TITUS
Mahabharata
Part No. 487
Previous part

Chapter: 190 
Adhyāya 190


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: A    
bʰūya eva brāhmaṇa mahābʰāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam
   
bʰūya\ eva brāhmaṇa mahābʰāgyaṃ vaktum arhasi_ity abravīt pāṇḍaveyo mārkaṇḍeyam /1/ q

Verse: 2 
Halfverse: A    
atʰācaṣṭa mārkaṇḍeyaḥ
   
atʰa_ācaṣṭa mārkaṇḍeyaḥ /2/ q

Verse: 3 
Halfverse: A    
ayodʰyāyām ikṣvāku kulotpannaḥ pārtʰivaḥ parikṣin nāma mr̥gayām agamat
   
ayodʰyāyām ikṣvāku kula_utpannaḥ pārtʰivaḥ parikṣin nāma mr̥gayām agamat /3/ q

Verse: 4 
Halfverse: A    
tam ekāśvena mr̥gam anusarantaṃ mr̥go dūram apāharat
   
tam eka_aśvena mr̥gam anusarantaṃ mr̥go dūram apāharat /4/ q

Verse: 5 
Halfverse: A    
atʰādʰvani jātaśramaḥ kṣut tr̥ṣṇābʰibʰūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat
   
atʰa_adʰvani jāta-śramaḥ kṣut tr̥ṣṇā_abʰibʰūtaś ca kasmiṃścid uddeśe nīlaṃ vana-ṣaṇḍam apaśyat /
Halfverse: B    
tac ca viveśa
   
tac ca viveśa /5/ q

Verse: 6 
Halfverse: A    
tatas tasya vanaṣaṇḍasya madʰye 'tīva ramaṇīyaṃ saro dr̥ṣṭvā sāśvaiva vyagāhata
   
tatas tasya vana-ṣaṇḍasya madʰye_atīva ramaṇīyaṃ saro dr̥ṣṭvā sa_aśva_eva vyagāhata /6/ q

Verse: 7 
Halfverse: A    
atʰāśvastaḥ sa bisa mr̥ṇālam aśvasyāgre nikṣipya puṣkariṇī tīre samāviśat
   
atʰa_aśvastaḥ sa bisa mr̥ṇālam aśvasya_agre nikṣipya puṣkariṇī tīre samāviśat /7/ q

Verse: 8 
Halfverse: A    
tataḥ śayāno madʰuraṃ gītaśabdam aśr̥ṇot
   
tataḥ śayāno madʰuraṃ gīta-śabdam aśr̥ṇot /8/ q

Verse: 9 
Halfverse: A    
sa śrutvā acintayat
   
sa śrutvā\ acintayat /
Halfverse: B    
neha manuṣyagatiṃ paśyāmi
   
na_iha manuṣya-gatiṃ paśyāmi /
Halfverse: C    
kasya kʰalv ayaṃ gītaśabdeti
   
kasya kʰalv ayaṃ gīta-śabda_iti /9/ q

Verse: 10 
Halfverse: A    
atʰāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca
   
atʰa_apaśyat kanyāṃ parama-rūpa-darśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca /10/ 10q

Verse: 11 
Halfverse: A    
atʰa rājñaḥ samīpe paryakrāmat
   
atʰa rājñaḥ samīpe paryakrāmat /11/ q

Verse: 12 
Halfverse: A    
tām abravīd rājā
   
tām abravīd rājā /
Halfverse: B    
kasyāsi subʰage tvam iti
   
kasya_asi subʰage tvam iti /12/ q

Verse: 13 
Halfverse: A    
pratyuvāca
   
pratyuvāca /

Halfverse: B    
kanyāsmīti
   
kanyā_asmi_iti // q

Verse: 14 
Halfverse: A    
tāṃ rājovāca
   
tāṃ rājā_uvāca /
Halfverse: B    
artʰī tvayāham iti
   
artʰī tvayā_aham iti /14/ q

Verse: 15 
Halfverse: A    
atʰovāca kanyā
   
atʰa_uvāca kanyā
Halfverse: B    
samayenāhaṃ śakyā tvayā labdʰum
   
samayena_ahaṃ śakyā tvayā labdʰum /
Halfverse: C    
nānyatʰeti
   
na_anyatʰā_iti /15/ q

Verse: 16 
Halfverse: A    
tāṃ rājā samayam apr̥ccʰat
   
tāṃ rājā samayam apr̥ccʰat /16/ q

Verse: 17 
Halfverse: A    
tataḥ kanyedam uvāca
   
tataḥ kanyā_idam uvāca /
Halfverse: B    
udakaṃ me na darśayitavyam iti
   
udakaṃ me na darśayitavyam iti /17/ q

Verse: 18 
Halfverse: A    
sa rājā bāḍʰam ity uktvā tāṃ samāgamya tayā sahāste
   
sa rājā bāḍʰam ity uktvā tāṃ samāgamya tayā saha_āste /18/ q

Verse: 19 
Halfverse: A    
tatraivāsīne rājani senānvagaccʰat
   
tatra_eva_āsīne rājani senā_anvagaccʰat /
Halfverse: B    
padenānupadaṃ dr̥ṣṭvā rājānaṃ parivāryātiṣṭʰat
   
