TITUS
Mahabharata
Part No. 486
Previous part

Chapter: 189 
Adhyāya 189


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tataś corakṣayaṃ kr̥tvā   dvijebʰyaḥ pr̥tʰivīm imām
   
tataś cora-kṣayaṃ kr̥tvā   dvijebʰyaḥ pr̥tʰivīm imām / ՙ
Halfverse: c    
vājimedʰe mahāyajñe   vidʰivat kalpayiṣyati
   
vājimedʰe mahā-yajñe   vidʰivat kalpayiṣyati /1/

Verse: 2 
Halfverse: a    
stʰāpayitvā sa maryādāḥ   svayambʰuvihitāḥ śubʰāḥ
   
stʰāpayitvā sa maryādāḥ   svayambʰu-vihitāḥ śubʰāḥ /
Halfverse: c    
vanaṃ puṇyayaśaḥ karmā   jarāvān saṃśrayiṣyati
   
vanaṃ puṇya-yaśaḥ karmā   jarāvān saṃśrayiṣyati /2/

Verse: 3 
Halfverse: a    
tac cʰīlam anuvartsyante   manuṣyā lokavāsinaḥ
   
tat śīlam anuvartsyante   manuṣyā loka-vāsinaḥ /
Halfverse: c    
vipraiś corakśaye caiva   kr̥te kṣemaṃ bʰaviśyate
   
vipraiś cora-kśaye caiva   kr̥te kṣemaṃ bʰaviśyate /3/

Verse: 4 
Halfverse: a    
kr̥ṣṇājināni śaktīś ca   triśūlāny āyudʰāni ca
   
kr̥ṣṇa_ajināni śaktīś ca   triśūlāny āyudʰāni ca /
Halfverse: c    
stʰāpayan vipra śārdūlo   deśeṣu vijiteṣu ca
   
stʰāpayan vipra śārdūlo   deśeṣu vijiteṣu ca /4/

Verse: 5 
Halfverse: a    
saṃstūyamāno viprendrair   mānayāno dvijottamān
   
saṃstūyamāno vipra_indrair   mānayāno dvija_uttamān /
Halfverse: c    
kalkiś cariṣyati mahīṃ   sadā dasyu vadʰe rataḥ
   
kalkiś cariṣyati mahīṃ   sadā dasyu vadʰe rataḥ /5/

Verse: 6 
Halfverse: a    
tāta sutety evaṃ   tās vācaḥ sudāruṇāḥ
   
tāta suta_ity evaṃ   tās vācaḥ sudāruṇāḥ /
Halfverse: c    
vikrośamānān subʰr̥śaṃ   dasyūn neṣyati saṃśayam
   
vikrośamānān subʰr̥śaṃ   dasyūn neṣyati saṃśayam /6/

Verse: 7 
Halfverse: a    
tato 'dʰarmavināśo vai   dʰarmavr̥ddʰiś ca bʰārata
   
tato_adʰarma-vināśo vai   dʰarma-vr̥ddʰiś ca bʰārata /
Halfverse: c    
bʰaviṣyati kr̥te prāpte   kriyāvāṃś ca janas tatʰā
   
bʰaviṣyati kr̥te prāpte   kriyāvāṃś ca janas tatʰā /7/

Verse: 8 
Halfverse: a    
ārāmāś caiva caityāś ca   taṭākāny ataṭās tatʰā
   
ārāmāś caiva caityāś ca   taṭākāny ataṭās tatʰā /
Halfverse: c    
yajñakriyāś ca vividʰā   bʰaviṣyanti kr̥te yuge
   
yajña-kriyāś ca vividʰā   bʰaviṣyanti kr̥te yuge /8/

Verse: 9 
Halfverse: a    
brāhmaṇāḥ sādʰavaś caiva   munayaś ca tapasvinaḥ
   
brāhmaṇāḥ sādʰavaś caiva   munayaś ca tapasvinaḥ /
Halfverse: c    
āśramāḥ saha pāṣaṇḍāḥ   stʰitāḥ satye janāḥ prajāḥ
   
āśramāḥ saha pāṣaṇḍāḥ   stʰitāḥ satye janāḥ prajāḥ /9/

Verse: 10 
Halfverse: a    
jāsyanti sarvabījāni   upyamānāni caiva ha
   
jāsyanti sarva-bījāni upyamānāni caiva ha / ՙ
Halfverse: c    
sarveṣv r̥tuṣu rājendra   sarmaṃ sasyaṃ bʰaviṣyati
   
sarveṣv r̥tuṣu rāja_indra   sarmaṃ sasyaṃ bʰaviṣyati /10/ 10

Verse: 11 
Halfverse: a    
narā dāneṣu niratā   vrateṣu niyameṣu ca
   
narā dāneṣu niratā   vrateṣu niyameṣu ca /
Halfverse: c    
japayajñaparā viprā   dʰarmakāmā mudā yutāḥ
   
japa-yajña-parā viprā   dʰarma-kāmā mudā yutāḥ /
Halfverse: e    
pālayiṣyanti rājāno   dʰarmeṇemāṃ vasuṃdʰarām
   
pālayiṣyanti rājāno   dʰarmeṇa_imāṃ vasuṃdʰarām /11/

Verse: 12 
Halfverse: a    
vyavahāra ratā vaiśyā   bʰaviṣyanti kr̥te yuge
   
vyavahāra ratā vaiśyā   bʰaviṣyanti kr̥te yuge /
Halfverse: c    
ṣaṣ karmaniratā viprāḥ   kṣatriyā rakṣaṇe ratāḥ
   
