TITUS
Mahabharata
Part No. 484
Chapter: 187
Adhyāya
187
Verse: 1
{Deva
uvāca}
Halfverse: a
kāmaṃ
devāpi
māṃ
vipra
na
vijānanti
tattvataḥ
kāmaṃ
devāpi
māṃ
vipra
na
vijānanti
tattvataḥ
/
Halfverse: c
tvat
prītyā
tu
pravakṣyāmi
yatʰedaṃ
visr̥jāmy
aham
tvat
prītyā
tu
pravakṣyāmi
yatʰā
_idaṃ
visr̥jāmy
aham
/1/
ՙ
Verse: 2
Halfverse: a
pitr̥bʰakto
'si
viprarṣe
māṃ
caiva
śaraṇaṃ
gataḥ
pitr̥-bʰakto
_asi
viprarṣe
māṃ
caiva
śaraṇaṃ
gataḥ
/
ՙ
Halfverse: c
ato
dr̥ṣṭo
'smi
te
sākṣād
brahmacaryaṃ
ca
te
mahat
ato
dr̥ṣṭo
_asmi
te
sākṣād
brahmacaryaṃ
ca
te
mahat
/2/
Verse: 3
Halfverse: a
āpo
nārā
iti
proktāḥ
saṃjñā
nāma
kr̥taṃ
mayā
āpo
nārā\
iti
proktāḥ
saṃjñā
nāma
kr̥taṃ
mayā
/
ՙ
Halfverse: c
tena
nārāyaṇo
'smy
ukto
mama
tad
dʰyayanaṃ
sadā
tena
nārāyaṇo
_asmy
ukto
mama
tadd^hy-ayanaṃ
sadā
/3/
ՙ
Verse: 4
Halfverse: a
ahaṃ
nārāyaṇo
nāma
prabʰavaḥ
śāśvato
'vyayaḥ
ahaṃ
nārāyaṇo
nāma
prabʰavaḥ
śāśvato
_avyayaḥ
/
Halfverse: c
vidʰātā
sarvabʰūtānāṃ
saṃhartā
ca
dvijottama
vidʰātā
sarva-bʰūtānāṃ
saṃhartā
ca
dvija
_uttama
/4/
ՙ
Verse: 5
Halfverse: a
ahaṃ
viṣṇur
ahaṃ
brahmā
śakraś
cāhaṃ
surādʰipaḥ
ahaṃ
viṣṇur
ahaṃ
brahmā
śakraś
ca
_ahaṃ
sura
_adʰipaḥ
/
Halfverse: c
ahaṃ
vaiśravaṇo
rājā
yamaḥ
pretādʰipas
tatʰā
ahaṃ
vaiśravaṇo
rājā
yamaḥ
preta
_adʰipas
tatʰā
/5/
ՙ
Verse: 6
Halfverse: a
ahaṃ
śivaś
ca
somaś
ca
kaśyapaś
ca
prajāpatiḥ
ahaṃ
śivaś
ca
somaś
ca
kaśyapaś
ca
prajāpatiḥ
/
Halfverse: c
ahaṃ
dʰātā
vidʰātā
ca
yajñaś
cāhaṃ
dvijottama
ahaṃ
dʰātā
vidʰātā
ca
yajñaś
ca
_ahaṃ
dvija
_uttama
/6/
ՙ
Verse: 7
Halfverse: a
agnir
āsyaṃ
kṣitiḥ
pādau
candrādityau
ca
locane
agnir
āsyaṃ
kṣitiḥ
pādau
candra
_ādityau
ca
locane
/
Halfverse: c
sadiśaṃ
ca
nabʰo
kāyo
vāyur
manasi
me
stʰitaḥ
sadiśaṃ
ca
nabʰo
kāyo
vāyur
manasi
me
stʰitaḥ
/7/
Verse: 8
Halfverse: a
mayā
kratuśatair
iṣṭaṃ
bahubʰiḥ
svāptadakṣiṇaiḥ
mayā
kratu-śatair
iṣṭaṃ
bahubʰiḥ
svāpta-dakṣiṇaiḥ
/
Halfverse: c
yajante
vedaviduṣo
