TITUS
Mahabharata
Part No. 485
Previous part

Chapter: 188 
Adhyāya 188


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktās tu te pārtʰā   yamau ca puruṣarṣabʰau
   
evam uktās tu te pārtʰā   yamau ca puruṣa-r̥ṣabʰau /
Halfverse: c    
draupadyā kr̥ṣṇayā sārdʰaṃ   namaś cakrur janārdanam
   
draupadyā kr̥ṣṇayā sārdʰaṃ   namaś cakrur janārdanam /1/ ՙ

Verse: 2 
Halfverse: a    
sa caitān puruṣavyāgʰra   sāmnā paramavalgunā
   
sa ca_etān puruṣa-vyāgʰra   sāmnā parama-valgunā /
Halfverse: c    
sāntvayām āsa mānārhān   manyamāno yatʰāvidʰi
   
sāntvayāmāsa māna_arhān   manyamāno yatʰā-vidʰi /2/

Verse: 3 
Halfverse: a    
yudʰiṣṭʰiras tu kaunteyo   mārkaṇḍeyaṃ mahāmunim
   
yudʰiṣṭʰiras tu kaunteyo   mārkaṇḍeyaṃ mahā-munim /
Halfverse: c    
punaḥ papraccʰa sāmrājye   bʰaviṣyāṃ jagato gatim
   
punaḥ papraccʰa sāmrājye   bʰaviṣyāṃ jagato gatim /3/

Verse: 4 
Halfverse: a    
āścaryabʰūtaṃ bʰavataḥ   śrutaṃ no vadatāṃ vara
   
āścarya-bʰūtaṃ bʰavataḥ   śrutaṃ no vadatāṃ vara /
Halfverse: c    
mune bʰārgava yadvr̥ttaṃ   yugādau prabʰavāpyayau
   
mune bʰārgava yad-vr̥ttaṃ   yuga_ādau prabʰava_apyayau /4/ ՙ

Verse: 5 
Halfverse: a    
asmin kaliyuge 'py asti   punaḥ kautūhalaṃ mama {!}
   
asmin kali-yuge_apy asti   punaḥ kautūhalaṃ mama / {!}
Halfverse: c    
samākuleṣu dʰarmeṣu   kiṃ nu śeṣaṃ bʰaviṣyati
   
samākuleṣu dʰarmeṣu   kiṃ nu śeṣaṃ bʰaviṣyati /5/

Verse: 6 
Halfverse: a    
kiṃ vīryā mānavās tatra   kimāhāravihāriṇaḥ
   
kiṃ vīryā mānavās tatra   kim-āhāra-vihāriṇaḥ /
Halfverse: c    
kimāyuṣaḥ kiṃ vasanā   bʰaviṣyanti yugakṣaye
   
kim-āyuṣaḥ kiṃ vasanā   bʰaviṣyanti yuga-kṣaye /6/

Verse: 7 
Halfverse: a    
kāṃ ca kāṣṭʰāṃ samāsādya   punaḥ saṃpatsyate kr̥tam
   
kāṃ ca kāṣṭʰāṃ samāsādya   punaḥ saṃpatsyate kr̥tam /
Halfverse: c    
vistareṇa mune brūhi   vicitrāṇīha bʰāṣase
   
vistareṇa mune brūhi   vicitrāṇi_iha bʰāṣase /7/ ՙ

Verse: 8 
Halfverse: a    
ity uktaḥ sa muniśreṣṭʰaḥ   punar evābʰyabʰāṣata
   
ity uktaḥ sa muni-śreṣṭʰaḥ   punar eva_abʰyabʰāṣata /
Halfverse: c    
ramayan vr̥ṣṇiśārdūlaṃ   pāṇḍavāṃś ca mahāmuniḥ
   
ramayan vr̥ṣṇi-śārdūlaṃ   pāṇḍavāṃś ca mahā-muniḥ /8/

Verse: 9 
{Mārkaṇḍeya uvāca}
Halfverse: a    
bʰaviṣyaṃ sarvalokasya   vr̥ttāntaṃ bʰaratarṣabʰa
   
bʰaviṣyaṃ sarva-lokasya   vr̥tta_antaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
kaluṣaṃ kālam āsādya   katʰyamānaṃ nibodʰa me
   
kaluṣaṃ kālam āsādya   katʰyamānaṃ nibodʰa me /9/

Verse: 10 
Halfverse: a    
kr̥te catuṣpāt sakalo   nirvyājopādʰi varjitaḥ
   
kr̥te catuṣpāt sakalo   nirvyāja_upādʰi varjitaḥ /
Halfverse: c    
vr̥ṣaḥ pratiṣṭʰito dʰarmo   manuṣyeṣv abʰavat purā
   
vr̥ṣaḥ pratiṣṭʰito dʰarmo   manuṣyeṣv abʰavat purā /10/ 10

Verse: 11 
Halfverse: a    
adʰarmapādaviddʰas tu   tribʰir aṃśaiḥ pratiṣṭʰitaḥ
   
adʰarma-pāda-viddʰas tu   tribʰir aṃśaiḥ pratiṣṭʰitaḥ /
Halfverse: c    
tretāyāṃ dvāpare 'rdʰena   vyāmiśro dʰarma ucyate
   
tretāyāṃ dvāpare_ardʰena   vyāmiśro dʰarma\ ucyate /11/ ՙ

Verse: 12 
Halfverse: a    
tribʰir aṃśair adʰarmas tu   lokān ākramya tiṣṭʰati
   
tribʰir aṃśair adʰarmas tu   lokān ākramya tiṣṭʰati /
Halfverse: c    
caturtʰāṃśena dʰarmas tu   manuṣyān upatiṣṭʰati
   
