarmastʰā
nara
_adʰipa
/31/
ՙ
Verse: 32
Halfverse: a
alpāyuṣaḥ
svalpa
balā
alpatejaḥ
parākramāḥ
alpa
_āyuṣaḥ
svalpa
balā
alpa-tejaḥ
parākramāḥ
/
ՙ
Halfverse: c
alpadehālpa
sārāś
ca
tatʰā
satyālpa
bʰāṣiṇaḥ
alpa-deha
_alpa
sārāś
ca
tatʰā
satya
_alpa
bʰāṣiṇaḥ
/32/
Verse: 33
Halfverse: a
bahu
śūnyā
janapadā
mr̥gavyālāvr̥tā
diśaḥ
bahu
śūnyā
jana-padā
mr̥ga-vyāla
_āvr̥tā
diśaḥ
/
Halfverse: c
yugānte
samanuprāpte
vr̥tʰā
ca
brahmacāriṇaḥ
yuga
_ante
samanuprāpte
vr̥tʰā
ca
brahmacāriṇaḥ
/
ՙ
Halfverse: e
bʰogādinas
tatʰā
śūdrā
brāhmaṇāś
cāryavādinaḥ
bʰogā
_adinas
tatʰā
śūdrā
brāhmaṇāś
ca
_ārya-vādinaḥ
/33/
Verse: 34
Halfverse: a
yugānte
manujavyāgʰrabʰavanti
bahu
jantavaḥ
yuga
_ante
manuja-vyāgʰra-bʰavanti
bahu
jantavaḥ
/
Halfverse: c
na
tatʰā
gʰrāṇayuktāś
ca
sarvagandʰā
viśāṃ
pate
na
tatʰā
gʰrāṇa-yuktāś
ca
sarva-gandʰā
viśāṃ
pate
/
Halfverse: e
rasāś
ca
manujavyāgʰrana
tatʰā
svādu
yoginaḥ
rasāś
ca
manuja-vyāgʰra-na
tatʰā
svādu
yoginaḥ
/34/
Verse: 35
Halfverse: a
bahu
prajā
hrasvadehāḥ
śīlācāra
vivarjitāḥ
bahu
prajā
hrasva-dehāḥ
śīla
_ācāra
vivarjitāḥ
/
Halfverse: c
mukʰe
bʰagāḥ
striyo
rājan
bʰaviṣyanti
yugakṣaye
mukʰe
bʰagāḥ
striyo
rājan
bʰaviṣyanti
yuga-kṣaye
/35/
Verse: 36
Halfverse: a
aṭṭaśūlā
janapadāḥ
śiva
śūlāś
catuṣpatʰāḥ
aṭṭa-śūlā
jana-padāḥ
śiva
śūlāś
catuṣpatʰāḥ
/
Halfverse: c
keśaśūlāḥ
striyo
rājan
bʰaviṣyanti
yugakṣaye
keśa-śūlāḥ
striyo
rājan
bʰaviṣyanti
yuga-kṣaye
/36/
Verse: 37
Halfverse: a
alpakṣīrās
tatʰā
gāvo
bʰaviṣyanti
janādʰipa
alpa-kṣīrās
tatʰā
gāvo
bʰaviṣyanti
jana
_adʰipa
/
Halfverse: c
alpapuṣpapʰalāś
cāpi
pādapā
bahu
vāyasāḥ
alpa-puṣpa-pʰalāś
cāpi
pādapā
bahu
vāyasāḥ
/37/
Verse: 38
Halfverse: a
brahma
vadʰyāvaloptānāṃ
tatʰā
mitʰyābʰiśaṃsinām
brahma
vadʰya
_avaloptānāṃ
tatʰā
mitʰyā
_abʰiśaṃsinām
/
Halfverse: c
nr̥pāṇāṃ
pr̥tʰivīpāla
pratigr̥hṇanti
vai
dvijāḥ
nr̥pāṇāṃ
pr̥tʰivī-pāla
pratigr̥hṇanti
vai
dvijāḥ
/38/
Verse: 39
Halfverse: a
lobʰamohaparītāś
ca
mitʰyā
dʰarmadʰvajāvr̥tāḥ
lobʰa-moha-parītāś
ca
mitʰyā
dʰarma-dʰvaja
_āvr̥tāḥ
/
Halfverse: c
bʰikṣārtʰaṃ
pr̥tʰivīpāla
cañcūryante
dvijair
diśaḥ
bʰikṣā
_artʰaṃ
pr̥tʰivī-pāla
cañcūryante
dvijair
diśaḥ
/39/
Verse: 40
Halfverse: a
karabʰāra
bʰayāt
puṃso
gr̥hastʰāḥ
parimoṣakāḥ
kara-bʰāra
bʰayāt
puṃso
gr̥hastʰāḥ
parimoṣakāḥ
/
Halfverse: c
municʰadmākr̥ti
cʰannā
vāṇijyam
upajīvate
muni-cʰadma
_ākr̥ti
cʰannā
vāṇijyam
upajīvate
/40/
40
Verse: 41
Halfverse: a
mitʰyā
ca
nakʰaromāṇi
dʰārayanti
narās
tadā
mitʰyā
ca
nakʰa-romāṇi
dʰārayanti
narās
tadā
/
Halfverse: c
artʰalobʰān
naravyāgʰra
vr̥tʰā
ca
brahmacāriṇaḥ
artʰa-lobʰān
nara-vyāgʰra
vr̥tʰā
ca
brahmacāriṇaḥ
/41/
Verse: 42
Halfverse: a
āśrameṣu
vr̥tʰācārāḥ
pānapā
gurutalpagāḥ
āśrameṣu
vr̥tʰā
_ācārāḥ
pānapā
guru-talpagāḥ
/
Halfverse: c
aiha
laukikam
īhante
māṃsaśoṇitavardʰanam
aiha
laukikam
īhante
māṃsa-śoṇita-vardʰanam
/42/
Verse: 43
Halfverse: a
bahu
pāṣaṇḍa
saṃkīrṇāḥ
parānna
guṇavādinaḥ
bahu
pāṣaṇḍa
saṃkīrṇāḥ
para
_anna
guṇa-vādinaḥ
/
Halfverse: c
āśramā
manujavyāgʰrana
bʰavanti
yugakṣaye
āśramā
manuja-vyāgʰra-na
bʰavanti
yuga-kṣaye