ṣaṣ karma-niratā viprāḥ   kṣatriyā rakṣaṇe ratāḥ /12/

Verse: 13 
Halfverse: a    
śuśrūṣāyāṃ ratāḥ śūdrās   tatʰā varṇatrayasya ca
   
śuśrūṣāyāṃ ratāḥ śūdrās   tatʰā varṇa-trayasya ca /
Halfverse: c    
eṣa dʰarmaḥ kr̥tayuge   tretāyāṃ dvāpare tatʰā
   
eṣa dʰarmaḥ kr̥ta-yuge   tretāyāṃ dvāpare tatʰā /
Halfverse: e    
paścime yugakāle ca   yaḥ sa te saṃprakīrtitaḥ
   
paścime yuga-kāle ca   yaḥ sa te saṃprakīrtitaḥ /13/

Verse: 14 
Halfverse: a    
sarvalokasya viditā   yugasaṃkʰyā ca pāṇḍava
   
sarva-lokasya viditā   yuga-saṃkʰyā ca pāṇḍava /
Halfverse: c    
etat te sarvam ākʰyātam   atītānāgataṃ mayā
   
etat te sarvam ākʰyātam   atīta_anāgataṃ mayā /
Halfverse: e    
vāyuproktam anusmr̥tya   purāṇam r̥ṣisaṃstutam
   
vāyu-proktam anusmr̥tya   purāṇam r̥ṣi-saṃstutam /14/

Verse: 15 
Halfverse: a    
evaṃ saṃsāramārgā me   bahuśaś cirajīvinā
   
evaṃ saṃsāra-mārgā me   bahuśaś cira-jīvinā /
Halfverse: c    
dr̥ṣṭāś caivānubʰūtāś ca   tāṃs te katʰitavān aham
   
dr̥ṣṭāś ca_eva_anubʰūtāś ca   tāṃs te katʰitavān aham /15/

Verse: 16 
Halfverse: a    
idaṃ caivāparaṃ bʰūyo   saha bʰrātr̥bʰir acyuta
   
idaṃ caiva_aparaṃ bʰūyo   saha bʰrātr̥bʰir acyuta /
Halfverse: c    
dʰarmasaṃśaya mokṣārtʰaṃ   nibodʰa vacanaṃ mama
   
dʰarma-saṃśaya mokṣa_artʰaṃ   nibodʰa vacanaṃ mama /16/

Verse: 17 
Halfverse: a    
dʰarme tvayātmā saṃyojyo   nityaṃ dʰarmabʰr̥tāṃ vara
   
dʰarme tvayā_ātmā saṃyojyo   nityaṃ dʰarma-bʰr̥tāṃ vara /
Halfverse: c    
dʰarmātmā hi sukʰaṃ rājā   pretya ceha ca nandati
   
dʰarma_ātmā hi sukʰaṃ rājā   pretya ca_iha ca nandati /17/

Verse: 18 
Halfverse: a    
nibodʰa ca śubʰāṃ vāṇīṃ   yāṃ pravakṣyāmi te 'nagʰa
   
nibodʰa ca śubʰāṃ vāṇīṃ   yāṃ pravakṣyāmi te_anagʰa / ՙ
Halfverse: c    
na brāhmaṇe paribʰavaḥ   kartavyas te kadā cana
   
na brāhmaṇe paribʰavaḥ   kartavyas te kadācana /
Halfverse: e    
brāhmaṇo ruṣito hanyād   api lokān pratijñayā
   
brāhmaṇo ruṣito hanyād   api lokān pratijñayā /18/

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
mārkaṇḍeya vaco śrutvā   kurūṇāṃ pravaro nr̥paḥ
   
mārkaṇḍeya vaco śrutvā   kurūṇāṃ pravaro nr̥paḥ /
Halfverse: c    
uvāca vacanaṃ dʰīmān   paramaṃ paramadyutiḥ
   
uvāca vacanaṃ dʰīmān   paramaṃ parama-dyutiḥ /19/

Verse: 20 
Halfverse: a    
kasmin dʰarme mayā stʰeyaṃ   prajāḥ saṃrakṣatā mune
   
kasmin dʰarme mayā stʰeyaṃ   prajāḥ saṃrakṣatā mune /
Halfverse: c    
katʰaṃ ca vartamāno vai   na cyaveyaṃ svadʰarmataḥ
   
katʰaṃ ca vartamāno vai   na cyaveyaṃ svadʰarmataḥ /20/ 20

Verse: 21 
{Mārkaṇḍeya uvāca}
Halfverse: a    
dayāvān sarvabʰūteṣu   hito rakto 'nasūyakaḥ
   
