TITUS
Mahabharata
Part No. 493
Chapter: 196
Adhyāya
196
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
mārkaṇḍeyaṃ
mahādyutim
tato
yudʰiṣṭʰiro
rājā
mārkaṇḍeyaṃ
mahā-dyutim
/
Halfverse: c
papraccʰa
bʰarataśreṣṭʰa
dʰarmapraśnaṃ
sudurvacam
papraccʰa
bʰarata-śreṣṭʰa
dʰarma-praśnaṃ
sudurvacam
/1/
Verse: 2
Halfverse: a
śrotum
iccʰāmi
bʰagavan
strīṇāṃ
māhātmyam
uttamam
{!}
śrotum
iccʰāmi
bʰagavan
strīṇāṃ
māhātmyam
uttamam
/
{!}
Halfverse: c
katʰyamānaṃ
tvayā
vipra
sūkṣmaṃ
dʰarmaṃ
ca
tattvataḥ
katʰyamānaṃ
tvayā
vipra
sūkṣmaṃ
dʰarmaṃ
ca
tattvataḥ
/2/
Verse: 3
Halfverse: a
pratyakṣeṇa
hi
viprarṣau
devā
dr̥śyanti
sattama
pratyakṣeṇa
hi
viprarṣau
devā
dr̥śyanti
sattama
/
ՙ
Halfverse: c
sūryacandramasau
vāyuḥ
pr̥tʰivī
bahnir
eva
ca
sūrya-candramasau
vāyuḥ
pr̥tʰivī
bahnir
eva
ca
/3/
Verse: 4
Halfverse: a
pitā
mātā
ca
bʰagavan
gāva
eva
ca
sattama
pitā
mātā
ca
bʰagavan
gāva\
eva
ca
sattama
/
ՙ
Halfverse: c
yac
cānyad
eva
vihitaṃ
tac
cāpi
bʰr̥gunandana
yac
cānyad
eva
vihitaṃ
tac
ca
_api
bʰr̥gu-nandana
/4/
ՙ
Verse: 5
Halfverse: a
manye
'haṃ
guruvat
sarvam
ekapatnyas
tatʰā
striyaḥ
manye
_ahaṃ
guruvat
sarvam
eka-patnyas
tatʰā
striyaḥ
/
ՙ
Halfverse: c
pativratānāṃ
śuśrūṣā
duṣkarā
pratibʰāti
me
pati-vratānāṃ
śuśrūṣā
duṣkarā
pratibʰāti
me
/5/
Verse: 6
Halfverse: a
pativratānāṃ
māhātmyaṃ
vaktum
arhasi
naḥ
prabʰo
{!}
pati-vratānāṃ
māhātmyaṃ
vaktum
arhasi
naḥ
prabʰo
/
{!}
Halfverse: c
nirudʰya
cendriyagrāmaṃ
mano
saṃrudʰya
cānagʰa
nirudʰya
ca
_indriya-grāmaṃ
mano
saṃrudʰya
ca
_anagʰa
/
Halfverse: e
patiṃ
daivatavac
cāpi
cintayantyaḥ
stʰitā
hi
yāḥ
patiṃ
daivatavac
ca
_api
cintayantyaḥ
stʰitā
hi
yāḥ
/6/
ՙ
Verse: 7
Halfverse: a
bʰagavan
duṣkaraṃ
hy
etat
pratibʰāti
mama
prabʰo
bʰagavan
duṣkaraṃ
hy
etat
pratibʰāti
mama
prabʰo
/
Halfverse: c
mātā
pitr̥ṣu
śuśrūṣā
strīṇāṃ
bʰartr̥ṣu
ca
dvija
mātā
pitr̥ṣu
śuśrūṣā
strīṇāṃ
bʰartr̥ṣu
ca
dvija
/7/
Verse: 8
Halfverse: a
strīṇāṃ
dʰarmāt
sugʰorād
dʰi
nānyaṃ
paśyāmi
duṣkaram
strīṇāṃ
dʰarmāt
sugʰorādd^hi
na
_anyaṃ
paśyāmi
duṣkaram
/
Halfverse: c
sādʰv
ācārāḥ
striyo
brahman
yat
kurvanti
sadādr̥tāḥ
sādʰv
ācārāḥ
striyo
brahman
yat
kurvanti
sadā
_ādr̥tāḥ
/
Halfverse: e
duṣkaraṃ
bata
kurvanti
pitaro
mātaraś
ca
vai
duṣkaraṃ
bata
kurvanti
pitaro
mātaraś
ca
vai
/8/
Verse: 9
Halfverse: a
epa
patnyaś
ca
yā
nāryo
yāś
ca
satyaṃ
vadanty
uta
epa
patnyaś
ca
yā
nāryo
yāś
ca
satyaṃ
vadanty
uta
/
ՙ
Halfverse: c
kukṣiṇā
daśa
māsāṃś
ca
garbʰaṃ
saṃdʰārayanti
yāḥ
kukṣiṇā
daśa
māsāṃś
ca
garbʰaṃ
saṃdʰārayanti
yāḥ
/
Halfverse: e
nāryaḥ
kālena
saṃbʰūya
kim
adbʰutataraṃ
tataḥ
nāryaḥ
kālena
saṃbʰūya
kim
adbʰutataraṃ
tataḥ
/9/
ՙ
Verse: 10
Halfverse: a
saṃśayaṃ
paramaṃ
prāpya
vedānām
atulām
api
saṃśayaṃ
paramaṃ
prāpya
vedānām
atulām
api
/
Halfverse: c
prajāyante
sutān
nāryo
duḥkʰena
mahatā
vibʰo
prajāyante
sutān
nāryo
duḥkʰena
mahatā
vibʰo
/
ՙ
Halfverse: e
puṣṇanti
cāpi
mahatā
