TITUS
Mahabharata
Part No. 485
Chapter: 188
Adhyāya
188
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktās
tu
te
pārtʰā
yamau
ca
puruṣarṣabʰau
evam
uktās
tu
te
pārtʰā
yamau
ca
puruṣa-r̥ṣabʰau
/
Halfverse: c
draupadyā
kr̥ṣṇayā
sārdʰaṃ
namaś
cakrur
janārdanam
draupadyā
kr̥ṣṇayā
sārdʰaṃ
namaś
cakrur
janārdanam
/1/
ՙ
Verse: 2
Halfverse: a
sa
caitān
puruṣavyāgʰra
sāmnā
paramavalgunā
sa
ca
_etān
puruṣa-vyāgʰra
sāmnā
parama-valgunā
/
Halfverse: c
sāntvayām
āsa
mānārhān
manyamāno
yatʰāvidʰi
sāntvayāmāsa
māna
_arhān
manyamāno
yatʰā-vidʰi
/2/
Verse: 3
Halfverse: a
yudʰiṣṭʰiras
tu
kaunteyo
mārkaṇḍeyaṃ
mahāmunim
yudʰiṣṭʰiras
tu
kaunteyo
mārkaṇḍeyaṃ
mahā-munim
/
Halfverse: c
punaḥ
papraccʰa
sāmrājye
bʰaviṣyāṃ
jagato
gatim
punaḥ
papraccʰa
sāmrājye
bʰaviṣyāṃ
jagato
gatim
/3/
Verse: 4
Halfverse: a
āścaryabʰūtaṃ
bʰavataḥ
śrutaṃ
no
vadatāṃ
vara
āścarya-bʰūtaṃ
bʰavataḥ
śrutaṃ
no
vadatāṃ
vara
/
Halfverse: c
mune
bʰārgava
yadvr̥ttaṃ
yugādau
prabʰavāpyayau
mune
bʰārgava
yad-vr̥ttaṃ
yuga
_ādau
prabʰava
_apyayau
/4/
ՙ
Verse: 5
Halfverse: a
asmin
kaliyuge
'py
asti
punaḥ
kautūhalaṃ
mama
{!}
asmin
kali-yuge
_apy
asti
punaḥ
kautūhalaṃ
mama
/
{!}
Halfverse: c
samākuleṣu
dʰarmeṣu
kiṃ
nu
śeṣaṃ
bʰaviṣyati
samākuleṣu
dʰarmeṣu
kiṃ
nu
śeṣaṃ
bʰaviṣyati
/5/
Verse: 6
Halfverse: a
kiṃ
vīryā
mānavās
tatra
kimāhāravihāriṇaḥ
kiṃ
vīryā
mānavās
tatra
kim-āhāra-vihāriṇaḥ
/
Halfverse: c
kimāyuṣaḥ
kiṃ
vasanā
bʰaviṣyanti
yugakṣaye
kim-āyuṣaḥ
kiṃ
vasanā
bʰaviṣyanti
yuga-kṣaye
/6/
Verse: 7
Halfverse: a
kāṃ
ca
kāṣṭʰāṃ
samāsādya
punaḥ
saṃpatsyate
kr̥tam
kāṃ
ca
kāṣṭʰāṃ
samāsādya
punaḥ
saṃpatsyate
kr̥tam
/
Halfverse: c
vistareṇa
mune
brūhi
vicitrāṇīha
bʰāṣase
vistareṇa
mune
brūhi
vicitrāṇi
_iha
bʰāṣase
/7/
ՙ
Verse: 8
Halfverse: a
ity
uktaḥ
sa
muniśreṣṭʰaḥ
punar
evābʰyabʰāṣata
ity
uktaḥ
sa
muni-śreṣṭʰaḥ
punar
eva
_abʰyabʰāṣata
/
Halfverse: c
ramayan
vr̥ṣṇiśārdūlaṃ
pāṇḍavāṃś
ca
mahāmuniḥ
ramayan
vr̥ṣṇi-śārdūlaṃ
pāṇḍavāṃś
ca
mahā-muniḥ
/8/
Verse: 9
{Mārkaṇḍeya
uvāca}
Halfverse: a
bʰaviṣyaṃ
sarvalokasya
vr̥ttāntaṃ
bʰaratarṣabʰa
bʰaviṣyaṃ
sarva-lokasya
vr̥tta
_antaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
kaluṣaṃ
kālam
āsādya
katʰyamānaṃ
nibodʰa
me
kaluṣaṃ
kālam
āsādya
katʰyamānaṃ
nibodʰa
me
/9/
Verse: 10
Halfverse: a
kr̥te
catuṣpāt
sakalo
nirvyājopādʰi
varjitaḥ
kr̥te
catuṣpāt
sakalo
nirvyāja
_upādʰi
varjitaḥ
/
Halfverse: c
vr̥ṣaḥ
pratiṣṭʰito
dʰarmo
manuṣyeṣv
abʰavat
purā
vr̥ṣaḥ
pratiṣṭʰito
dʰarmo
manuṣyeṣv
abʰavat
purā
/10/
10
Verse: 11
Halfverse: a
adʰarmapādaviddʰas
tu
tribʰir
aṃśaiḥ
pratiṣṭʰitaḥ
adʰarma-pāda-viddʰas
tu
tribʰir
aṃśaiḥ
pratiṣṭʰitaḥ
/
Halfverse: c
tretāyāṃ
dvāpare
'rdʰena
vyāmiśro
dʰarma
ucyate
tretāyāṃ
dvāpare
_ardʰena
vyāmiśro
dʰarma\
ucyate
/11/
ՙ
Verse: 12
Halfverse: a
tribʰir
aṃśair
adʰarmas
tu
lokān
ākramya
tiṣṭʰati
tribʰir
aṃśair
adʰarmas
tu
lokān
ākramya
tiṣṭʰati
/
Halfverse: c
caturtʰāṃśena
