TITUS
Mahabharata
Part No. 483
Previous part

Chapter: 186 
Adhyāya 186


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sa punar evātʰa   mārkaṇḍeyaṃ yaśasvinam
   
tataḥ sa punar eva_atʰa   mārkaṇḍeyaṃ yaśasvinam /
Halfverse: c    
papraccʰa vinayopeto   dʰarmarājo yudʰiṣṭʰiraḥ
   
papraccʰa vinaya_upeto   dʰarma-rājo yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
naike yugasahasrāntās   tvayā dr̥ṣṭā mahāmune
   
naike yuga-sahasra_antās   tvayā dr̥ṣṭā mahā-mune /
Halfverse: c    
na cāpīha samaḥ kaś cid   āyuṣā tava vidyate
   
na ca_api_iha samaḥ kaścid   āyuṣā tava vidyate /
Halfverse: e    
varjayitvā mahātmānaṃ   brāhmaṇaṃ parameṣṭʰinam
   
varjayitvā mahātmānaṃ   brāhmaṇaṃ parameṣṭʰinam /2/

Verse: 3 
Halfverse: a    
anantarikṣe loke 'smin   devadānava varjite
   
anantarikṣe loke_asmin   deva-dānava varjite /
Halfverse: c    
tvam eva pralaye vipra   brāhmaṇam upatiṣṭʰasi
   
tvam eva pralaye vipra   brāhmaṇam upatiṣṭʰasi /3/

Verse: 4 
Halfverse: a    
pralaye cāpi nirvr̥tte   prabuddʰe ca pitāmahe
   
pralaye cāpi nirvr̥tte   prabuddʰe ca pitāmahe /
Halfverse: c    
tvam eva sr̥jyamānāni   bʰūtānīha prapaśyasi
   
tvam eva sr̥jyamānāni   bʰūtāni_iha prapaśyasi /4/

Verse: 5 
Halfverse: a    
caturvidʰāni viprarṣe   yatʰāvat parameṣṭʰinā
   
caturvidʰāni viprarṣe   yatʰāvat parameṣṭʰinā / ՙ
Halfverse: c    
vāyubʰūtā diśaḥ kr̥tvā   vikṣipyāpas tatas tataḥ
   
vāyu-bʰūtā diśaḥ kr̥tvā   vikṣipya_āpas tatas tataḥ /5/

Verse: 6 
Halfverse: a    
tvayā lokaguruḥ sākṣāt   sarvalokapitāmahaḥ
   
tvayā loka-guruḥ sākṣāt   sarva-loka-pitāmahaḥ /
Halfverse: c    
ārādʰito dvijaśreṣṭʰa   tatpareṇa samādʰinā
   
ārādʰito dvija-śreṣṭʰa   tat-pareṇa samādʰinā /6/

Verse: 7 
Halfverse: a    
tasmāt sarvāntako mr̥tyur   jarā dehanāśinī
   
tasmāt sarva_antako mr̥tyur   jarā deha-nāśinī /
Halfverse: c    
na tvā viśati viprarṣe   prasādāt parameṣṭʰinaḥ
   
na tvā viśati viprarṣe   prasādāt parameṣṭʰinaḥ /7/ ՙ

Verse: 8 
Halfverse: a    
yadā naiva ravir nāgnir   na vāyur na ca candramaḥ
   
yadā na_eva ravir na_agnir   na vāyur na ca candramaḥ / ՙ
Halfverse: c    
naivāntarikṣaṃ naivorvī   śeṣaṃ bʰavati kiṃ cana
   
na_eva_antarikṣaṃ na_eva_urvī   śeṣaṃ bʰavati kiṃcana /8/

Verse: 9 
Halfverse: a    
tasminn ekārṇave loke   naṣṭe stʰāvarajaṅgame
   
tasminn eka_arṇave loke   naṣṭe stʰāvara-jaṅgame /
Halfverse: c    
naṣṭe devāsuragaṇe   samutsanna mahorage
   
naṣṭe deva_asura-gaṇe   samutsanna mahā_urage /9/

Verse: 10 
Halfverse: a    
śayānam amitātmānaṃ   padme padmaniketanam
   
śayānam amita_ātmānaṃ   padme padma-niketanam /
Halfverse: c    
tvam ekaḥ sarvabʰūteśaṃ   brahmāṇam upatiṣṭʰasi
   
tvam ekaḥ sarva-bʰūta_īśaṃ   brahmāṇam upatiṣṭʰasi /10/ 10

Verse: 11 
Halfverse: a    
etat pratyakṣataḥ sarvaṃ   pūrvavr̥ttaṃ dvijottama
   
etat pratyakṣataḥ sarvaṃ   pūrva-vr̥ttaṃ dvija_uttama /
Halfverse: c    
tasmād iccʰāmahe śrotuṃ   sarvahetv ātmikāṃ katʰām
   
tasmād iccʰāmahe śrotuṃ   sarva-hetv ātmikāṃ katʰām /11/

Verse: 12 
Halfverse: a    
anubʰūtaṃ hi bahuśas   tvayaikena dvijottama
   
anubʰūtaṃ hi bahuśas   tvayā_ekena dvija_uttama /
Halfverse: c    
na te 'sty aviditaṃ kiṃ cit   sarvalokeṣu nityadā
   
na te_asty aviditaṃ kiṃcit   sarva-lokeṣu nityadā /12/ ՙ

Verse: 13 
{Mārkaṇḍeya uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   namaskr̥tvā svayambʰuve
   
hanta te katʰayiṣyāmi   namas-kr̥tvā svayambʰuve /
Halfverse: c    
puruṣāya purāṇāya   śāśvatāyāvyayāya ca
   
puruṣāya purāṇāya   śāśvatāya_avyayāya ca /13/

Verse: 14 
Halfverse: a    
ya eṣa pr̥tʰudīrgʰākṣaḥ   pītavāsā janārdanaḥ
   
ya\ eṣa pr̥tʰu-dīrgʰa_akṣaḥ   pīta-vāsā janārdanaḥ / ՙ
Halfverse: c    
eṣa kartā vikartā ca   sarvabʰāvana bʰūtakr̥t
   
eṣa kartā vikartā ca   sarva-bʰāvana bʰūta-kr̥t /14/ ՙ

Verse: 15 
Halfverse: a    
acintyaṃ mahad āścaryaṃ   pavitram api cottamam
   
acintyaṃ mahad āścaryaṃ   pavitram api ca_uttamam /
Halfverse: c    
anādi nidʰanaṃ bʰūtaṃ   viśvam akṣayam avyayam
   
anādi nidʰanaṃ bʰūtaṃ   viśvam akṣayam avyayam /15/

Verse: 16 
Halfverse: a    
eṣa kartā na kriyate   kāraṇaṃ cāpi pauruṣe
   
eṣa kartā na kriyate   kāraṇaṃ ca_api pauruṣe / ՙ
Halfverse: c    
yo hy enaṃ puruṣaṃ vetti   devā api na taṃ viduḥ
   
yo hy enaṃ puruṣaṃ vetti   devā\ api na taṃ viduḥ /16/ ՙ

Verse: 17 
Halfverse: a    
sarvam āścaryam evaitan   nirvr̥ttaṃ rājasattama
   
sarvam āścaryam eva_etan   nirvr̥ttaṃ rāja-sattama /
Halfverse: c    
ādito manujavyāgʰrakr̥tsnasya   jagataḥ kṣaye
   