caturtʰa_aṃśena dʰarmas tu   manuṣyān upatiṣṭʰati /12/

Verse: 13 
Halfverse: a    
āyur vīryam atʰo buddʰir   balaṃ tejo ca pāṇḍava
   
āyus vīryam atʰo buddʰir   balaṃ tejo ca pāṇḍava /
Halfverse: c    
manuṣyāṇām anuyugaṃ   hrasatīti nibodʰa me
   
manuṣyāṇām anuyugaṃ   hrasati_iti nibodʰa me /13/

Verse: 14 
Halfverse: a    
rājāno brāhmaṇā vaiśyāḥ   śūdrāś caiva yudʰiṣṭʰira
   
rājāno brāhmaṇā vaiśyāḥ   śūdrāś caiva yudʰiṣṭʰira /
Halfverse: c    
vyājair dʰarmaṃ cariṣyanti   dʰarmavvaitaṃsikā narāḥ
   
vyājair dʰarmaṃ cariṣyanti   dʰarma-vvaitaṃsikā narāḥ /14/

Verse: 15 
Halfverse: a    
satyaṃ saṃkṣepsyate loke   naraiḥ paṇḍitamānibʰiḥ
   
satyaṃ saṃkṣepsyate loke   naraiḥ paṇḍita-mānibʰiḥ /
Halfverse: c    
satyahānyā tatas teṣām   āyur alpaṃ bʰaviṣyati
   
satya-hānyā tatas teṣām   āyur alpaṃ bʰaviṣyati /15/ ՙ

Verse: 16 
Halfverse: a    
āyur aḥ prakṣayād vidyāṃ   na śakṣyanty upaśikṣitum
   
āyus aḥ prakṣayād vidyāṃ   na śakṣyanty upaśikṣitum /
Halfverse: c    
vidyā hīnān avijñānāl   lobʰo 'py abʰibʰaviṣyati
   
vidyā hīnān avijñānāl   lobʰo_apy abʰibʰaviṣyati /16/ ՙ

Verse: 17 
Halfverse: a    
lobʰakrodʰaparā mūḍʰāḥ   kāmasaktāś ca mānavāḥ
   
lobʰa-krodʰa-parā mūḍʰāḥ   kāma-saktāś ca mānavāḥ /
Halfverse: c    
vairabaddʰā bʰaviṣyanti   parasparavadʰepsavaḥ
   
vaira-baddʰā bʰaviṣyanti   paraspara-vadʰa_īpsavaḥ /17/

Verse: 18 
Halfverse: a    
brāhmaṇāḥ kṣatriyā vaiśyāḥ   saṃkīryantaḥ parasparam
   
brāhmaṇāḥ kṣatriyā vaiśyāḥ   saṃkīryantaḥ parasparam /
Halfverse: c    
śūdra tulyā bʰaviṣyanti   tapaḥ satyavivarjitāḥ
   
śūdra tulyā bʰaviṣyanti   tapaḥ satya-vivarjitāḥ /18/

Verse: 19 
Halfverse: a    
antyā madʰyā bʰaviṣyanti   madʰyāś cāntāvasāyinaḥ
   
antyā madʰyā bʰaviṣyanti   madʰyāś ca_anta_avasāyinaḥ /
Halfverse: c    
īdr̥śo bʰavitā loko   yugānte paryupastʰite
   
īdr̥śo bʰavitā loko   yuga_ante paryupastʰite /19/ ՙ

Verse: 20 
Halfverse: a    
vastrāṇāṃ pravarā śāṇī   dʰānyānāṃ kora dūṣakāḥ
   
vastrāṇāṃ pravarā śāṇī   dʰānyānāṃ kora dūṣakāḥ /
Halfverse: c    
bʰāryā mitrāś ca puruṣā   bʰaviṣyanti yugakṣaye
   
bʰāryā mitrāś ca puruṣā   bʰaviṣyanti yuga-kṣaye /20/ ՙ

Verse: 21 
Halfverse: a    
matsyāmiṣeṇa jīvanto   hiṃsayantaś ca mānavāḥ
   
matsya_āmiṣeṇa jīvanto   hiṃsayantaś ca mānavāḥ /
Halfverse: c    
goṣu naṣṭāsu puruṣā   bʰaviṣyanti yugakṣaye
   
goṣu naṣṭāsu puruṣā   bʰaviṣyanti yuga-kṣaye /21/

Verse: 22 
Halfverse: a    
anyonyaṃ parimuṣṇanto   hiṃsayantaś ca mānavāḥ
   
anyonyaṃ parimuṣṇanto   hiṃsayantaś ca mānavāḥ /
Halfverse: c    
ajapā nāstikāḥ stenā   bʰaviṣyanti yugakṣaye
   
ajapā nāstikāḥ stenā   bʰaviṣyanti yuga-kṣaye /22/ 22

Verse: 23 
Halfverse: a    
sarit tīreṣu kuddālair   vāpayiṣyanti cauṣadʰīḥ
   
sarit tīreṣu kuddālair   vāpayiṣyanti cauṣadʰīḥ /
Halfverse: c    
tāś cāpy alpapʰalās teṣāṃ   bʰaviṣyanti yugakṣaye
   
