TITUS
Mahabharata
Part No. 492
Previous part

Chapter: 195 
Adhyāya 195


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
dʰundʰur nāma mahātejā   tayoḥ putro mahādyutiḥ
   
dʰundʰur nāma mahā-tejā   tayoḥ putro mahā-dyutiḥ / ՙ
Halfverse: c    
sa tapo 'tapyata mahan   mahāvīryaparākramaḥ
   
sa tapo_atapyata mahat   mahā-vīrya-parākramaḥ /1/ ՙ

Verse: 2 
Halfverse: a    
atiṣṭʰad ekapādena   kr̥śo dʰamani saṃtataḥ
   
atiṣṭʰad eka-pādena   kr̥śo dʰamani saṃtataḥ /
Halfverse: c    
tasmai brahmā dadau prīto   varaṃ vavre sa ca prabʰo
   
tasmai brahmā dadau prīto   varaṃ vavre sa ca prabʰo /2/

Verse: 3 
Halfverse: a    
devadānava yakṣāṇāṃ   sarpagandʰarvarakṣasām
   
deva-dānava yakṣāṇāṃ   sarpa-gandʰarva-rakṣasām /
Halfverse: c    
avadʰyo 'haṃ bʰaveyaṃ vai   vara eṣa vr̥to mayā
   
avadʰyo_ahaṃ bʰaveyaṃ vai   vara\ eṣa vr̥to mayā /3/ ՙ

Verse: 4 
Halfverse: a    
evaṃ bʰavatu gaccʰeti   tam uvāca pitāmahaḥ
   
evaṃ bʰavatu gaccʰa_iti   tam uvāca pitāmahaḥ /
Halfverse: c    
sa evam uktas tat pādau   mūrdʰnā spr̥śya jagāma ha
   
sa\ evam uktas tat pādau   mūrdʰnā spr̥śya jagāma ha /4/ ՙ

Verse: 5 
Halfverse: a    
sa tu dʰundʰur varaṃ labdʰvā   mahāvīryaparākramaḥ
   
sa tu dʰundʰur varaṃ labdʰvā   mahā-vīrya-parākramaḥ /
Halfverse: c    
anusmaran pitr̥vadʰaṃ   tato viṣṇum upādravat
   
anusmaran pitr̥-vadʰaṃ   tato viṣṇum upādravat /5/

Verse: 6 
Halfverse: a    
sa tu devān sagandʰarvāñ   jitvā dʰundʰur amarṣaṇaḥ {!}
   
sa tu devān sagandʰarvān   jitvā dʰundʰur amarṣaṇaḥ / {!}
Halfverse: c    
babādʰa sarvān asakr̥d   devān viṣṇuṃ ca vai bʰr̥śam
   
babādʰa sarvān asakr̥d   devān viṣṇuṃ ca vai bʰr̥śam /6/

Verse: 7 
Halfverse: a    
samudro bālukā pūrṇa   ujjānaka iti smr̥taḥ
   
samudro bālukā pūrṇa ujjānaka\ iti smr̥taḥ / ՙ
Halfverse: c    
āgamya ca sa duṣṭātmā   taṃ deśaṃ bʰaratarṣabʰa
   
āgamya ca sa duṣṭa_ātmā   taṃ deśaṃ bʰarata-r̥ṣabʰa /
Halfverse: e    
bādʰate sma paraṃ śaktyā   tam uttaṅkāśramaṃ prabʰo
   
bādʰate sma paraṃ śaktyā   tam uttaṅka_āśramaṃ prabʰo /7/ ՙq

Verse: 8 
Halfverse: a    
antarbʰūmi gatas tatra   vālukāntarhitas tadā
   
antarbʰūmi gatas tatra   vālukā_antarhitas tadā /
Halfverse: c    
madʰukaiṭabʰayoḥ putro   dʰundʰur bʰīmaparākramaḥ
   