ādito manuja-vyāgʰra-kr̥tsnasya   jagataḥ kṣaye /17/

Verse: 18 
Halfverse: a    
catvāry āhuḥ sahasrāṇi   varṣāṇāṃ tat kr̥taṃ yugam
   
catvāry āhuḥ sahasrāṇi   varṣāṇāṃ tat kr̥taṃ yugam / ՙ
Halfverse: c    
tasya tāvac cʰatī saṃdʰyā   saṃdʰyāṃśaś ca tataḥ param
   
tasya tāvat śatī saṃdʰyā   saṃdʰyā_aṃśaś ca tataḥ param /18/

Verse: 19 
Halfverse: a    
trīṇi varṣasahasrāṇi   treyā yugam ihocyate
   
trīṇi varṣa-sahasrāṇi   treyā yugam iha_ucyate /
Halfverse: c    
tasya tāvac cʰatī saṃdʰyā   saṃdʰyāṃśaś ca tataḥ param
   
tasya tāvat śatī saṃdʰyā   saṃdʰyā_aṃśaś ca tataḥ param /19/

Verse: 20 
Halfverse: a    
tatʰā varṣasahasre dve   dvāparaṃ parimāṇataḥ
   
tatʰā varṣa-sahasre dve   dvāparaṃ parimāṇataḥ /
Halfverse: c    
tasyāpi dviśatī saṃdʰyā   saṃkʰyāṃśaś ca tataḥ param
   
tasya_api dviśatī saṃdʰyā   saṃkʰyā_aṃśaś ca tataḥ param /20/ 20

Verse: 21 
Halfverse: a    
sahasram ekaṃ varṣāṇāṃ   tataḥ kaliyugaṃ smr̥tam
   
sahasram ekaṃ varṣāṇāṃ   tataḥ kali-yugaṃ smr̥tam /
Halfverse: c    
tasya varṣaśataṃ saṃdʰyā   saṃdʰyāṃśaś ca tataḥ param
   
tasya varṣa-śataṃ saṃdʰyā   saṃdʰyā_aṃśaś ca tataḥ param /
Halfverse: e    
saṃdʰyāsaṃdʰyāṃśayos tulyaṃ   pramāṇam upadʰāraya
   
saṃdʰyā_asaṃdʰyā_aṃśayos tulyaṃ   pramāṇam upadʰāraya /21/ ՙ

Verse: 22 
Halfverse: a    
kṣīṇe kaliyuge caiva   pravartati kr̥taṃ yugam
   
kṣīṇe kali-yuge caiva   pravartati kr̥taṃ yugam /
Halfverse: c    
eṣā dvādaśa sāhasrī   yugākʰyā parikīrtitā
   
eṣā dvādaśa sāhasrī   yuga_ākʰyā parikīrtitā /22/

Verse: 23 
Halfverse: a    
etat sahasraparyantam   ahar brāhmam udāhr̥tam
   
etat sahasra-paryantam   ahar brāhmam udāhr̥tam /
Halfverse: c    
viśvaṃ hi brahmabʰavane   sarvaśaḥ parivartate
   
viśvaṃ hi brahma-bʰavane   sarvaśaḥ parivartate /
Halfverse: e    
lokānāṃ manujavyāgʰrapralayaṃ   taṃ vidur budʰāḥ
   
lokānāṃ manuja-vyāgʰra-pralayaṃ   taṃ vidur budʰāḥ /23/

Verse: 24 
Halfverse: a    
alpāvaśiṣṭe tu tadā   yugānte bʰaratarṣabʰa
   
alpa_avaśiṣṭe tu tadā   yuga_ante bʰarata-r̥ṣabʰa /
Halfverse: c    
sahasrānte narāḥ sarve   prāyaśo 'nr̥tavādinaḥ
   
sahasra_ante narāḥ sarve   prāyaśo_anr̥ta-vādinaḥ /24/

Verse: 25 
Halfverse: a    
yajñapratinidʰiḥ pārtʰa   dānapratinidʰis tatʰā
   
yajña-pratinidʰiḥ pārtʰa   dāna-pratinidʰis tatʰā /
Halfverse: c    
vrataprati nidʰiś caiva   tasmin kāle pravartate
   
vrata-prati nidʰiś caiva   tasmin kāle pravartate /25/

Verse: 26 
Halfverse: a    
brāhmaṇāḥ śūdra karmāṇas   tatʰā śūdrā dʰanārjakāḥ
   
brāhmaṇāḥ śūdra karmāṇas   tatʰā śūdrā dʰana_arjakāḥ /
Halfverse: c    
kṣatradʰarmeṇa vāpy atra   vartayanti gate yuge
   
kṣatra-dʰarmeṇa vāpy atra   vartayanti gate yuge /26/

Verse: 27 
Halfverse: a    
nivr̥ttayajñasvādʰyāyāḥ   piṇḍodakavivarjitāḥ
   
nivr̥tta-yajña-svādʰyāyāḥ   piṇḍa_udaka-vivarjitāḥ /
Halfverse: c    
brāhmaṇāḥ sarvabʰakṣāś ca   bʰaviṣyanti kalau yuge
   
brāhmaṇāḥ sarva-bʰakṣāś ca   bʰaviṣyanti kalau yuge /27/ ՙq

Verse: 28 
Halfverse: a    
ajapā brāhmaṇās tāta   śūdrā japa parāyaṇāḥ
   
ajapā brāhmaṇās tāta   śūdrā japa parāyaṇāḥ /
Halfverse: c    
viparīte tadā loke   pūrvarūpaṃ kṣayasya tat
   
viparīte tadā loke   pūrva-rūpaṃ kṣayasya tat /28/

Verse: 29 
Halfverse: a    
bahavo meccʰa rājānaḥ   pr̥tʰivyāṃ manujādʰipa
   
bahavo meccʰa rājānaḥ   pr̥tʰivyāṃ manuja_adʰipa / ՙ
Halfverse: c    
mitʰyānuśāsinaḥ pāpā   mr̥ṣāvādaparāyaṇāḥ
   
mitʰyā_anuśāsinaḥ pāpā   mr̥ṣā-vāda-parāyaṇāḥ /29/

Verse: 30 
Halfverse: a    
āndʰrāḥ śakāḥ pulindāś ca   yavanāś ca narādʰipāḥ
   
āndʰrāḥ śakāḥ pulindāś ca   yavanāś ca nara_adʰipāḥ /
Halfverse: c    
kāmbojā aurṇikāḥ śūdrās   tatʰābʰīrā narottama
   
kāmbojā\ aurṇikāḥ śūdrās   tatʰā_ābʰīrā nara_uttama /30/ 30ՙ

Verse: 31 
Halfverse: a    
na tadā brāhmaṇaḥ kaś cit   svadʰarmam upajīvati
   
na tadā brāhmaṇaḥ kaścit   svadʰarmam upajīvati /
Halfverse: c    
kṣatriyā api vaiśyāś ca   vikarmastʰā narādʰipa
   
kṣatriyā\ api vaiśyāś ca   vikarmastʰā nara_adʰipa /31/ ՙ

Verse: 32 
Halfverse: a    
alpāyuṣaḥ svalpa balā   alpatejaḥ parākramāḥ
   
alpa_āyuṣaḥ svalpa balā alpa-tejaḥ parākramāḥ / ՙ
Halfverse: c    
alpadehālpa sārāś ca   tatʰā satyālpa bʰāṣiṇaḥ
   
alpa-deha_alpa sārāś ca   tatʰā satya_alpa bʰāṣiṇaḥ /32/

Verse: 33 
Halfverse: a    
bahu śūnyā janapadā   mr̥gavyālāvr̥tā diśaḥ
   
bahu śūnyā jana-padā   mr̥ga-vyāla_āvr̥tā diśaḥ /
Halfverse: c    
yugānte samanuprāpte   vr̥tʰā ca brahmacāriṇaḥ
   
