TITUS
Mahabharata
Part No. 486
Chapter: 189
Adhyāya
189
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataś
corakṣayaṃ
kr̥tvā
dvijebʰyaḥ
pr̥tʰivīm
imām
tataś
cora-kṣayaṃ
kr̥tvā
dvijebʰyaḥ
pr̥tʰivīm
imām
/
ՙ
Halfverse: c
vājimedʰe
mahāyajñe
vidʰivat
kalpayiṣyati
vājimedʰe
mahā-yajñe
vidʰivat
kalpayiṣyati
/1/
Verse: 2
Halfverse: a
stʰāpayitvā
sa
maryādāḥ
svayambʰuvihitāḥ
śubʰāḥ
stʰāpayitvā
sa
maryādāḥ
svayambʰu-vihitāḥ
śubʰāḥ
/
Halfverse: c
vanaṃ
puṇyayaśaḥ
karmā
jarāvān
saṃśrayiṣyati
vanaṃ
puṇya-yaśaḥ
karmā
jarāvān
saṃśrayiṣyati
/2/
Verse: 3
Halfverse: a
tac
cʰīlam
anuvartsyante
manuṣyā
lokavāsinaḥ
tat
śīlam
anuvartsyante
manuṣyā
loka-vāsinaḥ
/
Halfverse: c
vipraiś
corakśaye
caiva
kr̥te
kṣemaṃ
bʰaviśyate
vipraiś
cora-kśaye
caiva
kr̥te
kṣemaṃ
bʰaviśyate
/3/
Verse: 4
Halfverse: a
kr̥ṣṇājināni
śaktīś
ca
triśūlāny
āyudʰāni
ca
kr̥ṣṇa
_ajināni
śaktīś
ca
triśūlāny
āyudʰāni
ca
/
Halfverse: c
stʰāpayan
vipra
śārdūlo
deśeṣu
vijiteṣu
ca
stʰāpayan
vipra
śārdūlo
deśeṣu
vijiteṣu
ca
/4/
Verse: 5
Halfverse: a
saṃstūyamāno
viprendrair
mānayāno
dvijottamān
saṃstūyamāno
vipra
_indrair
mānayāno
dvija
_uttamān
/
Halfverse: c
kalkiś
cariṣyati
mahīṃ
sadā
dasyu
vadʰe
rataḥ
kalkiś
cariṣyati
mahīṃ
sadā
dasyu
vadʰe
rataḥ
/5/
Verse: 6
Halfverse: a
hā
tāta
hā
sutety
evaṃ
tās
tā
vācaḥ
sudāruṇāḥ
hā
tāta
hā
suta
_ity
evaṃ
tās
tā
vācaḥ
sudāruṇāḥ
/
Halfverse: c
vikrośamānān
subʰr̥śaṃ
dasyūn
neṣyati
saṃśayam
vikrośamānān
subʰr̥śaṃ
dasyūn
neṣyati
saṃśayam
/6/
Verse: 7
Halfverse: a
tato
'dʰarmavināśo
vai
dʰarmavr̥ddʰiś
ca
bʰārata
tato
_adʰarma-vināśo
vai
dʰarma-vr̥ddʰiś
ca
bʰārata
/
Halfverse: c
bʰaviṣyati
kr̥te
prāpte
kriyāvāṃś
ca
janas
tatʰā
bʰaviṣyati
kr̥te
prāpte
kriyāvāṃś
ca
janas
tatʰā
/7/
Verse: 8
Halfverse: a
ārāmāś
caiva
caityāś
ca
taṭākāny
ataṭās
tatʰā
ārāmāś
caiva
caityāś
ca
taṭākāny
ataṭās
tatʰā
/
Halfverse: c
yajñakriyāś
ca
vividʰā
bʰaviṣyanti
kr̥te
yuge
yajña-kriyāś
ca
vividʰā
bʰaviṣyanti
kr̥te
yuge
/8/
Verse: 9
Halfverse: a
brāhmaṇāḥ
sādʰavaś
caiva
munayaś
ca
tapasvinaḥ