madʰu-kaiṭabʰayoḥ putro   dʰundʰur bʰīma-parākramaḥ /8/

Verse: 9 
Halfverse: a    
śete lokavināśāya   tapobalasamāśritaḥ
   
śete loka-vināśāya   tapo-bala-samāśritaḥ /
Halfverse: c    
uttaṅkasyāśramābʰyāśe   niḥśvasan pāvakārciṣaḥ
   
uttaṅkasya_āśrama_abʰyāśe   niḥśvasan pāvaka_arciṣaḥ /9/

Verse: 10 
Halfverse: a    
etasminn eva kāle tu   saṃbʰr̥tya balavāhanaḥ
   
etasminn eva kāle tu   saṃbʰr̥tya bala-vāhanaḥ /
Halfverse: c    
kuvalāśvo narapatir   anvito balaśālinām
   
kuvalāśvo nara-patir   anvito bala-śālinām /10/ 10

Verse: 11 
Halfverse: a    
sahasrair ekaviṃśatyā   putrāṇām arimardanaḥ
   
sahasrair_eka-viṃśatyā   putrāṇām ari-mardanaḥ / ՙ
Halfverse: c    
prāyād uttaṅka sahito   dʰundʰos tasya niveśanam
   
prāyād uttaṅka sahito   dʰundʰos tasya niveśanam /11/ ՙ

Verse: 12 
Halfverse: a    
tam āviśat tato viṣṇur   bʰagavāṃs tejasā prabʰuḥ
   
tam āviśat tato viṣṇur   bʰagavāṃs tejasā prabʰuḥ /
Halfverse: c    
uttaṅkasya niyogena   lokānāṃ hitakāmyayā
   
uttaṅkasya niyogena   lokānāṃ hita-kāmyayā /12/

Verse: 13 
Halfverse: a    
tasmin prayāte durdʰarṣe   divi śabdo mahān abʰūt
   
tasmin prayāte durdʰarṣe   divi śabdo mahān abʰūt /
Halfverse: c    
eṣa śrīmān nr̥pasuto   dʰundʰumāro bʰaviṣyati
   
eṣa śrīmān nr̥pa-suto   dʰundʰumāro bʰaviṣyati /13/

Verse: 14 
Halfverse: a    
divyaiś ca puṣpais taṃ devāḥ   samantāt paryavākiran
   
divyaiś ca puṣpais taṃ devāḥ   samantāt paryavākiran /
Halfverse: c    
devadundubʰayaś caiva   neduḥ svayam udīritāḥ
   
deva-dundubʰayaś caiva   neduḥ svayam udīritāḥ /14/

Verse: 15 
Halfverse: a    
śītaś ca vāyuḥ pravavau   prayāṇe tasya dʰīmataḥ
   
śītaś ca vāyuḥ pravavau   prayāṇe tasya dʰīmataḥ /
Halfverse: c    
vipāṃsulāṃ mahīṃ kurvan   vavarṣa ca sureśvaraḥ
   
vipāṃsulāṃ mahīṃ kurvan   vavarṣa ca sura_īśvaraḥ /15/

Verse: 16 
Halfverse: a    
antarikṣe vimānāni   devatānāṃ yudʰiṣṭʰira
   
antarikṣe vimānāni   devatānāṃ yudʰiṣṭʰira /
Halfverse: c    
tatraiva samadr̥śyanta   dʰundʰur yatra mahāsuraḥ
   
tatra_eva samadr̥śyanta   dʰundʰur yatra mahā_asuraḥ /16/

Verse: 17 
Halfverse: a    
kuvalāśvasya dʰundʰoś ca   yuddʰakautūhalānvitāḥ
   
kuvalāśvasya dʰundʰoś ca   yuddʰa-kautūhala_anvitāḥ / ՙ
Halfverse: c    
devagandʰarvasahitāḥ   samavaikṣan maharṣayaḥ
   