māṃ
devayajane
stʰitam
yajante
veda-viduṣo
māṃ
deva-yajane
stʰitam
/8/
Verse: 9
Halfverse: a
pr̥tʰivyāṃ
kṣatriyendrāś
ca
pārtʰivāḥ
svargakāṅkṣiṇaḥ
pr̥tʰivyāṃ
kṣatriya
_indrāś
ca
pārtʰivāḥ
svarga-kāṅkṣiṇaḥ
/
ՙ
Halfverse: c
yajante
māṃ
tatʰā
vaiśyāḥ
svargalokajigīṣavaḥ
yajante
māṃ
tatʰā
vaiśyāḥ
svarga-loka-jigīṣavaḥ
/9/
Verse: 10
Halfverse: a
catuḥsamudra
paryantāṃ
merumandara
bʰūṣaṇām
{!}
catuḥ-samudra
paryantāṃ
meru-mandara
bʰūṣaṇām
/
{!}
Halfverse: c
śeṣo
bʰūtvāham
evaitāṃ
dʰārayāmi
vasuṃdʰarām
śeṣo
bʰūtvā
_aham
eva
_etāṃ
dʰārayāmi
vasuṃdʰarām
/10/
10
Verse: 11
Halfverse: a
vārāhaṃ
rūpam
āstʰāya
mayeyaṃ
jagatī
purā
vārāhaṃ
rūpam
āstʰāya
mayā
_iyaṃ
jagatī
purā
/
Halfverse: c
majjamānā
jale
vipra
vīryeṇāsīt
samuddʰr̥tā
majjamānā
jale
vipra
vīryeṇa
_āsīt
samuddʰr̥tā
/11/
Verse: 12
Halfverse: a
agniś
ca
vaḍavā
vaktro
bʰūtvāhaṃ
dvijasattama
agniś
ca
vaḍavā
vaktro
bʰūtvā
_ahaṃ
dvija-sattama
/
Halfverse: c
pibāmy
apaḥ
samāviddʰās
tāś
caiva
visr̥jāmy
aham
pibāmy
apaḥ
samāviddʰās
tāś
caiva
visr̥jāmy
aham
/12/
Verse: 13
Halfverse: a
brahma
vaktraṃ
bʰujau
kṣatram
ūrū
me
saṃśritā
viśaḥ
brahma
vaktraṃ
bʰujau
kṣatram
ūrū
me
saṃśritā
viśaḥ
/
Halfverse: c
pādau
śūdrā
bʰajante
me
vikrameṇa
krameṇa
ca
pādau
śūdrā
bʰajante
me
vikrameṇa
krameṇa
ca
/13/
Verse: 14
Halfverse: a
r̥gvedaḥ
sāmavedaś
ca
yajurvedo
'py
atʰarvaṇaḥ
r̥gvedaḥ
sāmavedaś
ca
yajurvedo
_apy
atʰarvaṇaḥ
/
Halfverse: c
mattaḥ
prādurbʰavanty
ete
mām
eva
praviśanti
ca
mattaḥ
prādurbʰavanty
ete
mām
eva
praviśanti
ca
/14/
Verse: 15
Halfverse: a
yatayaḥ
śānti
paramā
yatātmāno
mumukṣavaḥ
yatayaḥ
śānti
paramā
yata
_ātmāno
mumukṣavaḥ
/
Halfverse: c
kāmakrodʰadveṣamuktā
niḥsaṅgā
vītakalmaṣāḥ
kāma-krodʰa-dveṣa-muktā
niḥsaṅgā
vīta-kalmaṣāḥ
/15/
Verse: 16
Halfverse: a
sattvastʰā
nirahaṃkārā
nityam
adʰyātmakovidāḥ
sattvastʰā
nirahaṃkārā
nityam
adʰyātma-kovidāḥ
/
Halfverse: c
mām
eva
satataṃ
viprāś
