TITUS
Mahabharata
Part No. 494
Previous part

Chapter: 197 
Adhyāya 197


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
kaś cid dvijātipravaro   vedādʰyāyī tapodʰanaḥ
   
kaścid dvijāti-pravaro   veda_adʰyāyī tapo-dʰanaḥ /
Halfverse: c    
tapasvī dʰarmaśīlaś ca   kauśiko nāma bʰārata
   
tapasvī dʰarma-śīlaś ca   kauśiko nāma bʰārata /1/

Verse: 2 
Halfverse: a    
sāṅgopaniṣadān vedān   adʰīte dvijasattamaḥ
   
sāṅga_upaniṣadān vedān   adʰīte dvija-sattamaḥ /
Halfverse: c    
sa vr̥kṣamūle kasmiṃś cid   vedān uccārayan stʰitaḥ
   
sa vr̥kṣa-mūle kasmiṃścid   vedān uccārayan stʰitaḥ /2/

Verse: 3 
Halfverse: a    
upariṣṭāc ca vr̥kṣasya   balākā saṃnyalīyata
   
upariṣṭāc ca vr̥kṣasya   balākā saṃnyalīyata /
Halfverse: c    
tayā purīṣam utsr̥ṣṭaṃ   brāhmaṇasya tadopari
   
tayā purīṣam utsr̥ṣṭaṃ   brāhmaṇasya tadā_upari /3/

Verse: 4 
Halfverse: a    
tām avekṣya tataḥ kruddʰaḥ   samapadʰyāyata dvijaḥ
   
tām avekṣya tataḥ kruddʰaḥ   samapadʰyāyata dvijaḥ /
Halfverse: c    
bʰr̥ṣaṃ krodʰābʰibʰūtena   balākā nirīkṣitā
   
bʰr̥ṣaṃ krodʰa_abʰibʰūtena   balākā nirīkṣitā /4/

Verse: 5 
Halfverse: a    
apadʰyātā ca vipreṇa   nyapatad vasudʰātale
   
apadʰyātā ca vipreṇa   nyapatad vasudʰā-tale /
Halfverse: c    
balākāṃ patitāṃ dr̥ṣṭvā   gatasattvām acetanām
   
balākāṃ patitāṃ dr̥ṣṭvā   gata-sattvām acetanām /
Halfverse: e    
kāruṇyād abʰisaṃtaptaḥ   paryaśocata tāṃ dvijaḥ
   
kāruṇyād abʰisaṃtaptaḥ   paryaśocata tāṃ dvijaḥ /5/

Verse: 6 
Halfverse: a    
akāryaṃ kr̥tavān asmi   raga dveṣabalāt kr̥taḥ
   
akāryaṃ kr̥tavān asmi   raga dveṣa-balāt kr̥taḥ /
Halfverse: c    
ity uktvā bahuśo vidvān   grāmaṃ bʰaikṣāya saṃśritaḥ
   
ity uktvā bahuśo vidvān   grāmaṃ bʰaikṣāya saṃśritaḥ /6/

Verse: 7 
Halfverse: a    
grāme śucīni pracaran   kulāni bʰaratarṣabʰa
   
grāme śucīni pracaran   kulāni bʰarata-r̥ṣabʰa /
Halfverse: c    
praviṣṭas tat kulaṃ yatra   pūrvaṃ caritavāṃs tu saḥ
   
praviṣṭas tat kulaṃ yatra   pūrvaṃ caritavāṃs tu saḥ /7/

Verse: 8 
Halfverse: a    
dehīti yācamāno vai   tiṣṭʰety uktaḥ striyā tataḥ
   
dehi_iti yācamāno vai   tiṣṭʰa_ity uktaḥ striyā tataḥ /
Halfverse: c    
śaucaṃ tu yāvat kurute   bʰājanasya kuṭumbinī
   
