TITUS
Mahabharata
Part No. 489
Chapter: 192
Adhyāya
192
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yudʰiṣṭʰiro
dʰarmarājaḥ
papraccʰa
bʰaratarṣabʰa
yudʰiṣṭʰiro
dʰarma-rājaḥ
papraccʰa
bʰarata-r̥ṣabʰa
/
Halfverse: c
mārkaṇḍeyaṃ
tapovr̥ddʰaṃ
dīryāyur
am
akalmaṣam
mārkaṇḍeyaṃ
tapas-vr̥ddʰaṃ
dīrya
_āyus
am
akalmaṣam
/1/
Verse: 2
Halfverse: a
viditās
tava
dʰarmajña
devadānavarākṣasāḥ
viditās
tava
dʰarmajña
deva-dānava-rākṣasāḥ
/
Halfverse: c
rājavaṃśāś
ca
vividʰā
r̥ṣivaṃśāś
ca
śāśvatāḥ
rāja-vaṃśāś
ca
vividʰā
r̥ṣi-vaṃśāś
ca
śāśvatāḥ
/
ՙ
Halfverse: e
na
te
'sty
aviditaṃ
kiṃ
cid
asmim̐l
loke
dvijottama
na
te
_asty
aviditaṃ
kiṃcid
asmim̐l
loke
dvija
_uttama
/2/
Verse: 3
Halfverse: a
katʰāṃ
vetsi
mune
divyāṃ
manuṣyoragarakṣasām
katʰāṃ
vetsi
mune
divyāṃ
manuṣya
_uraga-rakṣasām
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
tattvena
katʰitaṃ
dvija
etad
iccʰāmy
ahaṃ
śrotuṃ
tattvena
katʰitaṃ
dvija
/3/
ՙ
Verse: 4
Halfverse: a
kuvalāśva
iti
kʰyāta
ikṣvākur
aparājitaḥ
kuvalāśva\
iti
kʰyāta
ikṣvākur
aparājitaḥ
/
ՙ
Halfverse: c
katʰaṃ
nāma
viparyāsād
dʰundʰumāratvam
āgataḥ
katʰaṃ
nāma
viparyāsād
dʰundʰumāratvam
āgataḥ
/4/
Verse: 5
Halfverse: a
etad
iccʰāmi
tattvena
jñātuṃ
bʰārgava
sattama
etad
iccʰāmi
tattvena
jñātuṃ
bʰārgava
sattama
/
Halfverse: c
viparyastaṃ
yatʰā
nāma
kuvalāśvasya
dʰīmataḥ
viparyastaṃ
yatʰā
nāma
kuvalāśvasya
dʰīmataḥ
/5/
Verse: 6
{Mārkaṇḍeya
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
śr̥ṇu
rājan
yudʰiṣṭʰira
hanta
te
katʰayiṣyāmi
śr̥ṇu
rājan
yudʰiṣṭʰira
/
ՙ
Halfverse: c
dʰarmiṣṭʰam
idam
ākʰyānaṃ
dundʰu
mārasya
tac
cʰr̥ṇu
dʰarmiṣṭʰam
idam
ākʰyānaṃ
dundʰu
mārasya
tat
śr̥ṇu
/6/
Verse: 7
Halfverse: a
yatʰā
sa
rājā
ikṣvākuḥ
kuvalāśvo
mahīpatiḥ
yatʰā
sa
rājā\
ikṣvākuḥ
kuvalāśvo
mahī-patiḥ
/
ՙ
Halfverse: c
dʰundʰumāratvam
agamat
tac
cʰr̥ṇuṣva
mahīpate
dʰundʰumāratvam
agamat
tat
śr̥ṇuṣva
mahī-pate
/7/
Verse: 8
Halfverse: a
maharṣir
viśrutas
tāta
uttaṅka
iti
bʰārata
maharṣir
viśrutas
tāta
uttaṅka\
iti
bʰārata
/
ՙ
Halfverse: c
marudʰanvasu
ramyeṣu
āśramas
tasya
kaurava
marudʰanvasu
ramyeṣu
āśramas
tasya
kaurava
/8/
ՙ
Verse: 9
Halfverse: a
uttaṅkas
tu
mahārāja
tapo
'tapyat
suduścaram
uttaṅkas
tu
mahā-rāja
tapo
_atapyat
suduścaram
/
Halfverse: c
ārirādʰayiṣur
viṣṇuṃ
bahūn
varṣagaṇān
vibʰo
ārirādʰayiṣur
viṣṇuṃ
bahūn
varṣa-gaṇān
vibʰo
/9/
Verse: 10
Halfverse: a
tasya
prītaḥ
sa
bʰagavān
sākṣād
darśanam
eyivān
tasya
prītaḥ
sa
bʰagavān
sākṣād
darśanam
eyivān
/
Halfverse: c
dr̥ṣṭvaiva
carṣiḥ
prahvas
taṃ
tuṣṭāva
vividʰair
stavaiḥ
dr̥ṣṭvā
_eva
ca-r̥ṣiḥ