deva-gandʰarva-sahitāḥ   samavaikṣan maharṣayaḥ /17/

Verse: 18 
Halfverse: a    
nārāyaṇena kauravya   tejasāpyāyitas tadā
   
nārāyaṇena kauravya   tejasā_āpyāyitas tadā /
Halfverse: c    
sa gato nr̥patiḥ kṣipraṃ   putrais taiḥ sarvatodiśam
   
sa gato nr̥patiḥ kṣipraṃ   putrais taiḥ sarvato-diśam /18/

Verse: 19 
Halfverse: a    
arṇavaṃ kʰānayām āsa   kuvalāśvo mahīpatiḥ
   
arṇavaṃ kʰānayāmāsa   kuvalāśvo mahī-patiḥ /
Halfverse: c    
kuvalāśvasya putrais tu   tasmin vai vālukārṇave
   
kuvalāśvasya putrais tu   tasmin vai vālukā_arṇave /19/

Verse: 20 
Halfverse: a    
saptabʰir divasaiḥ kʰātvā   dr̥ṣṭo dʰundʰur mahābalaḥ
   
saptabʰir divasaiḥ kʰātvā   dr̥ṣṭo dʰundʰur mahā-balaḥ /
Halfverse: c    
āsīd gʰoraṃ vapus tasya   vālukāntarhitaṃ mahat
   
āsīd gʰoraṃ vapus tasya   vālukā_antarhitaṃ mahat /
Halfverse: e    
dīpyamānaṃ yatʰā sūryas   tejasā bʰaratarṣabʰa
   
dīpyamānaṃ yatʰā sūryas   tejasā bʰarata-r̥ṣabʰa /20/ 20

Verse: 21 
Halfverse: a    
tato dʰundʰur mahārāja   diśam āśritya paścimām
   
tato dʰundʰur mahā-rāja   diśam āśritya paścimām /
Halfverse: c    
supto 'bʰūd rājaśārdūla   kālānalasamadyutiḥ
   
supto_abʰūd rāja-śārdūla   kāla_anala-sama-dyutiḥ /21/

Verse: 22 
Halfverse: a    
kuvalāśvasya putrais tu   sarvataḥ parivāritaḥ
   
kuvalāśvasya putrais tu   sarvataḥ parivāritaḥ /
Halfverse: c    
abʰidurtaḥ śarais tīkṣṇair   gadābʰir musalair api
   
abʰidurtaḥ śarais tīkṣṇair   gadābʰir musalair api /
Halfverse: e    
paṭṭiṣaiḥ parigʰaiḥ prāsaiḥ   kʰaḍgaiś ca vimalaiḥ śitaiḥ
   
paṭṭiṣaiḥ parigʰaiḥ prāsaiḥ   kʰaḍgaiś ca vimalaiḥ śitaiḥ /22/

Verse: 23 
Halfverse: a    
sa vadʰyamānaḥ saṃkruddʰaḥ   samuttastʰau mahābalaḥ
   
sa vadʰyamānaḥ saṃkruddʰaḥ   samuttastʰau mahā-balaḥ /
Halfverse: c    
kruddʰaś cābʰakṣayat teṣāṃ   śastrāṇi vividʰāni ca
   
kruddʰaś ca_abʰakṣayat teṣāṃ   śastrāṇi vividʰāni ca /23/

Verse: 24 
Halfverse: a    
āsyād vaman pāvakaṃ sa   saṃvartaka samaṃ tadā
   
āsyād vaman pāvakaṃ sa   saṃvartaka samaṃ tadā /
Halfverse: c    
tān sarvān nr̥pateḥ putrān   adahat svena tejasā
   
tān sarvān nr̥pateḥ putrān   adahat svena tejasā /24/ ՙ

Verse: 25 
Halfverse: a    
mukʰajenāgninā kruddʰo   lokān udvartayann iva
   
mukʰajena_agninā kruddʰo   lokān udvartayann iva /
Halfverse: c    
kṣaṇena rājaśārdūla   pureva kapilaḥ prabʰuḥ
   