yuga_ante samanuprāpte   vr̥tʰā ca brahmacāriṇaḥ / ՙ
Halfverse: e    
bʰogādinas tatʰā śūdrā   brāhmaṇāś cāryavādinaḥ
   
bʰogā_adinas tatʰā śūdrā   brāhmaṇāś ca_ārya-vādinaḥ /33/

Verse: 34 
Halfverse: a    
yugānte manujavyāgʰrabʰavanti   bahu jantavaḥ
   
yuga_ante manuja-vyāgʰra-bʰavanti   bahu jantavaḥ /
Halfverse: c    
na tatʰā gʰrāṇayuktāś ca   sarvagandʰā viśāṃ pate
   
na tatʰā gʰrāṇa-yuktāś ca   sarva-gandʰā viśāṃ pate /
Halfverse: e    
rasāś ca manujavyāgʰrana   tatʰā svādu yoginaḥ
   
rasāś ca manuja-vyāgʰra-na   tatʰā svādu yoginaḥ /34/

Verse: 35 
Halfverse: a    
bahu prajā hrasvadehāḥ   śīlācāra vivarjitāḥ
   
bahu prajā hrasva-dehāḥ   śīla_ācāra vivarjitāḥ /
Halfverse: c    
mukʰe bʰagāḥ striyo rājan   bʰaviṣyanti yugakṣaye
   
mukʰe bʰagāḥ striyo rājan   bʰaviṣyanti yuga-kṣaye /35/

Verse: 36 
Halfverse: a    
aṭṭaśūlā janapadāḥ   śiva śūlāś catuṣpatʰāḥ
   
aṭṭa-śūlā jana-padāḥ   śiva śūlāś catuṣpatʰāḥ /
Halfverse: c    
keśaśūlāḥ striyo rājan   bʰaviṣyanti yugakṣaye
   
keśa-śūlāḥ striyo rājan   bʰaviṣyanti yuga-kṣaye /36/

Verse: 37 
Halfverse: a    
alpakṣīrās tatʰā gāvo   bʰaviṣyanti janādʰipa
   
alpa-kṣīrās tatʰā gāvo   bʰaviṣyanti jana_adʰipa /
Halfverse: c    
alpapuṣpapʰalāś cāpi   pādapā bahu vāyasāḥ
   
alpa-puṣpa-pʰalāś cāpi   pādapā bahu vāyasāḥ /37/

Verse: 38 
Halfverse: a    
brahma vadʰyāvaloptānāṃ   tatʰā mitʰyābʰiśaṃsinām
   
brahma vadʰya_avaloptānāṃ   tatʰā mitʰyā_abʰiśaṃsinām /
Halfverse: c    
nr̥pāṇāṃ pr̥tʰivīpāla   pratigr̥hṇanti vai dvijāḥ
   
nr̥pāṇāṃ pr̥tʰivī-pāla   pratigr̥hṇanti vai dvijāḥ /38/

Verse: 39 
Halfverse: a    
lobʰamohaparītāś ca   mitʰyā dʰarmadʰvajāvr̥tāḥ
   
lobʰa-moha-parītāś ca   mitʰyā dʰarma-dʰvaja_āvr̥tāḥ /
Halfverse: c    
bʰikṣārtʰaṃ pr̥tʰivīpāla   cañcūryante dvijair diśaḥ
   
bʰikṣā_artʰaṃ pr̥tʰivī-pāla   cañcūryante dvijair diśaḥ /39/

Verse: 40 
Halfverse: a    
karabʰāra bʰayāt puṃso   gr̥hastʰāḥ parimoṣakāḥ
   
kara-bʰāra bʰayāt puṃso   gr̥hastʰāḥ parimoṣakāḥ /
Halfverse: c    
municʰadmākr̥ti cʰannā   vāṇijyam upajīvate
   
muni-cʰadma_ākr̥ti cʰannā   vāṇijyam upajīvate /40/ 40

Verse: 41 
Halfverse: a    
mitʰyā ca nakʰaromāṇi   dʰārayanti narās tadā
   
mitʰyā ca nakʰa-romāṇi   dʰārayanti narās tadā /
Halfverse: c    
artʰalobʰān naravyāgʰra   vr̥tʰā ca brahmacāriṇaḥ
   
artʰa-lobʰān nara-vyāgʰra   vr̥tʰā ca brahmacāriṇaḥ /41/

Verse: 42 
Halfverse: a    
āśrameṣu vr̥tʰācārāḥ   pānapā gurutalpagāḥ
   
āśrameṣu vr̥tʰā_ācārāḥ   pānapā guru-talpagāḥ /
Halfverse: c    
aiha laukikam īhante   māṃsaśoṇitavardʰanam
   
aiha laukikam īhante   māṃsa-śoṇita-vardʰanam /42/

Verse: 43 
Halfverse: a    
bahu pāṣaṇḍa saṃkīrṇāḥ   parānna guṇavādinaḥ
   
bahu pāṣaṇḍa saṃkīrṇāḥ   para_anna guṇa-vādinaḥ /
Halfverse: c    
āśramā manujavyāgʰrana   bʰavanti yugakṣaye
   
āśramā manuja-vyāgʰra-na   bʰavanti yuga-kṣaye /43/

Verse: 44 
Halfverse: a    
yatʰartu varṣī bʰagavān   na tatʰā pākaśāsanaḥ
   
yatʰā-r̥tu varṣī bʰagavān   na tatʰā pāka-śāsanaḥ /
Halfverse: c    
na tadā sarvabījāni   samyag rohanti bʰārata
   
na tadā sarva-bījāni   samyag rohanti bʰārata /
Halfverse: e    
adʰarmapʰalam atyartʰaṃ   tadā bʰavati cānagʰa
   
adʰarma-pʰalam atyartʰaṃ   tadā bʰavati ca_anagʰa /44/

Verse: 45 
Halfverse: a    
tatʰā ca pr̥tʰivīpāla   yo bʰaved dʰarmasaṃyutaḥ
   
tatʰā ca pr̥tʰivī-pāla   yo bʰaved dʰarma-saṃyutaḥ /
Halfverse: c    
alpāyuḥ sa hi mantavyo   na hi dʰarmo 'sti kaś cana
   
alpa_āyuḥ sa hi mantavyo   na hi dʰarmo_asti kaścana /45/

Verse: 46 
Halfverse: a    
bʰūyiṣṭʰaṃ kūṭamānaiś ca   paṇyaṃ vikrīṇate janāḥ
   
bʰūyiṣṭʰaṃ kūṭamānaiś ca   paṇyaṃ vikrīṇate janāḥ /
Halfverse: c    
vaṇijaś ca naravyāgʰra   bahu māyā bʰavanty uta
   
vaṇijaś ca nara-vyāgʰra   bahu māyā bʰavanty uta /46/

Verse: 47 
Halfverse: a    
dahrmiṣṭʰāḥ parihīyante   pāpīyān vardʰate janaḥ
   
dahrmiṣṭʰāḥ parihīyante   pāpīyān vardʰate janaḥ /
Halfverse: c    
dʰarmasya balahāniḥ syād   adʰarmaś ca balī tatʰā
   
dʰarmasya bala-hāniḥ syād   adʰarmaś ca balī tatʰā /47/

Verse: 48 
Halfverse: a    
alpāyuṣo daridrāś ca   dʰarmiṣṭʰā mānavās tadā
   
alpa_āyuṣo daridrāś ca   dʰarmiṣṭʰā mānavās tadā /
Halfverse: c    
dīrgʰāyuṣaḥ samr̥ddʰāś ca   vidʰarmāṇo yugakṣaye
   