/43/
Verse: 44
Halfverse: a
yatʰartu
varṣī
bʰagavān
na
tatʰā
pākaśāsanaḥ
yatʰā-r̥tu
varṣī
bʰagavān
na
tatʰā
pāka-śāsanaḥ
/
Halfverse: c
na
tadā
sarvabījāni
samyag
rohanti
bʰārata
na
tadā
sarva-bījāni
samyag
rohanti
bʰārata
/
Halfverse: e
adʰarmapʰalam
atyartʰaṃ
tadā
bʰavati
cānagʰa
adʰarma-pʰalam
atyartʰaṃ
tadā
bʰavati
ca
_anagʰa
/44/
Verse: 45
Halfverse: a
tatʰā
ca
pr̥tʰivīpāla
yo
bʰaved
dʰarmasaṃyutaḥ
tatʰā
ca
pr̥tʰivī-pāla
yo
bʰaved
dʰarma-saṃyutaḥ
/
Halfverse: c
alpāyuḥ
sa
hi
mantavyo
na
hi
dʰarmo
'sti
kaś
cana
alpa
_āyuḥ
sa
hi
mantavyo
na
hi
dʰarmo
_asti
kaścana
/45/
Verse: 46
Halfverse: a
bʰūyiṣṭʰaṃ
kūṭamānaiś
ca
paṇyaṃ
vikrīṇate
janāḥ
bʰūyiṣṭʰaṃ
kūṭamānaiś
ca
paṇyaṃ
vikrīṇate
janāḥ
/
Halfverse: c
vaṇijaś
ca
naravyāgʰra
bahu
māyā
bʰavanty
uta
vaṇijaś
ca
nara-vyāgʰra
bahu
māyā
bʰavanty
uta
/46/
Verse: 47
Halfverse: a
dahrmiṣṭʰāḥ
parihīyante
pāpīyān
vardʰate
janaḥ
dahrmiṣṭʰāḥ
parihīyante
pāpīyān
vardʰate
janaḥ
/
Halfverse: c
dʰarmasya
balahāniḥ
syād
adʰarmaś
ca
balī
tatʰā
dʰarmasya
bala-hāniḥ
syād
adʰarmaś
ca
balī
tatʰā
/47/
Verse: 48
Halfverse: a
alpāyuṣo
daridrāś
ca
dʰarmiṣṭʰā
mānavās
tadā
alpa
_āyuṣo
daridrāś
ca
dʰarmiṣṭʰā
mānavās
tadā
/
Halfverse: c
dīrgʰāyuṣaḥ
samr̥ddʰāś
ca
vidʰarmāṇo
yugakṣaye
dīrgʰa
_āyuṣaḥ
samr̥ddʰāś
ca
vidʰarmāṇo
yuga-kṣaye
/48/
Verse: 49
Halfverse: a
adʰarmiṣṭʰair
upāyaiś
ca
prajā
vyavaharanty
uta
adʰarmiṣṭʰair
upāyaiś
ca
prajā
vyavaharanty
uta
/
Halfverse: c
saṃcayenāpi
cālpena
bʰavanty
āḍʰyā
madānvitāḥ
saṃcayena
_api
ca
_alpena
bʰavanty
āḍʰyā
mada
_anvitāḥ
/49/
Verse: 50
Halfverse: a
dʰanaṃ
viśvāsato
nyastaṃ
mitʰo
bʰūyiṣṭʰaśo
narāḥ
dʰanaṃ
viśvāsato
nyastaṃ
mitʰo
bʰūyiṣṭʰaśo
narāḥ
/
Halfverse: c
hartuṃ
vyavasitā
rājan
māyācāra
samanvitāḥ
hartuṃ
vyavasitā
rājan
māyā
_ācāra
samanvitāḥ
/50/
50
Verse: 51
Halfverse: a
puruṣādāni
sattvāni
pakṣiṇo
'tʰa
mr̥gās
tatʰā
puruṣa
_adāni
sattvāni
pakṣiṇo
_atʰa
mr̥gās
tatʰā
/
Halfverse: c
nagarāṇāṃ
vihāreṣu
caityeṣv
api
ca
śerate
nagarāṇāṃ
vihāreṣu
caityeṣv
api
ca
śerate
/51/
Verse: 52
Halfverse: a
sapta
varṣāṣṭa
varṣāś
ca
striyo
garbʰadʰarā
nr̥pa
sapta
varṣa
_aṣṭa
varṣāś
ca
striyo
garbʰa-dʰarā
nr̥pa
/
Halfverse: c
daśa
dvādaśa
varṣāṇāṃ
puṃsāṃ
putraḥ
prajāyate
daśa
dvādaśa
varṣāṇāṃ
puṃsāṃ
putraḥ
prajāyate
/52/
Verse: 53
Halfverse: a
bʰavanti
ṣoḍaśe
varṣe
narāḥ
palitinas
tatʰā
bʰavanti
ṣoḍaśe
varṣe
narāḥ
palitinas
tatʰā
/
Halfverse: c
āyuḥ
kṣayo
manuṣyāṇāṃ
kṣipram
eva
prapadyate
āyuḥ
kṣayo
manuṣyāṇāṃ
kṣipram
eva
prapadyate
/53/
Verse: 54
Halfverse: a
kṣīṇe
yuge
mahārāja
taruṇā
vr̥ddʰaśīlinaḥ
kṣīṇe
yuge
mahā-rāja
taruṇā
vr̥ddʰa-śīlinaḥ
/
Halfverse: c
taruṇānāṃ
ca
yac
cʰīlaṃ
tad
vr̥ddʰeṣu
prajāyate
taruṇānāṃ
ca
yat
śīlaṃ
tad
vr̥ddʰeṣu
prajāyate
/54/
ՙ
Verse: 55
Halfverse: a
viparītās
tadā
nāryo
vañcayitvā
raho
patīn
viparītās
tadā
nāryo
vañcayitvā
raho
patīn
/
ՙ
Halfverse: c
vyuccaranty
api
duḥśīlā
dāsaiḥ
paśubʰir
eva
ca
vyuccaranty
api
duḥśīlā
dāsaiḥ
paśubʰir
eva
ca
/55/
Verse: 56
Halfverse: a
tasmin
yugasahasrānte
saṃprāpte
cāyuṣaḥ
kṣaye
tasmin
yuga-sahasra
_ante
