TITUS
Mahabharata
Part No. 488
Previous part

Chapter: 191 
Adhyāya 191


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: A    
mārkaṇḍeyam r̥ṣayaḥ pāṇḍavāś ca paryapr̥ccʰan
   
mārkaṇḍeyam r̥ṣayaḥ pāṇḍavāś ca paryapr̥ccʰan /
Halfverse: B    
asti kaś cid bʰavataś cirajātatareti
   
asti kaścid bʰavataś cira-jātatara_iti /1/ q

Verse: 2 
Halfverse: A    
sa tān uvāca
   
sa tān uvāca /
Halfverse: B    
asti kʰalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ
   
asti kʰalu rājarṣir indradyumno nāma kṣīṇa-puṇyas tridivāt pracyutaḥ /
Halfverse: C    
kīrtis te vyuccʰinneti
   
kīrtis te vyuccʰinnā_iti /
Halfverse: D    
sa mām upātiṣṭʰat
   
sa mām upātiṣṭʰat /
Halfverse: E    
atʰa pratyabʰijānāti māṃ bʰavān iti
   
atʰa pratyabʰijānāti māṃ bʰavān iti /2/ q

Verse: 3 
Halfverse: A    
tam aham abruvam
   
tam aham abruvam /
Halfverse: B    
na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabʰāmahe 'rtʰānām anuṣṭʰānam
   
na vayaṃ rāsāyanikāḥ śarīra_upatāpena_ātmanaḥ samārabʰāmahe_artʰānām anuṣṭʰānam /3/ q

Verse: 4 
Halfverse: A    
asti kʰalu himavati prākārakarṇo nāmolūkaḥ
   
asti kʰalu himavati prākārakarṇo nāma_ulūkaḥ /
Halfverse: B    
sa bʰavantaṃ yadi jānīyāt
   
sa bʰavantaṃ yadi jānīyāt /
Halfverse: C    
prakr̥ṣṭe cādʰvani himavān
   
prakr̥ṣṭe ca_adʰvani himavān / q
Halfverse: D    
tatrāsau prativasatīti
   
tatra_asau prativasati_iti //q

Verse: 5 
Halfverse: A    
sa mām aśvo bʰūtvā tatrāvahad yatra babʰūvolūkaḥ
   
sa mām aśvo bʰūtvā tatra_avahad yatra babʰūva_ulūkaḥ /5/ q

Verse: 6 
Halfverse: A    
atʰainaṃ sa rājarṣiḥ paryapr̥ccʰat
   
atʰa_enaṃ sa rājarṣiḥ paryapr̥ccʰat /
Halfverse: B    
pratyabʰijānāti māṃ bʰavān iti
   
pratyabʰijānāti māṃ bʰavān iti /6/ q

Verse: 7 
Halfverse: A    
sa muhūrtaṃ dʰyātvābravīd enam
   
sa muhūrtaṃ dʰyātvā_abravīd enam /
Halfverse: B    
nābʰijāne bʰavantam iti
   
na_abʰijāne bʰavantam iti /7/ q

Verse: 8 
Halfverse: A    
saivam ukto rājarṣir indradyumaḥ punas tam ulūkam abravīt
   
sa_evam ukto rājarṣir indradyumaḥ punas tam ulūkam abravīt /
Halfverse: B    
asti kaś cid bʰavataś cirajātatareti
   
asti kaścid bʰavataś cira-jātatara_iti /8/ q

Verse: 9 
Halfverse: A    
saivam ukto 'bravīd enam
   
sa_evam ukto_abravīd enam /
Halfverse: B    
asti kʰalv indradyumnasaro nāma
   
asti kʰalv indradyumnasaro nāma /
Halfverse: C    
tasmin nāḍījaṅgʰo nāma bakaḥ prativasati
   
tasmin nāḍījaṅgʰo nāma bakaḥ prativasati /
Halfverse: D    
so 'smattaś cirajātataraḥ
   
so_asmattaś cira-jātataraḥ /
Halfverse: E    
taṃ pr̥ccʰeti
   
taṃ pr̥ccʰa_iti /9/ q

Verse: 10 
Halfverse: A    
tatendradyumno māṃ colūkaṃ cādāya tat saro 'gaccʰad yatrāsau nāḍījaṅgʰo nāma bako babʰūva
   
tata_indradyumno māṃ ca_ulūkaṃ ca_ādāya tat saro_agaccʰad yatra_asau nāḍījaṅgʰo nāma bako babʰūva /10/ 10q