kṣaṇena rāja-śārdūla   purā_iva kapilaḥ prabʰuḥ /
Halfverse: e    
sagarasyātmajān kruddʰas   tad adbʰutam ivābʰavat
   
sagarasya_ātmajān kruddʰas   tad adbʰutam iva_abʰavat /25/

Verse: 26 
Halfverse: a    
teṣu krodʰāgnidagdʰeṣu   tadā bʰaratasattama
   
teṣu krodʰa_agni-dagdʰeṣu   tadā bʰarata-sattama /
Halfverse: c    
taṃ prabuddʰaṃ mahātmānaṃ   kumbʰakarṇam ivāparam
   
taṃ prabuddʰaṃ mahātmānaṃ   kumbʰakarṇam iva_aparam /
Halfverse: e    
āsasāda mahātejā   kuvalāśvo mahīpatiḥ
   
āsasāda mahā-tejā   kuvalāśvo mahīpatiḥ /26/ ՙ

Verse: 27 
Halfverse: a    
tasya vāri mahārāja   susrāva bahu dehataḥ
   
tasya vāri mahā-rāja   susrāva bahu dehataḥ /
Halfverse: c    
tad āpīyata tat tejo   rājā vārimayaṃ nr̥pa
   
tad āpīyata tat tejo   rājā vārimayaṃ nr̥pa /
Halfverse: e    
yogī yogena vahniṃ ca   śamayām āsa vāriṇā
   
yogī yogena vahniṃ ca   śamayāmāsa vāriṇā /27/

Verse: 28 
Halfverse: a    
brahmāstreṇa tadā rājā   daityaṃ krūpa parākramam
   
brahma_astreṇa tadā rājā   daityaṃ krūpa parākramam /
Halfverse: c    
dadāha bʰarataśreṣṭʰa   sarvalokābʰayāya vai
   
dadāha bʰarata-śreṣṭʰa   sarva-loka_abʰayāya vai /28/

Verse: 29 
Halfverse: a    
so 'streṇa dagdʰvā rājarṣiḥ   kuvalāśvo mahāsuram
   
so_astreṇa dagdʰvā rājarṣiḥ   kuvalāśvo mahā_asuram /
Halfverse: c    
suraśatrum amitragʰnas   trilokeśa ivāparaḥ
   
sura-śatrum amitragʰnas   triloka_īśa\ iva_aparaḥ / ՙ
Halfverse: e    
dʰudʰumāra iti kʰyāto   nāmnā samabʰavat tataḥ
   
dʰudʰumāra\ iti kʰyāto   nāmnā samabʰavat tataḥ /29/ ՙ

Verse: 30 
Halfverse: a    
prītaiś ca tridaśaiḥ sarvair   maharṣisahitais tadā
   
prītaiś ca tridaśaiḥ sarvair   maharṣi-sahitais tadā /
Halfverse: c    
varaṃ vr̥ṇīṣvety uktaḥ sa   prāñjaliḥ praṇatas tadā
   
varaṃ vr̥ṇīṣva_ity uktaḥ sa   prāñjaliḥ praṇatas tadā /
Halfverse: e    
atīva mudito rājann   idaṃ vacanam abravīt
   
atīva mudito rājann   idaṃ vacanam abravīt /30/ 30

Verse: 31 
Halfverse: a    
dadyāṃ vittaṃ dvijāgryebʰyaḥ   śatrūṇāṃ cāpi durjayaḥ
   
dadyāṃ vittaṃ dvija_agryebʰyaḥ   śatrūṇāṃ ca_api durjayaḥ / ՙ
Halfverse: c    
sakʰyaṃ ca viṣṇunā me syād   bʰūteṣv adroha eva ca
   
sakʰyaṃ ca viṣṇunā me syād   bʰūteṣv adroha\ eva ca / ՙ
Halfverse: e    
dʰarme ratiś ca satataṃ   svarge vāsas tatʰākṣayaḥ
   