saṃprāpte
ca
_āyuṣaḥ
kṣaye
/
Halfverse: c
anāvr̥ṣṭir
mahārāja
jāyate
bahu
vārṣikī
anāvr̥ṣṭir
mahā-rāja
jāyate
bahu
vārṣikī
/56/
Verse: 57
Halfverse: a
tatas
tāny
alpasārāṇi
sattvāni
kṣudʰitāni
ca
tatas
tāny
alpa-sārāṇi
sattvāni
kṣudʰitāni
ca
/
Halfverse: c
pralayaṃ
yānti
bʰūyiṣṭʰaṃ
pr̥tʰivyāṃ
pr̥tʰivīpate
pralayaṃ
yānti
bʰūyiṣṭʰaṃ
pr̥tʰivyāṃ
pr̥tʰivī-pate
/57/
ՙ
Verse: 58
Halfverse: a
tato
dinakarair
dīptaiḥ
saptabʰir
manujādʰipa
tato
dinakarair
dīptaiḥ
saptabʰir
manuja
_adʰipa
/
Halfverse: c
pīyate
salilaṃ
sarvaṃ
samudreṣu
saritsu
ca
pīyate
salilaṃ
sarvaṃ
samudreṣu
saritsu
ca
/58/
ՙ
Verse: 59
Halfverse: a
yac
ca
kāṣṭʰaṃ
tr̥ṇaṃ
cāpi
śuṣkaṃ
cārdraṃ
ca
bʰārata
yac
ca
kāṣṭʰaṃ
tr̥ṇaṃ
cāpi
śuṣkaṃ
ca
_ārdraṃ
ca
bʰārata
/
Halfverse: c
sarvaṃ
tad
bʰasmasād
bʰūtaṃ
dr̥śyate
bʰaratarṣabʰaḥ
sarvaṃ
tad
bʰasmasād
bʰūtaṃ
dr̥śyate
bʰarata-r̥ṣabʰaḥ
/59/
Verse: 60
Halfverse: a
tataḥ
saṃvartako
vahnir
vāyunā
saha
bʰārata
tataḥ
saṃvartako
vahnir
vāyunā
saha
bʰārata
/
Halfverse: c
lokam
āviśate
pūrvam
ādityair
upaśoṣitam
lokam
āviśate
pūrvam
ādityair
upaśoṣitam
/60/
60
Verse: 61
Halfverse: a
tataḥ
sa
pr̥tʰivīṃ
bʰittvā
samāviśya
rasātalam
tataḥ
sa
pr̥tʰivīṃ
bʰittvā
samāviśya
rasā-talam
/
Halfverse: c
devadānava
yakṣāṇāṃ
bʰayaṃ
janayate
mahat
deva-dānava
yakṣāṇāṃ
bʰayaṃ
janayate
mahat
/61/
Verse: 62
Halfverse: a
nirdahan
nāgalokaṃ
ca
yac
ca
kiṃ
cit
kṣitāv
iha
nirdahan
nāga-lokaṃ
ca
yac
ca
kiṃcit
kṣitāv
iha
/
Halfverse: c
adʰastāt
pr̥tʰivīpāla
sarvaṃ
nāśayate
kṣaṇāt
adʰastāt
pr̥tʰivī-pāla
sarvaṃ
nāśayate
kṣaṇāt
/62/
Verse: 63
Halfverse: a
tato
yojanaviṃśānāṃ
sahasrāṇi
śatāni
ca
tato
yojana-viṃśānāṃ
sahasrāṇi
śatāni
ca
/
Halfverse: c
nirdahaty
aśivo
vāyuḥ
sa
ca
saṃvartako
'nalaḥ
nirdahaty
aśivo
vāyuḥ
sa
ca
saṃvartako
_analaḥ
/63/
Verse: 64
Halfverse: a
sadevāsuragandʰarvaṃ
sayakṣoraga
rākṣasam
sadeva
_asura-gandʰarvaṃ
sayakṣa
_uraga
rākṣasam
/
Halfverse: c
tato
dahati
dīptaḥ
sa
sarvam
eva
jagad
vibʰuḥ
tato
dahati
dīptaḥ
sa
sarvam
eva
jagad
vibʰuḥ
/64/
Verse: 65
Halfverse: a
tato
gajakulaprakʰyās
taḍin
mālā
vibʰūṣitāḥ
tato
gaja-kula-prakʰyās
taḍit
mālā
vibʰūṣitāḥ
/
Halfverse: c
uttiṣṭʰanti
mahāmegʰā
nabʰasy
adbʰutadarśanāḥ
uttiṣṭʰanti
mahā-megʰā
nabʰasy
adbʰuta-darśanāḥ
/65/
Verse: 66
Halfverse: a
ke
cin
nīlotpalaśyāmāḥ
ke
cit
kumudasaṃnibʰāḥ
kecin
nīla
_utpala-śyāmāḥ
kecit
kumuda-saṃnibʰāḥ
/
Halfverse: c
ke
cit
kiñjalkasaṃkāśāḥ
ke
cit
pītāḥ
payodʰarāḥ
kecit
kiñjalka-saṃkāśāḥ
kecit
pītāḥ
payodʰarāḥ
/66/
Verse: 67
Halfverse: a
ke
cid
dʰāridra
saṃkāśāḥ
kākāṇḍaka
nibʰās
tatʰā
kecid
hāridra
saṃkāśāḥ
ākāṇḍaka
nibʰās
tatʰā
/
Halfverse: c
ke
cit
kamalapatrābʰāḥ
kecid
dʰiṅgulaka
prabʰāḥ
kecit
kamala-patra
_ābʰāḥ
kecidd^hiṅgulaka
prabʰāḥ
/67/
Verse: 68
Halfverse: a
ke
cit
puravarākārāḥ
ke
cid
gajakulopamāḥ
kecit
pura-varā-kārāḥ
kecid
gajaku-lopamāḥ
/
Halfverse: c
ke
cid
añjanasaṃkāśāḥ
ke
cin
makarasaṃstʰitāḥ
kecid
añjana-saṃkāśāḥ
kecin
makara-saṃstʰitāḥ
/
Halfverse: e
vidyunmālā
pinaddʰāṅgāḥ
samuttiṣṭʰanti
vai
gʰanāḥ
vidyut-mālā
pinaddʰa
_aṅgāḥ
samuttiṣṭʰanti
vai
gʰanāḥ