śaucaṃ tu yāvat kurute   bʰājanasya kuṭumbinī /8/

Verse: 9 
Halfverse: a    
etasminn antare rājan   kṣudʰā saṃpīḍito bʰr̥ṣam {!}
   
etasminn antare rājan   kṣudʰā saṃpīḍito bʰr̥ṣam / {!}
Halfverse: c    
bʰartā praviṣṭaḥ sahasā   tasyā bʰaratasattama
   
bʰartā praviṣṭaḥ sahasā   tasyā bʰarata-sattama /9/

Verse: 10 
Halfverse: a    
tu dr̥ṣṭvā patiṃ sādʰvī   brāhmaṇaṃ vyapahāya tam
   
tu dr̥ṣṭvā patiṃ sādʰvī   brāhmaṇaṃ vyapahāya tam /
Halfverse: c    
pādyam ācamanīyaṃ ca   dadau bʰartre tatʰāsanam
   
pādyam ācamanīyaṃ ca   dadau bʰartre tatʰā_āsanam /10/ 10

Verse: 11 
Halfverse: a    
prahvā paryacarac cāpi   bʰartāram asitekṣaṇā
   
prahvā paryacarac ca_api   bʰartāram asita_īkṣaṇā /
Halfverse: c    
āhāreṇātʰa bʰakṣaiś ca   vākyaiḥ sumadʰurais tatʰā
   
āhāreṇa_atʰa bʰakṣaiś ca   vākyaiḥ sumadʰurais tatʰā /11/

Verse: 12 
Halfverse: a    
uccʰiṣṭaṃ bʰuñjate bʰartuḥ    tu nityaṃ yudʰiṣṭʰira
   
uccʰiṣṭaṃ bʰuñjate bʰartuḥ    tu nityaṃ yudʰiṣṭʰira /
Halfverse: c    
daivataṃ ca patiṃ mene   bʰartuś cittānusāriṇī
   
daivataṃ ca patiṃ mene   bʰartuś citta_anusāriṇī /12/

Verse: 13 
Halfverse: a    
na karmaṇā na manasā   nātyaśnān nāpi cāpibat
   
na karmaṇā na manasā   na_atyaśnāt na_api ca_apibat /
Halfverse: c    
taṃ sarvabʰāvopagatā   patiśuśrūṣaṇe ratā
   
taṃ sarva-bʰāva_upagatā   pati-śuśrūṣaṇe ratā /13/

Verse: 14 
Halfverse: a    
sādʰv ācārā śucir dakṣā   kuṭumbasya hitaiṣiṇī
   
sādʰv ācārā śucir dakṣā   kuṭumbasya hita_eṣiṇī /
Halfverse: c    
bʰartuś cāpi hitaṃ yat tat   satataṃ sānuvartate
   
bʰartuś cāpi hitaṃ yat tat   satataṃ _anuvartate /14/

Verse: 15 
Halfverse: a    
devatātitʰibʰr̥tyānāṃ   śvaśrū śvaśurayos tatʰā
   
devatā_atitʰi-bʰr̥tyānāṃ   śvaśrū śvaśurayos tatʰā /
Halfverse: c    
śuśrūṣaṇaparā nityaṃ   satataṃ saṃyatendriyā
   
śuśrūṣaṇa-parā nityaṃ   satataṃ saṃyata_indriyā /15/

Verse: 16 
Halfverse: a    
brāhmaṇaṃ datā dr̥ṣṭvā   saṃstʰitaṃ bʰaikṣa kāṅkṣiṇam
   
brāhmaṇaṃ datā dr̥ṣṭvā   saṃstʰitaṃ bʰaikṣa kāṅkṣiṇam /
Halfverse: c    
kurvatī patiśuśrūṣāṃ   sasmārātʰa śubʰekṣaṇā
   
kurvatī pati-śuśrūṣāṃ   sasmāra_atʰa śubʰa_īkṣaṇā /16/

Verse: 17 
Halfverse: a    
vrīḍitā sābʰavat sādʰvī   tadā bʰaratasattama
   
vrīḍitā _abʰavat sādʰvī   tadā bʰarata-sattama /
Halfverse: c    
bʰikṣām ādāya viprāya   nirjagāma yaśasvinī
   
bʰikṣām ādāya viprāya   nirjagāma yaśasvinī /17/

Verse: 18 
{Brāhmaṇa uvāca}
Halfverse: a    
kim idaṃ bʰavati tvaṃ māṃ   tiṣṭʰety uktvā varāṅgane
   
kim idaṃ bʰavati tvaṃ māṃ   tiṣṭʰa_ity uktvā vara_aṅgane / ՙ
Halfverse: c    
uparodʰaṃ kr̥tavatī   na visarjitavaty asi
   
uparodʰaṃ kr̥tavatī   na visarjitavaty asi /18/

Verse: 19 
{Mārkaṇḍeya uvāca}
Halfverse: a    
brāhmaṇaṃ krodʰasaṃtaptaṃ   jvalantam iva tejasā
   
