TITUS
Mahabharata
Part No. 492
Chapter: 195
Adhyāya
195
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
dʰundʰur
nāma
mahātejā
tayoḥ
putro
mahādyutiḥ
dʰundʰur
nāma
mahā-tejā
tayoḥ
putro
mahā-dyutiḥ
/
ՙ
Halfverse: c
sa
tapo
'tapyata
mahan
mahāvīryaparākramaḥ
sa
tapo
_atapyata
mahat
mahā-vīrya-parākramaḥ
/1/
ՙ
Verse: 2
Halfverse: a
atiṣṭʰad
ekapādena
kr̥śo
dʰamani
saṃtataḥ
atiṣṭʰad
eka-pādena
kr̥śo
dʰamani
saṃtataḥ
/
Halfverse: c
tasmai
brahmā
dadau
prīto
varaṃ
vavre
sa
ca
prabʰo
tasmai
brahmā
dadau
prīto
varaṃ
vavre
sa
ca
prabʰo
/2/
Verse: 3
Halfverse: a
devadānava
yakṣāṇāṃ
sarpagandʰarvarakṣasām
deva-dānava
yakṣāṇāṃ
sarpa-gandʰarva-rakṣasām
/
Halfverse: c
avadʰyo
'haṃ
bʰaveyaṃ
vai
vara
eṣa
vr̥to
mayā
avadʰyo
_ahaṃ
bʰaveyaṃ
vai
vara\
eṣa
vr̥to
mayā
/3/
ՙ
Verse: 4
Halfverse: a
evaṃ
bʰavatu
gaccʰeti
tam
uvāca
pitāmahaḥ
evaṃ
bʰavatu
gaccʰa
_iti
tam
uvāca
pitāmahaḥ
/
Halfverse: c
sa
evam
uktas
tat
pādau
mūrdʰnā
spr̥śya
jagāma
ha
sa\
evam
uktas
tat
pādau
mūrdʰnā
spr̥śya
jagāma
ha
/4/
ՙ
Verse: 5
Halfverse: a
sa
tu
dʰundʰur
varaṃ
labdʰvā
mahāvīryaparākramaḥ
sa
tu
dʰundʰur
varaṃ
labdʰvā
mahā-vīrya-parākramaḥ
/
Halfverse: c
anusmaran
pitr̥vadʰaṃ
tato
viṣṇum
upādravat
anusmaran
pitr̥-vadʰaṃ
tato
viṣṇum
upādravat
/5/
Verse: 6
Halfverse: a
sa
tu
devān
sagandʰarvāñ
jitvā
dʰundʰur
amarṣaṇaḥ
{!}
sa
tu
devān
sagandʰarvān
jitvā
dʰundʰur
amarṣaṇaḥ
/
{!}
Halfverse: c
babādʰa
sarvān
asakr̥d
devān
viṣṇuṃ
ca
vai
bʰr̥śam
babādʰa
sarvān
asakr̥d
devān
viṣṇuṃ
ca
vai
bʰr̥śam
/6/
Verse: 7
Halfverse: a
samudro
bālukā
pūrṇa
ujjānaka
iti
smr̥taḥ
samudro
bālukā
pūrṇa
ujjānaka\
iti
smr̥taḥ
/
ՙ
Halfverse: c
āgamya
ca
sa
duṣṭātmā
taṃ
deśaṃ
bʰaratarṣabʰa
āgamya
ca
sa
duṣṭa
_ātmā
taṃ
deśaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: e
bādʰate
sma
paraṃ
śaktyā
tam
uttaṅkāśramaṃ
prabʰo
bādʰate
sma
paraṃ
śaktyā
tam
uttaṅka
_āśramaṃ
prabʰo
/7/
ՙq
Verse: 8
Halfverse: a
antarbʰūmi
gatas
tatra
vālukāntarhitas
tadā
antarbʰūmi
gatas
tatra
vālukā
_antarhitas
tadā
/
Halfverse: c
madʰukaiṭabʰayoḥ
putro
dʰundʰur
bʰīmaparākramaḥ
madʰu-kaiṭabʰayoḥ
putro