dʰarmas
tu
manuṣyān
upatiṣṭʰati
caturtʰa
_aṃśena
dʰarmas
tu
manuṣyān
upatiṣṭʰati
/12/
Verse: 13
Halfverse: a
āyur
vīryam
atʰo
buddʰir
balaṃ
tejo
ca
pāṇḍava
āyus
vīryam
atʰo
buddʰir
balaṃ
tejo
ca
pāṇḍava
/
Halfverse: c
manuṣyāṇām
anuyugaṃ
hrasatīti
nibodʰa
me
manuṣyāṇām
anuyugaṃ
hrasati
_iti
nibodʰa
me
/13/
Verse: 14
Halfverse: a
rājāno
brāhmaṇā
vaiśyāḥ
śūdrāś
caiva
yudʰiṣṭʰira
rājāno
brāhmaṇā
vaiśyāḥ
śūdrāś
caiva
yudʰiṣṭʰira
/
Halfverse: c
vyājair
dʰarmaṃ
cariṣyanti
dʰarmavvaitaṃsikā
narāḥ
vyājair
dʰarmaṃ
cariṣyanti
dʰarma-vvaitaṃsikā
narāḥ
/14/
Verse: 15
Halfverse: a
satyaṃ
saṃkṣepsyate
loke
naraiḥ
paṇḍitamānibʰiḥ
satyaṃ
saṃkṣepsyate
loke
naraiḥ
paṇḍita-mānibʰiḥ
/
Halfverse: c
satyahānyā
tatas
teṣām
āyur
alpaṃ
bʰaviṣyati
satya-hānyā
tatas
teṣām
āyur
alpaṃ
bʰaviṣyati
/15/
ՙ
Verse: 16
Halfverse: a
āyur
aḥ
prakṣayād
vidyāṃ
na
śakṣyanty
upaśikṣitum
āyus
aḥ
prakṣayād
vidyāṃ
na
śakṣyanty
upaśikṣitum
/
Halfverse: c
vidyā
hīnān
avijñānāl
lobʰo
'py
abʰibʰaviṣyati
vidyā
hīnān
avijñānāl
lobʰo
_apy
abʰibʰaviṣyati
/16/
ՙ
Verse: 17
Halfverse: a
lobʰakrodʰaparā
mūḍʰāḥ
kāmasaktāś
ca
mānavāḥ
lobʰa-krodʰa-parā
mūḍʰāḥ
kāma-saktāś
ca
mānavāḥ
/
Halfverse: c
vairabaddʰā
bʰaviṣyanti
parasparavadʰepsavaḥ
vaira-baddʰā
bʰaviṣyanti
paraspara-vadʰa
_īpsavaḥ
/17/
Verse: 18
Halfverse: a
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
saṃkīryantaḥ
parasparam
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
saṃkīryantaḥ
parasparam
/
Halfverse: c
śūdra
tulyā
bʰaviṣyanti
tapaḥ
satyavivarjitāḥ
śūdra
tulyā
bʰaviṣyanti
tapaḥ
satya-vivarjitāḥ
/18/
Verse: 19
Halfverse: a
antyā
madʰyā
bʰaviṣyanti
madʰyāś
cāntāvasāyinaḥ
antyā
madʰyā
bʰaviṣyanti
madʰyāś
ca
_anta
_avasāyinaḥ
/
Halfverse: c
īdr̥śo
bʰavitā
loko
yugānte
paryupastʰite
īdr̥śo
bʰavitā
loko
yuga
_ante
paryupastʰite
/19/
ՙ
Verse: 20
Halfverse: a
vastrāṇāṃ
pravarā
śāṇī
dʰānyānāṃ
kora
dūṣakāḥ
vastrāṇāṃ
pravarā
śāṇī
dʰānyānāṃ
kora
dūṣakāḥ
/
Halfverse: c
bʰāryā
mitrāś
ca
puruṣā
bʰaviṣyanti
yugakṣaye
bʰāryā
mitrāś
ca
puruṣā
bʰaviṣyanti
yuga-kṣaye
/20/
ՙ
Verse: 21
Halfverse: a
matsyāmiṣeṇa
jīvanto
hiṃsayantaś
ca
mānavāḥ
matsya
_āmiṣeṇa
jīvanto
hiṃsayantaś
ca
mānavāḥ
/
Halfverse: c
goṣu
naṣṭāsu
puruṣā
bʰaviṣyanti
yugakṣaye
goṣu
naṣṭāsu
puruṣā
bʰaviṣyanti
yuga-kṣaye
/21/
Verse: 22
Halfverse: a
anyonyaṃ
parimuṣṇanto
hiṃsayantaś
ca
mānavāḥ
anyonyaṃ
parimuṣṇanto
hiṃsayantaś
ca
mānavāḥ
/
Halfverse: c
ajapā
nāstikāḥ
stenā
bʰaviṣyanti
yugakṣaye
ajapā
nāstikāḥ
stenā
bʰaviṣyanti
yuga-kṣaye
/22/
22
Verse: 23
Halfverse: a
sarit
tīreṣu
kuddālair
vāpayiṣyanti
cauṣadʰīḥ
sarit
tīreṣu
kuddālair
vāpayiṣyanti
cauṣadʰīḥ
/
Halfverse: c
tāś
cāpy
alpapʰalās
teṣāṃ
bʰaviṣyanti
yugakṣaye
tāś
cāpy
alpa-pʰalās
teṣāṃ
bʰaviṣyanti
yuga-kṣaye
/23/
Verse: 24
Halfverse: a
śrāddʰe
daive
ca
puruṣā
ye
ca
nityaṃ
dʰr̥tavratāḥ
śrāddʰe
daive
ca
puruṣā
ye
ca
nityaṃ
dʰr̥ta-vratāḥ
/
Halfverse: c
