TITUS
Mahabharata
Part No. 489
Previous part

Chapter: 192 
Adhyāya 192


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
yudʰiṣṭʰiro dʰarmarājaḥ   papraccʰa bʰaratarṣabʰa
   
yudʰiṣṭʰiro dʰarma-rājaḥ   papraccʰa bʰarata-r̥ṣabʰa /
Halfverse: c    
mārkaṇḍeyaṃ tapovr̥ddʰaṃ   dīryāyur am akalmaṣam
   
mārkaṇḍeyaṃ tapas-vr̥ddʰaṃ   dīrya_āyus am akalmaṣam /1/

Verse: 2 
Halfverse: a    
viditās tava dʰarmajña   devadānavarākṣasāḥ
   
viditās tava dʰarmajña   deva-dānava-rākṣasāḥ /
Halfverse: c    
rājavaṃśāś ca vividʰā   r̥ṣivaṃśāś ca śāśvatāḥ
   
rāja-vaṃśāś ca vividʰā r̥ṣi-vaṃśāś ca śāśvatāḥ / ՙ
Halfverse: e    
na te 'sty aviditaṃ kiṃ cid   asmim̐l loke dvijottama
   
na te_asty aviditaṃ kiṃcid   asmim̐l loke dvija_uttama /2/

Verse: 3 
Halfverse: a    
katʰāṃ vetsi mune divyāṃ   manuṣyoragarakṣasām
   
katʰāṃ vetsi mune divyāṃ   manuṣya_uraga-rakṣasām /
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   tattvena katʰitaṃ dvija
   
etad iccʰāmy ahaṃ śrotuṃ   tattvena katʰitaṃ dvija /3/ ՙ

Verse: 4 
Halfverse: a    
kuvalāśva iti kʰyāta   ikṣvākur aparājitaḥ
   
kuvalāśva\ iti kʰyāta ikṣvākur aparājitaḥ / ՙ
Halfverse: c    
katʰaṃ nāma viparyāsād   dʰundʰumāratvam āgataḥ
   
katʰaṃ nāma viparyāsād   dʰundʰumāratvam āgataḥ /4/

Verse: 5 
Halfverse: a    
etad iccʰāmi tattvena   jñātuṃ bʰārgava sattama
   
etad iccʰāmi tattvena   jñātuṃ bʰārgava sattama /
Halfverse: c    
viparyastaṃ yatʰā nāma   kuvalāśvasya dʰīmataḥ
   
viparyastaṃ yatʰā nāma   kuvalāśvasya dʰīmataḥ /5/

Verse: 6 
{Mārkaṇḍeya uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   śr̥ṇu rājan yudʰiṣṭʰira
   
hanta te katʰayiṣyāmi   śr̥ṇu rājan yudʰiṣṭʰira / ՙ
Halfverse: c    
dʰarmiṣṭʰam idam ākʰyānaṃ   dundʰu mārasya tac cʰr̥ṇu
   
dʰarmiṣṭʰam idam ākʰyānaṃ   dundʰu mārasya tat śr̥ṇu /6/

Verse: 7 
Halfverse: a    
yatʰā sa rājā ikṣvākuḥ   kuvalāśvo mahīpatiḥ
   
yatʰā sa rājā\ ikṣvākuḥ   kuvalāśvo mahī-patiḥ / ՙ
Halfverse: c    
dʰundʰumāratvam agamat   tac cʰr̥ṇuṣva mahīpate
   
dʰundʰumāratvam agamat   tat śr̥ṇuṣva mahī-pate /7/

Verse: 8 
Halfverse: a    
maharṣir viśrutas tāta   uttaṅka iti bʰārata
   
maharṣir viśrutas tāta uttaṅka\ iti bʰārata / ՙ
Halfverse: c    
marudʰanvasu ramyeṣu   āśramas tasya kaurava
   
marudʰanvasu ramyeṣu āśramas tasya kaurava /8/ ՙ

Verse: 9 
Halfverse: a    
uttaṅkas tu mahārāja   tapo 'tapyat suduścaram
   
uttaṅkas tu mahā-rāja   tapo_atapyat suduścaram /
Halfverse: c    
ārirādʰayiṣur viṣṇuṃ   bahūn varṣagaṇān vibʰo
   