dīrgʰa_āyuṣaḥ samr̥ddʰāś ca   vidʰarmāṇo yuga-kṣaye /48/

Verse: 49 
Halfverse: a    
adʰarmiṣṭʰair upāyaiś ca   prajā vyavaharanty uta
   
adʰarmiṣṭʰair upāyaiś ca   prajā vyavaharanty uta /
Halfverse: c    
saṃcayenāpi cālpena   bʰavanty āḍʰyā madānvitāḥ
   
saṃcayena_api ca_alpena   bʰavanty āḍʰyā mada_anvitāḥ /49/

Verse: 50 
Halfverse: a    
dʰanaṃ viśvāsato nyastaṃ   mitʰo bʰūyiṣṭʰaśo narāḥ
   
dʰanaṃ viśvāsato nyastaṃ   mitʰo bʰūyiṣṭʰaśo narāḥ /
Halfverse: c    
hartuṃ vyavasitā rājan   māyācāra samanvitāḥ
   
hartuṃ vyavasitā rājan   māyā_ācāra samanvitāḥ /50/ 50

Verse: 51 
Halfverse: a    
puruṣādāni sattvāni   pakṣiṇo 'tʰa mr̥gās tatʰā
   
puruṣa_adāni sattvāni   pakṣiṇo_atʰa mr̥gās tatʰā /
Halfverse: c    
nagarāṇāṃ vihāreṣu   caityeṣv api ca śerate
   
nagarāṇāṃ vihāreṣu   caityeṣv api ca śerate /51/

Verse: 52 
Halfverse: a    
sapta varṣāṣṭa varṣāś ca   striyo garbʰadʰarā nr̥pa
   
sapta varṣa_aṣṭa varṣāś ca   striyo garbʰa-dʰarā nr̥pa /
Halfverse: c    
daśa dvādaśa varṣāṇāṃ   puṃsāṃ putraḥ prajāyate
   
daśa dvādaśa varṣāṇāṃ   puṃsāṃ putraḥ prajāyate /52/

Verse: 53 
Halfverse: a    
bʰavanti ṣoḍaśe varṣe   narāḥ palitinas tatʰā
   
bʰavanti ṣoḍaśe varṣe   narāḥ palitinas tatʰā /
Halfverse: c    
āyuḥ kṣayo manuṣyāṇāṃ   kṣipram eva prapadyate
   
āyuḥ kṣayo manuṣyāṇāṃ   kṣipram eva prapadyate /53/

Verse: 54 
Halfverse: a    
kṣīṇe yuge mahārāja   taruṇā vr̥ddʰaśīlinaḥ
   
kṣīṇe yuge mahā-rāja   taruṇā vr̥ddʰa-śīlinaḥ /
Halfverse: c    
taruṇānāṃ ca yac cʰīlaṃ   tad vr̥ddʰeṣu prajāyate
   
taruṇānāṃ ca yat śīlaṃ   tad vr̥ddʰeṣu prajāyate /54/ ՙ

Verse: 55 
Halfverse: a    
viparītās tadā nāryo   vañcayitvā raho patīn
   
viparītās tadā nāryo   vañcayitvā raho patīn / ՙ
Halfverse: c    
vyuccaranty api duḥśīlā   dāsaiḥ paśubʰir eva ca
   
vyuccaranty api duḥśīlā   dāsaiḥ paśubʰir eva ca /55/

Verse: 56 
Halfverse: a    
tasmin yugasahasrānte   saṃprāpte cāyuṣaḥ kṣaye
   
tasmin yuga-sahasra_ante   saṃprāpte ca_āyuṣaḥ kṣaye /
Halfverse: c    
anāvr̥ṣṭir mahārāja   jāyate bahu vārṣikī
   
anāvr̥ṣṭir mahā-rāja   jāyate bahu vārṣikī /56/

Verse: 57 
Halfverse: a    
tatas tāny alpasārāṇi   sattvāni kṣudʰitāni ca
   
tatas tāny alpa-sārāṇi   sattvāni kṣudʰitāni ca /
Halfverse: c    
pralayaṃ yānti bʰūyiṣṭʰaṃ   pr̥tʰivyāṃ pr̥tʰivīpate
   
pralayaṃ yānti bʰūyiṣṭʰaṃ   pr̥tʰivyāṃ pr̥tʰivī-pate /57/ ՙ

Verse: 58 
Halfverse: a    
tato dinakarair dīptaiḥ   saptabʰir manujādʰipa
   
tato dinakarair dīptaiḥ   saptabʰir manuja_adʰipa /
Halfverse: c    
pīyate salilaṃ sarvaṃ   samudreṣu saritsu ca
   
pīyate salilaṃ sarvaṃ   samudreṣu saritsu ca /58/ ՙ

Verse: 59 
Halfverse: a    
yac ca kāṣṭʰaṃ tr̥ṇaṃ cāpi   śuṣkaṃ cārdraṃ ca bʰārata
   
yac ca kāṣṭʰaṃ tr̥ṇaṃ cāpi   śuṣkaṃ ca_ārdraṃ ca bʰārata /
Halfverse: c    
sarvaṃ tad bʰasmasād bʰūtaṃ   dr̥śyate bʰaratarṣabʰaḥ
   
sarvaṃ tad bʰasmasād bʰūtaṃ   dr̥śyate bʰarata-r̥ṣabʰaḥ /59/

Verse: 60 
Halfverse: a    
tataḥ saṃvartako vahnir   vāyunā saha bʰārata
   
tataḥ saṃvartako vahnir   vāyunā saha bʰārata /
Halfverse: c    
lokam āviśate pūrvam   ādityair upaśoṣitam
   
lokam āviśate pūrvam   ādityair upaśoṣitam /60/ 60

Verse: 61 
Halfverse: a    
tataḥ sa pr̥tʰivīṃ bʰittvā   samāviśya rasātalam
   
tataḥ sa pr̥tʰivīṃ bʰittvā   samāviśya rasā-talam /
Halfverse: c    
devadānava yakṣāṇāṃ   bʰayaṃ janayate mahat
   
deva-dānava yakṣāṇāṃ   bʰayaṃ janayate mahat /61/

Verse: 62 
Halfverse: a    
nirdahan nāgalokaṃ ca   yac ca kiṃ cit kṣitāv iha
   
nirdahan nāga-lokaṃ ca   yac ca kiṃcit kṣitāv iha /
Halfverse: c    
adʰastāt pr̥tʰivīpāla   sarvaṃ nāśayate kṣaṇāt
   
adʰastāt pr̥tʰivī-pāla   sarvaṃ nāśayate kṣaṇāt /62/

Verse: 63 
Halfverse: a    
tato yojanaviṃśānāṃ   sahasrāṇi śatāni ca
   
tato yojana-viṃśānāṃ   sahasrāṇi śatāni ca /
Halfverse: c    
nirdahaty aśivo vāyuḥ   sa ca saṃvartako 'nalaḥ
   
nirdahaty aśivo vāyuḥ   sa ca saṃvartako_analaḥ /63/

Verse: 64 
Halfverse: a    
sadevāsuragandʰarvaṃ   sayakṣoraga rākṣasam
   
sadeva_asura-gandʰarvaṃ   sayakṣa_uraga rākṣasam /
Halfverse: c    
tato dahati dīptaḥ sa   sarvam eva jagad vibʰuḥ
   
