TITUS
Mahabharata
Part No. 484
Previous part

Chapter: 187 
Adhyāya 187


Verse: 1  {Deva uvāca}
Halfverse: a    
kāmaṃ devāpi māṃ vipra   na vijānanti tattvataḥ
   
kāmaṃ devāpi māṃ vipra   na vijānanti tattvataḥ /
Halfverse: c    
tvat prītyā tu pravakṣyāmi   yatʰedaṃ visr̥jāmy aham
   
tvat prītyā tu pravakṣyāmi   yatʰā_idaṃ visr̥jāmy aham /1/ ՙ

Verse: 2 
Halfverse: a    
pitr̥bʰakto 'si viprarṣe   māṃ caiva śaraṇaṃ gataḥ
   
pitr̥-bʰakto_asi viprarṣe   māṃ caiva śaraṇaṃ gataḥ / ՙ
Halfverse: c    
ato dr̥ṣṭo 'smi te sākṣād   brahmacaryaṃ ca te mahat
   
ato dr̥ṣṭo_asmi te sākṣād   brahmacaryaṃ ca te mahat /2/

Verse: 3 
Halfverse: a    
āpo nārā iti proktāḥ   saṃjñā nāma kr̥taṃ mayā
   
āpo nārā\ iti proktāḥ   saṃjñā nāma kr̥taṃ mayā / ՙ
Halfverse: c    
tena nārāyaṇo 'smy ukto   mama tad dʰyayanaṃ sadā
   
tena nārāyaṇo_asmy ukto   mama tadd^hy-ayanaṃ sadā /3/ ՙ

Verse: 4 
Halfverse: a    
ahaṃ nārāyaṇo nāma   prabʰavaḥ śāśvato 'vyayaḥ
   
ahaṃ nārāyaṇo nāma   prabʰavaḥ śāśvato_avyayaḥ /
Halfverse: c    
vidʰātā sarvabʰūtānāṃ   saṃhartā ca dvijottama
   
vidʰātā sarva-bʰūtānāṃ   saṃhartā ca dvija_uttama /4/ ՙ

Verse: 5 
Halfverse: a    
ahaṃ viṣṇur ahaṃ brahmā   śakraś cāhaṃ surādʰipaḥ
   
ahaṃ viṣṇur ahaṃ brahmā   śakraś ca_ahaṃ sura_adʰipaḥ /
Halfverse: c    
ahaṃ vaiśravaṇo rājā   yamaḥ pretādʰipas tatʰā
   
ahaṃ vaiśravaṇo rājā   yamaḥ preta_adʰipas tatʰā /5/ ՙ

Verse: 6 
Halfverse: a    
ahaṃ śivaś ca somaś ca   kaśyapaś ca prajāpatiḥ
   
ahaṃ śivaś ca somaś ca   kaśyapaś ca prajāpatiḥ /
Halfverse: c    
ahaṃ dʰātā vidʰātā ca   yajñaś cāhaṃ dvijottama
   
ahaṃ dʰātā vidʰātā ca   yajñaś ca_ahaṃ dvija_uttama /6/ ՙ

Verse: 7 
Halfverse: a    
agnir āsyaṃ kṣitiḥ pādau   candrādityau ca locane
   
agnir āsyaṃ kṣitiḥ pādau   candra_ādityau ca locane /
Halfverse: c    
sadiśaṃ ca nabʰo kāyo   vāyur manasi me stʰitaḥ
   
sadiśaṃ ca nabʰo kāyo   vāyur manasi me stʰitaḥ /7/

Verse: 8 
Halfverse: a    
mayā kratuśatair iṣṭaṃ   bahubʰiḥ svāptadakṣiṇaiḥ
   
mayā kratu-śatair iṣṭaṃ   bahubʰiḥ svāpta-dakṣiṇaiḥ /
Halfverse: c    
yajante vedaviduṣo   māṃ devayajane stʰitam
   
yajante veda-viduṣo   māṃ deva-yajane stʰitam /8/

Verse: 9 
Halfverse: a    
pr̥tʰivyāṃ kṣatriyendrāś ca   pārtʰivāḥ svargakāṅkṣiṇaḥ
   
pr̥tʰivyāṃ kṣatriya_indrāś ca   pārtʰivāḥ svarga-kāṅkṣiṇaḥ / ՙ
Halfverse: c    
yajante māṃ tatʰā vaiśyāḥ   svargalokajigīṣavaḥ
   
yajante māṃ tatʰā vaiśyāḥ   svarga-loka-jigīṣavaḥ /9/

Verse: 10 
Halfverse: a    
catuḥsamudra paryantāṃ   merumandara bʰūṣaṇām {!}
   
catuḥ-samudra paryantāṃ   meru-mandara bʰūṣaṇām / {!}
Halfverse: c    
śeṣo bʰūtvāham evaitāṃ   dʰārayāmi vasuṃdʰarām
   