tāś cāpy alpa-pʰalās teṣāṃ   bʰaviṣyanti yuga-kṣaye /23/

Verse: 24 
Halfverse: a    
śrāddʰe daive ca puruṣā   ye ca nityaṃ dʰr̥tavratāḥ
   
śrāddʰe daive ca puruṣā   ye ca nityaṃ dʰr̥ta-vratāḥ /
Halfverse: c    
te 'pi lobʰasamāyuktā   bʰokṣyantīha parasparam
   
te_api lobʰa-samāyuktā   bʰokṣyanti_iha parasparam /24/ ՙ

Verse: 25 
Halfverse: a    
pitā putrasya bʰoktā ca   pituḥ putras tatʰaiva ca
   
pitā putrasya bʰoktā ca   pituḥ putras tatʰaiva ca / ՙ
Halfverse: c    
atikrāntani bʰojyāni   bʰaviṣyanti yugakṣaye
   
atikrāntani bʰojyāni   bʰaviṣyanti yuga-kṣaye /25/

Verse: 26 
Halfverse: a    
na vratāni cariṣyanti   brāhmaṇā veda nindakāḥ
   
na vratāni cariṣyanti   brāhmaṇā veda nindakāḥ /
Halfverse: c    
na yakṣyanti na hoṣyanti   hetuvādavilobʰitāḥ
   
na yakṣyanti na hoṣyanti   hetu-vāda-vilobʰitāḥ /26/

Verse: 27 
Halfverse: a    
nimne kr̥ṣiṃ kariṣyanti   yokṣyanti dʰuri dʰenukāḥ
   
nimne kr̥ṣiṃ kariṣyanti   yokṣyanti dʰuri dʰenukāḥ / ՙ
Halfverse: c    
ekahāyana vatsāṃś ca   vāhayiṣyanti mānavāḥ
   
eka-hāyana vatsāṃś ca   vāhayiṣyanti mānavāḥ /27/

Verse: 28 
Halfverse: a    
putraḥ pitr̥vadʰaṃ kr̥tvā   pitā putravadʰaṃ tatʰā
   
putraḥ pitr̥-vadʰaṃ kr̥tvā   pitā putra-vadʰaṃ tatʰā / ՙ
Halfverse: c    
nirudvego br̥had vādī   na nindām upalapsyate
   
nirudvego br̥had vādī   na nindām upalapsyate /28/

Verse: 29 
Halfverse: a    
mleccʰa bʰūtaṃ jagat sarvaṃ   niśkriyaṃ yajñavarjitam
   
mleccʰa bʰūtaṃ jagat sarvaṃ   niśkriyaṃ yajña-varjitam /
Halfverse: c    
bʰaviṣyati nirānandam   anutsavam atʰo tatʰā
   
bʰaviṣyati nirānandam   anutsavam atʰo tatʰā /29/

Verse: 30 
Halfverse: a    
prāyaśaḥ kr̥paṇānāṃ hi   tatʰā bandʰumatām api
   
prāyaśaḥ kr̥paṇānāṃ hi   tatʰā bandʰumatām api /
Halfverse: c    
vidʰavānāṃ ca vittāni   hariṣyantīha mānavāḥ
   
vidʰavānāṃ ca vittāni   hariṣyanti_iha mānavāḥ /30/ 30

Verse: 31 
Halfverse: a    
alpavīryabalāḥ stabdʰā   lobʰamohaparāyaṇāḥ
   
alpa-vīrya-balāḥ stabdʰā   lobʰa-moha-parāyaṇāḥ /
Halfverse: c    
tat katʰā dānasaṃtuṣṭā   tuṣṭānām api mānavāḥ
   
tat katʰā dāna-saṃtuṣṭā   tuṣṭānām api mānavāḥ /
Halfverse: e    
parigrahaṃ kariṣyanti   pāpācāraparigrahāḥ
   
parigrahaṃ kariṣyanti   pāpa_ācāra-parigrahāḥ /31/

Verse: 32 
Halfverse: a    
saṃgʰātayantaḥ kaunteya   rājānaḥ pāpabuddʰayaḥ
   
saṃgʰātayantaḥ kaunteya   rājānaḥ pāpa-buddʰayaḥ /
Halfverse: c    
parasparavadʰodyuktā   mūrkʰāḥ paṇḍitamāninaḥ
   
paraspara-vadʰa_udyuktā   mūrkʰāḥ paṇḍita-māninaḥ /
Halfverse: e    
bʰaviṣyanti yugasyānte   kṣatriyā lokakaṇṭakāḥ
   
bʰaviṣyanti yugasya_ante   kṣatriyā loka-kaṇṭakāḥ /32/

Verse: 33 
Halfverse: a    
arakṣitāro lubdʰāś ca   mānāhaṃkāra darpitāḥ
   
arakṣitāro lubdʰāś ca   māna_ahaṃkāra darpitāḥ /
Halfverse: c    
kevalaṃ daṇḍarucayo   bʰaviṣyanti yugakṣaye
   
kevalaṃ daṇḍa-rucayo   bʰaviṣyanti yuga-kṣaye /33/

Verse: 34 
Halfverse: a    
ākramyākramya sādʰūnāṃ   dārāṃś caiva dʰanāni ca
   
ākramya_ākramya sādʰūnāṃ   dārāṃś caiva dʰanāni ca /
Halfverse: c    
bʰokṣyante niranukrośā   rudatām api bʰārata
   
