TITUS
Mahabharata
Part No. 488
Chapter: 191
Adhyāya
191
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: A
mārkaṇḍeyam
r̥ṣayaḥ
pāṇḍavāś
ca
paryapr̥ccʰan
mārkaṇḍeyam
r̥ṣayaḥ
pāṇḍavāś
ca
paryapr̥ccʰan
/
Halfverse: B
asti
kaś
cid
bʰavataś
cirajātatareti
asti
kaścid
bʰavataś
cira-jātatara
_iti
/1/
q
Verse: 2
Halfverse: A
sa
tān
uvāca
sa
tān
uvāca
/
Halfverse: B
asti
kʰalu
rājarṣir
indradyumno
nāma
kṣīṇapuṇyas
tridivāt
pracyutaḥ
asti
kʰalu
rājarṣir
indradyumno
nāma
kṣīṇa-puṇyas
tridivāt
pracyutaḥ
/
Halfverse: C
kīrtis
te
vyuccʰinneti
kīrtis
te
vyuccʰinnā
_iti
/
Halfverse: D
sa
mām
upātiṣṭʰat
sa
mām
upātiṣṭʰat
/
Halfverse: E
atʰa
pratyabʰijānāti
māṃ
bʰavān
iti
atʰa
pratyabʰijānāti
māṃ
bʰavān
iti
/2/
q
Verse: 3
Halfverse: A
tam
aham
abruvam
tam
aham
abruvam
/
Halfverse: B
na
vayaṃ
rāsāyanikāḥ
śarīropatāpenātmanaḥ
samārabʰāmahe
'rtʰānām
anuṣṭʰānam
na
vayaṃ
rāsāyanikāḥ
śarīra
_upatāpena
_ātmanaḥ
samārabʰāmahe
_artʰānām
anuṣṭʰānam
/3/
q
Verse: 4
Halfverse: A
asti
kʰalu
himavati
prākārakarṇo
nāmolūkaḥ
asti
kʰalu
himavati
prākārakarṇo
nāma
_ulūkaḥ
/
Halfverse: B
sa
bʰavantaṃ
yadi
jānīyāt
sa
bʰavantaṃ
yadi
jānīyāt
/
Halfverse: C
prakr̥ṣṭe
cādʰvani
himavān
prakr̥ṣṭe
ca
_adʰvani
himavān
/
q
Halfverse: D
tatrāsau
prativasatīti
tatra
_asau
prativasati
_iti
//
q
Verse: 5
Halfverse: A
sa
mām
aśvo
bʰūtvā
tatrāvahad
yatra
babʰūvolūkaḥ
sa
mām
aśvo
bʰūtvā
tatra
_avahad
yatra
babʰūva
_ulūkaḥ
/5/
q
Verse: 6
Halfverse: A
atʰainaṃ
sa
rājarṣiḥ
paryapr̥ccʰat
atʰa
_enaṃ
sa
rājarṣiḥ
paryapr̥ccʰat
/
Halfverse: B
pratyabʰijānāti
māṃ
bʰavān
iti
pratyabʰijānāti
māṃ
bʰavān
iti
/6/
q
Verse: 7
Halfverse: A
sa
muhūrtaṃ
dʰyātvābravīd
enam
sa
muhūrtaṃ
dʰyātvā
_abravīd
enam
/
Halfverse: B
nābʰijāne
bʰavantam
iti
na
_abʰijāne
bʰavantam
iti
/7/
q
Verse: 8
Halfverse: A
saivam
ukto
rājarṣir
indradyumaḥ
punas
tam
ulūkam
abravīt
sa
_evam
ukto
rājarṣir
indradyumaḥ
punas
tam
ulūkam
abravīt
/
Halfverse: B
asti
kaś
cid
bʰavataś
cirajātatareti
asti
kaścid
bʰavataś
cira-jātatara
_iti
/8/
q
Verse: 9
Halfverse: A
saivam
ukto
'bravīd
enam
sa
_evam
ukto
_abravīd
enam
/
Halfverse: B
asti
kʰalv
indradyumnasaro
nāma
asti
kʰalv
indradyumnasaro
nāma
/
Halfverse: C
tasmin
nāḍījaṅgʰo
nāma
bakaḥ
prativasati
tasmin
nāḍījaṅgʰo
nāma
bakaḥ
prativasati
/
Halfverse: D
so
'smattaś
cirajātataraḥ
so
_asmattaś
cira-jātataraḥ
/
Halfverse: E
taṃ
pr̥ccʰeti
taṃ
pr̥ccʰa
_iti
/9/
q
Verse: 10
Halfverse: A
tatendradyumno
māṃ
colūkaṃ
cādāya
tat
saro
'gaccʰad
yatrāsau
nāḍījaṅgʰo
nāma
bako
babʰūva
tata
_indradyumno
māṃ
ca
_ulūkaṃ
ca
_ādāya
tat
saro
_agaccʰad
yatra
_asau
nāḍījaṅgʰo
