TITUS
Mahabharata
Part No. 490
Chapter: 193
Adhyāya
193
Verse: 1
Halfverse: a
ikṣvākau
saṃstʰite
rājañ
śaśādaḥ
pr̥tʰivīm
imām
ikṣvākau
saṃstʰite
rājan
śaśādaḥ
pr̥tʰivīm
imām
/
ՙ
Halfverse: c
prāptaḥ
paramadʰarmātmā
so
'yodʰyāyāṃ
nr̥po
'bʰavat
prāptaḥ
parama-dʰarma
_ātmā
so
_ayodʰyāyāṃ
nr̥po
_abʰavat
/1/
Verse: 2
Halfverse: a
śaśādasya
tu
dāyādaḥ
kakutstʰo
nāma
vīryavān
śaśādasya
tu
dāyādaḥ
kakutstʰo
nāma
vīryavān
/
Halfverse: c
anenāś
cāpi
kākutstʰaḥ
pr̥tʰuś
cānenasaḥ
sutaḥ
anenāś
ca
_api
kākutstʰaḥ
pr̥tʰuś
ca
_anenasaḥ
sutaḥ
/2/
ՙ
Verse: 3
Halfverse: a
viṣvagaśvaḥ
pr̥tʰoḥputras
tasmād
ārdras
tu
jajñivān
viṣvagaśvaḥ
pr̥tʰoḥputras
tasmād
ārdras
tu
jajñivān
/
ՙ
Halfverse: c
ārdrasya
yuvanāśvas
tu
śrāvastas
tasya
cātmajaḥ
ārdrasya
yuvanāśvas
tu
śrāvastas
tasya
ca
_ātmajaḥ
/3/
Verse: 4
Halfverse: a
jajñe
śrāvastako
rājā
śrāvastī
yena
nirmitā
jajñe
śrāvastako
rājā
śrāvastī
yena
nirmitā
/
Halfverse: c
śrāvastasya
tu
dāyādo
br̥hadaśvo
mahābalaḥ
śrāvastasya
tu
dāyādo
br̥hadaśvo
mahā-balaḥ
/
Halfverse: e
br̥hadaśva
sutaś
cāpi
kuvalāśva
iti
smr̥taḥ
br̥hadaśva
sutaś
ca
_api
kuvalāśva\
iti
smr̥taḥ
/4/
ՙ
Verse: 5
Halfverse: a
kuvalāśvasya
putrāṇāṃ
sahasrāṇy
ekaviṃśatiḥ
kuvalāśvasya
putrāṇāṃ
sahasrāṇy
eka-viṃśatiḥ
/
Halfverse: c
sarve
vidyāsu
niṣṇātā
balavanto
durāsadāḥ
sarve
vidyāsu
niṣṇātā
balavanto
durāsadāḥ
/5/
Verse: 6
Halfverse: a
kuvalāśvas
tu
pitr̥to
gunair
abʰyadʰiko
'bʰavat
kuvalāśvas
tu
pitr̥to
gunair
abʰyadʰiko
_abʰavat
/
Halfverse: c
samaye
taṃ
tato
rājye
br̥hadaśvo
'bʰyaṣecayat
samaye
taṃ
tato
rājye
br̥hadaśvo
_abʰyaṣecayat
/
Halfverse: e
kuvalāśvaṃ
mahārāja
śūram
uttamadʰārmikam
kuvalāśvaṃ
mahā-rāja
śūram
uttama-dʰārmikam
/6/
Verse: 7
Halfverse: a
putra
saṃkrāmita
śrīs
tu
br̥hadaśvo
mahīpatiḥ
putra
saṃkrāmita
śrīs
tu
br̥hadaśvo
mahī-patiḥ
/
Halfverse: c
jagāma
tapase
dʰīmāṃs
tapovanam
amitrahā
jagāma
tapase
dʰīmāṃs
tapas-vanam
amitrahā
/7/
Verse: 8
Halfverse: a
atʰa
śuśrāva
rājarṣiṃ
tam
uttaṅko
yudʰiṣṭʰira
atʰa
śuśrāva
rājarṣiṃ
tam
uttaṅkas
yudʰiṣṭʰira
/
Halfverse: c
vanaṃ
saṃprastʰitaṃ
rājan
br̥hadaśvaṃ
dvijottamaḥ
vanaṃ
saṃprastʰitaṃ
rājan
br̥hadaśvaṃ
dvija
_uttamaḥ
/8/
Verse: 9
Halfverse: a
tam
uttaṅko
mahātejā
sarvāstraviduṣāṃ
varam
tam
uttaṅko
mahā-tejā
sarva
_astra-viduṣāṃ
varam
/
ՙ
Halfverse: c
nyavārayad
ameyātmā
samāsādya
narottamam
nyavārayad
ameya
_ātmā
samāsādya
nara
_uttamam
/9/
Verse: 10
{Uttaṅka
uvāca}
Halfverse: a
bʰavatā