tato dahati dīptaḥ sa   sarvam eva jagad vibʰuḥ /64/

Verse: 65 
Halfverse: a    
tato gajakulaprakʰyās   taḍin mālā vibʰūṣitāḥ
   
tato gaja-kula-prakʰyās   taḍit mālā vibʰūṣitāḥ /
Halfverse: c    
uttiṣṭʰanti mahāmegʰā   nabʰasy adbʰutadarśanāḥ
   
uttiṣṭʰanti mahā-megʰā   nabʰasy adbʰuta-darśanāḥ /65/

Verse: 66 
Halfverse: a    
ke cin nīlotpalaśyāmāḥ   ke cit kumudasaṃnibʰāḥ
   
kecin nīla_utpala-śyāmāḥ   kecit kumuda-saṃnibʰāḥ /
Halfverse: c    
ke cit kiñjalkasaṃkāśāḥ   ke cit pītāḥ payodʰarāḥ
   
kecit kiñjalka-saṃkāśāḥ   kecit pītāḥ payodʰarāḥ /66/

Verse: 67 
Halfverse: a    
ke cid dʰāridra saṃkāśāḥ   kākāṇḍaka nibʰās tatʰā
   
kecid hāridra saṃkāśāḥ    ākāṇḍaka nibʰās tatʰā /
Halfverse: c    
ke cit kamalapatrābʰāḥ   kecid dʰiṅgulaka prabʰāḥ
   
kecit kamala-patra_ābʰāḥ   kecidd^hiṅgulaka prabʰāḥ /67/

Verse: 68 
Halfverse: a    
ke cit puravarākārāḥ   ke cid gajakulopamāḥ
   
kecit pura-varā-kārāḥ   kecid gajaku-lopamāḥ /
Halfverse: c    
ke cid añjanasaṃkāśāḥ   ke cin makarasaṃstʰitāḥ
   
kecid añjana-saṃkāśāḥ   kecin makara-saṃstʰitāḥ /
Halfverse: e    
vidyunmālā pinaddʰāṅgāḥ   samuttiṣṭʰanti vai gʰanāḥ
   
vidyut-mālā pinaddʰa_aṅgāḥ   samuttiṣṭʰanti vai gʰanāḥ /68/

Verse: 69 
Halfverse: a    
gʰorarūpā mahārāja   gʰorasvananināditāḥ
   
gʰora-rūpā mahā-rāja   gʰora-svana-nināditāḥ /
Halfverse: c    
tato jaladʰarāḥ sarve   vyāpnuvanti nabʰastalam
   
tato jala-dʰarāḥ sarve   vyāpnuvanti nabʰas-talam /69/

Verse: 70 
Halfverse: a    
tair iyaṃ pr̥tʰivī sarvā   saparvatavanākarā
   
tair iyaṃ pr̥tʰivī sarvā   saparvata-vana_ākarā /
Halfverse: c    
āpūryate mahārāja   salilaugʰapariplutā
   
āpūryate mahā-rāja   salila_ogʰa-pariplutā /70/ 70

Verse: 71 
Halfverse: a    
tatas te jaladā gʰorā   rāviṇaḥ puruṣarṣabʰa
   
tatas te jaladā gʰorā   rāviṇaḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
sarvataḥ plāvayanty āśu   coditāḥ parameṣṭʰinā
   
sarvataḥ plāvayanty āśu   coditāḥ parameṣṭʰinā /71/

Verse: 72 
Halfverse: a    
varṣamāṇā mahat toyaṃ   pūrayanto vasuṃdʰarām
   
varṣamāṇā mahat toyaṃ   pūrayanto vasuṃdʰarām /
Halfverse: c    
sugʰoram aśivaṃ raudraṃ   nāśayanti ca pāvakam
   
sugʰoram aśivaṃ raudraṃ   nāśayanti ca pāvakam /72/

Verse: 73 
Halfverse: a    
tato dvādaśa varṣāṇi   payodās ta upaplave
   
tato dvādaśa varṣāṇi   payodās ta\ upaplave / ՙ
Halfverse: c    
dʰārābʰiḥ pūrayanto vai   codyamānā mahātmanā
   
dʰārābʰiḥ pūrayanto vai   codyamānā mahātmanā /73/

Verse: 74 
Halfverse: a    
tataḥ samudraḥ svāṃ velām   atikrāmati bʰārata
   
tataḥ samudraḥ svāṃ velām   atikrāmati bʰārata /
Halfverse: c    
parvatāś ca viśīryante   mahī cāpi viśīryate
   
parvatāś ca viśīryante   mahī ca_api viśīryate /74/

Verse: 75 
Halfverse: a    
sarvataḥ sahasā bʰrāntās   te payodā nabʰastalam
   
sarvataḥ sahasā bʰrāntās   te payodā nabʰastalam /
Halfverse: c    
saṃveṣṭayitvā naśyanti   vāyuvegaparāhatāḥ
   
saṃveṣṭayitvā naśyanti   vāyu-vega-parāhatāḥ /75/

Verse: 76 
Halfverse: a    
tatas taṃ mārutaṃ gʰoraṃ   svayambʰūr manujādʰipa
   
tatas taṃ mārutaṃ gʰoraṃ   svayambʰūr manuja_adʰipa /
Halfverse: c    
ādi padmālayasl devaḥ   pītvā svapiti bʰārata
   
ādi padma_ālayasl devaḥ   pītvā svapiti bʰārata /76/

Verse: 77 
Halfverse: a    
tasminn ekārṇave gʰore   naṣṭe stʰāvarajaṅgame
   
tasminn eka_arṇave gʰore   naṣṭe stʰāvara-jaṅgame /
Halfverse: c    
naṣṭe devāsuragaṇe   yakṣārākṣasa varjite
   
naṣṭe deva_asura-gaṇe   yakṣa_arākṣasa varjite /77/

Verse: 78 
Halfverse: a    
nirmanuṣye mahīpāla   niḥśvāpada mahīruhe
   
nirmanuṣye mahī-pāla   niḥśvāpada mahīruhe /
Halfverse: c    
anantarikṣe loke 'smin   bʰramāmy eko 'ham ādr̥taḥ
   
anantarikṣe loke_asmin   bʰramāmy eko_aham ādr̥taḥ /78/

Verse: 79 
Halfverse: a    
ekārṇave jale gʰore   vicaran pārtʰivottama
   
eka_arṇave jale gʰore   vicaran pārtʰiva_uttama /
Halfverse: c    
apaśyan sarvabʰūtāni   vaiklavyam agamaṃ param
   
apaśyan sarva-bʰūtāni   vaiklavyam agamaṃ param /79/ ՙ

Verse: 80 
Halfverse: a    
tataḥ sudīrgʰaṃ gatvā tu   plavamāno narādʰipa
   
tataḥ sudīrgʰaṃ gatvā tu   plavamāno nara_adʰipa /
Halfverse: c    
śrāntaḥ kva cin na śaraṇaṃ   labʰāmy aham atandritaḥ
   
