TITUS
Mahabharata
Part No. 490
Previous part

Chapter: 193 
Adhyāya 193


Verse: 1 
Halfverse: a    ikṣvākau saṃstʰite rājañ   śaśādaḥ pr̥tʰivīm imām
   
ikṣvākau saṃstʰite rājan   śaśādaḥ pr̥tʰivīm imām / ՙ
Halfverse: c    
prāptaḥ paramadʰarmātmā   so 'yodʰyāyāṃ nr̥po 'bʰavat
   
prāptaḥ parama-dʰarma_ātmā   so_ayodʰyāyāṃ nr̥po_abʰavat /1/

Verse: 2 
Halfverse: a    
śaśādasya tu dāyādaḥ   kakutstʰo nāma vīryavān
   
śaśādasya tu dāyādaḥ   kakutstʰo nāma vīryavān /
Halfverse: c    
anenāś cāpi kākutstʰaḥ   pr̥tʰuś cānenasaḥ sutaḥ
   
anenāś ca_api kākutstʰaḥ   pr̥tʰuś ca_anenasaḥ sutaḥ /2/ ՙ

Verse: 3 
Halfverse: a    
viṣvagaśvaḥ pr̥tʰoḥputras   tasmād ārdras tu jajñivān
   
viṣvagaśvaḥ pr̥tʰoḥputras   tasmād ārdras tu jajñivān / ՙ
Halfverse: c    
ārdrasya yuvanāśvas tu   śrāvastas tasya cātmajaḥ
   
ārdrasya yuvanāśvas tu   śrāvastas tasya ca_ātmajaḥ /3/

Verse: 4 
Halfverse: a    
jajñe śrāvastako rājā   śrāvastī yena nirmitā
   
jajñe śrāvastako rājā   śrāvastī yena nirmitā /
Halfverse: c    
śrāvastasya tu dāyādo   br̥hadaśvo mahābalaḥ
   
śrāvastasya tu dāyādo   br̥hadaśvo mahā-balaḥ /
Halfverse: e    
br̥hadaśva sutaś cāpi   kuvalāśva iti smr̥taḥ
   
br̥hadaśva sutaś ca_api   kuvalāśva\ iti smr̥taḥ /4/ ՙ

Verse: 5 
Halfverse: a    
kuvalāśvasya putrāṇāṃ   sahasrāṇy ekaviṃśatiḥ
   
kuvalāśvasya putrāṇāṃ   sahasrāṇy eka-viṃśatiḥ /
Halfverse: c    
sarve vidyāsu niṣṇātā   balavanto durāsadāḥ
   
sarve vidyāsu niṣṇātā   balavanto durāsadāḥ /5/

Verse: 6 
Halfverse: a    
kuvalāśvas tu pitr̥to   gunair abʰyadʰiko 'bʰavat
   
kuvalāśvas tu pitr̥to   gunair abʰyadʰiko_abʰavat /
Halfverse: c    
samaye taṃ tato rājye   br̥hadaśvo 'bʰyaṣecayat
   
samaye taṃ tato rājye   br̥hadaśvo_abʰyaṣecayat /
Halfverse: e    
kuvalāśvaṃ mahārāja   śūram uttamadʰārmikam
   
kuvalāśvaṃ mahā-rāja   śūram uttama-dʰārmikam /6/

Verse: 7 
Halfverse: a    
putra saṃkrāmita śrīs tu   br̥hadaśvo mahīpatiḥ
   
putra saṃkrāmita śrīs tu   br̥hadaśvo mahī-patiḥ /
Halfverse: c    
jagāma tapase dʰīmāṃs   tapovanam amitrahā
   
jagāma tapase dʰīmāṃs   tapas-vanam amitrahā /7/

Verse: 8 
Halfverse: a    
atʰa śuśrāva rājarṣiṃ   tam uttaṅko yudʰiṣṭʰira
   
atʰa śuśrāva rājarṣiṃ   tam uttaṅkas yudʰiṣṭʰira /
Halfverse: c    
vanaṃ saṃprastʰitaṃ rājan   br̥hadaśvaṃ dvijottamaḥ
   
vanaṃ saṃprastʰitaṃ rājan   br̥hadaśvaṃ dvija_uttamaḥ /8/

Verse: 9 
Halfverse: a    
tam uttaṅko mahātejā   sarvāstraviduṣāṃ varam
   
tam uttaṅko mahā-tejā   sarva_astra-viduṣāṃ varam / ՙ
Halfverse: c    
nyavārayad ameyātmā   samāsādya narottamam
   