brāhmaṇāḥ
sādʰavaś
caiva
munayaś
ca
tapasvinaḥ
/
Halfverse: c
āśramāḥ
saha
pāṣaṇḍāḥ
stʰitāḥ
satye
janāḥ
prajāḥ
āśramāḥ
saha
pāṣaṇḍāḥ
stʰitāḥ
satye
janāḥ
prajāḥ
/9/
Verse: 10
Halfverse: a
jāsyanti
sarvabījāni
upyamānāni
caiva
ha
jāsyanti
sarva-bījāni
upyamānāni
caiva
ha
/
ՙ
Halfverse: c
sarveṣv
r̥tuṣu
rājendra
sarmaṃ
sasyaṃ
bʰaviṣyati
sarveṣv
r̥tuṣu
rāja
_indra
sarmaṃ
sasyaṃ
bʰaviṣyati
/10/
10
Verse: 11
Halfverse: a
narā
dāneṣu
niratā
vrateṣu
niyameṣu
ca
narā
dāneṣu
niratā
vrateṣu
niyameṣu
ca
/
Halfverse: c
japayajñaparā
viprā
dʰarmakāmā
mudā
yutāḥ
japa-yajña-parā
viprā
dʰarma-kāmā
mudā
yutāḥ
/
Halfverse: e
pālayiṣyanti
rājāno
dʰarmeṇemāṃ
vasuṃdʰarām
pālayiṣyanti
rājāno
dʰarmeṇa
_imāṃ
vasuṃdʰarām
/11/
Verse: 12
Halfverse: a
vyavahāra
ratā
vaiśyā
bʰaviṣyanti
kr̥te
yuge
vyavahāra
ratā
vaiśyā
bʰaviṣyanti
kr̥te
yuge
/
Halfverse: c
ṣaṣ
karmaniratā
viprāḥ
kṣatriyā
rakṣaṇe
ratāḥ
ṣaṣ
karma-niratā
viprāḥ
kṣatriyā
rakṣaṇe
ratāḥ
/12/
Verse: 13
Halfverse: a
śuśrūṣāyāṃ
ratāḥ
śūdrās
tatʰā
varṇatrayasya
ca
śuśrūṣāyāṃ
ratāḥ
śūdrās
tatʰā
varṇa-trayasya
ca
/
Halfverse: c
eṣa
dʰarmaḥ
kr̥tayuge
tretāyāṃ
dvāpare
tatʰā
eṣa
dʰarmaḥ
kr̥ta-yuge
tretāyāṃ
dvāpare
tatʰā
/
Halfverse: e
paścime
yugakāle
ca
yaḥ
sa
te
saṃprakīrtitaḥ
paścime
yuga-kāle
ca
yaḥ
sa
te
saṃprakīrtitaḥ
/13/
Verse: 14
Halfverse: a
sarvalokasya
viditā
yugasaṃkʰyā
ca
pāṇḍava
sarva-lokasya
viditā
yuga-saṃkʰyā
ca
pāṇḍava
/
Halfverse: c
etat
te
sarvam
ākʰyātam
atītānāgataṃ
mayā
etat
te
sarvam
ākʰyātam
atīta
_anāgataṃ
mayā
/
Halfverse: e
vāyuproktam
anusmr̥tya
purāṇam
r̥ṣisaṃstutam
vāyu-proktam
anusmr̥tya
purāṇam
r̥ṣi-saṃstutam
/14/
Verse: 15
Halfverse: a
evaṃ
saṃsāramārgā
me
bahuśaś
cirajīvinā
evaṃ
saṃsāra-mārgā
me
bahuśaś
cira-jīvinā
/
Halfverse: c
dr̥ṣṭāś
caivānubʰūtāś
ca
tāṃs
te
katʰitavān
aham
dr̥ṣṭāś
ca
_eva
_anubʰūtāś
ca
tāṃs
te
katʰitavān
aham
/15/
Verse: 16
Halfverse: a
idaṃ
caivāparaṃ
bʰūyo
saha
bʰrātr̥bʰir
acyuta
idaṃ
caiva
_aparaṃ
bʰūyo
saha
bʰrātr̥bʰir
acyuta
/
Halfverse: c
dʰarmasaṃśaya
mokṣārtʰaṃ
nibodʰa
vacanaṃ