dʰundʰur
bʰīma-parākramaḥ
/8/
Verse: 9
Halfverse: a
śete
lokavināśāya
tapobalasamāśritaḥ
śete
loka-vināśāya
tapo-bala-samāśritaḥ
/
Halfverse: c
uttaṅkasyāśramābʰyāśe
niḥśvasan
pāvakārciṣaḥ
uttaṅkasya
_āśrama
_abʰyāśe
niḥśvasan
pāvaka
_arciṣaḥ
/9/
Verse: 10
Halfverse: a
etasminn
eva
kāle
tu
saṃbʰr̥tya
balavāhanaḥ
etasminn
eva
kāle
tu
saṃbʰr̥tya
bala-vāhanaḥ
/
Halfverse: c
kuvalāśvo
narapatir
anvito
balaśālinām
kuvalāśvo
nara-patir
anvito
bala-śālinām
/10/
10
Verse: 11
Halfverse: a
sahasrair
ekaviṃśatyā
putrāṇām
arimardanaḥ
sahasrair
_eka-viṃśatyā
putrāṇām
ari-mardanaḥ
/
ՙ
Halfverse: c
prāyād
uttaṅka
sahito
dʰundʰos
tasya
niveśanam
prāyād
uttaṅka
sahito
dʰundʰos
tasya
niveśanam
/11/
ՙ
Verse: 12
Halfverse: a
tam
āviśat
tato
viṣṇur
bʰagavāṃs
tejasā
prabʰuḥ
tam
āviśat
tato
viṣṇur
bʰagavāṃs
tejasā
prabʰuḥ
/
Halfverse: c
uttaṅkasya
niyogena
lokānāṃ
hitakāmyayā
uttaṅkasya
niyogena
lokānāṃ
hita-kāmyayā
/12/
Verse: 13
Halfverse: a
tasmin
prayāte
durdʰarṣe
divi
śabdo
mahān
abʰūt
tasmin
prayāte
durdʰarṣe
divi
śabdo
mahān
abʰūt
/
Halfverse: c
eṣa
śrīmān
nr̥pasuto
dʰundʰumāro
bʰaviṣyati
eṣa
śrīmān
nr̥pa-suto
dʰundʰumāro
bʰaviṣyati
/13/
Verse: 14
Halfverse: a
divyaiś
ca
puṣpais
taṃ
devāḥ
samantāt
paryavākiran
divyaiś
ca
puṣpais
taṃ
devāḥ
samantāt
paryavākiran
/
Halfverse: c
devadundubʰayaś
caiva
neduḥ
svayam
udīritāḥ
deva-dundubʰayaś
caiva
neduḥ
svayam
udīritāḥ
/14/
Verse: 15
Halfverse: a
śītaś
ca
vāyuḥ
pravavau
prayāṇe
tasya
dʰīmataḥ
śītaś
ca
vāyuḥ
pravavau
prayāṇe
tasya
dʰīmataḥ
/
Halfverse: c
vipāṃsulāṃ
mahīṃ
kurvan
vavarṣa
ca
sureśvaraḥ
vipāṃsulāṃ
mahīṃ
kurvan
vavarṣa
ca
sura
_īśvaraḥ
/15/
Verse: 16
Halfverse: a
antarikṣe
vimānāni
devatānāṃ
yudʰiṣṭʰira
antarikṣe
vimānāni
devatānāṃ
yudʰiṣṭʰira
/
Halfverse: c
tatraiva
samadr̥śyanta
dʰundʰur
yatra
mahāsuraḥ
tatra
_eva
samadr̥śyanta
dʰundʰur
yatra
mahā
_asuraḥ
/16/
Verse: 17
Halfverse: a
kuvalāśvasya
dʰundʰoś
ca
yuddʰakautūhalānvitāḥ
kuvalāśvasya
dʰundʰoś
ca
yuddʰa-kautūhala
_anvitāḥ
/
ՙ
Halfverse: c
devagandʰarvasahitāḥ
samavaikṣan
maharṣayaḥ
deva-gandʰarva-sahitāḥ
samavaikṣan