prahvas
taṃ
tuṣṭāva
vividʰair
stavaiḥ
/10/
10
Verse: 11
Halfverse: a
tvayā
deva
prajāḥ
sarvāḥ
sadevāsuramānavāḥ
tvayā
deva
prajāḥ
sarvāḥ
sadeva
_asura-mānavāḥ
/
Halfverse: c
stʰāvarāṇi
ca
bʰūtāni
jaṅgamāni
tatʰaiva
ca
stʰāvarāṇi
ca
bʰūtāni
jaṅgamāni
tatʰaiva
ca
/
Halfverse: e
brahma
vedāś
ca
vedyaṃ
ca
tvayā
sr̥ṣṭaṃ
mahādyute
brahma
vedāś
ca
vedyaṃ
ca
tvayā
sr̥ṣṭaṃ
mahā-dyute
/11/
Verse: 12
Halfverse: a
śiras
te
gaganaṃ
deva
netre
śaśidivākarau
śiras
te
gaganaṃ
deva
netre
śaśi-divākarau
/
Halfverse: c
niḥśvāsaḥ
panavaś
cāpi
tejo
'gniś
ca
tavācyuta
niḥśvāsaḥ
panavaś
ca
_api
tejo
_agniś
ca
tava
_acyuta
/
Halfverse: e
bāhavas
te
diśaḥ
sarvāḥ
kukṣiś
cāpi
mahārṇavaḥ
bāhavas
te
diśaḥ
sarvāḥ
kukṣiś
ca
_api
mahā
_arṇavaḥ
/12/
Verse: 13
Halfverse: a
ūrū
te
parvatā
devakʰaṃ
nābʰir
madʰusūdana
ūrū
te
parvatā
deva-kʰaṃ
nābʰir
madʰusūdana
/
Halfverse: c
pādau
te
pr̥tʰivī
devī
romāṇy
oṣadʰayas
tatʰā
pādau
te
pr̥tʰivī
devī
romāṇy
oṣadʰayas
tatʰā
/13/
Verse: 14
Halfverse: a
indra
somāgnivaruṇā
devāsuramahoragāḥ
indra
soma
_agni-varuṇā
deva
_asura-mahā
_uragāḥ
/
Halfverse: c
prahvās
tvām
upatiṣṭʰanti
stuvanto
vividʰaiḥ
stavaiḥ
prahvās
tvām
upatiṣṭʰanti
stuvanto
vividʰaiḥ
stavaiḥ
/14/
Verse: 15
Halfverse: a
tvayā
vyāptāni
sarvāṇi
bʰūtāni
bʰuvaneśvara
tvayā
vyāptāni
sarvāṇi
bʰūtāni
bʰuvana
_īśvara
/
Halfverse: c
yoginaḥ
sumahāvīryāḥ
stuvanti
tvāṃ
maharṣayaḥ
yoginaḥ
sumahā-vīryāḥ
stuvanti
tvāṃ
maharṣayaḥ
/15/
Verse: 16
Halfverse: a
tvayi
tuṣṭe
jagat
svastʰaṃ
tvayi
kruddʰe
mahad
bʰayam
tvayi
tuṣṭe
jagat
svastʰaṃ
tvayi
kruddʰe
mahad
bʰayam
/
Halfverse: c
bʰayānām
apanetāsi
tvam
ekaḥ
puruṣottama
bʰayānām
apanetā
_asi
tvam
ekaḥ
puruṣa
_uttama
/16/
ՙ
Verse: 17
Halfverse: a
devānāṃ
mānuṣāṇāṃ
ca
sarvabʰūtasukʰāvahaḥ
devānāṃ
mānuṣāṇāṃ
ca
sarva-bʰūta-sukʰa
_āvahaḥ
/
Halfverse: c
tribʰir
vikramaṇair
devatrayo
lokās
tvayāhr̥tāḥ
tribʰir
vikramaṇair
deva-trayo
lokās
tvayā
_āhr̥tāḥ
/
Halfverse: e
asurāṇāṃ
samr̥ddʰānāṃ
vināśaś
ca
tvayā
kr̥taḥ
asurāṇāṃ
samr̥ddʰānāṃ
vināśaś
ca
tvayā
kr̥taḥ
/17/
Verse: 18
Halfverse: a
tava
vikramaṇair
devā
nirvāṇam
agaman
param
tava
vikramaṇair
devā
nirvāṇam
agaman
param
/
Halfverse: c
parābʰavaṃ
ca
daityendrās
tvayi
kruddʰemahā
dyute
parābʰavaṃ
ca
daitya
_indrās
tvayi
kruddʰemahā
dyute
/18/
ՙ
Verse: 19
Halfverse: a
tvaṃ
hi
kartā
vikartā
ca
bʰūtānām
iha
sarvaśaḥ
tvaṃ
hi
kartā
vikartā
ca
bʰūtānām
iha
sarvaśaḥ
/
ՙ
Halfverse: c
ārādʰayitvā
tvāṃ
devāḥ
sukʰam
edʰanti
sarvaśaḥ
ārādʰayitvā
tvāṃ
devāḥ
sukʰam
edʰanti
sarvaśaḥ
/19/
Verse: 20
Halfverse: a
evaṃ
stuto
hr̥ṣīkeśa