nyavārayad ameya_ātmā   samāsādya nara_uttamam /9/

Verse: 10 
{Uttaṅka uvāca}
Halfverse: a    
bʰavatā rakṣaṇaṃ kāryaṃ   tat tāvat kartum arhasi
   
bʰavatā rakṣaṇaṃ kāryaṃ   tat tāvat kartum arhasi /
Halfverse: c    
nirudvignā vayaṃ rājaṃs   tvatprasādād vasemahi
   
nirudvignā vayaṃ rājaṃs   tvat-prasādād vasemahi /10/ 10

Verse: 11 
Halfverse: a    
tvayā hi pr̥tʰivī rājan   rakṣyamāṇā mahātmanā
   
tvayā hi pr̥tʰivī rājan   rakṣyamāṇā mahātmanā /
Halfverse: c    
bʰaviṣyati nirudvignā   nāraṇyaṃ gantum arhasi
   
bʰaviṣyati nirudvignā   na_araṇyaṃ gantum arhasi /11/

Verse: 12 
Halfverse: a    
pālane hi mahān dʰarmaḥ   prajānām iha dr̥śyate
   
pālane hi mahān dʰarmaḥ   prajānām iha dr̥śyate /
Halfverse: c    
na tatʰā dr̥śyate 'raṇye    te bʰūd buddʰir īdr̥śī
   
na tatʰā dr̥śyate_araṇye    te bʰūd buddʰir īdr̥śī /12/ ՙ

Verse: 13 
Halfverse: a    
īdr̥śo na hi rājendra   dʰarmaḥ kva cana dr̥śyate
   
īdr̥śo na hi rāja_indra   dʰarmaḥ kvacana dr̥śyate /
Halfverse: c    
prajānāṃ pālane yo vai   purā rājarṣibʰiḥ kr̥taḥ
   
prajānāṃ pālane yo vai   purā rājarṣibʰiḥ kr̥taḥ /
Halfverse: e    
rakṣitavyāḥ prajā rājñā   tās tvaṃ rakṣitum arhasi
   
rakṣitavyāḥ prajā rājñā   tās tvaṃ rakṣitum arhasi /13/

Verse: 14 
Halfverse: a    
nirudvignas tapo cartuṃ   na hi śaknomi pārtʰiva
   
nirudvignas tapo cartuṃ   na hi śaknomi pārtʰiva /
Halfverse: c    
mamāśramasamīpe vai   sameṣu marudʰanvasu
   
mama_āśrama-samīpe vai   sameṣu marudʰanvasu /14/

Verse: 15 
Halfverse: a    
samudro bālukā pūrṇa   ujānaka iti smr̥taḥ
   
samudro bālukā pūrṇa ujānaka\ iti smr̥taḥ / ՙ
Halfverse: c    
bahuyojanavistīrṇo   bahuyojanam āyataḥ
   
bahu-yojana-vistīrṇo   bahu-yojanam āyataḥ /15/

Verse: 16 
Halfverse: a    
tatra raudro dānavendro   mahāvīryaparākramaḥ
   
tatra raudro dānava_indro   mahā-vīrya-parākramaḥ /
Halfverse: c    
madʰukaiṭabʰayoḥ putro   dʰundʰur nāma sudāruṇaḥ
   
madʰu-kaiṭabʰayoḥ putro   dʰundʰur nāma sudāruṇaḥ /16/

Verse: 17 
Halfverse: a    
antarbʰūmi gato rājan   vasaty amitavikramaḥ
   
antarbʰūmi gato rājan   vasaty amita-vikramaḥ /
Halfverse: c    
taṃ nihatya mahārāja   vanaṃ tvaṃ gantum arhasi
   
taṃ nihatya mahā-rāja   vanaṃ tvaṃ gantum arhasi /17/

Verse: 18 
Halfverse: a    
śete lokavināśāya   tapa āstʰāya dāruṇam
   
śete loka-vināśāya   tapa\ āstʰāya dāruṇam / ՙ
Halfverse: c    
tridaśānāṃ vināśāya   lokānāṃ cāpi pārtʰiva
   
tridaśānāṃ vināśāya   lokānāṃ ca_api pārtʰiva /18/

Verse: 19 
Halfverse: a    
avadʰyo devatānāṃ sa   daityānām atʰa rakṣasām
   
avadʰyo devatānāṃ sa   daityānām atʰa rakṣasām /
Halfverse: c    
nāgānām atʰa yakṣāṇāṃ   gandʰarvāṇāṃ ca sarvaśaḥ
   