rakṣaṇaṃ
kāryaṃ
tat
tāvat
kartum
arhasi
bʰavatā
rakṣaṇaṃ
kāryaṃ
tat
tāvat
kartum
arhasi
/
Halfverse: c
nirudvignā
vayaṃ
rājaṃs
tvatprasādād
vasemahi
nirudvignā
vayaṃ
rājaṃs
tvat-prasādād
vasemahi
/10/
10
Verse: 11
Halfverse: a
tvayā
hi
pr̥tʰivī
rājan
rakṣyamāṇā
mahātmanā
tvayā
hi
pr̥tʰivī
rājan
rakṣyamāṇā
mahātmanā
/
Halfverse: c
bʰaviṣyati
nirudvignā
nāraṇyaṃ
gantum
arhasi
bʰaviṣyati
nirudvignā
na
_araṇyaṃ
gantum
arhasi
/11/
Verse: 12
Halfverse: a
pālane
hi
mahān
dʰarmaḥ
prajānām
iha
dr̥śyate
pālane
hi
mahān
dʰarmaḥ
prajānām
iha
dr̥śyate
/
Halfverse: c
na
tatʰā
dr̥śyate
'raṇye
mā
te
bʰūd
buddʰir
īdr̥śī
na
tatʰā
dr̥śyate
_araṇye
mā
te
bʰūd
buddʰir
īdr̥śī
/12/
ՙ
Verse: 13
Halfverse: a
īdr̥śo
na
hi
rājendra
dʰarmaḥ
kva
cana
dr̥śyate
īdr̥śo
na
hi
rāja
_indra
dʰarmaḥ
kvacana
dr̥śyate
/
Halfverse: c
prajānāṃ
pālane
yo
vai
purā
rājarṣibʰiḥ
kr̥taḥ
prajānāṃ
pālane
yo
vai
purā
rājarṣibʰiḥ
kr̥taḥ
/
Halfverse: e
rakṣitavyāḥ
prajā
rājñā
tās
tvaṃ
rakṣitum
arhasi
rakṣitavyāḥ
prajā
rājñā
tās
tvaṃ
rakṣitum
arhasi
/13/
Verse: 14
Halfverse: a
nirudvignas
tapo
cartuṃ
na
hi
śaknomi
pārtʰiva
nirudvignas
tapo
cartuṃ
na
hi
śaknomi
pārtʰiva
/
Halfverse: c
mamāśramasamīpe
vai
sameṣu
marudʰanvasu
mama
_āśrama-samīpe
vai
sameṣu
marudʰanvasu
/14/
Verse: 15
Halfverse: a
samudro
bālukā
pūrṇa
ujānaka
iti
smr̥taḥ
samudro
bālukā
pūrṇa
ujānaka\
iti
smr̥taḥ
/
ՙ
Halfverse: c
bahuyojanavistīrṇo
bahuyojanam
āyataḥ
bahu-yojana-vistīrṇo
bahu-yojanam
āyataḥ
/15/
Verse: 16
Halfverse: a
tatra
raudro
dānavendro
mahāvīryaparākramaḥ
tatra
raudro
dānava
_indro
mahā-vīrya-parākramaḥ
/
Halfverse: c
madʰukaiṭabʰayoḥ
putro
dʰundʰur
nāma
sudāruṇaḥ
madʰu-kaiṭabʰayoḥ
putro
dʰundʰur
nāma
sudāruṇaḥ
/16/
Verse: 17
Halfverse: a
antarbʰūmi
gato
rājan
vasaty
amitavikramaḥ
antarbʰūmi
gato
rājan
vasaty
amita-vikramaḥ
/
Halfverse: c
taṃ
nihatya
mahārāja
vanaṃ
tvaṃ
gantum
arhasi
taṃ
nihatya
mahā-rāja
vanaṃ
tvaṃ
gantum
arhasi
/17/
Verse: 18
Halfverse: a
śete
lokavināśāya
tapa
āstʰāya
dāruṇam
śete
loka-vināśāya
tapa\
āstʰāya
dāruṇam
/
ՙ
Halfverse: c
tridaśānāṃ
vināśāya
lokānāṃ
cāpi
pārtʰiva
tridaśānāṃ
vināśāya
lokānāṃ
ca
_api
pārtʰiva
/18/
Verse: 19
Halfverse: a
avadʰyo
devatānāṃ
sa
daityānām
atʰa
rakṣasām
avadʰyo
devatānāṃ
sa
daityānām
atʰa
rakṣasām
/
Halfverse: c
nāgānām
atʰa
yakṣāṇāṃ
gandʰarvāṇāṃ
ca
sarvaśaḥ
nāgānām
atʰa
yakṣāṇāṃ
gandʰarvāṇāṃ
ca
sarvaśaḥ
/
Halfverse: e
avāpya
sa
varaṃ
rājan
sarvalokapitāmahāt