/68/
Verse: 69
Halfverse: a
gʰorarūpā
mahārāja
gʰorasvananināditāḥ
gʰora-rūpā
mahā-rāja
gʰora-svana-nināditāḥ
/
Halfverse: c
tato
jaladʰarāḥ
sarve
vyāpnuvanti
nabʰastalam
tato
jala-dʰarāḥ
sarve
vyāpnuvanti
nabʰas-talam
/69/
Verse: 70
Halfverse: a
tair
iyaṃ
pr̥tʰivī
sarvā
saparvatavanākarā
tair
iyaṃ
pr̥tʰivī
sarvā
saparvata-vana
_ākarā
/
Halfverse: c
āpūryate
mahārāja
salilaugʰapariplutā
āpūryate
mahā-rāja
salila
_ogʰa-pariplutā
/70/
70
Verse: 71
Halfverse: a
tatas
te
jaladā
gʰorā
rāviṇaḥ
puruṣarṣabʰa
tatas
te
jaladā
gʰorā
rāviṇaḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
sarvataḥ
plāvayanty
āśu
coditāḥ
parameṣṭʰinā
sarvataḥ
plāvayanty
āśu
coditāḥ
parameṣṭʰinā
/71/
Verse: 72
Halfverse: a
varṣamāṇā
mahat
toyaṃ
pūrayanto
vasuṃdʰarām
varṣamāṇā
mahat
toyaṃ
pūrayanto
vasuṃdʰarām
/
Halfverse: c
sugʰoram
aśivaṃ
raudraṃ
nāśayanti
ca
pāvakam
sugʰoram
aśivaṃ
raudraṃ
nāśayanti
ca
pāvakam
/72/
Verse: 73
Halfverse: a
tato
dvādaśa
varṣāṇi
payodās
ta
upaplave
tato
dvādaśa
varṣāṇi
payodās
ta\
upaplave
/
ՙ
Halfverse: c
dʰārābʰiḥ
pūrayanto
vai
codyamānā
mahātmanā
dʰārābʰiḥ
pūrayanto
vai
codyamānā
mahātmanā
/73/
Verse: 74
Halfverse: a
tataḥ
samudraḥ
svāṃ
velām
atikrāmati
bʰārata
tataḥ
samudraḥ
svāṃ
velām
atikrāmati
bʰārata
/
Halfverse: c
parvatāś
ca
viśīryante
mahī
cāpi
viśīryate
parvatāś
ca
viśīryante
mahī
ca
_api
viśīryate
/74/
Verse: 75
Halfverse: a
sarvataḥ
sahasā
bʰrāntās
te
payodā
nabʰastalam
sarvataḥ
sahasā
bʰrāntās
te
payodā
nabʰastalam
/
Halfverse: c
saṃveṣṭayitvā
naśyanti
vāyuvegaparāhatāḥ
saṃveṣṭayitvā
naśyanti
vāyu-vega-parāhatāḥ
/75/
Verse: 76
Halfverse: a
tatas
taṃ
mārutaṃ
gʰoraṃ
svayambʰūr
manujādʰipa
tatas
taṃ
mārutaṃ
gʰoraṃ
svayambʰūr
manuja
_adʰipa
/
Halfverse: c
ādi
padmālayasl
devaḥ
pītvā
svapiti
bʰārata
ādi
padma
_ālayasl
devaḥ
pītvā
svapiti
bʰārata
/76/
Verse: 77
Halfverse: a
tasminn
ekārṇave
gʰore
naṣṭe
stʰāvarajaṅgame
tasminn
eka
_arṇave
gʰore
naṣṭe
stʰāvara-jaṅgame
/
Halfverse: c
naṣṭe
devāsuragaṇe
yakṣārākṣasa
varjite
naṣṭe
deva
_asura-gaṇe
yakṣa
_arākṣasa
varjite
/77/
Verse: 78
Halfverse: a
nirmanuṣye
mahīpāla
niḥśvāpada
mahīruhe
nirmanuṣye
mahī-pāla
niḥśvāpada
mahīruhe
/
Halfverse: c
anantarikṣe
loke
'smin
bʰramāmy
eko
'ham
ādr̥taḥ
anantarikṣe
loke
_asmin
bʰramāmy
eko
_aham
ādr̥taḥ
/78/
Verse: 79
Halfverse: a
ekārṇave
jale
gʰore
vicaran
pārtʰivottama
eka
_arṇave
jale
gʰore
vicaran
pārtʰiva
_uttama
/
Halfverse: c
apaśyan
sarvabʰūtāni
vaiklavyam
agamaṃ
param
apaśyan
sarva-bʰūtāni
vaiklavyam
agamaṃ
param
/79/
ՙ
Verse: 80
Halfverse: a
tataḥ
sudīrgʰaṃ
gatvā
tu
plavamāno
narādʰipa
tataḥ
sudīrgʰaṃ
gatvā
tu
plavamāno
nara
_adʰipa
/
Halfverse: c
śrāntaḥ
kva
cin
na
śaraṇaṃ
labʰāmy
aham
atandritaḥ
śrāntaḥ
kvacin
na
śaraṇaṃ
labʰāmy
aham
atandritaḥ
/80/
80
Verse: 81
Halfverse: a
tataḥ
kadā
cit
paśyāmi
tasmin
salilasaṃplave
tataḥ
kadācit
paśyāmi
tasmin
salila-saṃplave
/
Halfverse: c
nyagrodʰaṃ
sumahāntaṃ
vai
viśālaṃ
pr̥tʰivīpate
nyagrodʰaṃ
sumahāntaṃ
vai
viśālaṃ
pr̥tʰivī-pate
/81/
ՙ
Verse: 82
Halfverse: a
śākʰāyāṃ
tasya
vr̥kṣasya