uttaṅkena
mahātmanā
evaṃ
stuto
hr̥ṣīkeśa
uttaṅkena
mahātmanā
/
ՙ
Halfverse: c
uttaṅkam
abravīd
viṣṇuḥ
prītas
te
'haṃ
varaṃ
vr̥ṇu
uttaṅkam
abravīd
viṣṇuḥ
prītas
te
_ahaṃ
varaṃ
vr̥ṇu
/20/
20ՙ
Verse: 21
{Uttaṅka
uvāca}
Halfverse: a
paryāpto
me
varahy
eṣa
yad
ahaṃ
dr̥ṣṭavān
harim
paryāpto
me
vara-hy
eṣa
yad
ahaṃ
dr̥ṣṭavān
harim
/
Halfverse: c
puruṣaṃ
śāśvataṃ
divyaṃ
sraṣṭāraṃ
jagataḥ
prabʰum
puruṣaṃ
śāśvataṃ
divyaṃ
sraṣṭāraṃ
jagataḥ
prabʰum
/21/
Verse: 22
{Viṣṇur
uvāca}
Halfverse: a
prītas
te
'ham
alaulyena
bʰaktyā
ca
dvijasattama
prītas
te
_aham
alaulyena
bʰaktyā
ca
dvija-sattama
/
ՙ
Halfverse: c
avaśyaṃ
hi
tvayā
brahman
matto
grāhyo
varadvija
avaśyaṃ
hi
tvayā
brahman
matto
grāhyo
vara-dvija
/22/
Verse: 23
Halfverse: a
evaṃ
saṃcʰandyamānas
tu
vareṇa
hariṇā
tadā
evaṃ
saṃcʰandyamānas
tu
vareṇa
hariṇā
tadā
/
Halfverse: c
uttaṅkaḥ
prāñjalir
vavre
varaṃ
bʰaratasattama
uttaṅkaḥ
prāñjalir
vavre
varaṃ
bʰarata-sattama
/23/
Verse: 24
Halfverse: a
yadi
me
bʰagavān
prītaḥ
puṇḍarīkanibʰekṣaṇaḥ
yadi
me
bʰagavān
prītaḥ
puṇḍarīka-nibʰa
_īkṣaṇaḥ
/
Halfverse: c
dʰarme
satye
dame
caiva
buddʰir
bʰavatu
me
sadā
dʰarme
satye
dame
caiva
buddʰir
bʰavatu
me
sadā
/
Halfverse: e
abʰyāsaś
ca
bʰaved
bʰaktyā
tvayi
nityaṃ
maheśvara
abʰyāsaś
ca
bʰaved
bʰaktyā
tvayi
nityaṃ
mahā
_īśvara
/24/
ՙ
Verse: 25
{Viṣṇur
uvāca}
Halfverse: a
sarvam
etad
dʰi
bʰavitā
matprasādāt
tava
dvija
sarvam
etadd^hi
bʰavitā
mat-prasādāt
tava
dvija
/
ՙ
Halfverse: c
pratibʰāsyati
yogaś
ca
yena
yukto
divaukasām
pratibʰāsyati
yogaś
ca
yena
yukto
diva
_okasām
/
Halfverse: e
trayāṇām
api
lokānāṃ
mahat
kāryaṃ
kariṣyasi
trayāṇām
api
lokānāṃ
mahat
kāryaṃ
kariṣyasi
/25/
Verse: 26
Halfverse: a
utsādanārtʰaṃ
lokānāṃ
dʰundʰur
nāma
mahāsuraḥ
utsādana
_artʰaṃ
lokānāṃ
dʰundʰur
nāma
mahā
_asuraḥ
/
Halfverse: c
tapasyati
tapo
gʰoraṃ
śr̥ṇu
yas
taṃ
haniṣyati
tapasyati
tapo
gʰoraṃ
śr̥ṇu
yas
taṃ
haniṣyati
/26/
Verse: 27
Halfverse: a
br̥hadaśva
iti
kʰyāto
bʰaviṣyati
mahīpatiḥ
br̥hadaśva\
iti
kʰyāto
bʰaviṣyati
mahī-patiḥ
/
ՙ
Halfverse: c
tasya
putraḥ
śucir
dāntaḥ
kuvalāśva
iti
śrutaḥ
tasya
putraḥ
śucir
dāntaḥ
kuvalāśva\
iti
śrutaḥ
/27/
ՙ
Verse: 28
Halfverse: a
sa
yogabalam
āstʰāya
māmakaṃ
pārtʰivottamaḥ
sa
yoga-balam
āstʰāya
māmakaṃ
pārtʰiva
_uttamaḥ
/
Halfverse: c
śāsanāt
tava
viprarṣe
dʰundʰumāro
bʰaviṣyati
śāsanāt
tava
viprarṣe
dʰundʰumāro
bʰaviṣyati
/28/
ՙ
Verse: 29
{Mārkaṇḍeya
uvāca}
Halfverse: a
uttaṅkam
evam
uktvā
tu
viṣṇur
antaradʰīyata
uttaṅkam
evam
uktvā
tu
viṣṇur
antaradʰīyata
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.