ārirādʰayiṣur viṣṇuṃ   bahūn varṣa-gaṇān vibʰo /9/

Verse: 10 
Halfverse: a    
tasya prītaḥ sa bʰagavān   sākṣād darśanam eyivān
   
tasya prītaḥ sa bʰagavān   sākṣād darśanam eyivān /
Halfverse: c    
dr̥ṣṭvaiva carṣiḥ prahvas taṃ   tuṣṭāva vividʰair stavaiḥ
   
dr̥ṣṭvā_eva ca-r̥ṣiḥ prahvas taṃ   tuṣṭāva vividʰair stavaiḥ /10/ 10

Verse: 11 
Halfverse: a    
tvayā deva prajāḥ sarvāḥ   sadevāsuramānavāḥ
   
tvayā deva prajāḥ sarvāḥ   sadeva_asura-mānavāḥ /
Halfverse: c    
stʰāvarāṇi ca bʰūtāni   jaṅgamāni tatʰaiva ca
   
stʰāvarāṇi ca bʰūtāni   jaṅgamāni tatʰaiva ca /
Halfverse: e    
brahma vedāś ca vedyaṃ ca   tvayā sr̥ṣṭaṃ mahādyute
   
brahma vedāś ca vedyaṃ ca   tvayā sr̥ṣṭaṃ mahā-dyute /11/

Verse: 12 
Halfverse: a    
śiras te gaganaṃ deva   netre śaśidivākarau
   
śiras te gaganaṃ deva   netre śaśi-divākarau /
Halfverse: c    
niḥśvāsaḥ panavaś cāpi   tejo 'gniś ca tavācyuta
   
niḥśvāsaḥ panavaś ca_api   tejo_agniś ca tava_acyuta /
Halfverse: e    
bāhavas te diśaḥ sarvāḥ   kukṣiś cāpi mahārṇavaḥ
   
bāhavas te diśaḥ sarvāḥ   kukṣiś ca_api mahā_arṇavaḥ /12/

Verse: 13 
Halfverse: a    
ūrū te parvatā devakʰaṃ   nābʰir madʰusūdana
   
ūrū te parvatā deva-kʰaṃ   nābʰir madʰusūdana /
Halfverse: c    
pādau te pr̥tʰivī devī   romāṇy oṣadʰayas tatʰā
   
pādau te pr̥tʰivī devī   romāṇy oṣadʰayas tatʰā /13/

Verse: 14 
Halfverse: a    
indra somāgnivaruṇā   devāsuramahoragāḥ
   
indra soma_agni-varuṇā   deva_asura-mahā_uragāḥ /
Halfverse: c    
prahvās tvām upatiṣṭʰanti   stuvanto vividʰaiḥ stavaiḥ
   
prahvās tvām upatiṣṭʰanti   stuvanto vividʰaiḥ stavaiḥ /14/

Verse: 15 
Halfverse: a    
tvayā vyāptāni sarvāṇi   bʰūtāni bʰuvaneśvara
   
tvayā vyāptāni sarvāṇi   bʰūtāni bʰuvana_īśvara /
Halfverse: c    
yoginaḥ sumahāvīryāḥ   stuvanti tvāṃ maharṣayaḥ
   
yoginaḥ sumahā-vīryāḥ   stuvanti tvāṃ maharṣayaḥ /15/

Verse: 16 
Halfverse: a    
tvayi tuṣṭe jagat svastʰaṃ   tvayi kruddʰe mahad bʰayam
   
tvayi tuṣṭe jagat svastʰaṃ   tvayi kruddʰe mahad bʰayam /
Halfverse: c    
bʰayānām apanetāsi   tvam ekaḥ puruṣottama
   
bʰayānām apanetā_asi   tvam ekaḥ puruṣa_uttama /16/ ՙ

Verse: 17 
Halfverse: a    
devānāṃ mānuṣāṇāṃ ca   sarvabʰūtasukʰāvahaḥ
   
devānāṃ mānuṣāṇāṃ ca   sarva-bʰūta-sukʰa_āvahaḥ /
Halfverse: c    
tribʰir vikramaṇair devatrayo   lokās tvayāhr̥tāḥ
   
tribʰir vikramaṇair deva-trayo   lokās tvayā_āhr̥tāḥ /
Halfverse: e    
asurāṇāṃ samr̥ddʰānāṃ   vināśaś ca tvayā kr̥taḥ
   
asurāṇāṃ samr̥ddʰānāṃ   vināśaś ca tvayā kr̥taḥ /17/

Verse: 18 
Halfverse: a    
tava vikramaṇair devā   nirvāṇam agaman param
   
tava vikramaṇair devā   nirvāṇam agaman param /
Halfverse: c    
parābʰavaṃ ca daityendrās   tvayi kruddʰemahā dyute
   
parābʰavaṃ ca daitya_indrās   tvayi kruddʰemahā dyute /18/ ՙ

Verse: 19 
Halfverse: a    
tvaṃ hi kartā vikartā ca   bʰūtānām iha sarvaśaḥ
   
tvaṃ hi kartā vikartā ca   bʰūtānām iha sarvaśaḥ / ՙ
Halfverse: c    
ārādʰayitvā tvāṃ devāḥ   sukʰam edʰanti sarvaśaḥ
   