vistīrṇāyāṃ
narādʰipa
śākʰāyāṃ
tasya
vr̥kṣasya
vistīrṇāyāṃ
nara
_adʰipa
/
Halfverse: c
paryaṅke
pr̥tʰivīpāla
divyāstaraṇa
saṃstr̥te
paryaṅke
pr̥tʰivī-pāla
divya
_āstaraṇa
saṃstr̥te
/82/
Verse: 83
Halfverse: a
upaviṣṭaṃ
mahārāja
pūrṇendusadr̥śānanam
upaviṣṭaṃ
mahā-rāja
pūrṇa
_indu-sadr̥śa
_ananam
/
Halfverse: c
pʰullapadmaviśālākṣaṃ
bālaṃ
paśyāmi
bʰārata
pʰulla-padma-viśāla
_akṣaṃ
bālaṃ
paśyāmi
bʰārata
/83/
Verse: 84
Halfverse: a
tato
me
pr̥tʰivīpāla
vismayaḥ
sumahān
abʰūt
tato
me
pr̥tʰivī-pāla
vismayaḥ
sumahān
abʰūt
/
Halfverse: c
katʰaṃ
tv
ayaṃ
śiśuḥ
śete
loke
nāśam
upāgate
katʰaṃ
tv
ayaṃ
śiśuḥ
śete
loke
nāśam
upāgate
/
Verse: 85
Halfverse: a
tapasā
cintayaṃś
cāpi
taṃ
śiśuṃ
nopalakṣaye
tapasā
cintayaṃś
cāpi
taṃ
śiśuṃ
na
_upalakṣaye
/
Halfverse: c
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
jānann
api
narādʰipa
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
jānann
api
nara
_adʰipa
/85/
Verse: 86
Halfverse: a
atasī
puṣpavarṇābʰaḥ
śrīvatsa
kr̥talakṣaṇaḥ
atasī
puṣpa-varṇa
_ābʰaḥ
śrīvatsa
kr̥ta-lakṣaṇaḥ
/
Halfverse: c
sākṣāl
lakṣmyā
ivāvāsaḥ
sa
tadā
pratibʰāti
me
sākṣāl
lakṣmyā\
iva
_āvāsaḥ
sa
tadā
pratibʰāti
me
/86/
ՙ
Verse: 87
Halfverse: a
tato
mām
abravīd
bālaḥ
sa
padmanibʰa
locanaḥ
tato
mām
abravīd
bālaḥ
sa
padma-nibʰa
locanaḥ
/
Halfverse: c
śrīvatsa
dʰārī
dyutimān
vākyaṃ
śrutisukʰāvaham
śrīvatsa
dʰārī
dyutimān
vākyaṃ
śruti-sukʰa
_āvaham
/87/
Verse: 88
Halfverse: a
jānāmi
tvā
pariśrāntaṃ
tāta
viśrāmakāṅkṣiṇam
jānāmi
tvā
pariśrāntaṃ
tāta
viśrāma-kāṅkṣiṇam
/
Halfverse: c
mārkaṇḍeya
ihāssva
tvaṃ
yāvad
iccʰasi
bʰārgava
mārkaṇḍeya\
iha
_āssva
tvaṃ
yāvad
iccʰasi
bʰārgava
/88/
ՙ
Verse: 89
Halfverse: a
abʰyantaraṃ
śarīraṃ
me
praviśya
munisattama
abʰyantaraṃ
śarīraṃ
me
praviśya
muni-sattama
/
Halfverse: c
āssva
bʰo
vihito
vāsaḥ
prasādas
te
kr̥to
mayā
āssva
bʰo
vihito
vāsaḥ
prasādas
te
kr̥to
mayā
/89/
Verse: 90
Halfverse: a
tato
bālena
tenaivam
uktasyāsīt
tadā
mama
tato
bālena
tena
_evam
uktasya
_āsīt
tadā
mama
/
Halfverse: c
nirvedo
jīvite
dīrgʰe
manuṣyatva
ca
bʰārata
nirvedo
jīvite
dīrgʰe
manuṣyatva
ca
bʰārata
/90/
90
Verse: 91
Halfverse: a
tato
bālena
tenāsyaṃ
sahasā
vivr̥taṃ
kr̥tam
tato
bālena
tena
_āsyaṃ
sahasā
vivr̥taṃ
kr̥tam
/
Halfverse: c
tasyāham
avaśo
vaktraṃ
daivayogāt
praveśitaḥ
tasya
_aham
avaśas
vaktraṃ
daiva-yogāt
praveśitaḥ
/91/
ՙ
Verse: 92
Halfverse: a
tataḥ
praviṣṭas
tat
kukṣiṃ
sahasā
manujādʰipa
tataḥ
praviṣṭas
tat
kukṣiṃ
sahasā
manuja
_adʰipa
/
Halfverse: c
sarāṣṭranagarākīrṇāṃ
kr̥tsnāṃ
paśyāmi
medinīm
sarāṣṭra-nagara
_ākīrṇāṃ
kr̥tsnāṃ
paśyāmi
medinīm
/92/
Verse: 93
Halfverse: a
gaṅgāṃ
śatadruṃ
sītāṃ
ca
yamunām
atʰa
kauśikīm
gaṅgāṃ
śatadruṃ
sītāṃ
ca
yamunām
atʰa
kauśikīm
/
Halfverse: c
carmaṇvatīṃ
vetravatīṃ
candrabʰāgāṃ
sarasvatīm
carmaṇvatīṃ
vetravatīṃ
candrabʰāgāṃ
sarasvatīm
/93/
Verse: 94
Halfverse: a
sindʰuṃ
caiva
vipāśāṃ
ca
nadīṃ
godāvarīm
api
sindʰuṃ
caiva
vipāśāṃ
ca
nadīṃ
godāvarīm
api
/
Halfverse: c
vasvokasārāṃ
nalinīṃ
narmadāṃ
caiva
bʰārata
vasvokasārāṃ
nalinīṃ
narmadāṃ
caiva
bʰārata
/94/