cintayanta
upāsate
mām
eva
satataṃ
viprāś
cintayanta\
upāsate
/16/
ՙ
Verse: 17
Halfverse: a
ahaṃ
saṃvartako
jyotir
ahaṃ
sarvartako
yamaḥ
ahaṃ
saṃvartako
jyotir
ahaṃ
sarvartako
yamaḥ
/
Halfverse: c
ahaṃ
saṃvartakaḥ
sūryo
ahaṃ
saṃvartako
'nilaḥ
ahaṃ
saṃvartakaḥ
sūryo
ahaṃ
saṃvartako
_anilaḥ
/17/
ՙ
Verse: 18
Halfverse: a
tārā
rūpāṇi
dr̥śyante
yāny
etāni
nabʰastale
tārā
rūpāṇi
dr̥śyante
yāny
etāni
nabʰastale
/
Halfverse: c
mama
rūpāṇy
atʰaitāni
viddʰi
tvaṃ
dvijasattama
mama
rūpāṇy
atʰa
_etāni
viddʰi
tvaṃ
dvija-sattama
/18/
Verse: 19
Halfverse: a
ratnākarāḥ
samudrāś
ca
sarva
eva
caturdiśam
ratna
_ākarāḥ
samudrāś
ca
sarva\
eva
catur-diśam
/
ՙ
Halfverse: c
vasanaṃ
śayanaṃ
caiva
nilayaṃ
caiva
viddʰi
me
vasanaṃ
śayanaṃ
caiva
nilayaṃ
caiva
viddʰi
me
/19/
Verse: 20
Halfverse: a
kāmaṃ
krodʰaṃ
ca
harṣaṃ
ca
bʰayaṃ
mohaṃ
tatʰaiva
ca
kāmaṃ
krodʰaṃ
ca
harṣaṃ
ca
bʰayaṃ
mohaṃ
tatʰaiva
ca
/
Halfverse: c
mamaiva
viddʰi
rūpāṇi
sarvāṇy
etāni
sattama
mama
_eva
viddʰi
rūpāṇi
sarvāṇy
etāni
sattama
/20/
20
Verse: 21
Halfverse: a
prāpnuvanti
narā
vipra
yatkr̥tvā
karmaśobʰanam
prāpnuvanti
narā
vipra
yat-kr̥tvā
karma-śobʰanam
/
Halfverse: c
satyaṃ
dānaṃ
tapo
cogram
ahiṃsā
caiva
jantuṣu
satyaṃ
dānaṃ
tapo
ca
_ugram
ahiṃsā
caiva
jantuṣu
/21/
Verse: 22
Halfverse: a
madvidʰānena
vihitā
mama
dehavihāriṇaḥ
mad-vidʰānena
vihitā
mama
deha-vihāriṇaḥ
/
Halfverse: c
mayābʰibʰūta
vijñānā
viceṣṭante
na
kāmataḥ
mayā
_abʰibʰūta
vijñānā
viceṣṭante
na
kāmataḥ
/22/
Verse: 23
Halfverse: a
samyag
vedam
adʰīyānā
yajanto
vividʰair
makʰaiḥ
samyag
vedam
adʰīyānā
yajanto
vividʰair
makʰaiḥ
/
Halfverse: c
śāntātmāno
jitakrodʰāḥ
prāpnuvanti
dvijātayaḥ
śānta
_ātmāno
jita-krodʰāḥ
prāpnuvanti
dvijātayaḥ
/23/
Verse: 24
Halfverse: a
prāptuṃ
na
śakyo
yo
vidvan
narair
duṣkr̥takarmabʰiḥ
prāptuṃ
na
śakyo
yo
vidvan
narair
duṣkr̥ta-karmabʰiḥ
/
Halfverse: c
lobʰābʰibʰūtaiḥ
kr̥paṇair
anāryair
akr̥tātmabʰiḥ