mama
dʰarma-saṃśaya
mokṣa
_artʰaṃ
nibodʰa
vacanaṃ
mama
/16/
Verse: 17
Halfverse: a
dʰarme
tvayātmā
saṃyojyo
nityaṃ
dʰarmabʰr̥tāṃ
vara
dʰarme
tvayā
_ātmā
saṃyojyo
nityaṃ
dʰarma-bʰr̥tāṃ
vara
/
Halfverse: c
dʰarmātmā
hi
sukʰaṃ
rājā
pretya
ceha
ca
nandati
dʰarma
_ātmā
hi
sukʰaṃ
rājā
pretya
ca
_iha
ca
nandati
/17/
Verse: 18
Halfverse: a
nibodʰa
ca
śubʰāṃ
vāṇīṃ
yāṃ
pravakṣyāmi
te
'nagʰa
nibodʰa
ca
śubʰāṃ
vāṇīṃ
yāṃ
pravakṣyāmi
te
_anagʰa
/
ՙ
Halfverse: c
na
brāhmaṇe
paribʰavaḥ
kartavyas
te
kadā
cana
na
brāhmaṇe
paribʰavaḥ
kartavyas
te
kadācana
/
Halfverse: e
brāhmaṇo
ruṣito
hanyād
api
lokān
pratijñayā
brāhmaṇo
ruṣito
hanyād
api
lokān
pratijñayā
/18/
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
mārkaṇḍeya
vaco
śrutvā
kurūṇāṃ
pravaro
nr̥paḥ
mārkaṇḍeya
vaco
śrutvā
kurūṇāṃ
pravaro
nr̥paḥ
/
Halfverse: c
uvāca
vacanaṃ
dʰīmān
paramaṃ
paramadyutiḥ
uvāca
vacanaṃ
dʰīmān
paramaṃ
parama-dyutiḥ
/19/
Verse: 20
Halfverse: a
kasmin
dʰarme
mayā
stʰeyaṃ
prajāḥ
saṃrakṣatā
mune
kasmin
dʰarme
mayā
stʰeyaṃ
prajāḥ
saṃrakṣatā
mune
/
Halfverse: c
katʰaṃ
ca
vartamāno
vai
na
cyaveyaṃ
svadʰarmataḥ
katʰaṃ
ca
vartamāno
vai
na
cyaveyaṃ
svadʰarmataḥ
/20/
20
Verse: 21
{Mārkaṇḍeya
uvāca}
Halfverse: a
dayāvān
sarvabʰūteṣu
hito
rakto
'nasūyakaḥ
dayāvān
sarva-bʰūteṣu
hito
rakto
_anasūyakaḥ
/
Halfverse: c
apatyānām
iva
sveṣāṃ
prajānāṃ
rakṣaṇe
rataḥ
apatyānām
iva
sveṣāṃ
prajānāṃ
rakṣaṇe
rataḥ
/
Halfverse: e
cara
dʰarmaṃ
tyajādʰarmaṃ
pitr̥̄n
devāṃś
ca
pūjaya
cara
dʰarmaṃ
tyaja
_adʰarmaṃ
pitr̥̄n
devāṃś
ca
pūjaya
/21/
Verse: 22
Halfverse: a
pramādād
yatkr̥taṃ
te
'bʰūt
saṃyad
dānena
taj
jaya
pramādād
yat-kr̥taṃ
te
_abʰūt
saṃyad
dānena
taj
jaya
/
ՙ
Halfverse: c
alaṃ
te
mānam
āśritya
satataṃ
paravān
bʰava
alaṃ
te
mānam
āśritya
satataṃ
paravān
bʰava
/22/
Verse: 23
Halfverse: a
vijitya
pr̥tʰivīṃ
sarvāṃ
modamānaḥ
sukʰī
bʰava
vijitya
pr̥tʰivīṃ
sarvāṃ
modamānaḥ
sukʰī
bʰava
/
Halfverse: c
eṣa
bʰūto
bʰaviṣyaś
ca
dʰarmas
te
samudīritaḥ
eṣa
bʰūto
bʰaviṣyaś
ca
dʰarmas
te
samudīritaḥ
/23/
Verse: 24
Halfverse: a