śrāntaḥ kvacin na śaraṇaṃ   labʰāmy aham atandritaḥ /80/ 80

Verse: 81 
Halfverse: a    
tataḥ kadā cit paśyāmi   tasmin salilasaṃplave
   
tataḥ kadācit paśyāmi   tasmin salila-saṃplave /
Halfverse: c    
nyagrodʰaṃ sumahāntaṃ vai   viśālaṃ pr̥tʰivīpate
   
nyagrodʰaṃ sumahāntaṃ vai   viśālaṃ pr̥tʰivī-pate /81/ ՙ

Verse: 82 
Halfverse: a    
śākʰāyāṃ tasya vr̥kṣasya   vistīrṇāyāṃ narādʰipa
   
śākʰāyāṃ tasya vr̥kṣasya   vistīrṇāyāṃ nara_adʰipa /
Halfverse: c    
paryaṅke pr̥tʰivīpāla   divyāstaraṇa saṃstr̥te
   
paryaṅke pr̥tʰivī-pāla   divya_āstaraṇa saṃstr̥te /82/

Verse: 83 
Halfverse: a    
upaviṣṭaṃ mahārāja   pūrṇendusadr̥śānanam
   
upaviṣṭaṃ mahā-rāja   pūrṇa_indu-sadr̥śa_ananam /
Halfverse: c    
pʰullapadmaviśālākṣaṃ   bālaṃ paśyāmi bʰārata
   
pʰulla-padma-viśāla_akṣaṃ   bālaṃ paśyāmi bʰārata /83/

Verse: 84 
Halfverse: a    
tato me pr̥tʰivīpāla   vismayaḥ sumahān abʰūt
   
tato me pr̥tʰivī-pāla   vismayaḥ sumahān abʰūt /
Halfverse: c    
katʰaṃ tv ayaṃ śiśuḥ śete   loke nāśam upāgate
   
katʰaṃ tv ayaṃ śiśuḥ śete   loke nāśam upāgate /

Verse: 85 
Halfverse: a    
tapasā cintayaṃś cāpi   taṃ śiśuṃ nopalakṣaye
   
tapasā cintayaṃś cāpi   taṃ śiśuṃ na_upalakṣaye /
Halfverse: c    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   jānann api narādʰipa
   
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   jānann api nara_adʰipa /85/

Verse: 86 
Halfverse: a    
atasī puṣpavarṇābʰaḥ   śrīvatsa kr̥talakṣaṇaḥ
   
atasī puṣpa-varṇa_ābʰaḥ   śrīvatsa kr̥ta-lakṣaṇaḥ /
Halfverse: c    
sākṣāl lakṣmyā ivāvāsaḥ   sa tadā pratibʰāti me
   
sākṣāl lakṣmyā\ iva_āvāsaḥ   sa tadā pratibʰāti me /86/ ՙ

Verse: 87 
Halfverse: a    
tato mām abravīd bālaḥ   sa padmanibʰa locanaḥ
   
tato mām abravīd bālaḥ   sa padma-nibʰa locanaḥ /
Halfverse: c    
śrīvatsa dʰārī dyutimān   vākyaṃ śrutisukʰāvaham
   
śrīvatsa dʰārī dyutimān   vākyaṃ śruti-sukʰa_āvaham /87/

Verse: 88 
Halfverse: a    
jānāmi tvā pariśrāntaṃ   tāta viśrāmakāṅkṣiṇam
   
jānāmi tvā pariśrāntaṃ   tāta viśrāma-kāṅkṣiṇam /
Halfverse: c    
mārkaṇḍeya ihāssva tvaṃ   yāvad iccʰasi bʰārgava
   
mārkaṇḍeya\ iha_āssva tvaṃ   yāvad iccʰasi bʰārgava /88/ ՙ

Verse: 89 
Halfverse: a    
abʰyantaraṃ śarīraṃ me   praviśya munisattama
   
abʰyantaraṃ śarīraṃ me   praviśya muni-sattama /
Halfverse: c    
āssva bʰo vihito vāsaḥ   prasādas te kr̥to mayā
   
āssva bʰo vihito vāsaḥ   prasādas te kr̥to mayā /89/

Verse: 90 
Halfverse: a    
tato bālena tenaivam   uktasyāsīt tadā mama
   
tato bālena tena_evam   uktasya_āsīt tadā mama /
Halfverse: c    
nirvedo jīvite dīrgʰe   manuṣyatva ca bʰārata
   
nirvedo jīvite dīrgʰe   manuṣyatva ca bʰārata /90/ 90

Verse: 91 
Halfverse: a    
tato bālena tenāsyaṃ   sahasā vivr̥taṃ kr̥tam
   
tato bālena tena_āsyaṃ   sahasā vivr̥taṃ kr̥tam /
Halfverse: c    
tasyāham avaśo vaktraṃ   daivayogāt praveśitaḥ
   
tasya_aham avaśas vaktraṃ   daiva-yogāt praveśitaḥ /91/ ՙ

Verse: 92 
Halfverse: a    
tataḥ praviṣṭas tat kukṣiṃ   sahasā manujādʰipa
   
tataḥ praviṣṭas tat kukṣiṃ   sahasā manuja_adʰipa /
Halfverse: c    
sarāṣṭranagarākīrṇāṃ   kr̥tsnāṃ paśyāmi medinīm
   
sarāṣṭra-nagara_ākīrṇāṃ   kr̥tsnāṃ paśyāmi medinīm /92/

Verse: 93 
Halfverse: a    
gaṅgāṃ śatadruṃ sītāṃ ca   yamunām atʰa kauśikīm
   
gaṅgāṃ śatadruṃ sītāṃ ca   yamunām atʰa kauśikīm /
Halfverse: c    
carmaṇvatīṃ vetravatīṃ   candrabʰāgāṃ sarasvatīm
   
carmaṇvatīṃ vetravatīṃ   candrabʰāgāṃ sarasvatīm /93/

Verse: 94 
Halfverse: a    
sindʰuṃ caiva vipāśāṃ ca   nadīṃ godāvarīm api
   
sindʰuṃ caiva vipāśāṃ ca   nadīṃ godāvarīm api /
Halfverse: c    
vasvokasārāṃ nalinīṃ   narmadāṃ caiva bʰārata
   
vasvokasārāṃ nalinīṃ   narmadāṃ caiva bʰārata /94/

Verse: 95 
Halfverse: a    
nadīṃ tāmrāṃ ca veṇṇāṃ ca   puṇyatoyāṃ śubʰāvahām
   
nadīṃ tāmrāṃ ca veṇṇāṃ ca   puṇya-toyāṃ śubʰa_āvahām /
Halfverse: c    
suveṇāṃ kr̥ṣṇaveṇāṃ ca   irāmāṃ ca mahānadīm
   
suveṇāṃ kr̥ṣṇaveṇāṃ ca irāmāṃ ca mahā-nadīm / ՙ
Halfverse: e    
śoṇaṃ ca puruṣavyāgʰra   viśalyāṃ kampunām api
   
śoṇaṃ ca puruṣa-vyāgʰra   viśalyāṃ kampunām api /95/

Verse: 96 
Halfverse: a    
etāś cānyāś ca nadyo 'haṃ   pr̥tʰivyāṃ narottama
   
etāś ca_anyāś ca nadyo_ahaṃ   pr̥tʰivyāṃ nara_uttama / ՙ
Halfverse: c    
parikrāman prapaśyāmi   tasya kukṣau mahātmanaḥ
   
parikrāman prapaśyāmi   tasya kukṣau mahātmanaḥ /96/ ՙ

Verse: 97 
Halfverse: a    
tataḥ samudraṃ paśyāmi   yādogaṇaniṣevitam
   
tataḥ samudraṃ paśyāmi   yādo-gaṇa-niṣevitam /
Halfverse: c    
ratnākaram amitragʰna   nidʰānaṃ payaso mahat
   
ratna_ākaram amitragʰna   nidʰānaṃ payaso mahat /97/ ՙ

Verse: 98 
Halfverse: a    
tataḥ paśyāmi gaganaṃ   candrasūryavirājitam
   
tataḥ paśyāmi gaganaṃ   candra-sūrya-virājitam /
Halfverse: c    
jājvalyamānaṃ tejobʰiḥ   pāvakārka samaprabʰaiḥ
   