brāhmaṇaṃ krodʰa-saṃtaptaṃ   jvalantam iva tejasā /
Halfverse: c    
dr̥ṣṭvā sādʰvī manuṣyendra   sāntvapūrvaṃ vaco 'bravīt
   
dr̥ṣṭvā sādʰvī manuṣya_indra   sāntva-pūrvaṃ vaco_abravīt /19/

Verse: 20 
Halfverse: a    
kṣantum arhasi me vipra   bʰartā me daivataṃ mahat
   
kṣantum arhasi me vipra   bʰartā me daivataṃ mahat /
Halfverse: c    
sa cāpi kṣudʰitaḥ śrāntaḥ   prāptaḥ śuśrūṣito mayā
   
sa ca_api kṣudʰitaḥ śrāntaḥ   prāptaḥ śuśrūṣito mayā /20/ 20

Verse: 21 
{Brāhmaṇa uvāca}
Halfverse: a    
brāhmaṇā na garīyāṃso   garīyāṃs te patiḥ kr̥taḥ
   
brāhmaṇā na garīyāṃso   garīyāṃs te patiḥ kr̥taḥ /
Halfverse: c    
gr̥hastʰa dʰarme vartantī   brāhmaṇān avamanyase
   
gr̥hastʰa dʰarme vartantī   brāhmaṇān avamanyase /21/

Verse: 22 
Halfverse: a    
indro 'py eṣāṃ praṇamate   kiṃ punar mānuṣā bʰuvi
   
indro_apy eṣāṃ praṇamate   kiṃ punar mānuṣā bʰuvi /
Halfverse: c    
avalipte na jānīṣe   vr̥ddʰānāṃ na śrutaṃ tvayā
   
avalipte na jānīṣe   vr̥ddʰānāṃ na śrutaṃ tvayā /
Halfverse: e    
brāhmaṇā hy agnisadr̥ṣā   daheyuḥ pr̥tʰivīm api
   
brāhmaṇāḥ hy agn- sadr̥ṣ   daheyuḥ pr̥tʰivīm api /22/

Verse: 23 
{Stry uvāca}
Halfverse: a    
nāvajānāmy ahaṃ viprān   devais tulyān manasvinaḥ
   
na_avajānāmy ahaṃ viprān   devais tulyān manasvinaḥ /
Halfverse: c    
aparādʰam imaṃ vipra   kṣantum arhasi me 'nagʰa
   
aparādʰam imaṃ vipra   kṣantum arhasi me_anagʰa /23/ ՙ

Verse: 24 
Halfverse: a    
jānāmi tejo viprāṇāṃ   mahābʰāgyaṃ ca dʰīmatām
   
jānāmi tejo viprāṇāṃ   mahā-bʰāgyaṃ ca dʰīmatām /
Halfverse: c    
apeyaḥ sāgaraḥ krodʰāt   kr̥to hi lavaṇodakaḥ
   
apeyaḥ sāgaraḥ krodʰāt   kr̥to hi lavaṇa_udakaḥ /24/

Verse: 25 
Halfverse: a    
tatʰaiva dīptatapasāṃ   munīnāṃ bʰāvitātmanām
   
tatʰaiva dīpta-tapasāṃ   munīnāṃ bʰāvita_ātmanām /
Halfverse: c    
yeṣāṃ krodʰāgnir adyāpi   daṇḍake nopaśāmyati
   
yeṣāṃ krodʰa_agnir adya_api   daṇḍake na_upaśāmyati /25/

Verse: 26 
Halfverse: a    
brahmaṇānāṃ paribʰavād   vatāpiś ca durātmavān
   
brahmaṇānāṃ paribʰavād   vatāpiś ca durātmavān /
Halfverse: c    
agastyam r̥ṣim āsādya   jīrṇaḥ krūro mahāsuraḥ
   
agastyam r̥ṣim āsādya   jīrṇaḥ krūro mahā_asuraḥ /26/

Verse: 27 
Halfverse: a    
prabʰāvā bahavaś cāpi   śrūyante brahmavādinam
   
prabʰāvā bahavaś cāpi   śrūyante brahma-vādinam /
Halfverse: c    
krodʰaḥ suvipulo brahman   prasādaś ca mahātmanām
   
krodʰaḥ suvipulo brahman   prasādaś ca mahātmanām /27/

Verse: 28 
Halfverse: a    
asmiṃs tv atikrame brahman   kṣantum arhasi me 'nagʰa
   