padena_anupadaṃ dr̥ṣṭvā rājānaṃ parivārya_atiṣṭʰat /19/ q

Verse: 20 
Halfverse: A    
paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avigʰāṭitayā
   
paryāśvastaś ca rājā tayā_eva saha śibikayā prāyād avigʰāṭitayā / q
Halfverse: B    
svanagaram anuprāpya rahasi tayā saha ramann āste
   
sva-nagaram anuprāpya rahasi tayā saha ramann āste /
Halfverse: C    
nānyat kiṃ canāpaśyat
   
na_anyat kiṃcana_apaśyat /20/ 20q

Verse: 21 
Halfverse: A    
atʰa pradʰānāmātyas tasyābʰyāśa carāḥ striyo 'pr̥ccʰat
   
atʰa pradʰāna_amātyas tasya_abʰyāśa carāḥ striyo_apr̥ccʰat /
Halfverse: B    
kim atra prayojanaṃ vartateti
   
kim atra prayojanaṃ vartata_iti /21/ q

Verse: 22 
Halfverse: A    
atʰābruvaṃs tāḥ striyaḥ
   
atʰa_abruvaṃs tāḥ striyaḥ /
Halfverse: B    
apūrvam iva paśyāmodakaṃ nātra nīyateti
   
apūrvam iva paśyāma_udakaṃ na_atra nīyata_iti /22/ q

Verse: 23 
Halfverse: A    
atʰāmātyo 'nudakaṃ vanaṃ kārayitvodāra vr̥kṣaṃ bahumūlapuṣpapʰalaṃ rahasy upagamya rājānam abravīt
   
atʰa_amātyo_anudakaṃ vanaṃ kārayitvā_udāra vr̥kṣaṃ bahu-mūla-puṣpa-pʰalaṃ rahasy upagamya rājānam abravīt /
Halfverse: B    
vanam idam udāram anudakam
   
vanam idam udāram anudakam /
Halfverse: C    
sādʰv atra ramyatām iti
   
sādʰv atra ramyatām iti /23/ q

Verse: 24 
Halfverse: A    
sa tasya vacanāt tayaiva sahadevyā tad vanaṃ prāviśat
   
sa tasya vacanāt tayā_eva saha-devyā tad vanaṃ prāviśat /
Halfverse: B    
sa kadā cit tasmin vane ramye tayaiva saha vyavaharat
   
sa kadācit tasmin vane ramye tayā_eva saha vyavaharat / ՙq
Halfverse: C    
atʰa kṣut tr̥ṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat
   
atʰa kṣut tr̥ṣṇā_arditaḥ śrānto_ _atimātram atimukta_āgāram apaśyat /24/ q

Verse: 25 
Halfverse: A    
tata praviśya rājā saha priyayā sudʰā talasukr̥tāṃ vimalasalilapūrṇāṃ vāpīm apaśyat
   
tata praviśya rājā saha priyayā sudʰā tala-sukr̥tāṃ vimala-salila-pūrṇāṃ vāpīm apaśyat /25/ q

Verse: 26 
Halfverse: A    
dr̥ṣṭvaiva ca tāṃ tasyaiva tīre sahaiva tayā devyā vyatiṣṭʰat
   
dr̥ṣṭvā_eva ca tāṃ tasyā_eva tīre saha_eva tayā devyā vyatiṣṭʰat /26/ ՙq

Verse: 27 
Halfverse: A    
atʰa tāṃ devīṃ sa rājābravīt
   
atʰa tāṃ devīṃ sa rājā_abravīt /
Halfverse: B    
sādʰuv avatara vāpī salilam iti
   