avāpya
sa
varaṃ
rājan
sarva-loka-pitāmahāt
/19/
Verse: 20
Halfverse: a
taṃ
vināśaya
bʰadraṃ
te
mā
te
buddʰir
ato
'nyatʰā
taṃ
vināśaya
bʰadraṃ
te
mā
te
buddʰir
ato
_anyatʰā
/
Halfverse: c
prāpsyase
mahatīṃ
kīrtiṃ
śāśvatīm
avyayāṃ
dʰruvām
prāpsyase
mahatīṃ
kīrtiṃ
śāśvatīm
avyayāṃ
dʰruvām
/20/
20
Verse: 21
Halfverse: a
krūrasya
svapatas
tasya
vālukāntarhitasya
vai
krūrasya
svapatas
tasya
vālukā
_antarhitasya
vai
/
Halfverse: c
saṃvatsarasya
paryante
niḥśvāsaḥ
saṃpravartate
saṃvatsarasya
paryante
niḥśvāsaḥ
saṃpravartate
/
Halfverse: e
yadā
tadā
bʰūś
calati
saśailavanakānanā
yadā
tadā
bʰūś
calati
saśaila-vana-kānanā
/21/
Verse: 22
Halfverse: a
tasya
niḥśvāsavātena
raja
uddʰūyate
mahat
tasya
niḥśvāsa-vātena
raja\
uddʰūyate
mahat
/
ՙ
Halfverse: c
ādityapatʰam
āvr̥tya
saptāhaṃ
bʰūmikampanam
āditya-patʰam
āvr̥tya
sapta
_ahaṃ
bʰūmi-kampanam
/
Halfverse: e
savispʰuliṅgaṃ
sajvālaṃ
sadʰūmaṃ
hy
ati
dāruṇam
savispʰuliṅgaṃ
sajvālaṃ
sadʰūmaṃ
hy
ati
dāruṇam
/22/
Verse: 23
Halfverse: a
tena
rājan
na
śaknomi
tasmin
stʰātuṃ
sva
āśrame
tena
rājan
na
śaknomi
tasmin
stʰātuṃ
sva\
āśrame
/
Halfverse: c
taṃ
vināśaya
rājendra
lokānāṃ
hitakāmyayā
taṃ
vināśaya
rāja
_indra
lokānāṃ
hita-kāmyayā
/
Halfverse: e
lokāḥ
svastʰā
bʰavantv
adya
tasmin
vinihate
'sure
lokāḥ
svastʰā
bʰavantv
adya
tasmin
vinihate
_asure
/23/
ՙ
Verse: 24
Halfverse: a
tvaṃ
hi
tasya
vināśāya
paryāpta
iti
me
matiḥ
tvaṃ
hi
tasya
vināśāya
paryāpta\
iti
me
matiḥ
/
Halfverse: c
tejasā
tava
tejo
ca
viṣṇur
āpyāyayiṣyati
tejasā
tava
tejo
ca
viṣṇur
āpyāyayiṣyati
/24/
Verse: 25
Halfverse: a
viṣṇunā
ca
varo
datto
mama
pūrvaṃ
tato
vadʰe
viṣṇunā
ca
varo
datto
mama
pūrvaṃ
tato
vadʰe
/
Halfverse: c
yas
taṃ
mahāsuraṃ
raudraṃ
vadʰiṣyati
mahīpatiḥ
yas
taṃ
mahā
_asuraṃ
raudraṃ
vadʰiṣyati
mahīpatiḥ
/
Halfverse: e
tejas
taṃ
vaiṣṇavam
iti
pravekṣyati
durāsadam
tejas
taṃ
vaiṣṇavam
iti
pravekṣyati
durāsadam
/25/
Verse: 26
Halfverse: a
tat
tejas
tvaṃ
samādʰāya
rājendra
bʰuvi
duḥsaham
tat
tejas
tvaṃ
samādʰāya
rāja
_indra
bʰuvi
duḥsaham
/
Halfverse: c
taṃ
niṣūdaya
saṃduṣṭaṃ
daityaṃ
raudraparākramam
taṃ
niṣūdaya
saṃduṣṭaṃ
daityaṃ
raudra-parākramam
/26/
Verse: 27
Halfverse: a
na
hi
dʰundʰur
mahātejā
tejasālpena
śakyate
na
hi
dʰundʰur
mahā-tejā
tejasā
_alpena
śakyate
/
ՙ
Halfverse: c
nirdagdʰuṃ
pr̥tʰivīpāla
sa
hi
varṣaśatair
api
nirdagdʰuṃ
pr̥tʰivī-pāla
sa
hi
varṣa-śatair
api
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.