Verse: 95
Halfverse: a
nadīṃ
tāmrāṃ
ca
veṇṇāṃ
ca
puṇyatoyāṃ
śubʰāvahām
nadīṃ
tāmrāṃ
ca
veṇṇāṃ
ca
puṇya-toyāṃ
śubʰa
_āvahām
/
Halfverse: c
suveṇāṃ
kr̥ṣṇaveṇāṃ
ca
irāmāṃ
ca
mahānadīm
suveṇāṃ
kr̥ṣṇaveṇāṃ
ca
irāmāṃ
ca
mahā-nadīm
/
ՙ
Halfverse: e
śoṇaṃ
ca
puruṣavyāgʰra
viśalyāṃ
kampunām
api
śoṇaṃ
ca
puruṣa-vyāgʰra
viśalyāṃ
kampunām
api
/95/
Verse: 96
Halfverse: a
etāś
cānyāś
ca
nadyo
'haṃ
pr̥tʰivyāṃ
yā
narottama
etāś
ca
_anyāś
ca
nadyo
_ahaṃ
pr̥tʰivyāṃ
yā
nara
_uttama
/
ՙ
Halfverse: c
parikrāman
prapaśyāmi
tasya
kukṣau
mahātmanaḥ
parikrāman
prapaśyāmi
tasya
kukṣau
mahātmanaḥ
/96/
ՙ
Verse: 97
Halfverse: a
tataḥ
samudraṃ
paśyāmi
yādogaṇaniṣevitam
tataḥ
samudraṃ
paśyāmi
yādo-gaṇa-niṣevitam
/
Halfverse: c
ratnākaram
amitragʰna
nidʰānaṃ
payaso
mahat
ratna
_ākaram
amitragʰna
nidʰānaṃ
payaso
mahat
/97/
ՙ
Verse: 98
Halfverse: a
tataḥ
paśyāmi
gaganaṃ
candrasūryavirājitam
tataḥ
paśyāmi
gaganaṃ
candra-sūrya-virājitam
/
Halfverse: c
jājvalyamānaṃ
tejobʰiḥ
pāvakārka
samaprabʰaiḥ
jājvalyamānaṃ
tejobʰiḥ
pāvaka
_arka
sama-prabʰaiḥ
/
Halfverse: e
paśyāmi
ca
mahīṃ
rājan
kānakair
upaśobʰitām
paśyāmi
ca
mahīṃ
rājan
kānakair
upaśobʰitām
/98/
Verse: 99
Halfverse: a
yajante
hi
tadā
rājan
brāhmaṇā
bahubʰiḥ
savaiḥ
yajante
hi
tadā
rājan
brāhmaṇā
bahubʰiḥ
savaiḥ
/
Halfverse: c
kṣatriyāś
ca
pravartante
sarvavarṇānurañjane
kṣatriyāś
ca
pravartante
sarva-varṇa
_anurañjane
/99/
Verse: 100
Halfverse: a
vaiśyāḥ
kr̥ṣiṃ
yatʰānyāyaṃ
kārayanti
narādʰipa
vaiśyāḥ
kr̥ṣiṃ
yatʰā-nyāyaṃ
kārayanti
nara
_adʰipa
/
Halfverse: c
śuśrūṣāyāṃ
ca
niratā
dvijānāṃ
vr̥ṣalās
tatʰā
śuśrūṣāyāṃ
ca
niratā
dvijānāṃ
vr̥ṣalās
tatʰā
/100/
100
Verse: 101
Halfverse: a
tataḥ
paripatan
rājaṃs
tasya
kukṣau
mahātmanaḥ
tataḥ
paripatan
rājaṃs
tasya
kukṣau
mahātmanaḥ
/
ՙ
Halfverse: c
himavantaṃ
ca
paśyāmi
hemakūṭaṃ
ca
parvatam
himavantaṃ
ca
paśyāmi
hemakūṭaṃ
ca
parvatam
/101/
Verse: 102
Halfverse: a
niṣadʰaṃ
cāpi
paśyāmi
śvetaṃ
ca
rajatā
citam
niṣadʰaṃ
ca
_api
paśyāmi
śvetaṃ
ca
rajatā
citam
/
Halfverse: c
paśyāmi
ca
mahīpāla
parvataṃ
gandʰamādanam
paśyāmi
ca
mahī-pāla
parvataṃ
gandʰamādanam
/102/
Verse: 103
Halfverse: a
mandaraṃ
manujavyāgʰranīlaṃ
cāpi
mahāgirim
mandaraṃ
manuja-vyāgʰra-nīlaṃ
ca
_api
mahā-girim
/
Halfverse: c
paśyāmi
ca
mahārāja
meruṃ
kanakaparvatam
paśyāmi
ca
mahā-rāja
meruṃ
kanaka-parvatam
/103/
Verse: 104
Halfverse: a
mahendraṃ
caiva
paśyāmi
vindʰyaṃ
ca
girim
uttamam
mahā
_indraṃ
caiva
paśyāmi
vindʰyaṃ
ca
girim
uttamam
/
Halfverse: c
malayaṃ
cāpi
paśyāmi
pāriyātraṃ
ca
parvatam
malayaṃ
ca
_api
paśyāmi
pāriyātraṃ
ca
parvatam
/104/
Verse: 105
Halfverse: a
ete
cānye
ca
bahavo
yāvantaḥ
pr̥tʰivīdʰarāḥ
ete
ca
_anye
ca
bahavo
yāvantaḥ
pr̥tʰivī-dʰarāḥ
/
Halfverse: c
tasyodare
mayā
dr̥ṣṭāḥ
sarvaratnavibʰūṣitāḥ
tasya
_udare
mayā
dr̥ṣṭāḥ
sarva-ratna-vibʰūṣitāḥ
/105/
Verse: 106
Halfverse: a
siṃhān
vyāgʰrān
varāhāṃś
ca
nāgāṃś
ca
manujādʰipa
siṃhān
vyāgʰrān
varāhāṃś
ca
nāgāṃś
ca
manuja
_adʰipa
/
Halfverse: c
pr̥tʰivyāṃ
yāni
cānyāni
sattvāni
jagatīpate
pr̥tʰivyāṃ
yāni
ca
_anyāni
sattvāni
jagatī-pate
/
ՙ
Halfverse: e