sādʰuv avatara vāpī salilam iti /27/ q

Verse: 28 
Halfverse: A    
tad vaco śrutvāvatīrya vāpīṃ nyamajjat
   
tad vaco śrutvā_avatīrya vāpīṃ nyamajjat /
Halfverse: B    
na punar udamajjat
   
na punar udamajjat /28/ q

Verse: 29 
Halfverse: A    
tāṃ mr̥gayamāṇo rājā nāpaśyat
   
tāṃ mr̥gayamāṇo rājā na_apaśyat /29/ q

Verse: 30 
Halfverse: A    
vāpīm api niḥsrāvya maṇḍūkaṃ śvabʰramukʰe dr̥ṣṭvā kruddʰājñāpayām āsa
   
vāpīm api niḥsrāvya maṇḍūkaṃ śvabʰramukʰe dr̥ṣṭvā kruddʰa_ājñāpayāmāsa /
Halfverse: B    
sarvamaṇḍūka vadʰaḥ kriyatām iti
   
sarva-maṇḍūka vadʰaḥ kriyatām iti /
Halfverse: C    
yo mayārtʰī sa mr̥takari maṇḍūkair upāyanair mām upatiṣṭʰed iti
   
yo mayā_artʰī sa mr̥takari maṇḍūkair upāyanair mām upatiṣṭʰet iti /30/ 30q

Verse: 31 
Halfverse: A    
atʰa maṇḍūkavadʰe gʰore kriyamāṇe dikṣu sarvāsu maṇḍūkān bʰayam āviśat {!}
   
atʰa maṇḍūka-vadʰe gʰore kriyamāṇe dikṣu sarvāsu maṇḍūkān bʰayam āviśat / {B} {!}
Halfverse: B    
te bʰītā maṇḍūkarājñe yatʰāvr̥ttaṃ nyavedayan
   
te bʰītā maṇḍūka-rājñe yatʰā-vr̥ttaṃ nyavedayan /31/ q

Verse: 32 
Halfverse: A    
tato maṇḍūkarāṭ tāpasa veṣadʰārī rājānam abʰyagaccʰat
   
tato maṇḍūka-rāṭ tāpasa veṣa-dʰārī rājānam abʰyagaccʰat /32/ q

Verse: 33 
Halfverse: A    
upetya cainam uvāca
   
upetya ca_enam uvāca /
Halfverse: B    
rājan krodʰavaśaṃ gamaḥ
   
rājan krodʰa-vaśaṃ gamaḥ /
Halfverse: C    
prasādaṃ kuru
   
prasādaṃ kuru / q
Halfverse: D    
nārhasi maṇḍūkānām anaparādʰināṃ vadʰaṃ kartum iti
   
na_arhasi maṇḍūkānām anaparādʰināṃ vadʰaṃ kartum iti /33/ q

Verse: 34 
Halfverse: A    
ślokau cātra bʰavataḥ
   
ślokau ca_atra bʰavataḥ /


Halfverse: a    
maṇḍūkāñ jigʰāṃsa tvaṃ   kopaṃ saṃdʰāryayācyuta {!}
   
maṇḍūkāñ jigʰāṃsa tvaṃ   kopaṃ saṃdʰāryaya_acyuta / q {!}
Halfverse: c    
prakṣīyate dʰanodreko   janānām avijānatām
   
prakṣīyate dʰana_udreko   janānām avijānatām /34/

Verse: 35 
Halfverse: a    
pratijānīhi naitāṃs tvaṃ   prāpya krodʰaṃ vimokṣyase
   
pratijānīhi na_etāṃs tvam   prāpya krodʰaṃ vimokṣyase /
Halfverse: c    
alaṃ kr̥tvā tavādʰarmaṃ   maṇḍūkaiḥ kiṃ hatair hi te
   
alaṃ kr̥tvā tava_adʰarmaṃ   maṇḍūkaiḥ kiṃ hatair hi te /35/


Verse: 36 
Halfverse: A    
tam evaṃ vādinam iṣṭajanaśokaparītātmā rājā provāca
   
tam evaṃ vādinam iṣṭa-jana-śoka-parīta_ātmā rājā provāca /
Halfverse: B    
na hi kṣamyate tan mayā
   
na hi kṣamyate tan mayā /
Halfverse: C    
haniṣyāmy etān
   
haniṣyāmy etān /
Halfverse: D    
etair durātmabʰiḥ priyā me bʰakṣitā
   
etair durātmabʰiḥ priyā me bʰakṣitā /
Halfverse: E    
sarvatʰaiva me vadʰyā maṇḍūkāḥ
   
sarvatʰā_eva me vadʰyā maṇḍūkāḥ /
Halfverse: F    
nārhasi vidvan mām uparoddʰum iti
   