maharṣayaḥ
/17/
Verse: 18
Halfverse: a
nārāyaṇena
kauravya
tejasāpyāyitas
tadā
nārāyaṇena
kauravya
tejasā
_āpyāyitas
tadā
/
Halfverse: c
sa
gato
nr̥patiḥ
kṣipraṃ
putrais
taiḥ
sarvatodiśam
sa
gato
nr̥patiḥ
kṣipraṃ
putrais
taiḥ
sarvato-diśam
/18/
Verse: 19
Halfverse: a
arṇavaṃ
kʰānayām
āsa
kuvalāśvo
mahīpatiḥ
arṇavaṃ
kʰānayāmāsa
kuvalāśvo
mahī-patiḥ
/
Halfverse: c
kuvalāśvasya
putrais
tu
tasmin
vai
vālukārṇave
kuvalāśvasya
putrais
tu
tasmin
vai
vālukā
_arṇave
/19/
Verse: 20
Halfverse: a
saptabʰir
divasaiḥ
kʰātvā
dr̥ṣṭo
dʰundʰur
mahābalaḥ
saptabʰir
divasaiḥ
kʰātvā
dr̥ṣṭo
dʰundʰur
mahā-balaḥ
/
Halfverse: c
āsīd
gʰoraṃ
vapus
tasya
vālukāntarhitaṃ
mahat
āsīd
gʰoraṃ
vapus
tasya
vālukā
_antarhitaṃ
mahat
/
Halfverse: e
dīpyamānaṃ
yatʰā
sūryas
tejasā
bʰaratarṣabʰa
dīpyamānaṃ
yatʰā
sūryas
tejasā
bʰarata-r̥ṣabʰa
/20/
20
Verse: 21
Halfverse: a
tato
dʰundʰur
mahārāja
diśam
āśritya
paścimām
tato
dʰundʰur
mahā-rāja
diśam
āśritya
paścimām
/
Halfverse: c
supto
'bʰūd
rājaśārdūla
kālānalasamadyutiḥ
supto
_abʰūd
rāja-śārdūla
kāla
_anala-sama-dyutiḥ
/21/
Verse: 22
Halfverse: a
kuvalāśvasya
putrais
tu
sarvataḥ
parivāritaḥ
kuvalāśvasya
putrais
tu
sarvataḥ
parivāritaḥ
/
Halfverse: c
abʰidurtaḥ
śarais
tīkṣṇair
gadābʰir
musalair
api
abʰidurtaḥ
śarais
tīkṣṇair
gadābʰir
musalair
api
/
Halfverse: e
paṭṭiṣaiḥ
parigʰaiḥ
prāsaiḥ
kʰaḍgaiś
ca
vimalaiḥ
śitaiḥ
paṭṭiṣaiḥ
parigʰaiḥ
prāsaiḥ
kʰaḍgaiś
ca
vimalaiḥ
śitaiḥ
/22/
Verse: 23
Halfverse: a
sa
vadʰyamānaḥ
saṃkruddʰaḥ
samuttastʰau
mahābalaḥ
sa
vadʰyamānaḥ
saṃkruddʰaḥ
samuttastʰau
mahā-balaḥ
/
Halfverse: c
kruddʰaś
cābʰakṣayat
teṣāṃ
śastrāṇi
vividʰāni
ca
kruddʰaś
ca
_abʰakṣayat
teṣāṃ
śastrāṇi
vividʰāni
ca
/23/
Verse: 24
Halfverse: a
āsyād
vaman
pāvakaṃ
sa
saṃvartaka
samaṃ
tadā
āsyād
vaman
pāvakaṃ
sa
saṃvartaka
samaṃ
tadā
/
Halfverse: c
tān
sarvān
nr̥pateḥ
putrān
adahat
svena
tejasā
tān
sarvān
nr̥pateḥ
putrān
adahat
svena
tejasā
/24/
ՙ
Verse: 25
Halfverse: a
mukʰajenāgninā
kruddʰo
lokān
udvartayann
iva
mukʰajena
_agninā
kruddʰo
lokān
udvartayann
iva
/
Halfverse: c
kṣaṇena
rājaśārdūla
pureva
kapilaḥ