bʰokṣyante niranukrośā   rudatām api bʰārata /34/

Verse: 35 
Halfverse: a    
na kanyāṃ yācate kaś cin   nāpi kanyā pradīyate
   
na kanyāṃ yācate kaścin   na_api kanyā pradīyate /
Halfverse: c    
svayaṃ grāhā bʰaviṣyanti   yugānte paryupastʰite
   
svayaṃ grāhā bʰaviṣyanti   yuga_ante paryupastʰite /35/

Verse: 36 
Halfverse: a    
rājānaś cāpy asaṃtuṣṭāḥ   parārtʰān mūḍʰacetasaḥ
   
rājānaś ca_apy asaṃtuṣṭāḥ   para_artʰān mūḍʰa-cetasaḥ /
Halfverse: c    
sarvopāyair hariṣyanti   yugānte paryupastʰite
   
sarva_upāyair hariṣyanti   yuga_ante paryupastʰite /36/

Verse: 37 
Halfverse: a    
mleccʰī bʰūtaṃ jagat sarvaṃ   bʰaviṣyati ca bʰārata
   
mleccʰī bʰūtaṃ jagat sarvaṃ   bʰaviṣyati ca bʰārata /
Halfverse: c    
hasto hastaṃ parimuṣed   yugānte paryupastʰite
   
hasto hastaṃ parimuṣed   yuga_ante paryupastʰite /37/

Verse: 38 
Halfverse: a    
satyaṃ saṃkṣipyate loke   naraiḥ paṇḍitamānibʰiḥ
   
satyaṃ saṃkṣipyate loke   naraiḥ paṇḍita-mānibʰiḥ /
Halfverse: c    
stʰavirā bālamatayo   bālāḥ stʰavira buddʰayaḥ
   
stʰavirā bāla-matayo   bālāḥ stʰavira buddʰayaḥ /38/

Verse: 39 
Halfverse: a    
bʰīravaḥ śūramānīnaḥ   śūrā bʰīru viṣādinaḥ
   
bʰīravaḥ śūra-mānīnaḥ   śūrā bʰīru viṣādinaḥ /
Halfverse: c    
na viśvasanti cānyonyaṃ   yugānte paryupastʰite
   
na viśvasanti ca_anyonyaṃ   yuga_ante paryupastʰite /39/

Verse: 40 
Halfverse: a    
ekāhāryaṃ jagat sarvaṃ   lobʰamohavyavastʰitam
   
eka_āhāryaṃ jagat sarvaṃ   lobʰa-moha-vyavastʰitam /
Halfverse: c    
adʰarmo vardʰati mahān   na ca dʰarmaḥ pravartate
   
adʰarmo vardʰati mahān   na ca dʰarmaḥ pravartate /40/ 40

Verse: 41 
Halfverse: a    
brāhmaṇāḥ kṣatriyā vaiśyā   na śiṣyanti janādʰipa
   
brāhmaṇāḥ kṣatriyā vaiśyā   na śiṣyanti jana_adʰipa /
Halfverse: c    
ekavarṇas tadā loko   bʰaviṣyati yugakṣaye
   
eka-varṇas tadā loko   bʰaviṣyati yuga-kṣaye /41/

Verse: 42 
Halfverse: a    
na kṣaṃsyati pitā putraṃ   putraś ca pitaraṃ tatʰā
   
na kṣaṃsyati pitā putraṃ   putraś ca pitaraṃ tatʰā / ՙ
Halfverse: c    
bʰāryā ca patiśuśrūṣāṃ   na kariṣyati cana
   
bʰāryā ca pati-śuśrūṣāṃ   na kariṣyati kācana /42/

Verse: 43 
Halfverse: a    
ye yavānnā janapadā   godʰūmānnās tatʰaiva ca
   
ye yava_annā jana-padā   godʰūma_annās tatʰaiva ca /
Halfverse: c    
tān deśān saṃśrayiṣyanti   yugānte paryupastʰite
   
tān deśān saṃśrayiṣyanti   yuga_ante paryupastʰite /43/

Verse: 44 
Halfverse: a    
svairāhārāś ca puruṣā   yoṣitaś ca viśāṃ pate
   
svaira_āhārāś ca puruṣā   yoṣitaś ca viśāṃ pate /
Halfverse: c    
anyonyaṃ na sahiṣyanti   yugānte paryupastʰite
   
anyonyaṃ na sahiṣyanti   yuga_ante paryupastʰite /44/

Verse: 45 
Halfverse: a    
mleccʰa bʰūtaṃ jagat sarvaṃ   bʰaviṣyati yudʰiṣṭʰira
   
mleccʰa bʰūtaṃ jagat sarvaṃ   bʰaviṣyati yudʰiṣṭʰira /
Halfverse: c    
na śrāddʰair hi pitr̥̄ṃś cāpi   tarpayiṣyanti mānavāḥ
   
na śrāddʰair hi pitr̥̄ṃś ca_api   tarpayiṣyanti mānavāḥ /45/

Verse: 46 
Halfverse: a    
na kaś cit kasya cic cʰrotā   na kaś cit kasya cid guruḥ
   
na kaścit kasyacit śrotā   na kaścit kasyacid guruḥ / ՙ
Halfverse: c    
tamo grastas tadā loko   bʰaviṣyati narādʰipa
   
tamo grastas tadā loko   bʰaviṣyati nara_adʰipa /46/

Verse: 47 
Halfverse: a    
paramāyuś ca bʰavitā   tadā varṣāṇi ṣoḍaśa
   
parama_āyuś ca bʰavitā   tadā varṣāṇi ṣoḍaśa / ՙ
Halfverse: c    
tataḥ prāṇān vimokṣyanti   yugānte paryupastʰite
   