na_arhasi vidvan mām uparoddʰum iti /36/ q

Verse: 37 
Halfverse: A    
sa tad vākyam upalabʰya vyatʰitendriya manaḥ provāca
   
sa tad vākyam upalabʰya vyatʰita_indriya manaḥ provāca /
Halfverse: B    
prasīda rājan
   
prasīda rājan /
Halfverse: C    
aham āyur nāma maṇḍūkarājaḥ
   
aham āyur nāma maṇḍūka-rājaḥ /
Halfverse: D    
mama duhitā suśobʰanā nāma
   
mama duhitā suśobʰanā nāma /
Halfverse: E    
tasyā dauḥśīlyam etat
   
tasyā dauḥśīlyam etat /
Halfverse: F    
bahavo hi rājānas tayā vipralabdʰa pūrveti
   
bahavo hi rājānas tayā vipralabdʰa pūrvā_iti /37/ ՙq

Verse: 38 
Halfverse: A    
tam abravīd rājā
   
tam abravīd rājā /
Halfverse: B    
tayāsmy artʰī
   
tayā_asmy artʰī /
Halfverse: C    
sa me dīyatām iti
   
sa me dīyatām iti /38/ q

Verse: 39 
Halfverse: A    
atʰaināṃ rājñe pitādāt
   
atʰa_enāṃ rājñe pitā_adāt /
Halfverse: B    
abravīc cainām
   
abravīc ca_enām /
Halfverse: C    
enaṃ rājānaṃ śuśrūṣasveti
   
enaṃ rājānaṃ śuśrūṣasva_iti /39/ q

Verse: 40 
Halfverse: A    
sovāca duhitaram
   
sa_uvāca duhitaram /
Halfverse: B    
yasmāt tvayā rājāno vipralabdʰās tasmād abrahmaṇyāni tavāpatyāni bʰaviṣyanty anr̥takatvāt taveti
   
yasmāt tvayā rājāno vipralabdʰās tasmād abrahmaṇyāni tava_apatyāni bʰaviṣyanty anr̥takatvāt tava_iti /40/ 40q

Verse: 41 
Halfverse: A    
sa ca rājā tām upalabʰya tasyāṃ surata guṇanibaddʰahr̥dayo lokatrayaiśvaryam ivopalabʰya harṣabāṣpakalayā vāca praṇipatyābʰipūjya maṇḍūkarājānam abravīt
   
sa ca rājā tām upalabʰya tasyāṃ surata guṇa-nibaddʰa-hr̥dayo loka-traya_aiśvaryam iva_upalabʰya harṣa-bāṣpa-kalayā vāca praṇipatya_abʰipūjya maṇḍūka-rājānam abravīt /
Halfverse: B    
anugr̥hīto 'smīti
   
anugr̥hīto_asmi_iti /41/ q

Verse: 42 
Halfverse: A    
sa ca maṇḍūkarājo jāmātaram anujñāpya yatʰāgatam agaccʰat
   
sa ca maṇḍūka-rājo jāmātaram anujñāpya yatʰā_āgatam agaccʰat /42/ q

Verse: 43 
Halfverse: A    
atʰa kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabʰūvuḥ śalo dalo balaś ceti
   
atʰa kasyacit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabʰūvuḥ śalo dalo balaś ca_iti /
Halfverse: B    
tatas teṣāṃ jyeṣṭʰaṃ śalaṃ samaye pitā rājye 'bʰiṣicya tapasi dʰr̥tātmā vanaṃ jagāma
   
tatas teṣāṃ jyeṣṭʰaṃ śalaṃ samaye pitā rājye_abʰiṣicya tapasi dʰr̥ta_ātmā vanaṃ jagāma /43/ ՙq

Verse: 44 
Halfverse: A    
atʰa kadā cic cʰilo mr̥gayām acarat
   
atʰa kadācit śilo mr̥gayām acarat /
Halfverse: B    
mr̥gaṃ cāsādya ratʰenānvadʰāvat
   
mr̥gaṃ ca_āsādya ratʰena_anvadʰāvat /44/ q

Verse: 45 
Halfverse: A    
sūtaṃ covāca
   
sūtaṃ ca_uvāca /
Halfverse: B    
śīgʰraṃ māṃ vahasveti
   
śīgʰraṃ māṃ vahasva_iti /45/ q

Verse: 46 
Halfverse: A    
sa tatʰoktaḥ sūto rājānam abravīt
   
sa tatʰā_uktaḥ sūto rājānam abravīt /
Halfverse: B    
kriyatām anubandʰaḥ
   
kriyatām anubandʰaḥ /
Halfverse: C    
naiṣa śakyas tvayā mr̥go grahītuṃ yady api te ratʰe yuktau vāmya syātām iti
   
na_eṣa śakyas tvayā mr̥go grahītuṃ yady api te ratʰe yuktau vāmya syātām iti /46/ q