ārādʰayitvā tvāṃ devāḥ   sukʰam edʰanti sarvaśaḥ /19/

Verse: 20 
Halfverse: a    
evaṃ stuto hr̥ṣīkeśa   uttaṅkena mahātmanā
   
evaṃ stuto hr̥ṣīkeśa uttaṅkena mahātmanā / ՙ
Halfverse: c    
uttaṅkam abravīd viṣṇuḥ   prītas te 'haṃ varaṃ vr̥ṇu
   
uttaṅkam abravīd viṣṇuḥ   prītas te_ahaṃ varaṃ vr̥ṇu /20/ 20ՙ

Verse: 21 
{Uttaṅka uvāca}
Halfverse: a    
paryāpto me varahy eṣa   yad ahaṃ dr̥ṣṭavān harim
   
paryāpto me vara-hy eṣa   yad ahaṃ dr̥ṣṭavān harim /
Halfverse: c    
puruṣaṃ śāśvataṃ divyaṃ   sraṣṭāraṃ jagataḥ prabʰum
   
puruṣaṃ śāśvataṃ divyaṃ   sraṣṭāraṃ jagataḥ prabʰum /21/

Verse: 22 
{Viṣṇur uvāca}
Halfverse: a    
prītas te 'ham alaulyena   bʰaktyā ca dvijasattama
   
prītas te_aham alaulyena   bʰaktyā ca dvija-sattama / ՙ
Halfverse: c    
avaśyaṃ hi tvayā brahman   matto grāhyo varadvija
   
avaśyaṃ hi tvayā brahman   matto grāhyo vara-dvija /22/

Verse: 23 
Halfverse: a    
evaṃ saṃcʰandyamānas tu   vareṇa hariṇā tadā
   
evaṃ saṃcʰandyamānas tu   vareṇa hariṇā tadā /
Halfverse: c    
uttaṅkaḥ prāñjalir vavre   varaṃ bʰaratasattama
   
uttaṅkaḥ prāñjalir vavre   varaṃ bʰarata-sattama /23/

Verse: 24 
Halfverse: a    
yadi me bʰagavān prītaḥ   puṇḍarīkanibʰekṣaṇaḥ
   
yadi me bʰagavān prītaḥ   puṇḍarīka-nibʰa_īkṣaṇaḥ /
Halfverse: c    
dʰarme satye dame caiva   buddʰir bʰavatu me sadā
   
dʰarme satye dame caiva   buddʰir bʰavatu me sadā /
Halfverse: e    
abʰyāsaś ca bʰaved bʰaktyā   tvayi nityaṃ maheśvara
   
abʰyāsaś ca bʰaved bʰaktyā   tvayi nityaṃ mahā_īśvara /24/ ՙ

Verse: 25 
{Viṣṇur uvāca}
Halfverse: a    
sarvam etad dʰi bʰavitā   matprasādāt tava dvija
   
sarvam etadd^hi bʰavitā   mat-prasādāt tava dvija / ՙ
Halfverse: c    
pratibʰāsyati yogaś ca   yena yukto divaukasām
   
pratibʰāsyati yogaś ca   yena yukto diva_okasām /
Halfverse: e    
trayāṇām api lokānāṃ   mahat kāryaṃ kariṣyasi
   
trayāṇām api lokānāṃ   mahat kāryaṃ kariṣyasi /25/

Verse: 26 
Halfverse: a    
utsādanārtʰaṃ lokānāṃ   dʰundʰur nāma mahāsuraḥ
   
utsādana_artʰaṃ lokānāṃ   dʰundʰur nāma mahā_asuraḥ /
Halfverse: c    
tapasyati tapo gʰoraṃ   śr̥ṇu yas taṃ haniṣyati
   
tapasyati tapo gʰoraṃ   śr̥ṇu yas taṃ haniṣyati /26/

Verse: 27 
Halfverse: a    
br̥hadaśva iti kʰyāto   bʰaviṣyati mahīpatiḥ
   
br̥hadaśva\ iti kʰyāto   bʰaviṣyati mahī-patiḥ / ՙ
Halfverse: c    
tasya putraḥ śucir dāntaḥ   kuvalāśva iti śrutaḥ
   
tasya putraḥ śucir dāntaḥ   kuvalāśva\ iti śrutaḥ /27/ ՙ

Verse: 28 
Halfverse: a    
sa yogabalam āstʰāya   māmakaṃ pārtʰivottamaḥ
   
sa yoga-balam āstʰāya   māmakaṃ pārtʰiva_uttamaḥ /
Halfverse: c    
śāsanāt tava viprarṣe   dʰundʰumāro bʰaviṣyati
   
śāsanāt tava viprarṣe   dʰundʰumāro bʰaviṣyati /28/ ՙ

Verse: 29 
{Mārkaṇḍeya uvāca}
Halfverse: a    
uttaṅkam evam uktvā tu   viṣṇur antaradʰīyata
   
uttaṅkam evam uktvā tu   viṣṇur antaradʰīyata /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.