lobʰa
_abʰibʰūtaiḥ
kr̥paṇair
anāryair
akr̥ta
_ātmabʰiḥ
/24/
Verse: 25
Halfverse: a
taṃ
māṃ
mahāpʰalaṃ
viddʰi
padaṃ
sukr̥takarmaṇaḥ
taṃ
māṃ
mahā-pʰalaṃ
viddʰi
padaṃ
sukr̥ta-karmaṇaḥ
/
Halfverse: c
duṣprāpaṃ
vipra
mūḍʰānāṃ
mārgaṃ
yogair
niṣevitam
duṣprāpaṃ
vipra
mūḍʰānāṃ
mārgaṃ
yogair
niṣevitam
/25/
Verse: 26
Halfverse: a
yadā
yadā
ca
dʰarmasya
glānir
bʰavati
sattama
yadā
yadā
ca
dʰarmasya
glānir
bʰavati
sattama
/
Halfverse: c
abʰyuttʰānam
adʰarmasya
tadātmānaṃ
sr̥jāmy
aham
abʰyuttʰānam
adʰarmasya
tadā
_ātmānaṃ
sr̥jāmy
aham
/26/
Verse: 27
Halfverse: a
daityā
hiṃsānuraktāś
ca
avadʰyāḥ
surasattamaiḥ
daityā
hiṃsā
_anuraktāś
ca
avadʰyāḥ
sura-sattamaiḥ
/
ՙ
Halfverse: c
rākṣasāś
cāpi
loke
'smin
yadotpatsyanti
dāruṇāḥ
rākṣasāś
cāpi
loke
_asmin
yadā
_utpatsyanti
dāruṇāḥ
/27/
Verse: 28
Halfverse: a
tadāhaṃ
saṃprasūyāmi
gr̥heṣu
śubʰakarmaṇām
tadā
_ahaṃ
saṃprasūyāmi
gr̥heṣu
śubʰa-karmaṇām
/
Halfverse: c
praviṣṭo
mānuṣaṃ
dehaṃ
sarvaṃ
praśamayāmy
aham
praviṣṭo
mānuṣaṃ
dehaṃ
sarvaṃ
praśamayāmy
aham
/28/
Verse: 29
Halfverse: a
sr̥ṣṭvā
devamanuṣyāṃś
ca
gandʰarvoragarākṣasān
sr̥ṣṭvā
deva-manuṣyāṃś
ca
gandʰarva
_uraga-rākṣasān
/
Halfverse: c
stʰāvarāṇi
ca
bʰūtāni
saṃharāmy
ātmamāyayā
stʰāvarāṇi
ca
bʰūtāni
saṃharāmy
ātma-māyayā
/29/
Verse: 30
Halfverse: a
karmakāle
punar
deham
anucintya
sr̥jāmy
aham
karma-kāle
punar
deham
anucintya
sr̥jāmy
aham
/
Halfverse: c
praviśya
mānuṣaṃ
dehaṃ
maryādā
bandʰakāraṇāt
praviśya
mānuṣaṃ
dehaṃ
maryādā
bandʰa-kāraṇāt
/30/
30
Verse: 31
Halfverse: a
śvetaḥ
kr̥tayuge
varṇaḥ
pītas
tretāyuge
mama
śvetaḥ
kr̥ta-yuge
varṇaḥ
pītas
tretā-yuge
mama
/
Halfverse: c
rakto
dvāparam
āsādya
kr̥ṣṇaḥ
kaliyuge
tatʰā
rakto
dvāparam
āsādya
kr̥ṣṇaḥ
kali-yuge
tatʰā
/31/
Verse: 32
Halfverse: a
trayo
bʰāgā
hy
adʰarmasya
tasmin
kāle
bʰavanty
uta
trayo
bʰāgā
hy
adʰarmasya
tasmin
kāle
bʰavanty
uta
/
Halfverse: c
antakāle
ca
saṃprāpte
kālo
bʰūtvātidāruṇaḥ