Verse: 47 
Halfverse: A    
tato 'bravīd rājā sūtam
   
tato_abravīd rājā sūtam /
Halfverse: B    
ācakṣva me vāmya
   
ācakṣva me vāmya /
Halfverse: C    
hanmi tvām iti
   
hanmi tvām iti /47/ q

Verse: 48 
Halfverse: A    
saivam ukto rājabʰayabʰīto vāmadeva śāpabʰītaś ca sann ācakʰyau rājñe
   
sa_evam ukto rāja-bʰaya-bʰīto vāmadeva śāpa-bʰītaś ca sann ācakʰyau rājñe /
Halfverse: B    
vāmadevasyāśvau vāmya manojavāv iti
   
vāmadevasya_aśvau vāmya manojavāv iti /48/ q

Verse: 49 
Halfverse: A    
atʰainam evaṃ bruvāṇam abravīd rājā
   
atʰa_enam evaṃ bruvāṇam abravīd rājā /
Halfverse: B    
vāmadevāśramaṃ yāhīti
   
vāmadeva_āśramaṃ yāhi_iti /49/ q

Verse: 50 
Halfverse: A    
sa gatvā vāmadevāśramaṃ tam r̥ṣim abravīt
   
sa gatvā vāmadeva_āśramaṃ tam r̥ṣim abravīt /
Halfverse: B    
bʰagavan mr̥go mayā viddʰaḥ pālayate
   
bʰagavan mr̥go mayā viddʰaḥ pālayate /
Halfverse: C    
taṃ saṃbʰāvayeyam
   
taṃ saṃbʰāvayeyam /
Halfverse: D    
arhasi me vāmya dātum iti
   
arhasi me vāmya dātum iti /50/ 50q

Verse: 51 
Halfverse: A    
tam abravīd r̥ṣiḥ
   
tam abravīd r̥ṣiḥ /
Halfverse: B    
dadāni te vāmya
   
dadāni te vāmya /
Halfverse: C    
kr̥takāryeṇa bʰavatā mamaiva niryātyau kṣipram iti
   
kr̥ta-kāryeṇa bʰavatā mama_eva niryātyau kṣipram iti /51/ ՙq

Verse: 52 
Halfverse: A    
sa ca tāv aśvau pratigr̥hyānujñāpya carṣiṃ prāyād vāmya saṃyuktena ratʰena mr̥gaṃ prati
   
sa ca tāv aśvau pratigr̥hya_anujñāpya ca-r̥ṣiṃ prāyād vāmya saṃyuktena ratʰena mr̥gaṃ prati / q
Halfverse: B    
gaccʰaṃś cābravīt sūtam
   
gaccʰaṃś ca_abravīt sūtam /
Halfverse: C    
aśvaratnāv imāv ayogyau brāhmaṇānām
   
aśva-ratnāv imāv ayogyau brāhmaṇānām /
Halfverse: D    
naitau pratideyau vāmadevāyeti
   
na_etau pratideyau vāmadevāya_iti /52/ q

Verse: 53 
Halfverse: A    
evam uktvā mr̥gam avāpya svanagaram etyāśvāvantaḥ pre 'stʰāpayat
   
evam uktvā mr̥gam avāpya sva-nagaram etya_aśvāvantaḥ pre_astʰāpayat /53/ q

Verse: 54 
Halfverse: A    
atʰarṣiś cintayām āsa
   
atʰa-r̥ṣiś cintayāmāsa /
Halfverse: B    
taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate
   
taruṇo rāja-putraḥ kalyāṇaṃ patram āsādya ramate /
Halfverse: C    
na me pratiniryātayati
   
na me pratiniryātayati /
Halfverse: D    
aho kaṣṭam iti
   
aho kaṣṭam iti /54/ q

Verse: 55 
Halfverse: A    
manasā niścitya māsi pūrṇe śiṣyam abravīt
   
manasā niścitya māsi pūrṇe śiṣyam abravīt /
Halfverse: B    
gaccʰātreya
   
gaccʰa_ātreya /
Halfverse: C    
rājānaṃ brūhi
   
rājānaṃ brūhi /
Halfverse: D    
yadi paryāptaṃ niryātayopādʰyāya vāmyeti
   
yadi paryāptaṃ niryātaya_upādʰyāya vāmya_iti /55/ q

Verse: 56 
Halfverse: A    
sa gatvaivaṃ taṃ rājānam abravīt
   
sa gatvā_evaṃ taṃ rājānam abravīt /56/ q

Verse: 57 
Halfverse: A    
taṃ rājā prayuvāca
   
taṃ rājā prayuvāca /
Halfverse: B    
rājñām etad vāhanam
   
rājñām etad vāhanam /
Halfverse: C    
anarhā brāhmaṇā ratnānām evaṃvidʰānām
   
anarhā brāhmaṇā ratnānām evaṃ-vidʰānām /
Halfverse: D    
kiṃ ca brāhmaṇānām aśvaiḥ kāryam
   