te
'pi
lobʰasamāyuktā
bʰokṣyantīha
parasparam
te
_api
lobʰa-samāyuktā
bʰokṣyanti
_iha
parasparam
/24/
ՙ
Verse: 25
Halfverse: a
pitā
putrasya
bʰoktā
ca
pituḥ
putras
tatʰaiva
ca
pitā
putrasya
bʰoktā
ca
pituḥ
putras
tatʰaiva
ca
/
ՙ
Halfverse: c
atikrāntani
bʰojyāni
bʰaviṣyanti
yugakṣaye
atikrāntani
bʰojyāni
bʰaviṣyanti
yuga-kṣaye
/25/
Verse: 26
Halfverse: a
na
vratāni
cariṣyanti
brāhmaṇā
veda
nindakāḥ
na
vratāni
cariṣyanti
brāhmaṇā
veda
nindakāḥ
/
Halfverse: c
na
yakṣyanti
na
hoṣyanti
hetuvādavilobʰitāḥ
na
yakṣyanti
na
hoṣyanti
hetu-vāda-vilobʰitāḥ
/26/
Verse: 27
Halfverse: a
nimne
kr̥ṣiṃ
kariṣyanti
yokṣyanti
dʰuri
dʰenukāḥ
nimne
kr̥ṣiṃ
kariṣyanti
yokṣyanti
dʰuri
dʰenukāḥ
/
ՙ
Halfverse: c
ekahāyana
vatsāṃś
ca
vāhayiṣyanti
mānavāḥ
eka-hāyana
vatsāṃś
ca
vāhayiṣyanti
mānavāḥ
/27/
Verse: 28
Halfverse: a
putraḥ
pitr̥vadʰaṃ
kr̥tvā
pitā
putravadʰaṃ
tatʰā
putraḥ
pitr̥-vadʰaṃ
kr̥tvā
pitā
putra-vadʰaṃ
tatʰā
/
ՙ
Halfverse: c
nirudvego
br̥had
vādī
na
nindām
upalapsyate
nirudvego
br̥had
vādī
na
nindām
upalapsyate
/28/
Verse: 29
Halfverse: a
mleccʰa
bʰūtaṃ
jagat
sarvaṃ
niśkriyaṃ
yajñavarjitam
mleccʰa
bʰūtaṃ
jagat
sarvaṃ
niśkriyaṃ
yajña-varjitam
/
Halfverse: c
bʰaviṣyati
nirānandam
anutsavam
atʰo
tatʰā
bʰaviṣyati
nirānandam
anutsavam
atʰo
tatʰā
/29/
Verse: 30
Halfverse: a
prāyaśaḥ
kr̥paṇānāṃ
hi
tatʰā
bandʰumatām
api
prāyaśaḥ
kr̥paṇānāṃ
hi
tatʰā
bandʰumatām
api
/
Halfverse: c
vidʰavānāṃ
ca
vittāni
hariṣyantīha
mānavāḥ
vidʰavānāṃ
ca
vittāni
hariṣyanti
_iha
mānavāḥ
/30/
30
Verse: 31
Halfverse: a
alpavīryabalāḥ
stabdʰā
lobʰamohaparāyaṇāḥ
alpa-vīrya-balāḥ
stabdʰā
lobʰa-moha-parāyaṇāḥ
/
Halfverse: c
tat
katʰā
dānasaṃtuṣṭā
tuṣṭānām
api
mānavāḥ
tat
katʰā
dāna-saṃtuṣṭā
tuṣṭānām
api
mānavāḥ
/
Halfverse: e
parigrahaṃ
kariṣyanti
pāpācāraparigrahāḥ
parigrahaṃ
kariṣyanti
pāpa
_ācāra-parigrahāḥ
/31/
Verse: 32
Halfverse: a
saṃgʰātayantaḥ
kaunteya
rājānaḥ
pāpabuddʰayaḥ
saṃgʰātayantaḥ
kaunteya
rājānaḥ
pāpa-buddʰayaḥ
/
Halfverse: c
parasparavadʰodyuktā
mūrkʰāḥ
paṇḍitamāninaḥ
paraspara-vadʰa
_udyuktā
mūrkʰāḥ
paṇḍita-māninaḥ
/
Halfverse: e
bʰaviṣyanti
yugasyānte
kṣatriyā
lokakaṇṭakāḥ
bʰaviṣyanti
yugasya
_ante
kṣatriyā
loka-kaṇṭakāḥ
/32/
Verse: 33
Halfverse: a
arakṣitāro
lubdʰāś
ca
mānāhaṃkāra
darpitāḥ
arakṣitāro
lubdʰāś
ca
māna
_ahaṃkāra
darpitāḥ
/
Halfverse: c
kevalaṃ
daṇḍarucayo
bʰaviṣyanti
yugakṣaye
kevalaṃ
daṇḍa-rucayo
bʰaviṣyanti
yuga-kṣaye
/33/
Verse: 34
Halfverse: a
ākramyākramya
sādʰūnāṃ
dārāṃś
caiva
dʰanāni
ca
ākramya
_ākramya
sādʰūnāṃ
dārāṃś
caiva
dʰanāni
ca
/
Halfverse: c
bʰokṣyante
niranukrośā
rudatām
api
bʰārata
bʰokṣyante
niranukrośā
rudatām
api
bʰārata
/34/
Verse: 35
Halfverse: a
na
kanyāṃ
yācate
kaś
cin
nāpi
kanyā
pradīyate
na
kanyāṃ
yācate
kaścin
na
_api
kanyā
pradīyate
/
Halfverse: c
svayaṃ
grāhā
bʰaviṣyanti
yugānte
paryupastʰite
svayaṃ
grāhā
bʰaviṣyanti
yuga
_ante
paryupastʰite
/35/
Verse: 36