tāni
sarvāṇy
ahaṃ
tatra
paśyan
paryacaraṃ
tadā
tāni
sarvāṇy
ahaṃ
tatra
paśyan
paryacaraṃ
tadā
/106/
Verse: 107
Halfverse: a
kukṣau
tasya
naravyāgʰra
praviṣṭaḥ
saṃcaran
diśaḥ
kukṣau
tasya
nara-vyāgʰra
praviṣṭaḥ
saṃcaran
diśaḥ
/
ՙ
Halfverse: c
śakrādīṃś
cāpi
paśyāmi
kr̥tsnān
devagaṇāṃs
tatʰā
śakra
_ādīṃś
cāpi
paśyāmi
kr̥tsnān
deva-gaṇāṃs
tatʰā
/107/
Verse: 108
Halfverse: a
gandʰarvāpsaraso
yakṣān
r̥ṣīṃś
caiva
mahīpate
gandʰarva
_apsaraso
yakṣān
r̥ṣīṃś
caiva
mahī-pate
/
Halfverse: c
daityadānava
saṃgʰāṃś
ca
ye
cānye
suraśatravaḥ
daitya-dānava
saṃgʰāṃś
ca
ye
ca
_anye
sura-śatravaḥ
/108/
Halfverse: e
siṃhikātanayāṃś
cāpi
ye
cānye
suraśatravaḥ
siṃhikātanayāṃś
cāpi
ye
ca
_anye
suraśatravaḥ
Verse: 109
Halfverse: a
yac
ca
kiṃ
cin
mayā
loke
dr̥ṣṭaṃ
stʰāvarajaṅgamam
yac
ca
kiṃcin
mayā
loke
dr̥ṣṭaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
tad
apaśyam
ahaṃ
sarvaṃ
tasya
kukṣau
mahātmanaḥ
tad
apaśyam
ahaṃ
sarvaṃ
tasya
kukṣau
mahātmanaḥ
/
ՙ
Halfverse: e
pʰalāhāraḥ
pravicaran
kr̥tsnaṃ
jagad
idaṃ
tadā
{!}
pʰala
_āhāraḥ
pravicaran
kr̥tsnaṃ
jagad
idaṃ
tadā
/109/
{!}
Verse: 110
Halfverse: a
antaḥ
śarīre
tasyāhaṃ
varṣāṇām
adʰikaṃ
śatam
antaḥ
śarīre
tasya
_ahaṃ
varṣāṇām
adʰikaṃ
śatam
/
ՙ
Halfverse: c
na
ca
paśyāmi
tasyāham
antaṃ
dehasya
kutra
cit
na
ca
paśyāmi
tasya
_aham
antaṃ
dehasya
kutracit
/110/
110
Verse: 111
Halfverse: a
satataṃ
dʰāvamānaś
ca
cintayāno
viśāṃ
pate
satataṃ
dʰāvamānaś
ca
cintayāno
viśāṃ
pate
/
Halfverse: c
āsādayāmi
naitāntaṃ
tasya
rājan
mahātmanaḥ
āsādayāmi
na
_eta
_antaṃ
tasya
rājan
mahātmanaḥ
/111/
Verse: 112
Halfverse: a
tatas
tam
eva
śaraṇaṃ
gato
'smi
vidʰivat
tadā
tatas
tam
eva
śaraṇaṃ
gato
_asmi
vidʰivat
tadā
/
Halfverse: c
vareṇyaṃ
varadaṃ
devaṃ
manasā
karmaṇaiva
ca
vareṇyaṃ
varadaṃ
devaṃ
manasā
karmaṇā
_eva
ca
/112/
Verse: 113
Halfverse: a
tato
'haṃ
sahasā
rājan
vāyuvegena
niḥsr̥taḥ
tato
_ahaṃ
sahasā
rājan
vāyu-vegena
niḥsr̥taḥ
/
Halfverse: c
mahātmāno
mukʰāt
tasya
vivr̥tāt
puruṣottama
mahātmāno
mukʰāt
tasya
vivr̥tāt
puruṣa
_uttama
/113/
Verse: 114
Halfverse: a
tatas
tasyaiva
śākʰāyāṃ
nyagrogʰasya
viśāṃ
pate
tatas
tasya
_eva
śākʰāyāṃ
nyagrogʰasya
viśāṃ
pate
/
Halfverse: c
āste
manujaśārdūla
kr̥tsnam
ādāya
vai
jagat
āste
manuja-śārdūla
kr̥tsnam
ādāya
vai
jagat
/114/
Verse: 115
Halfverse: a
tenaiva
bāla
veṣeṇa
śrīvatsa
kr̥talakṣaṇam
tena
_eva
bāla
veṣeṇa
śrīvatsa
kr̥ta-lakṣaṇam
/
Halfverse: c
āsīnaṃ
taṃ
naravyāgʰra
paśyāmy
amitatejasam
āsīnaṃ
taṃ
nara-vyāgʰra
paśyāmy
amita-tejasam
/115/
Verse: 116
Halfverse: a
tato
mām
abravīd
vīra
sa
bālaḥ
prahasann
iva
tato
mām
abravīd
vīra
sa
bālaḥ
prahasann
iva
/
Halfverse: c
śrīvatsa
dʰārī
dyutimān
pītavāsā
mahādyutiḥ
śrīvatsa
dʰārī
dyutimān
pīta-vāsā
mahā-dyutiḥ
/116/
Verse: 117
Halfverse: a
apīdānīṃ
śarīre
'smin
māmake
munisattama
api
_idānīṃ
śarīre
_asmin
māmake
muni-sattama
/
Halfverse: c
uṣitas
tvaṃ
suviśrānto
mārkaṇḍeya
bravīhi
me
uṣitas
tvaṃ
suviśrānto
mārkaṇḍeya
bravīhi
me
/117/
Verse: 118
Halfverse: a
muhūrtād
atʰa
me
dr̥ṣṭiḥ
prādurbʰūtā
punar
navā
muhūrtād
atʰa
me