prabʰuḥ
kṣaṇena
rāja-śārdūla
purā
_iva
kapilaḥ
prabʰuḥ
/
Halfverse: e
sagarasyātmajān
kruddʰas
tad
adbʰutam
ivābʰavat
sagarasya
_ātmajān
kruddʰas
tad
adbʰutam
iva
_abʰavat
/25/
Verse: 26
Halfverse: a
teṣu
krodʰāgnidagdʰeṣu
tadā
bʰaratasattama
teṣu
krodʰa
_agni-dagdʰeṣu
tadā
bʰarata-sattama
/
Halfverse: c
taṃ
prabuddʰaṃ
mahātmānaṃ
kumbʰakarṇam
ivāparam
taṃ
prabuddʰaṃ
mahātmānaṃ
kumbʰakarṇam
iva
_aparam
/
Halfverse: e
āsasāda
mahātejā
kuvalāśvo
mahīpatiḥ
āsasāda
mahā-tejā
kuvalāśvo
mahīpatiḥ
/26/
ՙ
Verse: 27
Halfverse: a
tasya
vāri
mahārāja
susrāva
bahu
dehataḥ
tasya
vāri
mahā-rāja
susrāva
bahu
dehataḥ
/
Halfverse: c
tad
āpīyata
tat
tejo
rājā
vārimayaṃ
nr̥pa
tad
āpīyata
tat
tejo
rājā
vārimayaṃ
nr̥pa
/
Halfverse: e
yogī
yogena
vahniṃ
ca
śamayām
āsa
vāriṇā
yogī
yogena
vahniṃ
ca
śamayāmāsa
vāriṇā
/27/
Verse: 28
Halfverse: a
brahmāstreṇa
tadā
rājā
daityaṃ
krūpa
parākramam
brahma
_astreṇa
tadā
rājā
daityaṃ
krūpa
parākramam
/
Halfverse: c
dadāha
bʰarataśreṣṭʰa
sarvalokābʰayāya
vai
dadāha
bʰarata-śreṣṭʰa
sarva-loka
_abʰayāya
vai
/28/
Verse: 29
Halfverse: a
so
'streṇa
dagdʰvā
rājarṣiḥ
kuvalāśvo
mahāsuram
so
_astreṇa
dagdʰvā
rājarṣiḥ
kuvalāśvo
mahā
_asuram
/
Halfverse: c
suraśatrum
amitragʰnas
trilokeśa
ivāparaḥ
sura-śatrum
amitragʰnas
triloka
_īśa\
iva
_aparaḥ
/
ՙ
Halfverse: e
dʰudʰumāra
iti
kʰyāto
nāmnā
samabʰavat
tataḥ
dʰudʰumāra\
iti
kʰyāto
nāmnā
samabʰavat
tataḥ
/29/
ՙ
Verse: 30
Halfverse: a
prītaiś
ca
tridaśaiḥ
sarvair
maharṣisahitais
tadā
prītaiś
ca
tridaśaiḥ
sarvair
maharṣi-sahitais
tadā
/
Halfverse: c
varaṃ
vr̥ṇīṣvety
uktaḥ
sa
prāñjaliḥ
praṇatas
tadā
varaṃ
vr̥ṇīṣva
_ity
uktaḥ
sa
prāñjaliḥ
praṇatas
tadā
/
Halfverse: e
atīva
mudito
rājann
idaṃ
vacanam
abravīt
atīva
mudito
rājann
idaṃ
vacanam
abravīt
/30/
30
Verse: 31
Halfverse: a
dadyāṃ
vittaṃ
dvijāgryebʰyaḥ
śatrūṇāṃ
cāpi
durjayaḥ
dadyāṃ
vittaṃ
dvija
_agryebʰyaḥ
śatrūṇāṃ
ca
_api
durjayaḥ
/
ՙ
Halfverse: c
sakʰyaṃ
ca
viṣṇunā
me
syād
bʰūteṣv
adroha
eva
ca
sakʰyaṃ
ca
viṣṇunā
me
syād
bʰūteṣv
adroha\
eva
ca
/
ՙ
Halfverse: e
dʰarme
ratiś
ca
satataṃ
svarge
vāsas
tatʰākṣayaḥ
dʰarme