Halfverse: a
rājānaś
cāpy
asaṃtuṣṭāḥ
parārtʰān
mūḍʰacetasaḥ
rājānaś
ca
_apy
asaṃtuṣṭāḥ
para
_artʰān
mūḍʰa-cetasaḥ
/
Halfverse: c
sarvopāyair
hariṣyanti
yugānte
paryupastʰite
sarva
_upāyair
hariṣyanti
yuga
_ante
paryupastʰite
/36/
Verse: 37
Halfverse: a
mleccʰī
bʰūtaṃ
jagat
sarvaṃ
bʰaviṣyati
ca
bʰārata
mleccʰī
bʰūtaṃ
jagat
sarvaṃ
bʰaviṣyati
ca
bʰārata
/
Halfverse: c
hasto
hastaṃ
parimuṣed
yugānte
paryupastʰite
hasto
hastaṃ
parimuṣed
yuga
_ante
paryupastʰite
/37/
Verse: 38
Halfverse: a
satyaṃ
saṃkṣipyate
loke
naraiḥ
paṇḍitamānibʰiḥ
satyaṃ
saṃkṣipyate
loke
naraiḥ
paṇḍita-mānibʰiḥ
/
Halfverse: c
stʰavirā
bālamatayo
bālāḥ
stʰavira
buddʰayaḥ
stʰavirā
bāla-matayo
bālāḥ
stʰavira
buddʰayaḥ
/38/
Verse: 39
Halfverse: a
bʰīravaḥ
śūramānīnaḥ
śūrā
bʰīru
viṣādinaḥ
bʰīravaḥ
śūra-mānīnaḥ
śūrā
bʰīru
viṣādinaḥ
/
Halfverse: c
na
viśvasanti
cānyonyaṃ
yugānte
paryupastʰite
na
viśvasanti
ca
_anyonyaṃ
yuga
_ante
paryupastʰite
/39/
Verse: 40
Halfverse: a
ekāhāryaṃ
jagat
sarvaṃ
lobʰamohavyavastʰitam
eka
_āhāryaṃ
jagat
sarvaṃ
lobʰa-moha-vyavastʰitam
/
Halfverse: c
adʰarmo
vardʰati
mahān
na
ca
dʰarmaḥ
pravartate
adʰarmo
vardʰati
mahān
na
ca
dʰarmaḥ
pravartate
/40/
40
Verse: 41
Halfverse: a
brāhmaṇāḥ
kṣatriyā
vaiśyā
na
śiṣyanti
janādʰipa
brāhmaṇāḥ
kṣatriyā
vaiśyā
na
śiṣyanti
jana
_adʰipa
/
Halfverse: c
ekavarṇas
tadā
loko
bʰaviṣyati
yugakṣaye
eka-varṇas
tadā
loko
bʰaviṣyati
yuga-kṣaye
/41/
Verse: 42
Halfverse: a
na
kṣaṃsyati
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
na
kṣaṃsyati
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
/
ՙ
Halfverse: c
bʰāryā
ca
patiśuśrūṣāṃ
na
kariṣyati
kā
cana
bʰāryā
ca
pati-śuśrūṣāṃ
na
kariṣyati
kācana
/42/
Verse: 43
Halfverse: a
ye
yavānnā
janapadā
godʰūmānnās
tatʰaiva
ca
ye
yava
_annā
jana-padā
godʰūma
_annās
tatʰaiva
ca
/
Halfverse: c
tān
deśān
saṃśrayiṣyanti
yugānte
paryupastʰite
tān
deśān
saṃśrayiṣyanti
yuga
_ante
paryupastʰite
/43/
Verse: 44
Halfverse: a
svairāhārāś
ca
puruṣā
yoṣitaś
ca
viśāṃ
pate
svaira
_āhārāś
ca
puruṣā
yoṣitaś
ca
viśāṃ
pate
/
Halfverse: c
anyonyaṃ
na
sahiṣyanti
yugānte
paryupastʰite
anyonyaṃ
na
sahiṣyanti
yuga
_ante
paryupastʰite
/44/
Verse: 45
Halfverse: a
mleccʰa
bʰūtaṃ
jagat
sarvaṃ
bʰaviṣyati
yudʰiṣṭʰira
mleccʰa
bʰūtaṃ
jagat
sarvaṃ
bʰaviṣyati
yudʰiṣṭʰira
/
Halfverse: c
na
śrāddʰair
hi
pitr̥̄ṃś
cāpi
tarpayiṣyanti
mānavāḥ
na
śrāddʰair
hi
pitr̥̄ṃś
ca
_api
tarpayiṣyanti
mānavāḥ
/45/
Verse: 46
Halfverse: a
na
kaś
cit
kasya
cic
cʰrotā
na
kaś
cit
kasya
cid
guruḥ
na
kaścit
kasyacit
śrotā
na
kaścit
kasyacid
guruḥ
/
ՙ
Halfverse: c
tamo
grastas
tadā
loko
bʰaviṣyati
narādʰipa
tamo
grastas
tadā
loko
bʰaviṣyati
nara
_adʰipa
/46/
Verse: 47
Halfverse: a
paramāyuś
ca
bʰavitā
tadā
varṣāṇi
ṣoḍaśa
parama
_āyuś
ca
bʰavitā
tadā
varṣāṇi
ṣoḍaśa
/
ՙ
Halfverse: c
tataḥ
prāṇān
vimokṣyanti
yugānte
paryupastʰite
tataḥ
prāṇān
vimokṣyanti
yuga
_ante
paryupastʰite