śeṣo bʰūtvā_aham eva_etāṃ   dʰārayāmi vasuṃdʰarām /10/ 10

Verse: 11 
Halfverse: a    
vārāhaṃ rūpam āstʰāya   mayeyaṃ jagatī purā
   
vārāhaṃ rūpam āstʰāya   mayā_iyaṃ jagatī purā /
Halfverse: c    
majjamānā jale vipra   vīryeṇāsīt samuddʰr̥tā
   
majjamānā jale vipra   vīryeṇa_āsīt samuddʰr̥tā /11/

Verse: 12 
Halfverse: a    
agniś ca vaḍavā vaktro   bʰūtvāhaṃ dvijasattama
   
agniś ca vaḍavā vaktro   bʰūtvā_ahaṃ dvija-sattama /
Halfverse: c    
pibāmy apaḥ samāviddʰās   tāś caiva visr̥jāmy aham
   
pibāmy apaḥ samāviddʰās   tāś caiva visr̥jāmy aham /12/

Verse: 13 
Halfverse: a    
brahma vaktraṃ bʰujau kṣatram   ūrū me saṃśritā viśaḥ
   
brahma vaktraṃ bʰujau kṣatram   ūrū me saṃśritā viśaḥ /
Halfverse: c    
pādau śūdrā bʰajante me   vikrameṇa krameṇa ca
   
pādau śūdrā bʰajante me   vikrameṇa krameṇa ca /13/

Verse: 14 
Halfverse: a    
r̥gvedaḥ sāmavedaś ca   yajurvedo 'py atʰarvaṇaḥ
   
r̥gvedaḥ sāmavedaś ca   yajurvedo_apy atʰarvaṇaḥ /
Halfverse: c    
mattaḥ prādurbʰavanty ete   mām eva praviśanti ca
   
mattaḥ prādurbʰavanty ete   mām eva praviśanti ca /14/

Verse: 15 
Halfverse: a    
yatayaḥ śānti paramā   yatātmāno mumukṣavaḥ
   
yatayaḥ śānti paramā   yata_ātmāno mumukṣavaḥ /
Halfverse: c    
kāmakrodʰadveṣamuktā   niḥsaṅgā vītakalmaṣāḥ
   
kāma-krodʰa-dveṣa-muktā   niḥsaṅgā vīta-kalmaṣāḥ /15/

Verse: 16 
Halfverse: a    
sattvastʰā nirahaṃkārā   nityam adʰyātmakovidāḥ
   
sattvastʰā nirahaṃkārā   nityam adʰyātma-kovidāḥ /
Halfverse: c    
mām eva satataṃ viprāś   cintayanta upāsate
   
mām eva satataṃ viprāś   cintayanta\ upāsate /16/ ՙ

Verse: 17 
Halfverse: a    
ahaṃ saṃvartako jyotir   ahaṃ sarvartako yamaḥ
   
ahaṃ saṃvartako jyotir   ahaṃ sarvartako yamaḥ /
Halfverse: c    
ahaṃ saṃvartakaḥ sūryo   ahaṃ saṃvartako 'nilaḥ
   
ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako_anilaḥ /17/ ՙ

Verse: 18 
Halfverse: a    
tārā rūpāṇi dr̥śyante   yāny etāni nabʰastale
   
tārā rūpāṇi dr̥śyante   yāny etāni nabʰastale /
Halfverse: c    
mama rūpāṇy atʰaitāni   viddʰi tvaṃ dvijasattama
   
mama rūpāṇy atʰa_etāni   viddʰi tvaṃ dvija-sattama /18/

Verse: 19 
Halfverse: a    
ratnākarāḥ samudrāś ca   sarva eva caturdiśam
   
ratna_ākarāḥ samudrāś ca   sarva\ eva catur-diśam / ՙ
Halfverse: c    
vasanaṃ śayanaṃ caiva   nilayaṃ caiva viddʰi me
   
vasanaṃ śayanaṃ caiva   nilayaṃ caiva viddʰi me /19/

Verse: 20 
Halfverse: a    
kāmaṃ krodʰaṃ ca harṣaṃ ca   bʰayaṃ mohaṃ tatʰaiva ca
   
kāmaṃ krodʰaṃ ca harṣaṃ ca   bʰayaṃ mohaṃ tatʰaiva ca /
Halfverse: c    
mamaiva viddʰi rūpāṇi   sarvāṇy etāni sattama
   
mama_eva viddʰi rūpāṇi   sarvāṇy etāni sattama /20/ 20

Verse: 21 
Halfverse: a    
prāpnuvanti narā vipra   yatkr̥tvā karmaśobʰanam
   
prāpnuvanti narā vipra   yat-kr̥tvā karma-śobʰanam /
Halfverse: c    
satyaṃ dānaṃ tapo cogram   ahiṃsā caiva jantuṣu
   
satyaṃ dānaṃ tapo ca_ugram   ahiṃsā caiva jantuṣu /21/

Verse: 22 
Halfverse: a    
madvidʰānena vihitā   mama dehavihāriṇaḥ
   
mad-vidʰānena vihitā   mama deha-vihāriṇaḥ /
Halfverse: c    
mayābʰibʰūta vijñānā   viceṣṭante na kāmataḥ
   
mayā_abʰibʰūta vijñānā   viceṣṭante na kāmataḥ /22/

Verse: 23 
Halfverse: a    
samyag vedam adʰīyānā   yajanto vividʰair makʰaiḥ
   
samyag vedam adʰīyānā   yajanto vividʰair makʰaiḥ /
Halfverse: c    
śāntātmāno jitakrodʰāḥ   prāpnuvanti dvijātayaḥ
   
śānta_ātmāno jita-krodʰāḥ   prāpnuvanti dvijātayaḥ /23/

Verse: 24 
Halfverse: a    
prāptuṃ na śakyo yo vidvan   narair duṣkr̥takarmabʰiḥ
   
prāptuṃ na śakyo yo vidvan   narair duṣkr̥ta-karmabʰiḥ /
Halfverse: c    
lobʰābʰibʰūtaiḥ kr̥paṇair   anāryair akr̥tātmabʰiḥ
   
lobʰa_abʰibʰūtaiḥ kr̥paṇair   anāryair akr̥ta_ātmabʰiḥ /24/

Verse: 25 
Halfverse: a    
taṃ māṃ mahāpʰalaṃ viddʰi   padaṃ sukr̥takarmaṇaḥ
   
taṃ māṃ mahā-pʰalaṃ viddʰi   padaṃ sukr̥ta-karmaṇaḥ /
Halfverse: c    
duṣprāpaṃ vipra mūḍʰānāṃ   mārgaṃ yogair niṣevitam
   
duṣprāpaṃ vipra mūḍʰānāṃ   mārgaṃ yogair niṣevitam /25/

Verse: 26 
Halfverse: a    
yadā yadā ca dʰarmasya   glānir bʰavati sattama
   
yadā yadā ca dʰarmasya   glānir bʰavati sattama /
Halfverse: c    
abʰyuttʰānam adʰarmasya   tadātmānaṃ sr̥jāmy aham
   
abʰyuttʰānam adʰarmasya   tadā_ātmānaṃ sr̥jāmy aham /26/

Verse: 27 
Halfverse: a    
daityā hiṃsānuraktāś ca   avadʰyāḥ surasattamaiḥ
   
daityā hiṃsā_anuraktāś ca avadʰyāḥ sura-sattamaiḥ / ՙ
Halfverse: c    
rākṣasāś cāpi loke 'smin   yadotpatsyanti dāruṇāḥ
   
rākṣasāś cāpi loke_asmin   yadā_utpatsyanti dāruṇāḥ /27/

Verse: 28 
Halfverse: a    
tadāhaṃ saṃprasūyāmi   gr̥heṣu śubʰakarmaṇām
   
tadā_ahaṃ saṃprasūyāmi   gr̥heṣu śubʰa-karmaṇām /
Halfverse: c    
praviṣṭo mānuṣaṃ dehaṃ   sarvaṃ praśamayāmy aham
   