jājvalyamānaṃ tejobʰiḥ   pāvaka_arka sama-prabʰaiḥ /
Halfverse: e    
paśyāmi ca mahīṃ rājan   kānakair upaśobʰitām
   
paśyāmi ca mahīṃ rājan   kānakair upaśobʰitām /98/

Verse: 99 
Halfverse: a    
yajante hi tadā rājan   brāhmaṇā bahubʰiḥ savaiḥ
   
yajante hi tadā rājan   brāhmaṇā bahubʰiḥ savaiḥ /
Halfverse: c    
kṣatriyāś ca pravartante   sarvavarṇānurañjane
   
kṣatriyāś ca pravartante   sarva-varṇa_anurañjane /99/

Verse: 100 
Halfverse: a    
vaiśyāḥ kr̥ṣiṃ yatʰānyāyaṃ   kārayanti narādʰipa
   
vaiśyāḥ kr̥ṣiṃ yatʰā-nyāyaṃ   kārayanti nara_adʰipa /
Halfverse: c    
śuśrūṣāyāṃ ca niratā   dvijānāṃ vr̥ṣalās tatʰā
   
śuśrūṣāyāṃ ca niratā   dvijānāṃ vr̥ṣalās tatʰā /100/ 100

Verse: 101 
Halfverse: a    
tataḥ paripatan rājaṃs   tasya kukṣau mahātmanaḥ
   
tataḥ paripatan rājaṃs   tasya kukṣau mahātmanaḥ / ՙ
Halfverse: c    
himavantaṃ ca paśyāmi   hemakūṭaṃ ca parvatam
   
himavantaṃ ca paśyāmi   hemakūṭaṃ ca parvatam /101/

Verse: 102 
Halfverse: a    
niṣadʰaṃ cāpi paśyāmi   śvetaṃ ca rajatā citam
   
niṣadʰaṃ ca_api paśyāmi   śvetaṃ ca rajatā citam /
Halfverse: c    
paśyāmi ca mahīpāla   parvataṃ gandʰamādanam
   
paśyāmi ca mahī-pāla   parvataṃ gandʰamādanam /102/

Verse: 103 
Halfverse: a    
mandaraṃ manujavyāgʰranīlaṃ   cāpi mahāgirim
   
mandaraṃ manuja-vyāgʰra-nīlaṃ   ca_api mahā-girim /
Halfverse: c    
paśyāmi ca mahārāja   meruṃ kanakaparvatam
   
paśyāmi ca mahā-rāja   meruṃ kanaka-parvatam /103/

Verse: 104 
Halfverse: a    
mahendraṃ caiva paśyāmi   vindʰyaṃ ca girim uttamam
   
mahā_indraṃ caiva paśyāmi   vindʰyaṃ ca girim uttamam /
Halfverse: c    
malayaṃ cāpi paśyāmi   pāriyātraṃ ca parvatam
   
malayaṃ ca_api paśyāmi   pāriyātraṃ ca parvatam /104/

Verse: 105 
Halfverse: a    
ete cānye ca bahavo   yāvantaḥ pr̥tʰivīdʰarāḥ
   
ete ca_anye ca bahavo   yāvantaḥ pr̥tʰivī-dʰarāḥ /
Halfverse: c    
tasyodare mayā dr̥ṣṭāḥ   sarvaratnavibʰūṣitāḥ
   
tasya_udare mayā dr̥ṣṭāḥ   sarva-ratna-vibʰūṣitāḥ /105/

Verse: 106 
Halfverse: a    
siṃhān vyāgʰrān varāhāṃś ca   nāgāṃś ca manujādʰipa
   
siṃhān vyāgʰrān varāhāṃś ca   nāgāṃś ca manuja_adʰipa /
Halfverse: c    
pr̥tʰivyāṃ yāni cānyāni   sattvāni jagatīpate
   
pr̥tʰivyāṃ yāni ca_anyāni   sattvāni jagatī-pate / ՙ
Halfverse: e    
tāni sarvāṇy ahaṃ tatra   paśyan paryacaraṃ tadā
   
tāni sarvāṇy ahaṃ tatra   paśyan paryacaraṃ tadā /106/

Verse: 107 
Halfverse: a    
kukṣau tasya naravyāgʰra   praviṣṭaḥ saṃcaran diśaḥ
   
kukṣau tasya nara-vyāgʰra   praviṣṭaḥ saṃcaran diśaḥ / ՙ
Halfverse: c    
śakrādīṃś cāpi paśyāmi   kr̥tsnān devagaṇāṃs tatʰā
   
śakra_ādīṃś cāpi paśyāmi   kr̥tsnān deva-gaṇāṃs tatʰā /107/

Verse: 108 
Halfverse: a    
gandʰarvāpsaraso yakṣān   r̥ṣīṃś caiva mahīpate
   
gandʰarva_apsaraso yakṣān   r̥ṣīṃś caiva mahī-pate /
Halfverse: c    
daityadānava saṃgʰāṃś ca   ye cānye suraśatravaḥ
   
daitya-dānava saṃgʰāṃś ca   ye ca_anye sura-śatravaḥ /108/
Halfverse: e    
siṃhikātanayāṃś cāpi   ye cānye suraśatravaḥ
   
siṃhikātanayāṃś cāpi   ye ca_anye suraśatravaḥ

Verse: 109 
Halfverse: a    
yac ca kiṃ cin mayā loke   dr̥ṣṭaṃ stʰāvarajaṅgamam
   
yac ca kiṃcin mayā loke   dr̥ṣṭaṃ stʰāvara-jaṅgamam /
Halfverse: c    
tad apaśyam ahaṃ sarvaṃ   tasya kukṣau mahātmanaḥ
   
tad apaśyam ahaṃ sarvaṃ   tasya kukṣau mahātmanaḥ / ՙ
Halfverse: e    
pʰalāhāraḥ pravicaran   kr̥tsnaṃ jagad idaṃ tadā {!}
   
pʰala_āhāraḥ pravicaran   kr̥tsnaṃ jagad idaṃ tadā /109/ {!}

Verse: 110 
Halfverse: a    
antaḥ śarīre tasyāhaṃ   varṣāṇām adʰikaṃ śatam
   
antaḥ śarīre tasya_ahaṃ   varṣāṇām adʰikaṃ śatam / ՙ
Halfverse: c    
na ca paśyāmi tasyāham   antaṃ dehasya kutra cit
   
na ca paśyāmi tasya_aham   antaṃ dehasya kutracit /110/ 110

Verse: 111 
Halfverse: a    
satataṃ dʰāvamānaś ca   cintayāno viśāṃ pate
   
satataṃ dʰāvamānaś ca   cintayāno viśāṃ pate /
Halfverse: c    
āsādayāmi naitāntaṃ   tasya rājan mahātmanaḥ
   
āsādayāmi na_eta_antaṃ   tasya rājan mahātmanaḥ /111/

Verse: 112 
Halfverse: a    
tatas tam eva śaraṇaṃ   gato 'smi vidʰivat tadā
   
tatas tam eva śaraṇaṃ   gato_asmi vidʰivat tadā /
Halfverse: c    
vareṇyaṃ varadaṃ devaṃ   manasā karmaṇaiva ca
   
vareṇyaṃ varadaṃ devaṃ   manasā karmaṇā_eva ca /112/

Verse: 113 
Halfverse: a    
tato 'haṃ sahasā rājan   vāyuvegena niḥsr̥taḥ
   
tato_ahaṃ sahasā rājan   vāyu-vegena niḥsr̥taḥ /
Halfverse: c    
mahātmāno mukʰāt tasya   vivr̥tāt puruṣottama
   
mahātmāno mukʰāt tasya   vivr̥tāt puruṣa_uttama /113/

Verse: 114 
Halfverse: a    
tatas tasyaiva śākʰāyāṃ   nyagrogʰasya viśāṃ pate
   
tatas tasya_eva śākʰāyāṃ   nyagrogʰasya viśāṃ pate /
Halfverse: c    
āste manujaśārdūla   kr̥tsnam ādāya vai jagat
   