Verse: 11 
Halfverse: A    
so 'smābʰiḥ pr̥ṣṭaḥ
   
so_asmābʰiḥ pr̥ṣṭaḥ /
Halfverse: B    
bʰavān indradyunaṃ rājānaṃ pratyabʰijānātīti
   
bʰavān indradyunaṃ rājānaṃ pratyabʰijānāti_iti /11/ q

Verse: 12 
Halfverse: A    
saivam ukto 'bravīn muhūrtaṃ dʰyātvā
   
sa_evam ukto_abravīn muhūrtaṃ dʰyātvā /
Halfverse: B    
nābʰijānāmy aham indradyumnaṃ rājānam iti
   
na_abʰijānāmy aham indradyumnaṃ rājānam iti /12/ q

Verse: 13 
Halfverse: A    
tataḥ so 'smābʰiḥ pr̥ṣṭaḥ
   
tataḥ so_asmābʰiḥ pr̥ṣṭaḥ /
Halfverse: B    
asti kaś cid anyo bʰavataś cirajātatareti
   
asti kaścid anyo bʰavataś cira-jātatara_iti /13/ q

Verse: 14 
Halfverse: A    
sa no 'bravīd asti kʰalv ihaiva sarasy akūpāro nāma kaccʰapaḥ prativasati
   
sa no_abravīd asti kʰalv iha_eva sarasy akūpāro nāma kaccʰapaḥ prativasati /
Halfverse: B    
sa mattaś cirajātatareti
   
sa mattaś cira-jātatara_iti /
Halfverse: C    
sa yadi katʰaṃ cid abʰijānīyād imaṃ rājānaṃ tam akūpāraṃ pr̥ccʰāmeti
   
sa yadi katʰaṃcid abʰijānīyād imaṃ rājānaṃ tam akūpāraṃ pr̥ccʰāma_iti /14/ q

Verse: 15 
Halfverse: A    
tataḥ sa bakas tam akūpāraṃ kaccʰapaṃ vijñāpayām āsa
   
tataḥ sa bakas tam akūpāraṃ kaccʰapaṃ vijñāpayāmāsa /
Halfverse: B    
asty asmākam abʰipretaṃ bʰavantaṃ kaṃ cid artʰam abʰipraṣṭum
   
asty asmākam abʰipretaṃ bʰavantaṃ kaṃcid artʰam abʰipraṣṭum /
Halfverse: C    
sādʰv āgamyatāṃ tāvad iti
   
sādʰv āgamyatāṃ tāvad iti /15/ q

Verse: 16 
Halfverse: A    
etac cʰrutvā sa kaccʰapas tasmāt sarasottʰāyābʰyagaccʰad yatra tiṣṭʰāmo vayaṃ tasya sarasas tīre
   
etat śrutvā sa kaccʰapas tasmāt sarasa_uttʰāya_abʰyagaccʰad yatra tiṣṭʰāmo vayaṃ tasya sarasas tīre /16/ q

Verse: 17 
Halfverse: A    
āgataṃ cainaṃ vayam apr̥ccʰāma
   
āgataṃ ca_enaṃ vayam apr̥ccʰāma /
Halfverse: B    
bʰavān indradyumnaṃ rājānam abʰijānātīti
   
bʰavān indradyumnaṃ rājānam abʰijānāti_iti /17/ q

Verse: 18 
Halfverse: A    
sa muhūrtaṃ dʰyātvā bāṣpapūrṇanayan udvignahr̥dayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt
   
sa muhūrtaṃ dʰyātvā bāṣpa-pūrṇa-nayan udvigna-hr̥dayo vepamāno visaṃjña-kalpaḥ prāñjalir abravīt /
Halfverse: B    
kim aham enaṃ na pratyabʰijānāmi
   
kim aham enaṃ na pratyabʰijānāmi /
Halfverse: C    
ahaṃ hy anena sahasrakr̥tvaḥ pūrvam agnicitiṣūpahita pūrvaḥ
   
ahaṃ hy anena sahasra-kr̥tvaḥ pūrvam agnicitiṣu_upahita pūrvaḥ /
Halfverse: D    
saraś cedam asya dakṣiṇādattābʰir gobʰir atikramamāṇābʰiḥ kr̥tam {!}
   
saraś ca_idam asya dakṣiṇa_ādattābʰir gobʰir atikramamāṇābʰiḥ kr̥tam / {!}
Halfverse: E    
atra cāhaṃ prativasāmīti
   
atra ca_ahaṃ prativasāmi_iti /18/ q

Verse: 19 
Halfverse: A    
atʰaitat kaccʰapenodāhr̥taṃ śrutvā samanantaraṃ devalokād deva ratʰaḥ prādurāsīt
   
atʰa_etat kaccʰapena_udāhr̥taṃ śrutvā samanantaraṃ deva-lokād deva ratʰaḥ prādurāsīt /19/ q