/47/
Verse: 48
Halfverse: a
pañcame
vātʰa
ṣaṣṭʰe
vā
varṣe
kanyā
prasūyate
pañcame
vā
_atʰa
ṣaṣṭʰe
vā
varṣe
kanyā
prasūyate
/
Halfverse: c
sapta
varṣāṣṭa
varṣāś
ca
prajāsyanti
narās
tadā
sapta
varṣa
_aṣṭa
varṣāś
ca
prajāsyanti
narās
tadā
/48/
Verse: 49
Halfverse: a
patyau
strī
tu
tadā
rājan
puruṣo
vā
striyaṃ
prati
patyau
strī
tu
tadā
rājan
puruṣo
vā
striyaṃ
prati
/
Halfverse: c
yugānte
rājaśārdūla
na
toṣam
upayāsyati
yuga
_ante
rāja-śārdūla
na
toṣam
upayāsyati
/49/
Verse: 50
Halfverse: a
alpadravyā
vr̥tʰā
liṅgā
hiṃsā
ca
prabʰaviṣyati
alpa-dravyā
vr̥tʰā
liṅgā
hiṃsā
ca
prabʰaviṣyati
/
Halfverse: c
na
kaś
cit
kasya
cid
dātr̥bʰaviṣyati
yugakṣaye
na
kaścit
kasyacid
dātr̥-bʰaviṣyati
yuga-kṣaye
/50/
50
Verse: 51
Halfverse: a
aṭṭaśūlā
janapadāḥ
śiva
śūlāś
catuṣpatʰāḥ
aṭṭa-śūlā
jana-padāḥ
śiva
śūlāś
catuṣpatʰāḥ
/
Halfverse: c
keśaśūlāḥ
striyaś
cāpi
bʰaviṣyanti
yugakṣaye
keśa-śūlāḥ
striyaś
ca
_api
bʰaviṣyanti
yuga-kṣaye
/51/
Verse: 52
Halfverse: a
mleccʰāḥ
krūrāḥ
sarvabʰakṣā
dāruṇāḥ
sarvakarmasu
mleccʰāḥ
krūrāḥ
sarva-bʰakṣā
dāruṇāḥ
sarva-karmasu
/
Halfverse: c
bʰāvinaḥ
paścime
kāle
manuṣyā
nātra
saṃśayaḥ
bʰāvinaḥ
paścime
kāle
manuṣyā
na
_atra
saṃśayaḥ
/52/
Verse: 53
Halfverse: a
krayavikrayakāle
ca
sarvaḥ
sarvasya
vañcanam
kraya-vikraya-kāle
ca
sarvaḥ
sarvasya
vañcanam
/
Halfverse: c
yugānte
bʰarataśreṣṭʰa
vr̥tti
lobʰāt
kariṣyati
yuga
_ante
bʰarata-śreṣṭʰa
vr̥tti
lobʰāt
kariṣyati
/53/
Verse: 54
Halfverse: a
jñānāni
cāpy
avijñāya
kariṣyanti
kriyās
tatʰā
jñānāni
ca
_apy
avijñāya
kariṣyanti
kriyās
tatʰā
/
Halfverse: c
ātmacʰandena
vartante
yugānte
paryupastʰite
ātma-cʰandena
vartante
yuga
_ante
paryupastʰite
/54/
Verse: 55
Halfverse: a
svabʰāvāt
krūrakarmāṇaś
cānyonyam
abʰiśaṅkinaḥ
svabʰāvāt
krūra-karmāṇaś
ca
_anyonyam
abʰiśaṅkinaḥ
/
Halfverse: c
bʰavitāro
janāḥ
sarve
saṃprāpte
yugasaṃkṣaye
bʰavitāro
janāḥ
sarve
saṃprāpte
yuga-saṃkṣaye
/55/
Verse: 56
Halfverse: a
ārāmāṃś
caiva
vr̥kṣāṃś
ca
nāśayiṣyanti
nirvyatʰāḥ
ārāmāṃś
caiva
vr̥kṣāṃś
ca
nāśayiṣyanti
nirvyatʰāḥ
/
Halfverse: c
bʰavitā
saṃkṣayo
loke
jīvitasya
ca
dehinām
bʰavitā
saṃkṣayo
loke
jīvitasya
ca
dehinām
/56/
ՙ
Verse: 57
Halfverse: a
tatʰā
lobʰābʰibʰūtāś
ca
cariṣyanti
mahīm
imām
tatʰā
lobʰa
_abʰibʰūtāś
ca
cariṣyanti
mahīm
imām
/
Halfverse: c
brāhmaṇāś
ca
bʰaviṣyanti
brahma
svāni
ca
bʰuñjate
brāhmaṇāś
ca
bʰaviṣyanti
brahma
svāni
ca
bʰuñjate
/57/
Verse: 58
Halfverse: a
hāhākr̥tā
dvijāś
caiva
bʰayārtā
vr̥ṣalārditāḥ
hāhā-kr̥tā
dvijāś
caiva
bʰaya
_ārtā
vr̥ṣala
_arditāḥ
/
Halfverse: c
trātāram
alabʰanto
vai
bʰramiṣyanti
mahīm
imām
trātāram
alabʰanto
vai
bʰramiṣyanti
mahīm
imām
/58/
Verse: 59
Halfverse: a
jīvitāntakarā
raudrāḥ
krūrāḥ
prāṇivihiṃsakāḥ
{!}
jīvita
_antakarā
raudrāḥ
krūrāḥ
prāṇi-vihiṃsakāḥ
/
{!}
Halfverse: c
yadā
bʰaviṣyanti
narās
tadā
saṃkṣepsyate
yugam
yadā
bʰaviṣyanti
narās
tadā
saṃkṣepsyate
yugam
/59/
Verse: 60
Halfverse: a