praviṣṭo mānuṣaṃ dehaṃ   sarvaṃ praśamayāmy aham /28/

Verse: 29 
Halfverse: a    
sr̥ṣṭvā devamanuṣyāṃś ca   gandʰarvoragarākṣasān
   
sr̥ṣṭvā deva-manuṣyāṃś ca   gandʰarva_uraga-rākṣasān /
Halfverse: c    
stʰāvarāṇi ca bʰūtāni   saṃharāmy ātmamāyayā
   
stʰāvarāṇi ca bʰūtāni   saṃharāmy ātma-māyayā /29/

Verse: 30 
Halfverse: a    
karmakāle punar deham   anucintya sr̥jāmy aham
   
karma-kāle punar deham   anucintya sr̥jāmy aham /
Halfverse: c    
praviśya mānuṣaṃ dehaṃ   maryādā bandʰakāraṇāt
   
praviśya mānuṣaṃ dehaṃ   maryādā bandʰa-kāraṇāt /30/ 30

Verse: 31 
Halfverse: a    
śvetaḥ kr̥tayuge varṇaḥ   pītas tretāyuge mama
   
śvetaḥ kr̥ta-yuge varṇaḥ   pītas tretā-yuge mama /
Halfverse: c    
rakto dvāparam āsādya   kr̥ṣṇaḥ kaliyuge tatʰā
   
rakto dvāparam āsādya   kr̥ṣṇaḥ kali-yuge tatʰā /31/

Verse: 32 
Halfverse: a    
trayo bʰāgā hy adʰarmasya   tasmin kāle bʰavanty uta
   
trayo bʰāgā hy adʰarmasya   tasmin kāle bʰavanty uta /
Halfverse: c    
antakāle ca saṃprāpte   kālo bʰūtvātidāruṇaḥ
   
anta-kāle ca saṃprāpte   kālo bʰūtvā_atidāruṇaḥ /
Halfverse: e    
trailokyaṃ nāśayāmy ekaḥ   kr̥tsnaṃ stʰāvarajaṅgamam
   
trailokyaṃ nāśayāmy ekaḥ   kr̥tsnaṃ stʰāvara-jaṅgamam /32/

Verse: 33 
Halfverse: a    
ahaṃ trivartmā sarvātmā   sarvalokasukʰāvahaḥ
   
ahaṃ trivartmā sarva_ātmā   sarva-loka-sukʰa_āvahaḥ /
Halfverse: c    
abʰibʰūḥ sarvago 'nanto   hr̥ṣīkeśa uru kramaḥ
   
abʰibʰūḥ sarvago_ananto   hr̥ṣīkeśa\ uru kramaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
kālacakraṃ nayāmy eko   brahmann aham arūpi vai
   
kāla-cakraṃ nayāmy eko   brahmann aham arūpi vai /
Halfverse: c    
śamanaṃ sarvabʰūtānāṃ   sarvalokakr̥todyamam
   
śamanaṃ sarva-bʰūtānāṃ   sarva-loka-kr̥ta_udyamam /34/

Verse: 35 
Halfverse: a    
evaṃ praṇihitaḥ saṃyan   mayātmā munisattama
   
evaṃ praṇihitaḥ saṃyan   mayā_ātmā muni-sattama /
Halfverse: c    
sarvabʰūteṣu viprendra   na ca māṃ vetti kaś cana
   
sarva-bʰūteṣu vipra_indra   na ca māṃ vetti kaścana /35/

Verse: 36 
Halfverse: a    
yac ca kiṃ cit tvayā prāptaṃ   mayi kleṣātmakaṃ dvija
   
yac ca kiṃcit tvayā prāptaṃ   mayi kleṣa_ātmakaṃ dvija /
Halfverse: c    
sukʰodayāya tat sarvaṃ   śreyase ca tavānagʰa
   
sukʰa_udayāya tat sarvaṃ   śreyase ca tava_anagʰa /36/

Verse: 37 
Halfverse: a    
yac ca kiṃ cit tvayā loke   dr̥ṣṭaṃ stʰāvarajaṅgamam
   
yac ca kiṃcit tvayā loke   dr̥ṣṭaṃ stʰāvara-jaṅgamam /
Halfverse: c    
vihitaḥ sarvatʰaivāsau   mamātmā munisattama
   