nāma
bako
babʰūva
/10/
10q
Verse: 11
Halfverse: A
so
'smābʰiḥ
pr̥ṣṭaḥ
so
_asmābʰiḥ
pr̥ṣṭaḥ
/
Halfverse: B
bʰavān
indradyunaṃ
rājānaṃ
pratyabʰijānātīti
bʰavān
indradyunaṃ
rājānaṃ
pratyabʰijānāti
_iti
/11/
q
Verse: 12
Halfverse: A
saivam
ukto
'bravīn
muhūrtaṃ
dʰyātvā
sa
_evam
ukto
_abravīn
muhūrtaṃ
dʰyātvā
/
Halfverse: B
nābʰijānāmy
aham
indradyumnaṃ
rājānam
iti
na
_abʰijānāmy
aham
indradyumnaṃ
rājānam
iti
/12/
q
Verse: 13
Halfverse: A
tataḥ
so
'smābʰiḥ
pr̥ṣṭaḥ
tataḥ
so
_asmābʰiḥ
pr̥ṣṭaḥ
/
Halfverse: B
asti
kaś
cid
anyo
bʰavataś
cirajātatareti
asti
kaścid
anyo
bʰavataś
cira-jātatara
_iti
/13/
q
Verse: 14
Halfverse: A
sa
no
'bravīd
asti
kʰalv
ihaiva
sarasy
akūpāro
nāma
kaccʰapaḥ
prativasati
sa
no
_abravīd
asti
kʰalv
iha
_eva
sarasy
akūpāro
nāma
kaccʰapaḥ
prativasati
/
Halfverse: B
sa
mattaś
cirajātatareti
sa
mattaś
cira-jātatara
_iti
/
Halfverse: C
sa
yadi
katʰaṃ
cid
abʰijānīyād
imaṃ
rājānaṃ
tam
akūpāraṃ
pr̥ccʰāmeti
sa
yadi
katʰaṃcid
abʰijānīyād
imaṃ
rājānaṃ
tam
akūpāraṃ
pr̥ccʰāma
_iti
/14/
q
Verse: 15
Halfverse: A
tataḥ
sa
bakas
tam
akūpāraṃ
kaccʰapaṃ
vijñāpayām
āsa
tataḥ
sa
bakas
tam
akūpāraṃ
kaccʰapaṃ
vijñāpayāmāsa
/
Halfverse: B
asty
asmākam
abʰipretaṃ
bʰavantaṃ
kaṃ
cid
artʰam
abʰipraṣṭum
asty
asmākam
abʰipretaṃ
bʰavantaṃ
kaṃcid
artʰam
abʰipraṣṭum
/
Halfverse: C
sādʰv
āgamyatāṃ
tāvad
iti
sādʰv
āgamyatāṃ
tāvad
iti
/15/
q
Verse: 16
Halfverse: A
etac
cʰrutvā
sa
kaccʰapas
tasmāt
sarasottʰāyābʰyagaccʰad
yatra
tiṣṭʰāmo
vayaṃ
tasya
sarasas
tīre
etat
śrutvā
sa
kaccʰapas
tasmāt
sarasa
_uttʰāya
_abʰyagaccʰad
yatra
tiṣṭʰāmo
vayaṃ
tasya
sarasas
tīre
/16/
q
Verse: 17
Halfverse: A
āgataṃ
cainaṃ
vayam
apr̥ccʰāma
āgataṃ
ca
_enaṃ
vayam
apr̥ccʰāma
/
Halfverse: B
bʰavān
indradyumnaṃ
rājānam
abʰijānātīti
bʰavān
indradyumnaṃ
rājānam
abʰijānāti
_iti
/17/
q
Verse: 18
Halfverse: A
sa
muhūrtaṃ
dʰyātvā
bāṣpapūrṇanayan
udvignahr̥dayo
vepamāno
visaṃjñakalpaḥ
prāñjalir
abravīt
sa
muhūrtaṃ
dʰyātvā
bāṣpa-pūrṇa-nayan
udvigna-hr̥dayo
vepamāno
visaṃjña-kalpaḥ
prāñjalir
abravīt
/
Halfverse: B
kim
aham
enaṃ
na
pratyabʰijānāmi
kim
aham
enaṃ
na
pratyabʰijānāmi
/
Halfverse: C
ahaṃ
hy
anena
sahasrakr̥tvaḥ
pūrvam
agnicitiṣūpahita
pūrvaḥ
ahaṃ
hy
anena
sahasra-kr̥tvaḥ
pūrvam
agnicitiṣu
_upahita
pūrvaḥ
/
Halfverse: D
saraś
cedam
asya
dakṣiṇādattābʰir
gobʰir
atikramamāṇābʰiḥ
kr̥tam
{!}
saraś
ca
_idam
asya
dakṣiṇa
_ādattābʰir
gobʰir
atikramamāṇābʰiḥ
kr̥tam
/
{!}
Halfverse: E
atra
cāhaṃ
prativasāmīti
atra
ca
_ahaṃ
prativasāmi
_iti
/18/
q
Verse: 19
Halfverse: A
atʰaitat
kaccʰapenodāhr̥taṃ
śrutvā
samanantaraṃ
devalokād
deva
ratʰaḥ
prādurāsīt
atʰa
_etat