dʰarme ratiś ca satataṃ   svarge vāsas tatʰā_akṣayaḥ /31/

Verse: 32 
Halfverse: a    
tatʰāstv iti tato devaiḥ   prītair uktaḥ sa pārtʰivaḥ
   
tatʰā_astv iti tato devaiḥ   prītair uktaḥ sa pārtʰivaḥ /
Halfverse: c    
r̥ṣibʰiś ca sagandʰarvair   uttaṅkena ca dʰīmatā
   
r̥ṣibʰiś ca sagandʰarvair   uttaṅkena ca dʰīmatā /32/

Verse: 33 
Halfverse: a    
sabʰājya cainaṃ vividʰair   āśīrvādais tato nr̥pam
   
sabʰājya ca_enaṃ vividʰair   āśīrvādais tato nr̥pam /
Halfverse: c    
devā maharṣayaś caiva   svāni stʰānāni bʰejire
   
devā maharṣayaś caiva   svāni stʰānāni bʰejire /33/

Verse: 34 
Halfverse: a    
tasya putrās trayaḥ śiṣṭā   yudʰiṣṭʰira tadābʰavan
   
tasya putrās trayaḥ śiṣṭā   yudʰiṣṭʰira tadā_abʰavan /
Halfverse: c    
dr̥ḍʰāśvaḥ kapilāśvaś ca   candrāśvaś caiva bʰārata
   
dr̥ḍʰāśvaḥ kapilāśvaś ca   candrāśvaś caiva bʰārata /
Halfverse: e    
tebʰyaḥ paramparā rājann   ikṣvākūṇāṃ mahātmanām
   
tebʰyaḥ paramparā rājann   ikṣvākūṇāṃ mahātmanām /34/

Verse: 35 
Halfverse: a    
evaṃ sa nihatas tena   kuvalāśvena sattama
   
evaṃ sa nihatas tena   kuvalāśvena sattama /
Halfverse: c    
dʰundʰur daityo mahāvīryo   madʰukaiṭabʰayoḥ sutaḥ
   
dʰundʰur daityo mahā-vīryo   madʰu-kaiṭabʰayoḥ sutaḥ /35/

Verse: 36 
Halfverse: a    
kuvalāśvas tu nr̥patir   dʰundʰumāra iti smr̥taḥ
   
kuvalāśvas tu nr̥patir   dʰundʰumāra\ iti smr̥taḥ / ՙ
Halfverse: c    
nāmnā ca guṇasaṃyuktas   tadā prabʰr̥ti so 'bʰavat
   
nāmnā ca guṇa-saṃyuktas   tadā prabʰr̥ti so_abʰavat /36/

Verse: 37 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
etat te sarvam ākʰyātaṃ   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
dʰaundʰumāram upākʰyānaṃ   pratʰitaṃ yasya karmaṇā
   
dʰaundʰumāram upākʰyānaṃ   pratʰitaṃ yasya karmaṇā /37/ ՙ

Verse: 38 
Halfverse: a    
idaṃ tu punyam ākʰyānaṃ   viṣṇoḥ samanukīrtanam
   
idaṃ tu punyam ākʰyānaṃ   viṣṇoḥ samanukīrtanam / ՙ
Halfverse: c    
śr̥ṇuyād yaḥ sa dʰarmātmā   putravāṃś ca bʰaven naraḥ
   
śr̥ṇuyād yaḥ sa dʰarma_ātmā   putravāṃś ca bʰaven naraḥ /38/ ՙ

Verse: 39 
Halfverse: a    
āyusmān dʰr̥timāṃś caiva   śrutvā bʰavati parvasu
   
āyusmān dʰr̥timāṃś caiva   śrutvā bʰavati parvasu /
Halfverse: c    
na va vyādʰibʰayaṃ kiṃ cit   prāpnoti vigatajvaraḥ
   
na va vyādʰi-bʰayaṃ kiṃcit   prāpnoti vigata-jvaraḥ /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.