vihitaḥ sarvatʰā_eva_asau   mama_ātmā muni-sattama /37/

Verse: 38 
Halfverse: a    
ardʰaṃ mama śarīrasya   sarvalokapitāmahaḥ
   
ardʰaṃ mama śarīrasya   sarva-loka-pitāmahaḥ /
Halfverse: c    
ahaṃ nārāyaṇo nāma   śaṅkʰacakragadādʰaraḥ
   
ahaṃ nārāyaṇo nāma   śaṅkʰa-cakra-gadā-dʰaraḥ /38/

Verse: 39 
Halfverse: a    
yāvad yugānāṃ viprarṣe   sahasraparivartanam
   
yāvad yugānāṃ viprarṣe   sahasra-parivartanam / ՙ
Halfverse: c    
tāvat svapimi viśvātmā   sarvalokapitāmahaḥ
   
tāvat svapimi viśva_ātmā   sarva-loka-pitāmahaḥ /39/

Verse: 40 
Halfverse: a    
evaṃ sarvam ahaṃ kālam   ihāse munisattama
   
evaṃ sarvam ahaṃ kālam   iha_āse muni-sattama /
Halfverse: c    
aśiśuḥ śiśurūpeṇa   yāvad brahmā na budʰyate
   
aśiśuḥ śiśu-rūpeṇa   yāvad brahmā na budʰyate /40/ 40

Verse: 41 
Halfverse: a    
mayā ca vipra datto 'yaṃ   varas te brahmarūpiṇā
   
mayā ca vipra datto_ayaṃ   varas te brahma-rūpiṇā /
Halfverse: c    
asakr̥t parituṣṭena   viprarṣigaṇapūjita
   
asakr̥t parituṣṭena   viprarṣi-gaṇa-pūjita /41/

Verse: 42 
Halfverse: a    
sarvam ekārṇavaṃ dr̥ṣṭvā   naṣṭaṃ stʰāvarajaṅgamam
   
sarvam eka_arṇavaṃ dr̥ṣṭvā   naṣṭaṃ stʰāvara-jaṅgamam /
Halfverse: c    
viklavo 'si mayā jñātas   tatas te darśitaṃ jagat
   
viklavo_asi mayā jñātas   tatas te darśitaṃ jagat /42/

Verse: 43 
Halfverse: a    
abʰyantaraṃ śarīrasya   praviṣṭo 'si yadā mama
   
abʰyantaraṃ śarīrasya   praviṣṭo_asi yadā mama /
Halfverse: c    
dr̥ṣṭvā lokaṃ samastaṃ ca   vismito nāvabudʰyase
   
dr̥ṣṭvā lokaṃ samastaṃ ca   vismito na_avabudʰyase /43/

Verse: 44 
Halfverse: a    
tato 'si vaktrād viprarṣe   drutaṃ niḥsārito mayā
   
tato_asi vaktrād viprarṣe   drutaṃ niḥsārito mayā / ՙ
Halfverse: c    
ākʰyātas te mayā cātmā   durjñeyo 'pi surāsuraiḥ
   
ākʰyātas te mayā ca_ātmā   durjñeyo_api sura_asuraiḥ /44/

Verse: 45 
Halfverse: a    
yāvat sa bʰagavān brahmā   na budʰyati mahātapaḥ
   
yāvat sa bʰagavān brahmā   na budʰyati mahā-tapaḥ / ՙ
Halfverse: c    
tāvat tvam iha viprarṣe   viśrabdʰaś cara vai sukʰam
   
tāvat tvam iha viprarṣe   viśrabdʰaś cara vai sukʰam /45/ ՙ

Verse: 46 
Halfverse: a    
tato vibʰuddʰe tasmiṃs tu   sarvalokapitāmahe
   
tato vibʰuddʰe tasmiṃs tu   sarva-loka-pitāmahe /
Halfverse: c    
ekībʰūto hi srakṣyāmi   śarīrād dvijasattama
   
ekī-bʰūto hi srakṣyāmi   śarīrād dvija-sattama /46/

Verse: 47 
Halfverse: a    
ākāśaṃ pr̥tʰivīṃ jyotir   vāyuṃ salilam eva ca
   
ākāśaṃ pr̥tʰivīṃ jyotis   vāyuṃ salilam eva ca / ՙ
Halfverse: c    
loke yac ca bʰavec cʰeṣam   iha stʰāvarajaṅgamam
   