nāgānām atʰa yakṣāṇāṃ   gandʰarvāṇāṃ ca sarvaśaḥ /
Halfverse: e    
avāpya sa varaṃ rājan   sarvalokapitāmahāt
   
avāpya sa varaṃ rājan   sarva-loka-pitāmahāt /19/

Verse: 20 
Halfverse: a    
taṃ vināśaya bʰadraṃ te    te buddʰir ato 'nyatʰā
   
taṃ vināśaya bʰadraṃ te    te buddʰir ato_anyatʰā /
Halfverse: c    
prāpsyase mahatīṃ kīrtiṃ   śāśvatīm avyayāṃ dʰruvām
   
prāpsyase mahatīṃ kīrtiṃ   śāśvatīm avyayāṃ dʰruvām /20/ 20

Verse: 21 
Halfverse: a    
krūrasya svapatas tasya   vālukāntarhitasya vai
   
krūrasya svapatas tasya   vālukā_antarhitasya vai /
Halfverse: c    
saṃvatsarasya paryante   niḥśvāsaḥ saṃpravartate
   
saṃvatsarasya paryante   niḥśvāsaḥ saṃpravartate /
Halfverse: e    
yadā tadā bʰūś calati   saśailavanakānanā
   
yadā tadā bʰūś calati   saśaila-vana-kānanā /21/

Verse: 22 
Halfverse: a    
tasya niḥśvāsavātena   raja uddʰūyate mahat
   
tasya niḥśvāsa-vātena   raja\ uddʰūyate mahat / ՙ
Halfverse: c    
ādityapatʰam āvr̥tya   saptāhaṃ bʰūmikampanam
   
āditya-patʰam āvr̥tya   sapta_ahaṃ bʰūmi-kampanam /
Halfverse: e    
savispʰuliṅgaṃ sajvālaṃ   sadʰūmaṃ hy ati dāruṇam
   
savispʰuliṅgaṃ sajvālaṃ   sadʰūmaṃ hy ati dāruṇam /22/

Verse: 23 
Halfverse: a    
tena rājan na śaknomi   tasmin stʰātuṃ sva āśrame
   
tena rājan na śaknomi   tasmin stʰātuṃ sva\ āśrame /
Halfverse: c    
taṃ vināśaya rājendra   lokānāṃ hitakāmyayā
   
taṃ vināśaya rāja_indra   lokānāṃ hita-kāmyayā /
Halfverse: e    
lokāḥ svastʰā bʰavantv adya   tasmin vinihate 'sure
   
lokāḥ svastʰā bʰavantv adya   tasmin vinihate_asure /23/ ՙ

Verse: 24 
Halfverse: a    
tvaṃ hi tasya vināśāya   paryāpta iti me matiḥ
   
tvaṃ hi tasya vināśāya   paryāpta\ iti me matiḥ /
Halfverse: c    
tejasā tava tejo ca   viṣṇur āpyāyayiṣyati
   
tejasā tava tejo ca   viṣṇur āpyāyayiṣyati /24/

Verse: 25 
Halfverse: a    
viṣṇunā ca varo datto   mama pūrvaṃ tato vadʰe
   
viṣṇunā ca varo datto   mama pūrvaṃ tato vadʰe /
Halfverse: c    
yas taṃ mahāsuraṃ raudraṃ   vadʰiṣyati mahīpatiḥ
   
yas taṃ mahā_asuraṃ raudraṃ   vadʰiṣyati mahīpatiḥ /
Halfverse: e    
tejas taṃ vaiṣṇavam iti   pravekṣyati durāsadam
   
tejas taṃ vaiṣṇavam iti   pravekṣyati durāsadam /25/

Verse: 26 
Halfverse: a    
tat tejas tvaṃ samādʰāya   rājendra bʰuvi duḥsaham
   
tat tejas tvaṃ samādʰāya   rāja_indra bʰuvi duḥsaham /
Halfverse: c    
taṃ niṣūdaya saṃduṣṭaṃ   daityaṃ raudraparākramam
   
taṃ niṣūdaya saṃduṣṭaṃ   daityaṃ raudra-parākramam /26/

Verse: 27 
Halfverse: a    
na hi dʰundʰur mahātejā   tejasālpena śakyate
   
na hi dʰundʰur mahā-tejā   tejasā_alpena śakyate / ՙ
Halfverse: c    
nirdagdʰuṃ pr̥tʰivīpāla   sa hi varṣaśatair api
   
nirdagdʰuṃ pr̥tʰivī-pāla   sa hi varṣa-śatair api /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.