asmiṃs tv atikrame brahman   kṣantum arhasi me_anagʰa / ՙ
Halfverse: c    
patiśuśrūṣayā dʰarmo   yaḥ sa me rocate dvija
   
pati-śuśrūṣayā dʰarmo   yaḥ sa me rocate dvija /28/

Verse: 29 
Halfverse: a    
daivateṣv api sarveṣu   bʰartā me daivataṃ param
   
daivateṣv api sarveṣu   bʰartā me daivataṃ param / ՙ
Halfverse: c    
aviśeṣeṇa tasyāhaṃ   kuryāṃ dʰarmaṃ dvijottama
   
aviśeṣeṇa tasya_ahaṃ   kuryāṃ dʰarmaṃ dvija_uttama /29/

Verse: 30 
Halfverse: a    
śuśrūṣāyāḥ pʰalaṃ paśya   patyur brāhmaṇa yādr̥śam
   
śuśrūṣāyāḥ pʰalaṃ paśya   patyur brāhmaṇa yādr̥śam /
Halfverse: c    
balākā hi tvayā dagdʰā   roṣāt tad viditaṃ mama
   
balākā hi tvayā dagdʰā   roṣāt tad viditaṃ mama /30/ 30

Verse: 31 
Halfverse: a    
krodʰaḥ śatruḥ śarīrastʰo   manuṣyāṇāṃ dvijottama
   
krodʰaḥ śatruḥ śarīrastʰo   manuṣyāṇāṃ dvija_uttama /
Halfverse: c    
yaḥ krodʰamohau tyajati   taṃ devā brāhmaṇaṃ viduḥ
   
yaḥ krodʰa-mohau tyajati   taṃ devā brāhmaṇaṃ viduḥ /31/

Verse: 32 
Halfverse: a    
yo vaded iha satyāni   guruṃ saṃtoṣayeta ca
   
yo vaded iha satyāni   guruṃ saṃtoṣayeta ca /
Halfverse: c    
hiṃsitaś ca na hiṃseta   taṃ devā brāhmaṇaṃ viduḥ
   
hiṃsitaś ca na hiṃseta   taṃ devā brāhmaṇaṃ viduḥ /32/

Verse: 33 
Halfverse: a    
jitendriyo dʰarmaparaḥ   svādʰyāyanirataḥ śuciḥ
   
jita_indriyo dʰarma-paraḥ   svādʰyāya-nirataḥ śuciḥ /
Halfverse: c    
kāmakrodʰau vaśe yasya   taṃ devā brāhmaṇaṃ viduḥ
   
kāma-krodʰau vaśe yasya   taṃ devā brāhmaṇaṃ viduḥ /33/

Verse: 34 
Halfverse: a    
yasya cātmasamo loko   dʰarmajñasya manasvinaḥ
   
yasya ca_ātma-samo loko   dʰarmajñasya manasvinaḥ /
Halfverse: c    
sarvadʰarmeṣu ca ratas   taṃ devā brāhmaṇaṃ viduḥ
   
sarva-dʰarmeṣu ca ratas   taṃ devā brāhmaṇaṃ viduḥ /34/

Verse: 35 
Halfverse: a    
yo 'dʰyāpayed adʰīyīta   yajed yājayīta
   
yo_adʰyāpayed adʰīyīta   yajed yājayīta / ՙ
Halfverse: c    
dadyād vāpi yatʰāśakti   taṃ devā brāhmaṇaṃ viduḥ
   
dadyād vāpi yatʰā-śakti   taṃ devā brāhmaṇaṃ viduḥ /35/

Verse: 36 
Halfverse: a    
brahmacārī ca vedānyo   adʰīyīta dvijottamaḥ
   
brahmacārī ca veda_anyo adʰīyīta dvija_uttamaḥ / ՙ
Halfverse: c    
svākʰyāye cāpramatto vai   taṃ devā brāhmaṇaṃ viduḥ
   
svākʰyāye ca_apramatto vai   taṃ devā brāhmaṇaṃ viduḥ /36/

Verse: 37 
Halfverse: a    
yad brāhmaṇānāṃ kuśalaṃ   tad eṣāṃ parikīryayet
   
yad brāhmaṇānāṃ kuśalaṃ   tad eṣāṃ parikīryayet /
Halfverse: c    
satyaṃ tatʰā vyaharatāṃ   nānr̥te ramate manaḥ
   