loke yac ca bʰavet śeṣam   iha stʰāvara-jaṅgamam /47/

Verse: 48 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ity uktvāntarhitas tāta   sa devaḥ paramādbʰutaḥ
   
ity uktvā_antarhitas tāta   sa devaḥ parama_adbʰutaḥ /
Halfverse: c    
prajāś cemāḥ prapaśyāmi   vicitrā bahudʰā kr̥tāḥ
   
prajāś ca_imāḥ prapaśyāmi   vicitrā bahudʰā kr̥tāḥ /48/

Verse: 49 
Halfverse: a    
etad dr̥ṣṭaṃ mayā rājaṃs   tasmin prāpte yugakṣaye
   
etad dr̥ṣṭaṃ mayā rājaṃs   tasmin prāpte yuga-kṣaye /
Halfverse: c    
āścaryaṃ bʰarataśreṣṭʰa   sarvadʰarmabʰr̥tāṃ vara
   
āścaryaṃ bʰarata-śreṣṭʰa   sarva-dʰarma-bʰr̥tāṃ vara /49/

Verse: 50 
Halfverse: a    
yaḥ sa devo mayā dr̥ṣṭaḥ   purā padmanibʰekṣaṇaḥ
   
yaḥ sa devo mayā dr̥ṣṭaḥ   purā padma-nibʰa_īkṣaṇaḥ /
Halfverse: c    
sa eṣa puruṣavyāgʰra   saṃbandʰī te janārdanaḥ
   
sa\ eṣa puruṣa-vyāgʰra   saṃbandʰī te janārdanaḥ /50/ 50ՙ

Verse: 51 
Halfverse: a    
asyaiva varadānād dʰi   smr̥tir na prajahāti mām
   
asya_eva vara-dānādd^hi   smr̥tir na prajahāti mām /
Halfverse: c    
dīrgʰam āyuś ca kaunteya   svaccʰandamaraṇaṃ tatʰā
   
dīrgʰam āyuś ca kaunteya   svaccʰanda-maraṇaṃ tatʰā /51/

Verse: 52 
Halfverse: a    
sa eṣa kr̥ṣṇo vārṣṇeyaḥ   purāṇapuruṣo vibʰuḥ
   
sa\ eṣa kr̥ṣṇo vārṣṇeyaḥ   purāṇa-puruṣo vibʰuḥ / ՙ
Halfverse: c    
āste harir acintyātmā   krīḍann iva mahābʰujaḥ
   
āste harir acintya_ātmā   krīḍann iva mahā-bʰujaḥ /

Verse: 53 
Halfverse: a    
eṣa dʰātā vidʰātā ca   saṃhartā caiva sātvataḥ
   
eṣa dʰātā vidʰātā ca   saṃhartā caiva sātvataḥ / ՙ
Halfverse: c    
śrīvatsa vakṣā govindaḥ   prajāpatipatiḥ prabʰuḥ
   
śrīvatsa vakṣā govindaḥ   prajāpati-patiḥ prabʰuḥ /53/

Verse: 54 
Halfverse: a    
dr̥ṣṭvemaṃ vr̥ṣṇiśārdūlaṃ   smr̥tir mām iyam āgatā
   
dr̥ṣṭvā_imaṃ vr̥ṣṇi-śārdūlaṃ   smr̥tir mām iyam āgatā /
Halfverse: c    
ādidevam ajaṃ viṣṇuṃ   puruṣaṃ pītavāsasam
   
ādi-devam ajaṃ viṣṇuṃ   puruṣaṃ pīta-vāsasam /54/

Verse: 55 
Halfverse: a    
sarveṣām eva bʰūtānāṃ   pitā mātā ca mādʰavaḥ
   
sarveṣām eva bʰūtānāṃ   pitā mātā ca mādʰavaḥ / ՙ
Halfverse: c    
gaccʰadʰvam enaṃ śaraṇaṃ   śaraṇyaṃ kauravarṣabʰāḥ
   
gaccʰadʰvam enaṃ śaraṇaṃ   śaraṇyaṃ kaurava-r̥ṣabʰāḥ /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.