na
te
'sty
aviditaṃ
kiṃ
cid
atītānāgataṃ
bʰuvi
na
te
_asty
aviditaṃ
kiṃcid
atīta
_anāgataṃ
bʰuvi
/
ՙ
Halfverse: c
tasmād
imaṃ
parikleśaṃ
tvaṃ
tāta
hr̥di
mā
kr̥tʰāḥ
tasmād
imaṃ
parikleśaṃ
tvaṃ
tāta
hr̥di
mā
kr̥tʰāḥ
/24/
Verse: 25
Halfverse: a
eṣa
kālo
mahābāho
api
sarvadivaukasām
eṣa
kālo
mahā-bāho
api
sarva-diva
_okasām
/
ՙ
Halfverse: c
muhyanti
hi
prajās
tāta
kālenābʰipracoditāḥ
muhyanti
hi
prajās
tāta
kālena
_abʰipracoditāḥ
/25/
Verse: 26
Halfverse: a
mā
ca
te
'tra
vicāro
bʰūd
yan
mayoktaṃ
tavānagʰa
mā
ca
te
_atra
vicāro
bʰūd
yan
mayā
_uktaṃ
tava
_anagʰa
/
ՙ
Halfverse: c
atiśaṅkya
vaco
hy
etad
dʰarmalopo
bʰavet
tava
atiśaṅkya
vaco
hy
etad
dʰarma-lopo
bʰavet
tava
/26/
Verse: 27
Halfverse: a
jātāsi
pratʰite
vaṃśe
kurūṇāṃ
bʰaratarṣabʰa
jāta
_asi
pratʰite
vaṃśe
kurūṇāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
karmaṇā
manasā
vācā
sarvam
etat
samācara
karmaṇā
manasā
vācā
sarvam
etat
samācara
/27/
Verse: 28
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yat
tvayoktaṃ
dvijaśreṣṭʰa
vākyaṃ
śrutimanoharam
yat
tvayā
_uktaṃ
dvija-śreṣṭʰa
vākyaṃ
śruti-manoharam
/
Halfverse: c
tatʰā
kariṣye
yatnena
bʰavataḥ
śāsanaṃ
vibʰo
tatʰā
kariṣye
yatnena
bʰavataḥ
śāsanaṃ
vibʰo
/28/
Verse: 29
Halfverse: a
na
me
lobʰo
'sti
viprendra
na
bʰayaṃ
na
ca
matsaraḥ
na
me
lobʰo
_asti
vipra
_indra
na
bʰayaṃ
na
ca
matsaraḥ
/
Halfverse: c
kariṣyāmi
hi
tat
sarvam
uktaṃ
yat
te
mayi
prabʰo
kariṣyāmi
hi
tat
sarvam
uktaṃ
yat
te
mayi
prabʰo
/29/
ՙ
Verse: 30
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvā
tu
vacanaṃ
tasya
pāṇḍavasya
mahātmanaḥ
śrutvā
tu
vacanaṃ
tasya
pāṇḍavasya
mahātmanaḥ
/
Halfverse: c
prahr̥ṣṭāḥ
pāṇḍavā
rājan
sahitāḥ
śārṅgadʰanvanā
prahr̥ṣṭāḥ
pāṇḍavā
rājan
sahitāḥ
śārṅga-dʰanvanā
/30/
30
Verse: 31
Halfverse: a
tatʰā
katʰāṃ
śubʰāṃ
śrutvā
mārkaṇḍeyasya
dʰīmataḥ
tatʰā
katʰāṃ
śubʰāṃ
śrutvā
mārkaṇḍeyasya
dʰīmataḥ
/
Halfverse: c
vismitāḥ
samapadyanta
purāṇasya
nivedanāt
vismitāḥ
samapadyanta
purāṇasya
nivedanāt
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.