āste manuja-śārdūla   kr̥tsnam ādāya vai jagat /114/

Verse: 115 
Halfverse: a    
tenaiva bāla veṣeṇa   śrīvatsa kr̥talakṣaṇam
   
tena_eva bāla veṣeṇa   śrīvatsa kr̥ta-lakṣaṇam /
Halfverse: c    
āsīnaṃ taṃ naravyāgʰra   paśyāmy amitatejasam
   
āsīnaṃ taṃ nara-vyāgʰra   paśyāmy amita-tejasam /115/

Verse: 116 
Halfverse: a    
tato mām abravīd vīra   sa bālaḥ prahasann iva
   
tato mām abravīd vīra   sa bālaḥ prahasann iva /
Halfverse: c    
śrīvatsa dʰārī dyutimān   pītavāsā mahādyutiḥ
   
śrīvatsa dʰārī dyutimān   pīta-vāsā mahā-dyutiḥ /116/

Verse: 117 
Halfverse: a    
apīdānīṃ śarīre 'smin   māmake munisattama
   
api_idānīṃ śarīre_asmin   māmake muni-sattama /
Halfverse: c    
uṣitas tvaṃ suviśrānto   mārkaṇḍeya bravīhi me
   
uṣitas tvaṃ suviśrānto   mārkaṇḍeya bravīhi me /117/

Verse: 118 
Halfverse: a    
muhūrtād atʰa me dr̥ṣṭiḥ   prādurbʰūtā punar navā
   
muhūrtād atʰa me dr̥ṣṭiḥ   prādurbʰūtā punar navā /
Halfverse: c    
yayā nirmuktam ātmānam   apaśyaṃ labdʰacetasam
   
yayā nirmuktam ātmānam   apaśyaṃ labdʰa-cetasam /118/

Verse: 119 
Halfverse: a    
tasya tāmratalau tāta   caraṇau supratiṣṭʰitau
   
tasya tāmra-talau tāta   caraṇau supratiṣṭʰitau /
Halfverse: c    
sujātau mr̥du raktābʰir   aṅgulībʰir alaṃkr̥tau
   
sujātau mr̥du raktābʰir   aṅgulībʰir alaṃkr̥tau /119/

Verse: 120 
Halfverse: a    
prayatena mayā mūrdʰnā   gr̥hītvā hy abʰivanditau
   
prayatena mayā mūrdʰnā   gr̥hītvā hy abʰivanditau /
Halfverse: c    
hr̥ṣṭvāparimitaṃ tasya   prabʰāvam amitaujasaḥ
   
hr̥ṣṭvā_aparimitaṃ tasya   prabʰāvam amita_ojasaḥ /120/ 120

Verse: 121 
Halfverse: a    
vinayenāñjaliṃ kr̥tvā   prayatnenopagamya ca
   
vinayena_añjaliṃ kr̥tvā   prayatnena_upagamya ca /
Halfverse: c    
dr̥ṣṭo mayā sa bʰūtātmā   devaḥ kamalalocanaḥ
   
dr̥ṣṭo mayā sa bʰūta_ātmā   devaḥ kamala-locanaḥ /121/

Verse: 122 
Halfverse: a    
tam ahaṃ prāñjalir bʰūtvā   namaskr̥tyedam abruvam
   
tam ahaṃ prāñjalir bʰūtvā   namas-kr̥tya_idam abruvam /
Halfverse: c    
jñātum iccʰāmi deva tvāṃ   māyāṃ cemāṃ tavottamām
   
jñātum iccʰāmi deva tvāṃ   māyāṃ ca_imāṃ tava_uttamām /122/

Verse: 123 
Halfverse: a    
āsyenānupraviṣṭo 'haṃ   śarīraṃ bʰagavaṃs tava
   
āsyena_anupraviṣṭo_ahaṃ   śarīraṃ bʰagavaṃs tava /
Halfverse: c    
dr̥ṣṭavān akʰilām̐l lokān   samastāj jaṭʰare tava
   
dr̥ṣṭavān akʰilām̐l lokān   samastāj jaṭʰare tava /123/

Verse: 124 
Halfverse: a    
tava deva śarīrastʰā   devadānavarākṣasāḥ
   
tava deva śarīrastʰā   deva-dānava-rākṣasāḥ /
Halfverse: c    
yakṣagandʰarvanāgāś ca   jagat stʰāvarajaṅgamam
   
yakṣa-gandʰarva-nāgāś ca   jagat stʰāvara-jaṅgamam /124/

Verse: 125 
Halfverse: a    
tvatprasādāc ca me deva   smr̥tir na parihīyate
   
tvat-prasādāc ca me deva   smr̥tir na parihīyate /
Halfverse: c    
drutam antaḥ śarīre te   satataṃ paridʰāvataḥ
   
drutam antaḥ śarīre te   satataṃ paridʰāvataḥ /125/

Verse: 126 
Halfverse: a    
iccʰāmi puṇḍarīkākṣa   jñātuṃ tvāham anindita
   
iccʰāmi puṇḍarīka_akṣa   jñātuṃ tvā_aham anindita /
Halfverse: c    
iha bʰūtvā śiśuḥ sākṣāt   kiṃ bʰavān avatiṣṭʰate
   
iha bʰūtvā śiśuḥ sākṣāt   kiṃ bʰavān avatiṣṭʰate /
Halfverse: e    
pītvā jagatl idaṃ viśvam   etad ākʰyātum arhasi
   
pītvā jagatl idaṃ viśvam   etad ākʰyātum arhasi /126/

Verse: 127 
Halfverse: a    
kimartʰaṃ ca jagat sarvaṃ   śarīrastʰaṃ tavānagʰa
   
kim-artʰaṃ ca jagat sarvaṃ   śarīrastʰaṃ tava_anagʰa /
Halfverse: c    
kiyantaṃ ca tvayā kālam   iha stʰeyam ariṃdama
   
kiyantaṃ ca tvayā kālam   iha stʰeyam ariṃdama /127/

Verse: 128 
Halfverse: a    
etad iccʰāmi deveśa   śrotuṃ brāhmaṇa kāmyayā
   
etad iccʰāmi deva_īśa   śrotuṃ brāhmaṇa kāmyayā /
Halfverse: c    
tvattaḥ kamalapatrākṣa   vistareṇa yatʰātatʰam
   
tvattaḥ kamala-patra_akṣa   vistareṇa yatʰā-tatʰam /
Halfverse: e    
mahad dʰyetad acintyaṃ ca   yad ahaṃ dr̥ṣṭavān prabʰo
   
mahad hy -tad acintyaṃ ca    ad ahaṃ dr̥ṣṭavān prabʰo /128/

Verse: 129 
Halfverse: a    
ity uktaḥ sa mayā śrīmān   devadevo mahādyutiḥ
   
ity uktaḥ sa mayā śrīmān   deva-devo mahā-dyutiḥ /
Halfverse: c    
sāntvayan mām idaṃ vākyam   uvāca vadatāṃ varaḥ
   
sāntvayan mām idaṃ vākyam   uvāca vadatāṃ varaḥ /129/ (E)129



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.