TITUS
Mahabharata
Part No. 493
Previous part

Chapter: 196 
Adhyāya 196


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato yudʰiṣṭʰiro rājā   mārkaṇḍeyaṃ mahādyutim
   
tato yudʰiṣṭʰiro rājā   mārkaṇḍeyaṃ mahā-dyutim /
Halfverse: c    
papraccʰa bʰarataśreṣṭʰa   dʰarmapraśnaṃ sudurvacam
   
papraccʰa bʰarata-śreṣṭʰa   dʰarma-praśnaṃ sudurvacam /1/

Verse: 2 
Halfverse: a    
śrotum iccʰāmi bʰagavan   strīṇāṃ māhātmyam uttamam {!}
   
śrotum iccʰāmi bʰagavan   strīṇāṃ māhātmyam uttamam / {!}
Halfverse: c    
katʰyamānaṃ tvayā vipra   sūkṣmaṃ dʰarmaṃ ca tattvataḥ
   
katʰyamānaṃ tvayā vipra   sūkṣmaṃ dʰarmaṃ ca tattvataḥ /2/

Verse: 3 
Halfverse: a    
pratyakṣeṇa hi viprarṣau   devā dr̥śyanti sattama
   
pratyakṣeṇa hi viprarṣau   devā dr̥śyanti sattama / ՙ
Halfverse: c    
sūryacandramasau vāyuḥ   pr̥tʰivī bahnir eva ca
   
sūrya-candramasau vāyuḥ   pr̥tʰivī bahnir eva ca /3/

Verse: 4 
Halfverse: a    
pitā mātā ca bʰagavan   gāva eva ca sattama
   
pitā mātā ca bʰagavan   gāva\ eva ca sattama / ՙ
Halfverse: c    
yac cānyad eva vihitaṃ   tac cāpi bʰr̥gunandana
   
yac cānyad eva vihitaṃ   tac ca_api bʰr̥gu-nandana /4/ ՙ

Verse: 5 
Halfverse: a    
manye 'haṃ guruvat sarvam   ekapatnyas tatʰā striyaḥ
   
manye_ahaṃ guruvat sarvam   eka-patnyas tatʰā striyaḥ / ՙ
Halfverse: c    
pativratānāṃ śuśrūṣā   duṣkarā pratibʰāti me
   
pati-vratānāṃ śuśrūṣā   duṣkarā pratibʰāti me /5/

Verse: 6 
Halfverse: a    
pativratānāṃ māhātmyaṃ   vaktum arhasi naḥ prabʰo {!}
   
pati-vratānāṃ māhātmyaṃ   vaktum arhasi naḥ prabʰo / {!}
Halfverse: c    
nirudʰya cendriyagrāmaṃ   mano saṃrudʰya cānagʰa
   
nirudʰya ca_indriya-grāmaṃ   mano saṃrudʰya ca_anagʰa /
Halfverse: e    
patiṃ daivatavac cāpi   cintayantyaḥ stʰitā hi yāḥ
   
patiṃ daivatavac ca_api   cintayantyaḥ stʰitā hi yāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
bʰagavan duṣkaraṃ hy etat   pratibʰāti mama prabʰo
   
bʰagavan duṣkaraṃ hy etat   pratibʰāti mama prabʰo /
Halfverse: c    
mātā pitr̥ṣu śuśrūṣā   strīṇāṃ bʰartr̥ṣu ca dvija
   
mātā pitr̥ṣu śuśrūṣā   strīṇāṃ bʰartr̥ṣu ca dvija /7/

Verse: 8 
Halfverse: a    
strīṇāṃ dʰarmāt sugʰorād dʰi   nānyaṃ paśyāmi duṣkaram
   
strīṇāṃ dʰarmāt sugʰorādd^hi   na_anyaṃ paśyāmi duṣkaram /
Halfverse: c    
sādʰv ācārāḥ striyo brahman   yat kurvanti sadādr̥tāḥ
   
sādʰv ācārāḥ striyo brahman   yat kurvanti sadā_ādr̥tāḥ /
Halfverse: e    
duṣkaraṃ bata kurvanti   pitaro mātaraś ca vai
   
duṣkaraṃ bata kurvanti   pitaro mātaraś ca vai /8/

Verse: 9 
Halfverse: a    
epa patnyaś ca nāryo   yāś ca satyaṃ vadanty uta
   
epa patnyaś ca nāryo   yāś ca satyaṃ vadanty uta / ՙ
Halfverse: c    
kukṣiṇā daśa māsāṃś ca   garbʰaṃ saṃdʰārayanti yāḥ
   
kukṣiṇā daśa māsāṃś ca   garbʰaṃ saṃdʰārayanti yāḥ /
Halfverse: e    
nāryaḥ kālena saṃbʰūya   kim adbʰutataraṃ tataḥ
   
nāryaḥ kālena saṃbʰūya   kim adbʰutataraṃ tataḥ /9/ ՙ

Verse: 10 
Halfverse: a    
saṃśayaṃ paramaṃ prāpya   vedānām atulām api
   
saṃśayaṃ paramaṃ prāpya   vedānām atulām api /
Halfverse: c    
prajāyante sutān nāryo   duḥkʰena mahatā vibʰo
   