tataḥ prāṇān vimokṣyanti   yuga_ante paryupastʰite /47/

Verse: 48 
Halfverse: a    
pañcame vātʰa ṣaṣṭʰe    varṣe kanyā prasūyate
   
pañcame _atʰa ṣaṣṭʰe    varṣe kanyā prasūyate /
Halfverse: c    
sapta varṣāṣṭa varṣāś ca   prajāsyanti narās tadā
   
sapta varṣa_aṣṭa varṣāś ca   prajāsyanti narās tadā /48/

Verse: 49 
Halfverse: a    
patyau strī tu tadā rājan   puruṣo striyaṃ prati
   
patyau strī tu tadā rājan   puruṣo striyaṃ prati /
Halfverse: c    
yugānte rājaśārdūla   na toṣam upayāsyati
   
yuga_ante rāja-śārdūla   na toṣam upayāsyati /49/

Verse: 50 
Halfverse: a    
alpadravyā vr̥tʰā liṅgā   hiṃsā ca prabʰaviṣyati
   
alpa-dravyā vr̥tʰā liṅgā   hiṃsā ca prabʰaviṣyati /
Halfverse: c    
na kaś cit kasya cid dātr̥bʰaviṣyati   yugakṣaye
   
na kaścit kasyacid dātr̥-bʰaviṣyati   yuga-kṣaye /50/ 50

Verse: 51 
Halfverse: a    
aṭṭaśūlā janapadāḥ   śiva śūlāś catuṣpatʰāḥ
   
aṭṭa-śūlā jana-padāḥ   śiva śūlāś catuṣpatʰāḥ /
Halfverse: c    
keśaśūlāḥ striyaś cāpi   bʰaviṣyanti yugakṣaye
   
keśa-śūlāḥ striyaś ca_api   bʰaviṣyanti yuga-kṣaye /51/

Verse: 52 
Halfverse: a    
mleccʰāḥ krūrāḥ sarvabʰakṣā   dāruṇāḥ sarvakarmasu
   
mleccʰāḥ krūrāḥ sarva-bʰakṣā   dāruṇāḥ sarva-karmasu /
Halfverse: c    
bʰāvinaḥ paścime kāle   manuṣyā nātra saṃśayaḥ
   
bʰāvinaḥ paścime kāle   manuṣyā na_atra saṃśayaḥ /52/

Verse: 53 
Halfverse: a    
krayavikrayakāle ca   sarvaḥ sarvasya vañcanam
   
kraya-vikraya-kāle ca   sarvaḥ sarvasya vañcanam /
Halfverse: c    
yugānte bʰarataśreṣṭʰa   vr̥tti lobʰāt kariṣyati
   
yuga_ante bʰarata-śreṣṭʰa   vr̥tti lobʰāt kariṣyati /53/

Verse: 54 
Halfverse: a    
jñānāni cāpy avijñāya   kariṣyanti kriyās tatʰā
   
jñānāni ca_apy avijñāya   kariṣyanti kriyās tatʰā /
Halfverse: c    
ātmacʰandena vartante   yugānte paryupastʰite
   
ātma-cʰandena vartante   yuga_ante paryupastʰite /54/

Verse: 55 
Halfverse: a    
svabʰāvāt krūrakarmāṇaś   cānyonyam abʰiśaṅkinaḥ
   
svabʰāvāt krūra-karmāṇaś   ca_anyonyam abʰiśaṅkinaḥ /
Halfverse: c    
bʰavitāro janāḥ sarve   saṃprāpte yugasaṃkṣaye
   
bʰavitāro janāḥ sarve   saṃprāpte yuga-saṃkṣaye /55/

Verse: 56 
Halfverse: a    
ārāmāṃś caiva vr̥kṣāṃś ca   nāśayiṣyanti nirvyatʰāḥ
   
ārāmāṃś caiva vr̥kṣāṃś ca   nāśayiṣyanti nirvyatʰāḥ /
Halfverse: c    
bʰavitā saṃkṣayo loke   jīvitasya ca dehinām
   
bʰavitā saṃkṣayo loke   jīvitasya ca dehinām /56/ ՙ

Verse: 57 
Halfverse: a    
tatʰā lobʰābʰibʰūtāś ca   cariṣyanti mahīm imām
   
tatʰā lobʰa_abʰibʰūtāś ca   cariṣyanti mahīm imām /
Halfverse: c    
brāhmaṇāś ca bʰaviṣyanti   brahma svāni ca bʰuñjate
   
brāhmaṇāś ca bʰaviṣyanti   brahma svāni ca bʰuñjate /57/

Verse: 58 
Halfverse: a    
hāhākr̥tā dvijāś caiva   bʰayārtā vr̥ṣalārditāḥ
   
hāhā-kr̥tā dvijāś caiva   bʰaya_ārtā vr̥ṣala_arditāḥ /
Halfverse: c    
trātāram alabʰanto vai   bʰramiṣyanti mahīm imām
   
trātāram alabʰanto vai   bʰramiṣyanti mahīm imām /58/

Verse: 59 
Halfverse: a    
jīvitāntakarā raudrāḥ   krūrāḥ prāṇivihiṃsakāḥ {!}
   
jīvita_antakarā raudrāḥ   krūrāḥ prāṇi-vihiṃsakāḥ / {!}
Halfverse: c    
yadā bʰaviṣyanti narās   tadā saṃkṣepsyate yugam
   