ratiś
ca
satataṃ
svarge
vāsas
tatʰā
_akṣayaḥ
/31/
Verse: 32
Halfverse: a
tatʰāstv
iti
tato
devaiḥ
prītair
uktaḥ
sa
pārtʰivaḥ
tatʰā
_astv
iti
tato
devaiḥ
prītair
uktaḥ
sa
pārtʰivaḥ
/
Halfverse: c
r̥ṣibʰiś
ca
sagandʰarvair
uttaṅkena
ca
dʰīmatā
r̥ṣibʰiś
ca
sagandʰarvair
uttaṅkena
ca
dʰīmatā
/32/
Verse: 33
Halfverse: a
sabʰājya
cainaṃ
vividʰair
āśīrvādais
tato
nr̥pam
sabʰājya
ca
_enaṃ
vividʰair
āśīrvādais
tato
nr̥pam
/
Halfverse: c
devā
maharṣayaś
caiva
svāni
stʰānāni
bʰejire
devā
maharṣayaś
caiva
svāni
stʰānāni
bʰejire
/33/
Verse: 34
Halfverse: a
tasya
putrās
trayaḥ
śiṣṭā
yudʰiṣṭʰira
tadābʰavan
tasya
putrās
trayaḥ
śiṣṭā
yudʰiṣṭʰira
tadā
_abʰavan
/
Halfverse: c
dr̥ḍʰāśvaḥ
kapilāśvaś
ca
candrāśvaś
caiva
bʰārata
dr̥ḍʰāśvaḥ
kapilāśvaś
ca
candrāśvaś
caiva
bʰārata
/
Halfverse: e
tebʰyaḥ
paramparā
rājann
ikṣvākūṇāṃ
mahātmanām
tebʰyaḥ
paramparā
rājann
ikṣvākūṇāṃ
mahātmanām
/34/
Verse: 35
Halfverse: a
evaṃ
sa
nihatas
tena
kuvalāśvena
sattama
evaṃ
sa
nihatas
tena
kuvalāśvena
sattama
/
Halfverse: c
dʰundʰur
daityo
mahāvīryo
madʰukaiṭabʰayoḥ
sutaḥ
dʰundʰur
daityo
mahā-vīryo
madʰu-kaiṭabʰayoḥ
sutaḥ
/35/
Verse: 36
Halfverse: a
kuvalāśvas
tu
nr̥patir
dʰundʰumāra
iti
smr̥taḥ
kuvalāśvas
tu
nr̥patir
dʰundʰumāra\
iti
smr̥taḥ
/
ՙ
Halfverse: c
nāmnā
ca
guṇasaṃyuktas
tadā
prabʰr̥ti
so
'bʰavat
nāmnā
ca
guṇa-saṃyuktas
tadā
prabʰr̥ti
so
_abʰavat
/36/
Verse: 37
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
dʰaundʰumāram
upākʰyānaṃ
pratʰitaṃ
yasya
karmaṇā
dʰaundʰumāram
upākʰyānaṃ
pratʰitaṃ
yasya
karmaṇā
/37/
ՙ
Verse: 38
Halfverse: a
idaṃ
tu
punyam
ākʰyānaṃ
viṣṇoḥ
samanukīrtanam
idaṃ
tu
punyam
ākʰyānaṃ
viṣṇoḥ
samanukīrtanam
/
ՙ
Halfverse: c
śr̥ṇuyād
yaḥ
sa
dʰarmātmā
putravāṃś
ca
bʰaven
naraḥ
śr̥ṇuyād
yaḥ
sa
dʰarma
_ātmā
putravāṃś
ca
bʰaven
naraḥ
/38/
ՙ
Verse: 39
Halfverse: a
āyusmān
dʰr̥timāṃś
caiva
śrutvā
bʰavati
parvasu
āyusmān
dʰr̥timāṃś
caiva
śrutvā
bʰavati
parvasu
/
Halfverse: c
na
va
vyādʰibʰayaṃ
kiṃ
cit
prāpnoti
vigatajvaraḥ
na
va
vyādʰi-bʰayaṃ
kiṃcit
prāpnoti
vigata-jvaraḥ
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.