dr̥ṣṭiḥ
prādurbʰūtā
punar
navā
/
Halfverse: c
yayā
nirmuktam
ātmānam
apaśyaṃ
labdʰacetasam
yayā
nirmuktam
ātmānam
apaśyaṃ
labdʰa-cetasam
/118/
Verse: 119
Halfverse: a
tasya
tāmratalau
tāta
caraṇau
supratiṣṭʰitau
tasya
tāmra-talau
tāta
caraṇau
supratiṣṭʰitau
/
Halfverse: c
sujātau
mr̥du
raktābʰir
aṅgulībʰir
alaṃkr̥tau
sujātau
mr̥du
raktābʰir
aṅgulībʰir
alaṃkr̥tau
/119/
Verse: 120
Halfverse: a
prayatena
mayā
mūrdʰnā
gr̥hītvā
hy
abʰivanditau
prayatena
mayā
mūrdʰnā
gr̥hītvā
hy
abʰivanditau
/
Halfverse: c
hr̥ṣṭvāparimitaṃ
tasya
prabʰāvam
amitaujasaḥ
hr̥ṣṭvā
_aparimitaṃ
tasya
prabʰāvam
amita
_ojasaḥ
/120/
120
Verse: 121
Halfverse: a
vinayenāñjaliṃ
kr̥tvā
prayatnenopagamya
ca
vinayena
_añjaliṃ
kr̥tvā
prayatnena
_upagamya
ca
/
Halfverse: c
dr̥ṣṭo
mayā
sa
bʰūtātmā
devaḥ
kamalalocanaḥ
dr̥ṣṭo
mayā
sa
bʰūta
_ātmā
devaḥ
kamala-locanaḥ
/121/
Verse: 122
Halfverse: a
tam
ahaṃ
prāñjalir
bʰūtvā
namaskr̥tyedam
abruvam
tam
ahaṃ
prāñjalir
bʰūtvā
namas-kr̥tya
_idam
abruvam
/
Halfverse: c
jñātum
iccʰāmi
deva
tvāṃ
māyāṃ
cemāṃ
tavottamām
jñātum
iccʰāmi
deva
tvāṃ
māyāṃ
ca
_imāṃ
tava
_uttamām
/122/
Verse: 123
Halfverse: a
āsyenānupraviṣṭo
'haṃ
śarīraṃ
bʰagavaṃs
tava
āsyena
_anupraviṣṭo
_ahaṃ
śarīraṃ
bʰagavaṃs
tava
/
Halfverse: c
dr̥ṣṭavān
akʰilām̐l
lokān
samastāj
jaṭʰare
tava
dr̥ṣṭavān
akʰilām̐l
lokān
samastāj
jaṭʰare
tava
/123/
Verse: 124
Halfverse: a
tava
deva
śarīrastʰā
devadānavarākṣasāḥ
tava
deva
śarīrastʰā
deva-dānava-rākṣasāḥ
/
Halfverse: c
yakṣagandʰarvanāgāś
ca
jagat
stʰāvarajaṅgamam
yakṣa-gandʰarva-nāgāś
ca
jagat
stʰāvara-jaṅgamam
/124/
Verse: 125
Halfverse: a
tvatprasādāc
ca
me
deva
smr̥tir
na
parihīyate
tvat-prasādāc
ca
me
deva
smr̥tir
na
parihīyate
/
Halfverse: c
drutam
antaḥ
śarīre
te
satataṃ
paridʰāvataḥ
drutam
antaḥ
śarīre
te
satataṃ
paridʰāvataḥ
/125/
Verse: 126
Halfverse: a
iccʰāmi
puṇḍarīkākṣa
jñātuṃ
tvāham
anindita
iccʰāmi
puṇḍarīka
_akṣa
jñātuṃ
tvā
_aham
anindita
/
Halfverse: c
iha
bʰūtvā
śiśuḥ
sākṣāt
kiṃ
bʰavān
avatiṣṭʰate
iha
bʰūtvā
śiśuḥ
sākṣāt
kiṃ
bʰavān
avatiṣṭʰate
/
Halfverse: e
pītvā
jagatl
idaṃ
viśvam
etad
ākʰyātum
arhasi
pītvā
jagatl
idaṃ
viśvam
etad
ākʰyātum
arhasi
/126/
Verse: 127
Halfverse: a
kimartʰaṃ
ca
jagat
sarvaṃ
śarīrastʰaṃ
tavānagʰa
kim-artʰaṃ
ca
jagat
sarvaṃ
śarīrastʰaṃ
tava
_anagʰa
/
Halfverse: c
kiyantaṃ
ca
tvayā
kālam
iha
stʰeyam
ariṃdama
kiyantaṃ
ca
tvayā
kālam
iha
stʰeyam
ariṃdama
/127/
Verse: 128
Halfverse: a
etad
iccʰāmi
deveśa
śrotuṃ
brāhmaṇa
kāmyayā
etad
iccʰāmi
deva
_īśa
śrotuṃ
brāhmaṇa
kāmyayā
/
Halfverse: c
tvattaḥ
kamalapatrākṣa
vistareṇa
yatʰātatʰam
tvattaḥ
kamala-patra
_akṣa
vistareṇa
yatʰā-tatʰam
/
Halfverse: e
mahad
dʰyetad
acintyaṃ
ca
yad
ahaṃ
dr̥ṣṭavān
prabʰo
mahad
hy
-tad
acintyaṃ
ca
ad
ahaṃ
dr̥ṣṭavān
prabʰo
/128/
Verse: 129
Halfverse: a
ity
uktaḥ
sa
mayā
śrīmān
devadevo
mahādyutiḥ
ity
uktaḥ
sa
mayā
śrīmān
deva-devo
mahā-dyutiḥ
/
Halfverse: c
sāntvayan
mām
idaṃ
vākyam
uvāca
vadatāṃ
varaḥ
sāntvayan
mām
idaṃ
vākyam
uvāca
vadatāṃ
varaḥ
/129/
(E)129
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.