yadā bʰaviṣyanti narās   tadā saṃkṣepsyate yugam /59/

Verse: 60 
Halfverse: a    
āśrayiṣyanti ca nadīḥ   parvatān viṣamāṇi ca
   
āśrayiṣyanti ca nadīḥ   parvatān viṣamāṇi ca /
Halfverse: c    
pradʰāvamānā vitrastā   dvijāḥ kurukulodvaha
   
pradʰāvamānā vitrastā   dvijāḥ kuru-kula_udvaha /60/ 60

Verse: 61 
Halfverse: a    
dasyu prapīḍitā rājan   kākā iva dvijottamāḥ
   
dasyu prapīḍitā rājan   kākā\ iva dvija_uttamāḥ / ՙ
Halfverse: c    
kurājabʰiś ca satataṃ   karabʰāra prapīḍitāḥ
   
kurājabʰiś ca satataṃ   kara-bʰāra prapīḍitāḥ /61/

Verse: 62 
Halfverse: a    
dʰairyaṃ tyaktvā mahīpāla   dāruṇe yugasaṃkṣaye
   
dʰairyaṃ tyaktvā mahī-pāla   dāruṇe yuga-saṃkṣaye /
Halfverse: c    
vikarmāṇi kariṣyanti   śūdrāṇāṃ paricārakāḥ
   
vikarmāṇi kariṣyanti   śūdrāṇāṃ paricārakāḥ /62/

Verse: 63 
Halfverse: a    
śūdrā dʰarmaṃ pravakṣyanti   brāhmaṇāḥ paryupāsakāḥ
   
śūdrā dʰarmaṃ pravakṣyanti   brāhmaṇāḥ paryupāsakāḥ /
Halfverse: c    
śrotāraś ca bʰaviṣyanti   prāmāṇyena vyavastʰitāḥ
   
śrotāraś ca bʰaviṣyanti   prāmāṇyena vyavastʰitāḥ /63/

Verse: 64 
Halfverse: a    
viparītaś ca loko 'yaṃ   bʰaviṣyaty adʰarottaraḥ
   
viparītaś ca loko_ayaṃ   bʰaviṣyaty adʰara_uttaraḥ /
Halfverse: c    
eḍūkān pūjayiṣyanti   varjayiṣyanti devatāḥ
   
eḍūkān pūjayiṣyanti   varjayiṣyanti devatāḥ /
Halfverse: e    
śūdrāḥ paricariṣyanti   na dvijān yugasaṃkṣaye
   
śūdrāḥ paricariṣyanti   na dvijān yuga-saṃkṣaye /64/

Verse: 65 
Halfverse: a    
āśrameṣu maharṣīṇāṃ   brāhmaṇāvasatʰeṣu ca
   
āśrameṣu maharṣīṇāṃ   brāhmaṇa_āvasatʰeṣu ca /
Halfverse: c    
devastʰāneṣu caityeṣu   nāgānām ālayeṣu ca
   
deva-stʰāneṣu caityeṣu   nāgānām ālayeṣu ca /65/

Verse: 66 
Halfverse: a    
eḍūka cihnā pr̥tʰivī   na deva gr̥habʰūṣitā
   
eḍūka cihnā pr̥tʰivī   na deva gr̥ha-bʰūṣitā /
Halfverse: c    
bʰaviṣyati yuge kṣīṇe   tad yugāntasya lakṣaṇam
   
bʰaviṣyati yuge kṣīṇe   tad yuga_antasya lakṣaṇam /66/

Verse: 67 
Halfverse: a    
yadā raudrā dʰarmahīnā   māṃsādāḥ pānapās tatʰā
   
yadā raudrā dʰarma-hīnā   māṃsa_adāḥ pānapās tatʰā /
Halfverse: c    
bʰaviṣyanti narā nityaṃ   tadā saṃkṣepsyate yugam
   
bʰaviṣyanti narā nityaṃ   tadā saṃkṣepsyate yugam /67/

Verse: 68 
Halfverse: a    
puṣpe puṣpaṃ yadā rājan   pʰale pʰalam upāśritam
   
puṣpe puṣpaṃ yadā rājan   pʰale pʰalam upāśritam /
Halfverse: c    
prajāsyati mahārāja   tadā saṃkṣepsyate yugam
   
prajāsyati mahā-rāja   tadā saṃkṣepsyate yugam /68/

Verse: 69 
Halfverse: a    
akālavarṣī parjanyo   bʰaviṣyati gate yuge
   
akāla-varṣī parjanyo   bʰaviṣyati gate yuge /
Halfverse: c    
akrameṇa manuṣyāṇāṃ   bʰaviṣyati tadā kriyā
   
akrameṇa manuṣyāṇāṃ   bʰaviṣyati tadā kriyā /
Halfverse: e    
virodʰam atʰa yāsyanti   vr̥ṣalā brāhmaṇaiḥ saha
   
virodʰam atʰa yāsyanti   vr̥ṣalā brāhmaṇaiḥ saha /69/

Verse: 70 
Halfverse: a    
mahī mleccʰa samākīrṇā   bʰaviṣyati tato 'cirāt
   
mahī mleccʰa samākīrṇā   bʰaviṣyati tato_acirāt /
Halfverse: c    
karabʰāra bʰayād viprā   bʰajiṣyanti diśo daśa
   
kara-bʰāra bʰayād viprā   bʰajiṣyanti diśo daśa /70/ 70

Verse: 71 
Halfverse: a    
nirviśeṣā janapadā   narāvr̥ṣṭibʰir arditāḥ
   
nirviśeṣā jana-padā   narāvr̥ṣṭibʰir arditāḥ /
Halfverse: c    
āśramān abʰipatsyanti   pʰalamūlopajīvinaḥ
   