āśrayiṣyanti
ca
nadīḥ
parvatān
viṣamāṇi
ca
āśrayiṣyanti
ca
nadīḥ
parvatān
viṣamāṇi
ca
/
Halfverse: c
pradʰāvamānā
vitrastā
dvijāḥ
kurukulodvaha
pradʰāvamānā
vitrastā
dvijāḥ
kuru-kula
_udvaha
/60/
60
Verse: 61
Halfverse: a
dasyu
prapīḍitā
rājan
kākā
iva
dvijottamāḥ
dasyu
prapīḍitā
rājan
kākā\
iva
dvija
_uttamāḥ
/
ՙ
Halfverse: c
kurājabʰiś
ca
satataṃ
karabʰāra
prapīḍitāḥ
kurājabʰiś
ca
satataṃ
kara-bʰāra
prapīḍitāḥ
/61/
Verse: 62
Halfverse: a
dʰairyaṃ
tyaktvā
mahīpāla
dāruṇe
yugasaṃkṣaye
dʰairyaṃ
tyaktvā
mahī-pāla
dāruṇe
yuga-saṃkṣaye
/
Halfverse: c
vikarmāṇi
kariṣyanti
śūdrāṇāṃ
paricārakāḥ
vikarmāṇi
kariṣyanti
śūdrāṇāṃ
paricārakāḥ
/62/
Verse: 63
Halfverse: a
śūdrā
dʰarmaṃ
pravakṣyanti
brāhmaṇāḥ
paryupāsakāḥ
śūdrā
dʰarmaṃ
pravakṣyanti
brāhmaṇāḥ
paryupāsakāḥ
/
Halfverse: c
śrotāraś
ca
bʰaviṣyanti
prāmāṇyena
vyavastʰitāḥ
śrotāraś
ca
bʰaviṣyanti
prāmāṇyena
vyavastʰitāḥ
/63/
Verse: 64
Halfverse: a
viparītaś
ca
loko
'yaṃ
bʰaviṣyaty
adʰarottaraḥ
viparītaś
ca
loko
_ayaṃ
bʰaviṣyaty
adʰara
_uttaraḥ
/
Halfverse: c
eḍūkān
pūjayiṣyanti
varjayiṣyanti
devatāḥ
eḍūkān
pūjayiṣyanti
varjayiṣyanti
devatāḥ
/
Halfverse: e
śūdrāḥ
paricariṣyanti
na
dvijān
yugasaṃkṣaye
śūdrāḥ
paricariṣyanti
na
dvijān
yuga-saṃkṣaye
/64/
Verse: 65
Halfverse: a
āśrameṣu
maharṣīṇāṃ
brāhmaṇāvasatʰeṣu
ca
āśrameṣu
maharṣīṇāṃ
brāhmaṇa
_āvasatʰeṣu
ca
/
Halfverse: c
devastʰāneṣu
caityeṣu
nāgānām
ālayeṣu
ca
deva-stʰāneṣu
caityeṣu
nāgānām
ālayeṣu
ca
/65/
Verse: 66
Halfverse: a
eḍūka
cihnā
pr̥tʰivī
na
deva
gr̥habʰūṣitā
eḍūka
cihnā
pr̥tʰivī
na
deva
gr̥ha-bʰūṣitā
/
Halfverse: c
bʰaviṣyati
yuge
kṣīṇe
tad
yugāntasya
lakṣaṇam
bʰaviṣyati
yuge
kṣīṇe
tad
yuga
_antasya
lakṣaṇam
/66/
Verse: 67
Halfverse: a
yadā
raudrā
dʰarmahīnā
māṃsādāḥ
pānapās
tatʰā
yadā
raudrā
dʰarma-hīnā
māṃsa
_adāḥ
pānapās
tatʰā
/
Halfverse: c
bʰaviṣyanti
narā
nityaṃ
tadā
saṃkṣepsyate
yugam
bʰaviṣyanti
narā
nityaṃ
tadā
saṃkṣepsyate
yugam
/67/
Verse: 68
Halfverse: a
puṣpe
puṣpaṃ
yadā
rājan
pʰale
pʰalam
upāśritam
puṣpe
puṣpaṃ
yadā
rājan
pʰale
pʰalam
upāśritam
/
Halfverse: c
prajāsyati
mahārāja
tadā
saṃkṣepsyate
yugam
prajāsyati
mahā-rāja
tadā
saṃkṣepsyate
yugam
/68/
Verse: 69
Halfverse: a
akālavarṣī
parjanyo
bʰaviṣyati
gate
yuge
akāla-varṣī
parjanyo
bʰaviṣyati
gate
yuge
/
Halfverse: c
akrameṇa
manuṣyāṇāṃ
bʰaviṣyati
tadā
kriyā
akrameṇa
manuṣyāṇāṃ
bʰaviṣyati
tadā
kriyā
/
Halfverse: e
virodʰam
atʰa
yāsyanti
vr̥ṣalā
brāhmaṇaiḥ
saha
virodʰam
atʰa
yāsyanti
vr̥ṣalā
brāhmaṇaiḥ
saha
/69/
Verse: 70
Halfverse: a
mahī
mleccʰa
samākīrṇā
bʰaviṣyati
tato
'cirāt
mahī
mleccʰa
samākīrṇā
bʰaviṣyati
tato
_acirāt
/
Halfverse: c
karabʰāra
bʰayād
viprā
bʰajiṣyanti
diśo
daśa
kara-bʰāra
bʰayād
viprā
bʰajiṣyanti
diśo
daśa
/70/
70
Verse: 71
Halfverse: a
nirviśeṣā
janapadā
narāvr̥ṣṭibʰir
arditāḥ
nirviśeṣā
jana-padā
narāvr̥ṣṭibʰir
arditāḥ
/
Halfverse: c
āśramān
abʰipatsyanti
pʰalamūlopajīvinaḥ