Verse: 20 
Halfverse: A    
vāco cāśrūyantendradyumnaṃ prati
   
vāco ca_aśrūyanta_indradyumnaṃ prati /
Halfverse: B    
prastutas te svargaḥ
   
prastutas te svargaḥ /
Halfverse: C    
yatʰocitaṃ stʰānam abʰipadyasva
   
yatʰā_ucitaṃ stʰānam abʰipadyasva /
Halfverse: D    
kīrtimān asi
   
kīrtimān asi /
Halfverse: E    
avyagro yāhīti
   
avyagro yāhi_iti /20/ 20q


Verse: 21 
Halfverse: a    
divaṃ spr̥śati bʰūmiṃ ca   śabdaḥ puṇyasya karmaṇaḥ
   
divaṃ spr̥śati bʰūmiṃ ca   śabdaḥ puṇyasya karmaṇaḥ /
Halfverse: c    
yāvat sa śabdo bʰavati   tāvat puruṣa ucyate
   
yāvat sa śabdo bʰavati   tāvat puruṣa\ ucyate /21/

Verse: 22 
Halfverse: a    
akīrtiḥ kīrtyate yasya   loke bʰūtasya kasya cit
   
akīrtiḥ kīrtyate yasya   loke bʰūtasya kasyacit /
Halfverse: c    
pataty evādʰamām̐l lokān   yāvac cʰabdaḥ sa kīrtyate
   
pataty eva_adʰamām̐l lokān   yāvat śabdaḥ sa kīrtyate /22/

Verse: 23 
Halfverse: a    
tasmāt kalyāṇa vr̥ttaḥ syād   atyantāya naro bʰuvi
   
tasmāt kalyāṇa vr̥ttaḥ syād   atyantāya naro bʰuvi /
Halfverse: c    
vihāya vr̥ttaṃ pāpiṣṭʰaṃ   dʰarmam evābʰisaṃśrayet
   
vihāya vr̥ttaṃ pāpiṣṭʰaṃ   dʰarmam eva_abʰisaṃśrayet /23/


Verse: 24 
Halfverse: A    
ity etac cʰrutvā sa rājābravīt
   
ity etat śrutvā sa rājā_abravīt /
Halfverse: B    
tiṣṭʰa tāvad yāvad idānīm imau vr̥ddʰau yatʰāstʰānaṃ pratipādayāmīti
   
tiṣṭʰa tāvad yāvad idānīm imau vr̥ddʰau yatʰā-stʰānaṃ pratipādayāmi_iti /24/ q

Verse: 25 
Halfverse: A    
sa māṃ prākārakarṇaṃ colūkaṃ yatʰocite stʰāne pratipādya tenaiva yānena saṃsiddʰo yatʰocitaṃ stʰānaṃ pratipannaḥ
   
sa māṃ prākāra-karṇaṃ ca_ulūkaṃ yatʰā_ucite stʰāne pratipādya tena_eva yānena saṃsiddʰo yatʰā_ucitaṃ stʰānaṃ pratipannaḥ /25/ q

Verse: 26 
Halfverse: A    
etan mayānubʰūtaṃ cirajīvinā dr̥ṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ
   
etan mayā_anubʰūtaṃ cira-jīvinā dr̥ṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ /26/ q

Verse: 27 
Halfverse: A    
pāṇḍavāś cocuḥ prītāḥ
   
pāṇḍavāś ca_ūcuḥ prītāḥ /
Halfverse: B    
sādʰu
   
sādʰu /
Halfverse: C    
śobʰanaṃ kr̥taṃ bʰavatā rājānam indradyumnaṃ svargalokāc cyutaṃ sve stʰāne svarge punaḥ pratipādayateti
   
śobʰanaṃ kr̥taṃ bʰavatā rājānam indradyumnaṃ svarga-lokāc cyutaṃ sve stʰāne svarge punaḥ pratipādayata_iti /27/ q

Verse: 28 
Halfverse: A    
atʰainām abravīd asau
   
atʰa_enām abravīd asau /
Halfverse: B    
nanu devakī putreṇāpi kr̥ṣṇena narake majjamāno rājarṣir nr̥gas tasmāt kr̥ccʰrāt samuddʰr̥tya punaḥ svargaṃ pratipāditeti
   
nanu devakī putreṇa_api kr̥ṣṇena narake majjamāno rājarṣir nr̥gas tasmāt kr̥ccʰrāt samuddʰr̥tya punaḥ svargaṃ pratipādita_iti /28/ (E)28q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.