anta-kāle
ca
saṃprāpte
kālo
bʰūtvā
_atidāruṇaḥ
/
Halfverse: e
trailokyaṃ
nāśayāmy
ekaḥ
kr̥tsnaṃ
stʰāvarajaṅgamam
trailokyaṃ
nāśayāmy
ekaḥ
kr̥tsnaṃ
stʰāvara-jaṅgamam
/32/
Verse: 33
Halfverse: a
ahaṃ
trivartmā
sarvātmā
sarvalokasukʰāvahaḥ
ahaṃ
trivartmā
sarva
_ātmā
sarva-loka-sukʰa
_āvahaḥ
/
Halfverse: c
abʰibʰūḥ
sarvago
'nanto
hr̥ṣīkeśa
uru
kramaḥ
abʰibʰūḥ
sarvago
_ananto
hr̥ṣīkeśa\
uru
kramaḥ
/33/
ՙ
Verse: 34
Halfverse: a
kālacakraṃ
nayāmy
eko
brahmann
aham
arūpi
vai
kāla-cakraṃ
nayāmy
eko
brahmann
aham
arūpi
vai
/
Halfverse: c
śamanaṃ
sarvabʰūtānāṃ
sarvalokakr̥todyamam
śamanaṃ
sarva-bʰūtānāṃ
sarva-loka-kr̥ta
_udyamam
/34/
Verse: 35
Halfverse: a
evaṃ
praṇihitaḥ
saṃyan
mayātmā
munisattama
evaṃ
praṇihitaḥ
saṃyan
mayā
_ātmā
muni-sattama
/
Halfverse: c
sarvabʰūteṣu
viprendra
na
ca
māṃ
vetti
kaś
cana
sarva-bʰūteṣu
vipra
_indra
na
ca
māṃ
vetti
kaścana
/35/
Verse: 36
Halfverse: a
yac
ca
kiṃ
cit
tvayā
prāptaṃ
mayi
kleṣātmakaṃ
dvija
yac
ca
kiṃcit
tvayā
prāptaṃ
mayi
kleṣa
_ātmakaṃ
dvija
/
Halfverse: c
sukʰodayāya
tat
sarvaṃ
śreyase
ca
tavānagʰa
sukʰa
_udayāya
tat
sarvaṃ
śreyase
ca
tava
_anagʰa
/36/
Verse: 37
Halfverse: a
yac
ca
kiṃ
cit
tvayā
loke
dr̥ṣṭaṃ
stʰāvarajaṅgamam
yac
ca
kiṃcit
tvayā
loke
dr̥ṣṭaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
vihitaḥ
sarvatʰaivāsau
mamātmā
munisattama
vihitaḥ
sarvatʰā
_eva
_asau
mama
_ātmā
muni-sattama
/37/
Verse: 38
Halfverse: a
ardʰaṃ
mama
śarīrasya
sarvalokapitāmahaḥ
ardʰaṃ
mama
śarīrasya
sarva-loka-pitāmahaḥ
/
Halfverse: c
ahaṃ
nārāyaṇo
nāma
śaṅkʰacakragadādʰaraḥ
ahaṃ
nārāyaṇo
nāma
śaṅkʰa-cakra-gadā-dʰaraḥ
/38/
Verse: 39
Halfverse: a
yāvad
yugānāṃ
viprarṣe
sahasraparivartanam
yāvad
yugānāṃ
viprarṣe
sahasra-parivartanam
/
ՙ
Halfverse: c
tāvat
svapimi
viśvātmā
sarvalokapitāmahaḥ
tāvat
svapimi
viśva
_ātmā
sarva-loka-pitāmahaḥ
/39/
Verse: 40
Halfverse: a
evaṃ
sarvam
ahaṃ
kālam
ihāse
munisattama
evaṃ
sarvam