āśramān
abʰipatsyanti
pʰala-mūla
_upajīvinaḥ
/71/
Verse: 72
Halfverse: a
evaṃ
paryākule
loke
maryādā
na
bʰaviṣyati
evaṃ
paryākule
loke
maryādā
na
bʰaviṣyati
/
ՙ
Halfverse: c
na
stʰāsyanty
upadeśe
ca
śiṣyā
vipriyakāriṇaḥ
na
stʰāsyanty
upadeśe
ca
śiṣyā
vipriya-kāriṇaḥ
/72/
Verse: 73
Halfverse: a
ācāryopanidʰiś
caiva
vatsyate
tadanantaram
ācārya
_upanidʰiś
caiva
vatsyate
tad-anantaram
/
Halfverse: c
artʰayuktyā
pravatsyanti
mitra
saṃbandʰibāndʰavāḥ
artʰa-yuktyā
pravatsyanti
mitra
saṃbandʰi-bāndʰavāḥ
/
ՙ
Halfverse: e
abʰāvaḥ
sarvabʰūtānāṃ
yugānte
ca
bʰaviṣyati
abʰāvaḥ
sarva-bʰūtānāṃ
yuga
_ante
ca
bʰaviṣyati
/73/
Verse: 74
Halfverse: a
diśaḥ
prajvalitāḥ
sarvā
nakṣatrāṇi
calāni
ca
diśaḥ
prajvalitāḥ
sarvā
nakṣatrāṇi
calāni
ca
/
Halfverse: c
jyotīṃṣi
pratikūlāni
vātāḥ
paryākulās
tatʰā
jyotīṃṣi
pratikūlāni
vātāḥ
paryākulās
tatʰā
/
Halfverse: e
ulkā
pātāś
ca
bahavo
mahābʰayanidarśakāḥ
ulkā
pātāś
ca
bahavo
mahā-bʰaya-nidarśakāḥ
/74/
Verse: 75
Halfverse: a
ṣaḍbʰir
anyaiś
ca
sahito
bʰāskaraḥ
pratapiṣyati
ṣaḍbʰir
anyaiś
ca
sahito
bʰāskaraḥ
pratapiṣyati
/
Halfverse: c
tumulāś
cāpi
nirhrādā
dig
dāhāś
cāpi
sarvaśaḥ
tumulāś
ca
_api
nirhrādā
dig
dāhāś
ca
_api
sarvaśaḥ
/
Halfverse: e
kabandʰāntarhito
bʰānur
udayāstamaye
tadā
kabandʰa
_antarhito
bʰānur
udaya
_astamaye
tadā
/75/
Verse: 76
Halfverse: a
akālavarṣī
ca
tadā
bʰaviṣyati
sahasradr̥k
akāla-varṣī
ca
tadā
bʰaviṣyati
sahasra-dr̥k
/
ՙ
Halfverse: c
sasyāni
ca
na
rokṣyanti
yugānte
paryupastʰite
sasyāni
ca
na
rokṣyanti
yuga
_ante
paryupastʰite
/76/
Verse: 77
Halfverse: a
abʰīkṣṇaṃ
krūra
vādinyaḥ
paruṣā
ruditapriyāḥ
abʰīkṣṇaṃ
krūra
vādinyaḥ
paruṣā
rudita-priyāḥ
/
ՙ
Halfverse: c
bʰartr̥̄ṇāṃ
vacane
caiva
na
stʰāsyanti
tadā
striyaḥ
bʰartr̥̄ṇāṃ
vacane
caiva
na
stʰāsyanti
tadā
striyaḥ
/77/
Verse: 78
Halfverse: a
putrāś
ca
mātāpitarau
haniṣyanti
yugakṣaye
putrāś
ca
mātāpitarau
haniṣyanti
yuga-kṣaye
/
Halfverse: c
sūdayiṣyanti
ca
patīn
striyaḥ
putrān
apāśritāḥ
sūdayiṣyanti
ca
patīn
striyaḥ
putrān
apāśritāḥ
/78/
Verse: 79
Halfverse: a
aparvaṇi
mahārāja
sūryaṃ
rāhur
upaiṣyati
aparvaṇi
mahā-rāja
sūryaṃ
rāhur
upaiṣyati
/
Halfverse: c
yugānte
hutabʰuk
cāpi
sarvataḥ
prajvaliṣyati
yuga
_ante
hutabʰuk
ca
_api
sarvataḥ
prajvaliṣyati
/79/
Verse: 80
Halfverse: a
pānīyaṃ
bʰojanaṃ
caiva
yācamānās
tadādʰvagāḥ
pānīyaṃ
bʰojanaṃ
caiva
yācamānās
tadā
_adʰvagāḥ
/
Halfverse: c
na
lapsyante
nivāsaṃ
ca
nirastāḥ
patʰi
śerate
na
lapsyante
nivāsaṃ
ca
nirastāḥ
patʰi
śerate
/80/
80
Verse: 81
Halfverse: a
nirgʰātavāyasā
nāgāḥ
śakunāḥ
samr̥gadvijāḥ
nirgʰāta-vāyasā
nāgāḥ
śakunāḥ
samr̥ga-dvijāḥ
/
Halfverse: c
rūkṣā
vāco
vimokṣyanti
yugānte
paryupastʰite
rūkṣā
vāco
vimokṣyanti
yuga
_ante
paryupastʰite
/81/
Verse: 82
Halfverse: a
mitra
saṃbandʰinaś
cāpi
saṃtyakṣyanti
narās
tadā
mitra
saṃbandʰinaś
ca
_api
saṃtyakṣyanti
narās
tadā
/
Halfverse: c
janaṃ
parijanaṃ
cāpi
yugānte
paryupastʰite