dayāvān sarva-bʰūteṣu   hito rakto_anasūyakaḥ /
Halfverse: c    
apatyānām iva sveṣāṃ   prajānāṃ rakṣaṇe rataḥ
   
apatyānām iva sveṣāṃ   prajānāṃ rakṣaṇe rataḥ /
Halfverse: e    
cara dʰarmaṃ tyajādʰarmaṃ   pitr̥̄n devāṃś ca pūjaya
   
cara dʰarmaṃ tyaja_adʰarmaṃ   pitr̥̄n devāṃś ca pūjaya /21/

Verse: 22 
Halfverse: a    
pramādād yatkr̥taṃ te 'bʰūt   saṃyad dānena taj jaya
   
pramādād yat-kr̥taṃ te_abʰūt   saṃyad dānena taj jaya / ՙ
Halfverse: c    
alaṃ te mānam āśritya   satataṃ paravān bʰava
   
alaṃ te mānam āśritya   satataṃ paravān bʰava /22/

Verse: 23 
Halfverse: a    
vijitya pr̥tʰivīṃ sarvāṃ   modamānaḥ sukʰī bʰava
   
vijitya pr̥tʰivīṃ sarvāṃ   modamānaḥ sukʰī bʰava /
Halfverse: c    
eṣa bʰūto bʰaviṣyaś ca   dʰarmas te samudīritaḥ
   
eṣa bʰūto bʰaviṣyaś ca   dʰarmas te samudīritaḥ /23/

Verse: 24 
Halfverse: a    
na te 'sty aviditaṃ kiṃ cid   atītānāgataṃ bʰuvi
   
na te_asty aviditaṃ kiṃcid   atīta_anāgataṃ bʰuvi / ՙ
Halfverse: c    
tasmād imaṃ parikleśaṃ   tvaṃ tāta hr̥di kr̥tʰāḥ
   
tasmād imaṃ parikleśaṃ   tvaṃ tāta hr̥di kr̥tʰāḥ /24/

Verse: 25 
Halfverse: a    
eṣa kālo mahābāho   api sarvadivaukasām
   
eṣa kālo mahā-bāho api sarva-diva_okasām / ՙ
Halfverse: c    
muhyanti hi prajās tāta   kālenābʰipracoditāḥ
   
muhyanti hi prajās tāta   kālena_abʰipracoditāḥ /25/

Verse: 26 
Halfverse: a    
ca te 'tra vicāro bʰūd   yan mayoktaṃ tavānagʰa
   
ca te_atra vicāro bʰūd   yan mayā_uktaṃ tava_anagʰa / ՙ
Halfverse: c    
atiśaṅkya vaco hy etad   dʰarmalopo bʰavet tava
   
atiśaṅkya vaco hy etad   dʰarma-lopo bʰavet tava /26/

Verse: 27 
Halfverse: a    
jātāsi pratʰite vaṃśe   kurūṇāṃ bʰaratarṣabʰa
   
jāta_asi pratʰite vaṃśe   kurūṇāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
karmaṇā manasā vācā   sarvam etat samācara
   
karmaṇā manasā vācā   sarvam etat samācara /27/

Verse: 28 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yat tvayoktaṃ dvijaśreṣṭʰa   vākyaṃ śrutimanoharam
   
yat tvayā_uktaṃ dvija-śreṣṭʰa   vākyaṃ śruti-manoharam /
Halfverse: c    
tatʰā kariṣye yatnena   bʰavataḥ śāsanaṃ vibʰo
   
tatʰā kariṣye yatnena   bʰavataḥ śāsanaṃ vibʰo /28/

Verse: 29 
Halfverse: a    
na me lobʰo 'sti viprendra   na bʰayaṃ na ca matsaraḥ
   
na me lobʰo_asti vipra_indra   na bʰayaṃ na ca matsaraḥ /
Halfverse: c    
kariṣyāmi hi tat sarvam   uktaṃ yat te mayi prabʰo
   
kariṣyāmi hi tat sarvam   uktaṃ yat te mayi prabʰo /29/ ՙ

Verse: 30 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvā tu vacanaṃ tasya   pāṇḍavasya mahātmanaḥ
   
śrutvā tu vacanaṃ tasya   pāṇḍavasya mahātmanaḥ /
Halfverse: c    
prahr̥ṣṭāḥ pāṇḍavā rājan   sahitāḥ śārṅgadʰanvanā
   
prahr̥ṣṭāḥ pāṇḍavā rājan   sahitāḥ śārṅga-dʰanvanā /30/ 30

Verse: 31 
Halfverse: a    
tatʰā katʰāṃ śubʰāṃ śrutvā   mārkaṇḍeyasya dʰīmataḥ
   
tatʰā katʰāṃ śubʰāṃ śrutvā   mārkaṇḍeyasya dʰīmataḥ /
Halfverse: c    
vismitāḥ samapadyanta   purāṇasya nivedanāt
   
vismitāḥ samapadyanta   purāṇasya nivedanāt /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.