ahaṃ
kālam
iha
_āse
muni-sattama
/
Halfverse: c
aśiśuḥ
śiśurūpeṇa
yāvad
brahmā
na
budʰyate
aśiśuḥ
śiśu-rūpeṇa
yāvad
brahmā
na
budʰyate
/40/
40
Verse: 41
Halfverse: a
mayā
ca
vipra
datto
'yaṃ
varas
te
brahmarūpiṇā
mayā
ca
vipra
datto
_ayaṃ
varas
te
brahma-rūpiṇā
/
Halfverse: c
asakr̥t
parituṣṭena
viprarṣigaṇapūjita
asakr̥t
parituṣṭena
viprarṣi-gaṇa-pūjita
/41/
Verse: 42
Halfverse: a
sarvam
ekārṇavaṃ
dr̥ṣṭvā
naṣṭaṃ
stʰāvarajaṅgamam
sarvam
eka
_arṇavaṃ
dr̥ṣṭvā
naṣṭaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
viklavo
'si
mayā
jñātas
tatas
te
darśitaṃ
jagat
viklavo
_asi
mayā
jñātas
tatas
te
darśitaṃ
jagat
/42/
Verse: 43
Halfverse: a
abʰyantaraṃ
śarīrasya
praviṣṭo
'si
yadā
mama
abʰyantaraṃ
śarīrasya
praviṣṭo
_asi
yadā
mama
/
Halfverse: c
dr̥ṣṭvā
lokaṃ
samastaṃ
ca
vismito
nāvabudʰyase
dr̥ṣṭvā
lokaṃ
samastaṃ
ca
vismito
na
_avabudʰyase
/43/
Verse: 44
Halfverse: a
tato
'si
vaktrād
viprarṣe
drutaṃ
niḥsārito
mayā
tato
_asi
vaktrād
viprarṣe
drutaṃ
niḥsārito
mayā
/
ՙ
Halfverse: c
ākʰyātas
te
mayā
cātmā
durjñeyo
'pi
surāsuraiḥ
ākʰyātas
te
mayā
ca
_ātmā
durjñeyo
_api
sura
_asuraiḥ
/44/
Verse: 45
Halfverse: a
yāvat
sa
bʰagavān
brahmā
na
budʰyati
mahātapaḥ
yāvat
sa
bʰagavān
brahmā
na
budʰyati
mahā-tapaḥ
/
ՙ
Halfverse: c
tāvat
tvam
iha
viprarṣe
viśrabdʰaś
cara
vai
sukʰam
tāvat
tvam
iha
viprarṣe
viśrabdʰaś
cara
vai
sukʰam
/45/
ՙ
Verse: 46
Halfverse: a
tato
vibʰuddʰe
tasmiṃs
tu
sarvalokapitāmahe
tato
vibʰuddʰe
tasmiṃs
tu
sarva-loka-pitāmahe
/
Halfverse: c
ekībʰūto
hi
srakṣyāmi
śarīrād
dvijasattama
ekī-bʰūto
hi
srakṣyāmi
śarīrād
dvija-sattama
/46/
Verse: 47
Halfverse: a
ākāśaṃ
pr̥tʰivīṃ
jyotir
vāyuṃ
salilam
eva
ca
ākāśaṃ
pr̥tʰivīṃ
jyotis
vāyuṃ
salilam
eva
ca
/
ՙ
Halfverse: c
loke
yac
ca
bʰavec
cʰeṣam
iha
stʰāvarajaṅgamam
loke
yac
ca
bʰavet
śeṣam
iha
stʰāvara-jaṅgamam
/47/
Verse: 48
{Mārkaṇḍeya
uvāca}
Halfverse: a
ity
uktvāntarhitas
tāta
sa
devaḥ