satyaṃ tatʰā vyaharatāṃ   na_anr̥te ramate manaḥ /37/

Verse: 38 
Halfverse: a    
dʰanaṃ tu brāhmaṇasyāhuḥ   svādʰyāyaṃ damam ārjavam
   
dʰanaṃ tu brāhmaṇasya_āhuḥ   svādʰyāyaṃ damam ārjavam /
Halfverse: c    
indriyāṇāṃ nigrahaṃ ca   śāśvataṃ dvijasattama
   
indriyāṇāṃ nigrahaṃ ca   śāśvataṃ dvija-sattama /
Halfverse: e    
satyārjave dʰarmam āhuḥ   paraṃ dʰarmavido janāḥ
   
satya_ārjave dʰarmam āhuḥ   paraṃ dʰarmavido janāḥ /38/

Verse: 39 
Halfverse: a    
durjñeyaḥ śāśvato dʰarmaḥ   sa tu satye pratiṣṭʰitaḥ
   
durjñeyaḥ śāśvato dʰarmaḥ   sa tu satye pratiṣṭʰitaḥ /
Halfverse: c    
śrutipramāṇo dʰarmaḥ syād   iti vr̥ddʰānuśāsanam
   
śruti-pramāṇo dʰarmaḥ syād   iti vr̥ddʰa_anuśāsanam /39/ ՙ

Verse: 40 
Halfverse: a    
bahudʰā dr̥śyate dʰarmaḥ   sūkṣma eva dvijottama
   
bahudʰā dr̥śyate dʰarmaḥ   sūkṣma\ eva dvija_uttama / ՙ
Halfverse: c    
bʰavān api ca dʰarmajñaḥ   svādʰyāyanirataḥ śuciḥ
   
bʰavān api ca dʰarmajñaḥ   svādʰyāya-nirataḥ śuciḥ /
Halfverse: e    
na tu tattvena bʰagavan   dʰarmān vetsīti me matiḥ
   
na tu tattvena bʰagavan   dʰarmān vetsi_iti me matiḥ /40/ 40

Verse: 41 
Halfverse: a    
mātā pitr̥bʰyāṃ śuśrūṣuḥ   satyavādī jitendriyaḥ
   
mātā pitr̥bʰyāṃ śuśrūṣuḥ   satya-vādī jita_indriyaḥ /
Halfverse: c    
mitʰilāyāṃ vasan vyādʰaḥ   sa te dʰarmān pravakṣyati
   
mitʰilāyāṃ vasan vyādʰaḥ   sa te dʰarmān pravakṣyati /
Halfverse: e    
tatra gaccʰasva bʰadraṃ te   yatʰākāmaṃ dvijottama
   
tatra gaccʰasva bʰadraṃ te   yatʰā-kāmaṃ dvija_uttama /41/

Verse: 42 
Halfverse: a    
atyuktam api me sarvaṃ   kṣantum arhasy anindita
   
atyuktam api me sarvaṃ   kṣantum arhasy anindita /
Halfverse: c    
striyo hy avadʰyāḥ sarveṣāṃ   ye dʰarmaviduṣo janāḥ
   
striyo hy avadʰyāḥ sarveṣāṃ   ye dʰarmaviduṣo janāḥ /42/

Verse: 43 
{Brāhmaṇa uvāca}
Halfverse: a    
prīto 'smi tava bʰadraṃ te   gataḥ krodʰaś ca śobʰane
   
prīto_asmi tava bʰadraṃ te   gataḥ krodʰaś ca śobʰane /
Halfverse: c    
upālambʰas tvayā hy ukto   mama niḥśreyasaṃ param
   
upālambʰas tvayā hy ukto   mama niḥśreyasaṃ param /
Halfverse: e    
svasti te 'stu gamiṣyāmi   sādʰayiṣyāmi śobʰane
   
svasti te_astu gamiṣyāmi   sādʰayiṣyāmi śobʰane /43/ ՙ

Verse: 44 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tayā visr̥ṣṭṭo nirgamya   svam eva bʰavanaṃ yayau
   
tayā visr̥ṣṭṭo nirgamya   svam eva bʰavanaṃ yayau /
Halfverse: c    
vinindan sa dvijo ''tmānaṃ   kauśiko narasattama {!}
   
vinindan sa dvijo_ātmānaṃ    auśiko nara -attama /44/ (E)44 {!}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.