kiṃ ca brāhmaṇānām aśvaiḥ kāryam /
Halfverse: E    
sādʰu pratigamyatām iti
   
sādʰu pratigamyatām iti /57/ q

Verse: 58 
Halfverse: A    
sa gatvaivam upādʰyāyāyācaṣṭa
   
sa gatvā_evam upādʰyāyāya_ācaṣṭa /58/ q

Verse: 59 
Halfverse: A    
tac cʰrutvā vacanam apriyaṃ vāmadevaḥ krodʰaparītātmā svayam eva rājānam abʰigamyāśvārtʰam abʰyacodayat
   
tat śrutvā vacanam apriyaṃ vāmadevaḥ krodʰa-parīta_ātmā svayam eva rājānam abʰigamya_aśva_artʰam abʰyacodayat /
Halfverse: B    
na cādād rājā
   
na ca_adād rājā /59/ q


Verse: 60 
{Vāmadeva uvāca}
Halfverse: a    
prayaccʰa vāmya mama pārtʰiva tvaṃ; kr̥taṃ hi te kāryam anyair aśakyam
   
prayaccʰa vāmya mama pārtʰiva tvaṃ   kr̥taṃ hi te kāryam anyair aśakyam /
Halfverse: c    
tvā vadʰīd varuṇo gʰorapāśair; brahmakṣatrasyāntare vartamānaḥ
   
tvā vadʰīd varuṇo gʰora-pāśair   brahma-kṣatrasya_antare vartamānaḥ /60/ 60

Verse: 61 
{Rājovca}
Halfverse: a    
anaḍvāhau suvratau sādʰu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva
   
anaḍvāhau suvratau sādʰu dāntāv   etad viprāṇāṃ vāhanaṃ vāmadeva / q
Halfverse: c    
tābʰyāṃ yāhi tvaṃ yatra kāmo maharṣe; cʰandāṃsi vai tvādr̥śaṃ saṃvahanti
   
tābʰyāṃ yāhi tvaṃ yatra kāmo maharṣe   cʰandāṃsi vai tvādr̥śaṃ saṃvahanti /61/ q

Verse: 62 
{Vāmadeva uvāca}
Halfverse: a    
cʰandāṃsi vai mādr̥śaṃ saṃvahanti; loke 'muṣmin pārtʰiva yāni santi
   
cʰandāṃsi vai mādr̥śaṃ saṃvahanti   loke_amuṣmin pārtʰiva yāni santi /
Halfverse: c    
asmiṃs tu loke mama yānam etad; asmadvidʰānām apareṣāṃ ca rājan
   
asmiṃs tu loke mama yānam etad   asmad-vidʰānām apareṣāṃ ca rājan /62/ q

Verse: 63 
{Rājovca}
Halfverse: a    
catvāro gardabʰās tvāṃ vahantu; śreṣṭʰāśvataryo harayo turaṃgāḥ
   
catvāro gardabʰās tvāṃ vahantu   śreṣṭʰa_aśvataryo harayo turaṃgāḥ / ՙq
Halfverse: c    
tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmya na tavaitau hi viddʰi
   
tais tvaṃ yāhi kṣatriyasya_eṣa vāho   mama vāmya na tava_etau hi viddʰi /63/

Verse: 64 
{Vāmadeva uvāca}
Halfverse: a    
gʰoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ
   
gʰoraṃ vrataṃ brāhmaṇasya_etad āhur   etad rājan yad iha_ājīvamānaḥ /
Halfverse: c    
ayasmayā gʰorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdʰā
   
ayasmayā gʰora-rūpā mahānto   vahantu tvāṃ śita-śūlāś caturdʰā /64/

Verse: 65 
{Rājovca}
Halfverse: a    
ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā
   
ye tvā vidur brāhmaṇaṃ vāmadeva   vācā hantuṃ manasā karmaṇā /
Halfverse: c    
te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsi hastāḥ
   
te tvāṃ saśiṣyam iha pātayantu   mad-vākya-nunnāḥ śita-śūla_asi hastāḥ /65/ q

Verse: 66 
{Vāmadeva uvāca}
Halfverse: a    
nānuyogā brāhmaṇānāṃ bʰavanti; vācā rājan manasā karmaṇā
   
na_anuyogā brāhmaṇānāṃ bʰavanti   vācā rājan manasā karmaṇā /
Halfverse: c    
yas tv evaṃ brahma tapasānveti; vidvāṃs tena śreṣṭʰo bʰavati hi jīvamānaḥ
   
yas tv evaṃ brahma tapasā_anveti   vidvāṃs tena śreṣṭʰo bʰavati hi jīvamānaḥ /66/ q