āśramān abʰipatsyanti   pʰala-mūla_upajīvinaḥ /71/

Verse: 72 
Halfverse: a    
evaṃ paryākule loke   maryādā na bʰaviṣyati
   
evaṃ paryākule loke   maryādā na bʰaviṣyati / ՙ
Halfverse: c    
na stʰāsyanty upadeśe ca   śiṣyā vipriyakāriṇaḥ
   
na stʰāsyanty upadeśe ca   śiṣyā vipriya-kāriṇaḥ /72/

Verse: 73 
Halfverse: a    
ācāryopanidʰiś caiva   vatsyate tadanantaram
   
ācārya_upanidʰiś caiva   vatsyate tad-anantaram /
Halfverse: c    
artʰayuktyā pravatsyanti   mitra saṃbandʰibāndʰavāḥ
   
artʰa-yuktyā pravatsyanti   mitra saṃbandʰi-bāndʰavāḥ / ՙ
Halfverse: e    
abʰāvaḥ sarvabʰūtānāṃ   yugānte ca bʰaviṣyati
   
abʰāvaḥ sarva-bʰūtānāṃ   yuga_ante ca bʰaviṣyati /73/

Verse: 74 
Halfverse: a    
diśaḥ prajvalitāḥ sarvā   nakṣatrāṇi calāni ca
   
diśaḥ prajvalitāḥ sarvā   nakṣatrāṇi calāni ca /
Halfverse: c    
jyotīṃṣi pratikūlāni   vātāḥ paryākulās tatʰā
   
jyotīṃṣi pratikūlāni   vātāḥ paryākulās tatʰā /
Halfverse: e    
ulkā pātāś ca bahavo   mahābʰayanidarśakāḥ
   
ulkā pātāś ca bahavo   mahā-bʰaya-nidarśakāḥ /74/

Verse: 75 
Halfverse: a    
ṣaḍbʰir anyaiś ca sahito   bʰāskaraḥ pratapiṣyati
   
ṣaḍbʰir anyaiś ca sahito   bʰāskaraḥ pratapiṣyati /
Halfverse: c    
tumulāś cāpi nirhrādā   dig dāhāś cāpi sarvaśaḥ
   
tumulāś ca_api nirhrādā   dig dāhāś ca_api sarvaśaḥ /
Halfverse: e    
kabandʰāntarhito bʰānur   udayāstamaye tadā
   
kabandʰa_antarhito bʰānur   udaya_astamaye tadā /75/

Verse: 76 
Halfverse: a    
akālavarṣī ca tadā   bʰaviṣyati sahasradr̥k
   
akāla-varṣī ca tadā   bʰaviṣyati sahasra-dr̥k / ՙ
Halfverse: c    
sasyāni ca na rokṣyanti   yugānte paryupastʰite
   
sasyāni ca na rokṣyanti   yuga_ante paryupastʰite /76/

Verse: 77 
Halfverse: a    
abʰīkṣṇaṃ krūra vādinyaḥ   paruṣā ruditapriyāḥ
   
abʰīkṣṇaṃ krūra vādinyaḥ   paruṣā rudita-priyāḥ / ՙ
Halfverse: c    
bʰartr̥̄ṇāṃ vacane caiva   na stʰāsyanti tadā striyaḥ
   
bʰartr̥̄ṇāṃ vacane caiva   na stʰāsyanti tadā striyaḥ /77/

Verse: 78 
Halfverse: a    
putrāś ca mātāpitarau   haniṣyanti yugakṣaye
   
putrāś ca mātāpitarau   haniṣyanti yuga-kṣaye /
Halfverse: c    
sūdayiṣyanti ca patīn   striyaḥ putrān apāśritāḥ
   
sūdayiṣyanti ca patīn   striyaḥ putrān apāśritāḥ /78/

Verse: 79 
Halfverse: a    
aparvaṇi mahārāja   sūryaṃ rāhur upaiṣyati
   
aparvaṇi mahā-rāja   sūryaṃ rāhur upaiṣyati /
Halfverse: c    
yugānte hutabʰuk cāpi   sarvataḥ prajvaliṣyati
   
yuga_ante hutabʰuk ca_api   sarvataḥ prajvaliṣyati /79/

Verse: 80 
Halfverse: a    
pānīyaṃ bʰojanaṃ caiva   yācamānās tadādʰvagāḥ
   
pānīyaṃ bʰojanaṃ caiva   yācamānās tadā_adʰvagāḥ /
Halfverse: c    
na lapsyante nivāsaṃ ca   nirastāḥ patʰi śerate
   
na lapsyante nivāsaṃ ca   nirastāḥ patʰi śerate /80/ 80

Verse: 81 
Halfverse: a    
nirgʰātavāyasā nāgāḥ   śakunāḥ samr̥gadvijāḥ
   
nirgʰāta-vāyasā nāgāḥ   śakunāḥ samr̥ga-dvijāḥ /
Halfverse: c    
rūkṣā vāco vimokṣyanti   yugānte paryupastʰite
   
rūkṣā vāco vimokṣyanti   yuga_ante paryupastʰite /81/

Verse: 82 
Halfverse: a    
mitra saṃbandʰinaś cāpi   saṃtyakṣyanti narās tadā
   
mitra saṃbandʰinaś ca_api   saṃtyakṣyanti narās tadā /
Halfverse: c    
janaṃ parijanaṃ cāpi   yugānte paryupastʰite
   