paramādbʰutaḥ
ity
uktvā
_antarhitas
tāta
sa
devaḥ
parama
_adbʰutaḥ
/
Halfverse: c
prajāś
cemāḥ
prapaśyāmi
vicitrā
bahudʰā
kr̥tāḥ
prajāś
ca
_imāḥ
prapaśyāmi
vicitrā
bahudʰā
kr̥tāḥ
/48/
Verse: 49
Halfverse: a
etad
dr̥ṣṭaṃ
mayā
rājaṃs
tasmin
prāpte
yugakṣaye
etad
dr̥ṣṭaṃ
mayā
rājaṃs
tasmin
prāpte
yuga-kṣaye
/
Halfverse: c
āścaryaṃ
bʰarataśreṣṭʰa
sarvadʰarmabʰr̥tāṃ
vara
āścaryaṃ
bʰarata-śreṣṭʰa
sarva-dʰarma-bʰr̥tāṃ
vara
/49/
Verse: 50
Halfverse: a
yaḥ
sa
devo
mayā
dr̥ṣṭaḥ
purā
padmanibʰekṣaṇaḥ
yaḥ
sa
devo
mayā
dr̥ṣṭaḥ
purā
padma-nibʰa
_īkṣaṇaḥ
/
Halfverse: c
sa
eṣa
puruṣavyāgʰra
saṃbandʰī
te
janārdanaḥ
sa\
eṣa
puruṣa-vyāgʰra
saṃbandʰī
te
janārdanaḥ
/50/
50ՙ
Verse: 51
Halfverse: a
asyaiva
varadānād
dʰi
smr̥tir
na
prajahāti
mām
asya
_eva
vara-dānādd^hi
smr̥tir
na
prajahāti
mām
/
Halfverse: c
dīrgʰam
āyuś
ca
kaunteya
svaccʰandamaraṇaṃ
tatʰā
dīrgʰam
āyuś
ca
kaunteya
svaccʰanda-maraṇaṃ
tatʰā
/51/
Verse: 52
Halfverse: a
sa
eṣa
kr̥ṣṇo
vārṣṇeyaḥ
purāṇapuruṣo
vibʰuḥ
sa\
eṣa
kr̥ṣṇo
vārṣṇeyaḥ
purāṇa-puruṣo
vibʰuḥ
/
ՙ
Halfverse: c
āste
harir
acintyātmā
krīḍann
iva
mahābʰujaḥ
āste
harir
acintya
_ātmā
krīḍann
iva
mahā-bʰujaḥ
/
Verse: 53
Halfverse: a
eṣa
dʰātā
vidʰātā
ca
saṃhartā
caiva
sātvataḥ
eṣa
dʰātā
vidʰātā
ca
saṃhartā
caiva
sātvataḥ
/
ՙ
Halfverse: c
śrīvatsa
vakṣā
govindaḥ
prajāpatipatiḥ
prabʰuḥ
śrīvatsa
vakṣā
govindaḥ
prajāpati-patiḥ
prabʰuḥ
/53/
Verse: 54
Halfverse: a
dr̥ṣṭvemaṃ
vr̥ṣṇiśārdūlaṃ
smr̥tir
mām
iyam
āgatā
dr̥ṣṭvā
_imaṃ
vr̥ṣṇi-śārdūlaṃ
smr̥tir
mām
iyam
āgatā
/
Halfverse: c
ādidevam
ajaṃ
viṣṇuṃ
puruṣaṃ
pītavāsasam
ādi-devam
ajaṃ
viṣṇuṃ
puruṣaṃ
pīta-vāsasam
/54/
Verse: 55
Halfverse: a
sarveṣām
eva
bʰūtānāṃ
pitā
mātā
ca
mādʰavaḥ
sarveṣām
eva
bʰūtānāṃ
pitā
mātā
ca
mādʰavaḥ
/
ՙ
Halfverse: c
gaccʰadʰvam
enaṃ
śaraṇaṃ
śaraṇyaṃ
kauravarṣabʰāḥ
gaccʰadʰvam
enaṃ
śaraṇaṃ
śaraṇyaṃ
kaurava-r̥ṣabʰāḥ
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.