Verse: 67 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam ukte vāmadevena rājan; samuttastʰū rākṣasā gʰorarūpāḥ
   
evam ukte vāmadevena rājan   samuttastʰū rākṣasā gʰora-rūpāḥ /
Halfverse: c    
taiḥ śūlahastair vadʰyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm
   
taiḥ śūla-hastair vadʰyamānaḥ sa rājā   provāca_idaṃ vākyam uccais tadānīm /67/ q

Verse: 68 
Halfverse: a    
ikṣvākavo yadi brahman dalo ; vidʰeyā me yadi vānye viśo 'pi
   
ikṣvākavo yadi brahman dalo    vidʰeyā me yadi _anye viśo_api / ՙq
Halfverse: c    
notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidʰā dʰarmaśīlā bʰavanti
   
na_utsrakṣye_ahaṃ vāmadevasya vāmyau   na_evaṃ-vidʰā dʰarma-śīlā bʰavanti /68/ ՙq

Verse: 69 
Halfverse: a    
evaṃ bruvann eva sa yātudʰānair; hato jagāmāśu mahīṃ kṣitīśaḥ
   
evaṃ bruvann eva sa yātu-dʰānair   hato jagāma_āśu mahīṃ kṣiti_īśaḥ /
Halfverse: c    
tato viditvā nr̥patiṃ nipātitam; ikṣvākavo vai dalam abʰyaṣiñcan
   
tato viditvā nr̥patiṃ nipātitam   ikṣvākavo vai dalam abʰyaṣiñcan /69/ ՙq

Verse: 70 
Halfverse: a    
rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ
   
rājye tadā tatra gatvā sa vipraḥ   provāca_idaṃ vacanaṃ vāmadevaḥ /
Halfverse: c    
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadʰarmeṣu dr̥ṣṭam
   
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam   evaṃ rājan sarva-dʰarmeṣu dr̥ṣṭam /70/ 70ՙq

Verse: 71 
Halfverse: a    
bibʰeṣi cet tvam adʰarmān narendra; prayaccʰa me śīgʰram evādya vāmyau
   
bibʰeṣi cet tvam adʰarmān nara_indra   prayaccʰa me śīgʰram eva_adya vāmyau /
Halfverse: c    
etac cʰrutvā vāmadevasya vākyaṃ; sa pārtʰivaḥ sūtam uvāca roṣāt
   
etat śrutvā vāmadevasya vākyaṃ   sa pārtʰivaḥ sūtam uvāca roṣāt /71/

Verse: 72 
Halfverse: a    
ekaṃ hi me sāyakaṃ citrarūpaṃ; digdʰaṃ viṣeṇāhara saṃgr̥hītam
   
ekaṃ hi me sāyakaṃ citra-rūpaṃ   digdʰaṃ viṣeṇa_āhara saṃgr̥hītam /
Halfverse: c    
yena viddʰo vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabʰir ārtarūpaḥ
   
yena viddʰo vāmadevaḥ śayīta   saṃdaśyamānaḥ śvabʰir ārta-rūpaḥ /72/

Verse: 73 
{Vāmadeva uvāca}
Halfverse: a    
jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra
   
jānāmi putraṃ daśa-varṣaṃ tava_ahaṃ   jātaṃ mahiṣyāṃ śyenajitaṃ nara_indra / ՙq
Halfverse: c    
taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair gʰorarūpaiḥ
   
taṃ jahi tvaṃ mad-vacanāt praṇunnas   tūrṇaṃ priyaṃ sāyakair gʰora-rūpaiḥ /73/

Verse: 74 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jagʰāna
   
evam ukto vāmadevena rājann   antaḥpure rāja-putraṃ jagʰāna /
Halfverse: c    
sa sāyakas tigmatejā visr̥ṣṭaḥ; śrutvā dalas tac ca vākyaṃ babʰāṣe {!}
   
sa sāyakas tigma-tejā visr̥ṣṭaḥ   śrutvā dalas tac ca vākyaṃ babʰāṣe /74/ ՙ {!}

Verse: 75 
Halfverse: a    
ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramatʰya
   
ikṣvākavo hanta carāmi vaḥ priyaṃ   nihanmi_imaṃ vipram adya pramatʰya / q
Halfverse: c    
ānīyatām aparas tigmatejāḥ; paśyadʰvaṃ me vīryam adya kṣitīśāḥ
   