snehena
dvijasattama
puṣṇanti
ca
_api
mahatā
snehena
dvija-sattama
/10/
10
Verse: 11
Halfverse: a
ye
ca
krūreṣu
sarveṣu
vartamānā
jugupsitāḥ
ye
ca
krūreṣu
sarveṣu
vartamānā
jugupsitāḥ
/
Halfverse: c
svakarma
kurvanti
sadā
duṣkaraṃ
tac
ca
me
matam
svakarma
kurvanti
sadā
duṣkaraṃ
tac
ca
me
matam
/11/
Verse: 12
Halfverse: a
kṣatradʰarmasamācāraṃ
tatʰyaṃ
cākʰyāhi
me
dvija
kṣatra-dʰarma-samācāraṃ
tatʰyaṃ
ca
_ākʰyāhi
me
dvija
/
Halfverse: c
dʰarmaḥ
sudurlabʰo
vipra
nr̥śaṃsena
durātmanā
dʰarmaḥ
sudurlabʰo
vipra
nr̥śaṃsena
durātmanā
/12/
Verse: 13
Halfverse: a
etad
iccʰāmi
bʰagavan
praśnaṃ
praśnavidāṃ
vara
etad
iccʰāmi
bʰagavan
praśnaṃ
praśnavidāṃ
vara
/
Halfverse: c
śrotuṃ
bʰr̥gukulaśreṣṭʰa
śuśrūṣe
tava
suvrata
śrotuṃ
bʰr̥gu-kula-śreṣṭʰa
śuśrūṣe
tava
suvrata
/13/
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
hanta
te
sarvam
ākʰyāsye
praśnam
etaṃ
sudurvacam
hanta
te
sarvam
ākʰyāsye
praśnam
etaṃ
sudurvacam
/
Halfverse: c
tattvena
bʰarataśreṣṭʰa
gadatas
tan
nibodʰa
me
tattvena
bʰarata-śreṣṭʰa
gadatas
tan
nibodʰa
me
/14/
Verse: 15
Halfverse: a
mātaraṃ
sadr̥śīṃ
tāta
pitr̥̄n
anye
ca
manyate
mātaraṃ
sadr̥śīṃ
tāta
pitr̥̄n
anye
ca
manyate
/
Halfverse: c
kuṣkaraṃ
kurute
mātā
vivardʰayati
yā
prajāḥ
kuṣkaraṃ
kurute
mātā
vivardʰayati
yā
prajāḥ
/15/
Verse: 16
Halfverse: a
tapasā
devatejyābʰir
vandanena
titikṣayā
tapasā
devatā
_ijyābʰir
vandanena
titikṣayā
/
Halfverse: c
abʰicārair
upāyaiś
ca
īhante
pitaraḥ
sutān
abʰicārair
upāyaiś
ca
īhante
pitaraḥ
sutān
/16/
ՙ
Verse: 17
Halfverse: a
evaṃ
kr̥ccʰreṇa
mahatā
putraṃ
prāpya
sudurlabʰam
evaṃ
kr̥ccʰreṇa
mahatā
putraṃ
prāpya
sudurlabʰam
/
Halfverse: c
cintayanti
sadā
vīra
dīdr̥śo
'yaṃ
bʰaviṣyati
cintayanti
sadā
vīra
dīdr̥śo
_ayaṃ
bʰaviṣyati
/17/
Verse: 18
Halfverse: a
āśaṃsate
ca
putreṣu
pitā
mātā
ca
bʰārata
āśaṃsate
ca
putreṣu
pitā
mātā
ca
bʰārata
/
Halfverse: c
yaśo
kīrtim
atʰaiśvaryaṃ
prajā
dʰarmaṃ
tatʰaiva
ca
yaśo
kīrtim
atʰa
_aiśvaryaṃ
prajā
dʰarmaṃ
tatʰaiva
ca
/18/
Verse: 19
Halfverse: a
tayor
āśāṃ
tu
sapʰalāṃ
yaḥ
karoti
sa
dʰarmavit
tayor
āśāṃ
tu
sapʰalāṃ
yaḥ
karoti
sa
dʰarmavit
/
Halfverse: c
pitā
mātā
ca
rājendra
tuṣyato
yasya
nityadā
pitā
mātā
ca
rāja
_indra
tuṣyato
yasya
nityadā
/
Halfverse: e
iha
pretya
ca
tasyātʰa
kīrtir
dʰarmaś
ca
śāśvataḥ
iha
pretya
ca
tasya
_atʰa
kīrtir
dʰarmaś
ca
śāśvataḥ
/19/
Verse: 20
Halfverse: a
naiva
yajñaḥ
striyaḥ
kaś
cin
na
śrāddʰaṃ
nopavāsakam
na
_eva
yajñaḥ
striyaḥ
kaścin
na
śrāddʰaṃ
na
_upavāsakam
/
Halfverse: c
yā
tu
bʰartari
śuśrūṣā
tayā
svargam
upāśnute
yā
tu
bʰartari
śuśrūṣā
tayā
svargam
upāśnute
/20/
20
Verse: 21
Halfverse: a
etat
prakaraṇaṃ
rājann
adʰikr̥tya
yudʰiṣṭʰira
etat
prakaraṇaṃ
rājann
adʰikr̥tya
yudʰiṣṭʰira
/
Halfverse: c
prativratānāṃ
niyataṃ
dʰarmaṃ
cāvahitaḥ
śr̥ṇu
prativratānāṃ
niyataṃ
dʰarmaṃ
ca
_avahitaḥ
śr̥ṇu
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.