janaṃ
parijanaṃ
ca
_api
yuga
_ante
paryupastʰite
/82/
Verse: 83
Halfverse: a
atʰa
deśān
diśaś
cāpi
pattanāni
purāṇi
ca
atʰa
deśān
diśaś
ca
_api
pattanāni
purāṇi
ca
/
Halfverse: c
kramaśaḥ
saṃśrayiṣyanti
yugānte
paryupastʰite
kramaśaḥ
saṃśrayiṣyanti
yuga
_ante
paryupastʰite
/83/
Verse: 84
Halfverse: a
hā
tāta
hā
sutety
evaṃ
tadā
vācaḥ
sudāruṇāḥ
hā
tāta
hā
suta
_ity
evaṃ
tadā
vācaḥ
sudāruṇāḥ
/
Halfverse: c
vikrośamānaś
cānyonyaṃ
jano
gāṃ
paryaṭiṣyati
vikrośamānaś
ca
_anyonyaṃ
jano
gāṃ
paryaṭiṣyati
/84/
Verse: 85
Halfverse: a
tatas
tumulasaṃgʰāte
vartamāne
yugakṣaye
tatas
tumula-saṃgʰāte
vartamāne
yuga-kṣaye
/
Halfverse: c
dvijātipūrvako
lokaḥ
krameṇa
prabʰaviṣyati
dvijāti-pūrvako
lokaḥ
krameṇa
prabʰaviṣyati
/85/
Verse: 86
Halfverse: a
tataḥ
kālāntare
'nyasmin
punar
lokavivr̥ddʰaye
tataḥ
kāla
_antare
_anyasmin
punar
loka-vivr̥ddʰaye
/
Halfverse: c
bʰaviṣyati
punar
daivam
anukūlaṃ
yadr̥ccʰayā
bʰaviṣyati
punar
daivam
anukūlaṃ
yadr̥ccʰayā
/86/
Verse: 87
Halfverse: a
yadā
candraś
ca
sūryaś
ca
tatʰā
tiṣyabr̥haspatī
yadā
candraś
ca
sūryaś
ca
tatʰā
tiṣya-br̥haspatī
/
Halfverse: c
ekārāśau
sameṣyanti
prapatsyati
tadā
kr̥tam
ekārāśau
sameṣyanti
prapatsyati
tadā
kr̥tam
/87/
ՙ
Verse: 88
Halfverse: a
kālavarṣī
ca
parjanyo
nakṣatrāṇi
śubʰāni
ca
kāla-varṣī
ca
parjanyo
nakṣatrāṇi
śubʰāni
ca
/
Halfverse: c
pradakṣiṇā
grahāś
cāpi
bʰaviṣyanty
anulomagāḥ
pradakṣiṇā
grahāś
ca
_api
bʰaviṣyanty
anulomagāḥ
/
Halfverse: e
kṣemaṃ
subʰikṣam
ārogyaṃ
bʰaviṣyati
nirāmayam
kṣemaṃ
subʰikṣam
ārogyaṃ
bʰaviṣyati
nirāmayam
/88/
Verse: 89
Halfverse: a
kalkir
viṣṇuyaśā
nāma
dvijaḥ
kālapracoditaḥ
{!}
kalkir
viṣṇu-yaśā
nāma
dvijaḥ
kāla-pracoditaḥ
/
ՙ
{!}
Halfverse: c
utpatsyate
mahāvīryo
mahābuddʰiparākramaḥ
utpatsyate
mahā-vīryo
mahā-buddʰi-parākramaḥ
/89/
Verse: 90
Halfverse: a
saṃbʰūtaḥ
saṃbʰala
grāme
brāhmaṇāvasatʰe
śubʰe
saṃbʰūtaḥ
saṃbʰala
grāme
brāhmaṇa
_āvasatʰe
śubʰe
/
Halfverse: c
manasā
tasya
sarvāṇi
vāhanāny
āyudʰāni
ca
manasā
tasya
sarvāṇi
vāhanāny
āyudʰāni
ca
/
Halfverse: e
upastʰāsyanti
yodʰāś
ca
śastrāṇi
kavacāni
ca
upastʰāsyanti
yodʰāś
ca
śastrāṇi
kavacāni
ca
/90/
90
Verse: 91
Halfverse: a
sa
dʰarmavijayī
rājā
cakravartī
bʰaviṣyati
sa
dʰarma-vijayī
rājā
cakra-vartī
bʰaviṣyati
/
Halfverse: c
sa
cemaṃ
saṃkulaṃ
lokaṃ
prasādam
upaneṣyati
sa
ca
_imaṃ
saṃkulaṃ
lokaṃ
prasādam
upaneṣyati
/91/
Verse: 92
Halfverse: a
uttʰito
brāhmaṇo
dīptaḥ
kṣayāntakr̥d
udāradʰīḥ
uttʰito
brāhmaṇo
dīptaḥ
kṣaya
_antakr̥d
udāra-dʰīḥ
/
Halfverse: c
sa
saṃkṣepo
hi
sarvasya
yugasya
parivartakaḥ
sa
saṃkṣepo
hi
sarvasya
yugasya
parivartakaḥ
/92/
Verse: 93
Halfverse: a
sa
sarvatragatān
kṣudrān
brāhmaṇaiḥ
parivāritaḥ
sa
sarvatra-gatān
kṣudrān
brāhmaṇaiḥ
parivāritaḥ
/
Halfverse: c
utsādayiṣyati
tadā
sarvān
mleccʰa
gaṇān
dvijaḥ
utsādayiṣyati
tadā
sarvān
mleccʰa
gaṇān
dvijaḥ
/93/
(E)93
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.