ānīyatām aparas tigma-tejāḥ   paśyadʰvaṃ me vīryam adya kṣiti_īśāḥ /75/

Verse: 76 
{Vāmadeva uvāca}
Halfverse: a    
yaṃ tvam enaṃ sāyakaṃ gʰorarūpaṃ; viṣeṇa digdʰaṃ mama saṃdadʰāsi
   
yaṃ tvam enaṃ sāyakaṃ gʰora-rūpaṃ   viṣeṇa digdʰaṃ mama saṃdadʰāsi / q
Halfverse: c    
na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdʰātuṃ śakṣyasi mānavendra
   
na tvam enaṃ śara-varyaṃ vimoktuṃ   saṃdʰātuṃ śakṣyasi mānava_indra /76/

Verse: 77 
{Rājovāca}
Halfverse: a    
ikṣvākavaḥ paśyata māṃ gr̥hītaṃ; na vai śaknomy eṣa śaraṃ vimoktum
   
ikṣvākavaḥ paśyata māṃ gr̥hītaṃ   na vai śaknomy eṣa śaraṃ vimoktum /
Halfverse: c    
na cāsya kartuṃ nāśam abʰyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ
   
na ca_asya kartuṃ nāśam abʰyutsahāmi   āyuṣmān vai jīvatu vāmadevaḥ /77/ q

Verse: 78 
{Vāmadeva uvāca}
Halfverse: a    
saṃspr̥śaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam
   
saṃspr̥śa_enāṃ mahiṣīṃ sāyakena   tatas tasmād enaso mokṣyase tvam /78/

Verse: 79 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tatas tatʰā kr̥tavān pārtʰivas tu; tato muniṃ rājaputrī babʰāṣe
   
tatas tatʰā kr̥tavān pārtʰivas tu   tato muniṃ rāja-putrī babʰāṣe /
Halfverse: c    
yatʰā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam
   
yatʰā yuktaṃ vāmadeva_aham enaṃ   dine dine saṃviśantī vyaśaṃsam /
Halfverse: e    
brāhmaṇebʰyo mr̥gayantī sūnr̥tāni; tatʰā brahman puṇyalokaṃ labʰeyam
   
brāhmaṇebʰyo mr̥gayantī sūnr̥tāni   tatʰā brahman puṇya-lokaṃ labʰeyam /79/ ՙq

Verse: 80 
{Vāmadeva uvāca}
Halfverse: a    
tvayā trātaṃ rājakulaṃ śubʰekṣaṇe; varaṃ vr̥ṇīṣvāpratimaṃ dadāni te
   
tvayā trātaṃ rāja-kulaṃ śubʰa_īkṣaṇe   varaṃ vr̥ṇīṣva_apratimaṃ dadāni te /
Halfverse: c    
praśādʰīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye
   
praśādʰi_imaṃ svajanaṃ rāja-putri   ikṣvāku-rājyaṃ sumahac ca_apy anindye /80/ 80ՙq

Verse: 81 
{Rājaputry uvāca}
Halfverse: a    
varaṃ vr̥ṇe bʰagavann ekam eva; vimucyatāṃ kilbiṣād adya bʰartā
   
varaṃ vr̥ṇe bʰagavann ekam eva   vimucyatāṃ kilbiṣād adya bʰartā /
Halfverse: c    
śivena cādʰyāhi saputrabāndʰavaṃ; varo vr̥to hy eṣa mayā dvijāgrya
   
śivena ca_adʰyāhi saputra-bāndʰavaṃ   varo vr̥to hy eṣa mayā dvija_agrya /81/ q

Verse: 82 
{Mārkaṇḍeya uvāca}
Halfverse: a    
śrutvā vaco sa munī rājaputryās; tatʰāstv iti prāha kurupravīra
   
śrutvā vaco sa munī rāja-putryās   tatʰā_astv iti prāha kuru-pravīra /
Halfverse: c    
tataḥ sa rājā mudito babʰūva; vāmyau cāsmai saṃpradadau praṇamya
   
tataḥ sa rājā mudito babʰūva   vāmyau ca_asmai saṃpradadau praṇamya /82/ (E)82



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.