kaccʰapena
_udāhr̥taṃ
śrutvā
samanantaraṃ
deva-lokād
deva
ratʰaḥ
prādurāsīt
/19/
q
Verse: 20
Halfverse: A
vāco
cāśrūyantendradyumnaṃ
prati
vāco
ca
_aśrūyanta
_indradyumnaṃ
prati
/
Halfverse: B
prastutas
te
svargaḥ
prastutas
te
svargaḥ
/
Halfverse: C
yatʰocitaṃ
stʰānam
abʰipadyasva
yatʰā
_ucitaṃ
stʰānam
abʰipadyasva
/
Halfverse: D
kīrtimān
asi
kīrtimān
asi
/
Halfverse: E
avyagro
yāhīti
avyagro
yāhi
_iti
/20/
20q
Verse: 21
Halfverse: a
divaṃ
spr̥śati
bʰūmiṃ
ca
śabdaḥ
puṇyasya
karmaṇaḥ
divaṃ
spr̥śati
bʰūmiṃ
ca
śabdaḥ
puṇyasya
karmaṇaḥ
/
Halfverse: c
yāvat
sa
śabdo
bʰavati
tāvat
puruṣa
ucyate
yāvat
sa
śabdo
bʰavati
tāvat
puruṣa\
ucyate
/21/
Verse: 22
Halfverse: a
akīrtiḥ
kīrtyate
yasya
loke
bʰūtasya
kasya
cit
akīrtiḥ
kīrtyate
yasya
loke
bʰūtasya
kasyacit
/
Halfverse: c
pataty
evādʰamām̐l
lokān
yāvac
cʰabdaḥ
sa
kīrtyate
pataty
eva
_adʰamām̐l
lokān
yāvat
śabdaḥ
sa
kīrtyate
/22/
Verse: 23
Halfverse: a
tasmāt
kalyāṇa
vr̥ttaḥ
syād
atyantāya
naro
bʰuvi
tasmāt
kalyāṇa
vr̥ttaḥ
syād
atyantāya
naro
bʰuvi
/
Halfverse: c
vihāya
vr̥ttaṃ
pāpiṣṭʰaṃ
dʰarmam
evābʰisaṃśrayet
vihāya
vr̥ttaṃ
pāpiṣṭʰaṃ
dʰarmam
eva
_abʰisaṃśrayet
/23/
Verse: 24
Halfverse: A
ity
etac
cʰrutvā
sa
rājābravīt
ity
etat
śrutvā
sa
rājā
_abravīt
/
Halfverse: B
tiṣṭʰa
tāvad
yāvad
idānīm
imau
vr̥ddʰau
yatʰāstʰānaṃ
pratipādayāmīti
tiṣṭʰa
tāvad
yāvad
idānīm
imau
vr̥ddʰau
yatʰā-stʰānaṃ
pratipādayāmi
_iti
/24/
q
Verse: 25
Halfverse: A
sa
māṃ
prākārakarṇaṃ
colūkaṃ
yatʰocite
stʰāne
pratipādya
tenaiva
yānena
saṃsiddʰo
yatʰocitaṃ
stʰānaṃ
pratipannaḥ
sa
māṃ
prākāra-karṇaṃ
ca
_ulūkaṃ
yatʰā
_ucite
stʰāne
pratipādya
tena
_eva
yānena
saṃsiddʰo
yatʰā
_ucitaṃ
stʰānaṃ
pratipannaḥ
/25/
q
Verse: 26
Halfverse: A
etan
mayānubʰūtaṃ
cirajīvinā
dr̥ṣṭam
iti
pāṇḍavān
uvāca
mārkaṇḍeyaḥ
etan
mayā
_anubʰūtaṃ
cira-jīvinā
dr̥ṣṭam
iti
pāṇḍavān
uvāca
mārkaṇḍeyaḥ
/26/
q
Verse: 27
Halfverse: A
pāṇḍavāś
cocuḥ
prītāḥ
pāṇḍavāś
ca
_ūcuḥ
prītāḥ
/
Halfverse: B
sādʰu
sādʰu
/
Halfverse: C
śobʰanaṃ
kr̥taṃ
bʰavatā
rājānam
indradyumnaṃ
svargalokāc
cyutaṃ
sve
stʰāne
svarge
punaḥ
pratipādayateti
śobʰanaṃ
kr̥taṃ
bʰavatā
rājānam
indradyumnaṃ
svarga-lokāc
cyutaṃ
sve
stʰāne
svarge
punaḥ
pratipādayata
_iti
/27/
q
Verse: 28
Halfverse: A
atʰainām
abravīd
asau
atʰa
_enām
abravīd
asau
/
Halfverse: B
nanu
devakī
putreṇāpi
kr̥ṣṇena
narake
majjamāno
rājarṣir
nr̥gas
tasmāt
kr̥ccʰrāt
samuddʰr̥tya
punaḥ
svargaṃ
pratipāditeti
nanu
devakī
putreṇa
_api
kr̥ṣṇena
narake
majjamāno
rājarṣir
nr̥gas
tasmāt
kr̥ccʰrāt
samuddʰr̥tya
punaḥ
svargaṃ
pratipādita
_iti
/28/
(E)28q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.