janaṃ parijanaṃ ca_api   yuga_ante paryupastʰite /82/

Verse: 83 
Halfverse: a    
atʰa deśān diśaś cāpi   pattanāni purāṇi ca
   
atʰa deśān diśaś ca_api   pattanāni purāṇi ca /
Halfverse: c    
kramaśaḥ saṃśrayiṣyanti   yugānte paryupastʰite
   
kramaśaḥ saṃśrayiṣyanti   yuga_ante paryupastʰite /83/

Verse: 84 
Halfverse: a    
tāta sutety evaṃ   tadā vācaḥ sudāruṇāḥ
   
tāta suta_ity evaṃ   tadā vācaḥ sudāruṇāḥ /
Halfverse: c    
vikrośamānaś cānyonyaṃ   jano gāṃ paryaṭiṣyati
   
vikrośamānaś ca_anyonyaṃ   jano gāṃ paryaṭiṣyati /84/

Verse: 85 
Halfverse: a    
tatas tumulasaṃgʰāte   vartamāne yugakṣaye
   
tatas tumula-saṃgʰāte   vartamāne yuga-kṣaye /
Halfverse: c    
dvijātipūrvako lokaḥ   krameṇa prabʰaviṣyati
   
dvijāti-pūrvako lokaḥ   krameṇa prabʰaviṣyati /85/

Verse: 86 
Halfverse: a    
tataḥ kālāntare 'nyasmin   punar lokavivr̥ddʰaye
   
tataḥ kāla_antare_anyasmin   punar loka-vivr̥ddʰaye /
Halfverse: c    
bʰaviṣyati punar daivam   anukūlaṃ yadr̥ccʰayā
   
bʰaviṣyati punar daivam   anukūlaṃ yadr̥ccʰayā /86/

Verse: 87 
Halfverse: a    
yadā candraś ca sūryaś ca   tatʰā tiṣyabr̥haspatī
   
yadā candraś ca sūryaś ca   tatʰā tiṣya-br̥haspatī /
Halfverse: c    
ekārāśau sameṣyanti   prapatsyati tadā kr̥tam
   
ekārāśau sameṣyanti   prapatsyati tadā kr̥tam /87/ ՙ

Verse: 88 
Halfverse: a    
kālavarṣī ca parjanyo   nakṣatrāṇi śubʰāni ca
   
kāla-varṣī ca parjanyo   nakṣatrāṇi śubʰāni ca /
Halfverse: c    
pradakṣiṇā grahāś cāpi   bʰaviṣyanty anulomagāḥ
   
pradakṣiṇā grahāś ca_api   bʰaviṣyanty anulomagāḥ /
Halfverse: e    
kṣemaṃ subʰikṣam ārogyaṃ   bʰaviṣyati nirāmayam
   
kṣemaṃ subʰikṣam ārogyaṃ   bʰaviṣyati nirāmayam /88/

Verse: 89 
Halfverse: a    
kalkir viṣṇuyaśā nāma   dvijaḥ kālapracoditaḥ {!}
   
kalkir viṣṇu-yaśā nāma   dvijaḥ kāla-pracoditaḥ / ՙ {!}
Halfverse: c    
utpatsyate mahāvīryo   mahābuddʰiparākramaḥ
   
utpatsyate mahā-vīryo   mahā-buddʰi-parākramaḥ /89/

Verse: 90 
Halfverse: a    
saṃbʰūtaḥ saṃbʰala grāme   brāhmaṇāvasatʰe śubʰe
   
saṃbʰūtaḥ saṃbʰala grāme   brāhmaṇa_āvasatʰe śubʰe /
Halfverse: c    
manasā tasya sarvāṇi   vāhanāny āyudʰāni ca
   
manasā tasya sarvāṇi   vāhanāny āyudʰāni ca /
Halfverse: e    
upastʰāsyanti yodʰāś ca   śastrāṇi kavacāni ca
   
upastʰāsyanti yodʰāś ca   śastrāṇi kavacāni ca /90/ 90

Verse: 91 
Halfverse: a    
sa dʰarmavijayī rājā   cakravartī bʰaviṣyati
   
sa dʰarma-vijayī rājā   cakra-vartī bʰaviṣyati /
Halfverse: c    
sa cemaṃ saṃkulaṃ lokaṃ   prasādam upaneṣyati
   
sa ca_imaṃ saṃkulaṃ lokaṃ   prasādam upaneṣyati /91/

Verse: 92 
Halfverse: a    
uttʰito brāhmaṇo dīptaḥ   kṣayāntakr̥d udāradʰīḥ
   
uttʰito brāhmaṇo dīptaḥ   kṣaya_antakr̥d udāra-dʰīḥ /
Halfverse: c    
sa saṃkṣepo hi sarvasya   yugasya parivartakaḥ
   
sa saṃkṣepo hi sarvasya   yugasya parivartakaḥ /92/

Verse: 93 
Halfverse: a    
sa sarvatragatān kṣudrān   brāhmaṇaiḥ parivāritaḥ
   
sa sarvatra-gatān kṣudrān   brāhmaṇaiḥ parivāritaḥ /
Halfverse: c    
utsādayiṣyati tadā   sarvān mleccʰa gaṇān dvijaḥ
   
utsādayiṣyati tadā   sarvān mleccʰa gaṇān dvijaḥ /93/ (E)93



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.