prajāyante sutān nāryo   duḥkʰena mahatā vibʰo / ՙ
Halfverse: e    
puṣṇanti cāpi mahatā   snehena dvijasattama
   
puṣṇanti ca_api mahatā   snehena dvija-sattama /10/ 10

Verse: 11 
Halfverse: a    
ye ca krūreṣu sarveṣu   vartamānā jugupsitāḥ
   
ye ca krūreṣu sarveṣu   vartamānā jugupsitāḥ /
Halfverse: c    
svakarma kurvanti sadā   duṣkaraṃ tac ca me matam
   
svakarma kurvanti sadā   duṣkaraṃ tac ca me matam /11/

Verse: 12 
Halfverse: a    
kṣatradʰarmasamācāraṃ   tatʰyaṃ cākʰyāhi me dvija
   
kṣatra-dʰarma-samācāraṃ   tatʰyaṃ ca_ākʰyāhi me dvija /
Halfverse: c    
dʰarmaḥ sudurlabʰo vipra   nr̥śaṃsena durātmanā
   
dʰarmaḥ sudurlabʰo vipra   nr̥śaṃsena durātmanā /12/

Verse: 13 
Halfverse: a    
etad iccʰāmi bʰagavan   praśnaṃ praśnavidāṃ vara
   
etad iccʰāmi bʰagavan   praśnaṃ praśnavidāṃ vara /
Halfverse: c    
śrotuṃ bʰr̥gukulaśreṣṭʰa   śuśrūṣe tava suvrata
   
śrotuṃ bʰr̥gu-kula-śreṣṭʰa   śuśrūṣe tava suvrata /13/

Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
hanta te sarvam ākʰyāsye   praśnam etaṃ sudurvacam
   
hanta te sarvam ākʰyāsye   praśnam etaṃ sudurvacam /
Halfverse: c    
tattvena bʰarataśreṣṭʰa   gadatas tan nibodʰa me
   
tattvena bʰarata-śreṣṭʰa   gadatas tan nibodʰa me /14/

Verse: 15 
Halfverse: a    
mātaraṃ sadr̥śīṃ tāta   pitr̥̄n anye ca manyate
   
mātaraṃ sadr̥śīṃ tāta   pitr̥̄n anye ca manyate /
Halfverse: c    
kuṣkaraṃ kurute mātā   vivardʰayati prajāḥ
   
kuṣkaraṃ kurute mātā   vivardʰayati prajāḥ /15/

Verse: 16 
Halfverse: a    
tapasā devatejyābʰir   vandanena titikṣayā
   
tapasā devatā_ijyābʰir   vandanena titikṣayā /
Halfverse: c    
abʰicārair upāyaiś ca   īhante pitaraḥ sutān
   
abʰicārair upāyaiś ca īhante pitaraḥ sutān /16/ ՙ

Verse: 17 
Halfverse: a    
evaṃ kr̥ccʰreṇa mahatā   putraṃ prāpya sudurlabʰam
   
evaṃ kr̥ccʰreṇa mahatā   putraṃ prāpya sudurlabʰam /
Halfverse: c    
cintayanti sadā vīra   dīdr̥śo 'yaṃ bʰaviṣyati
   
cintayanti sadā vīra   dīdr̥śo_ayaṃ bʰaviṣyati /17/

Verse: 18 
Halfverse: a    
āśaṃsate ca putreṣu   pitā mātā ca bʰārata
   
āśaṃsate ca putreṣu   pitā mātā ca bʰārata /
Halfverse: c    
yaśo kīrtim atʰaiśvaryaṃ   prajā dʰarmaṃ tatʰaiva ca
   
yaśo kīrtim atʰa_aiśvaryaṃ   prajā dʰarmaṃ tatʰaiva ca /18/

Verse: 19 
Halfverse: a    
tayor āśāṃ tu sapʰalāṃ   yaḥ karoti sa dʰarmavit
   
tayor āśāṃ tu sapʰalāṃ   yaḥ karoti sa dʰarmavit /
Halfverse: c    
pitā mātā ca rājendra   tuṣyato yasya nityadā
   
pitā mātā ca rāja_indra   tuṣyato yasya nityadā /
Halfverse: e    
iha pretya ca tasyātʰa   kīrtir dʰarmaś ca śāśvataḥ
   
iha pretya ca tasya_atʰa   kīrtir dʰarmaś ca śāśvataḥ /19/

Verse: 20 
Halfverse: a    
naiva yajñaḥ striyaḥ kaś cin   na śrāddʰaṃ nopavāsakam
   
na_eva yajñaḥ striyaḥ kaścin   na śrāddʰaṃ na_upavāsakam /
Halfverse: c    
tu bʰartari śuśrūṣā   tayā svargam upāśnute
   
tu bʰartari śuśrūṣā   tayā svargam upāśnute /20/ 20

Verse: 21 
Halfverse: a    
etat prakaraṇaṃ rājann   adʰikr̥tya yudʰiṣṭʰira
   
etat prakaraṇaṃ rājann   adʰikr̥tya yudʰiṣṭʰira /
Halfverse: c    
prativratānāṃ niyataṃ   dʰarmaṃ cāvahitaḥ śr̥ṇu
   
prativratānāṃ niyataṃ   dʰarmaṃ ca_avahitaḥ śr̥ṇu /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.