TITUS
Mahabharata
Part No. 494
Chapter: 197
Adhyāya
197
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
kaś
cid
dvijātipravaro
vedādʰyāyī
tapodʰanaḥ
kaścid
dvijāti-pravaro
veda
_adʰyāyī
tapo-dʰanaḥ
/
Halfverse: c
tapasvī
dʰarmaśīlaś
ca
kauśiko
nāma
bʰārata
tapasvī
dʰarma-śīlaś
ca
kauśiko
nāma
bʰārata
/1/
Verse: 2
Halfverse: a
sāṅgopaniṣadān
vedān
adʰīte
dvijasattamaḥ
sāṅga
_upaniṣadān
vedān
adʰīte
dvija-sattamaḥ
/
Halfverse: c
sa
vr̥kṣamūle
kasmiṃś
cid
vedān
uccārayan
stʰitaḥ
sa
vr̥kṣa-mūle
kasmiṃścid
vedān
uccārayan
stʰitaḥ
/2/
Verse: 3
Halfverse: a
upariṣṭāc
ca
vr̥kṣasya
balākā
saṃnyalīyata
upariṣṭāc
ca
vr̥kṣasya
balākā
saṃnyalīyata
/
Halfverse: c
tayā
purīṣam
utsr̥ṣṭaṃ
brāhmaṇasya
tadopari
tayā
purīṣam
utsr̥ṣṭaṃ
brāhmaṇasya
tadā
_upari
/3/
Verse: 4
Halfverse: a
tām
avekṣya
tataḥ
kruddʰaḥ
samapadʰyāyata
dvijaḥ
tām
avekṣya
tataḥ
kruddʰaḥ
samapadʰyāyata
dvijaḥ
/
Halfverse: c
bʰr̥ṣaṃ
krodʰābʰibʰūtena
balākā
sā
nirīkṣitā
bʰr̥ṣaṃ
krodʰa
_abʰibʰūtena
balākā
sā
nirīkṣitā
/4/
Verse: 5
Halfverse: a
apadʰyātā
ca
vipreṇa
nyapatad
vasudʰātale
apadʰyātā
ca
vipreṇa
nyapatad
vasudʰā-tale
/
Halfverse: c
balākāṃ
patitāṃ
dr̥ṣṭvā
gatasattvām
acetanām
balākāṃ
patitāṃ
dr̥ṣṭvā
gata-sattvām
acetanām
/
Halfverse: e
kāruṇyād
abʰisaṃtaptaḥ
paryaśocata
tāṃ
dvijaḥ
kāruṇyād
abʰisaṃtaptaḥ
paryaśocata
tāṃ
dvijaḥ
/5/
Verse: 6
Halfverse: a
akāryaṃ
kr̥tavān
asmi
raga
dveṣabalāt
kr̥taḥ
akāryaṃ
kr̥tavān
asmi
raga
dveṣa-balāt
kr̥taḥ
/
Halfverse: c
ity
uktvā
bahuśo
vidvān
grāmaṃ
bʰaikṣāya
saṃśritaḥ
ity
uktvā
bahuśo
vidvān
grāmaṃ
bʰaikṣāya
saṃśritaḥ
/6/
Verse: 7
Halfverse: a
grāme
śucīni
pracaran
kulāni
bʰaratarṣabʰa
grāme
śucīni
pracaran
kulāni
bʰarata-r̥ṣabʰa
/
Halfverse: c
praviṣṭas
tat
kulaṃ
yatra
pūrvaṃ
caritavāṃs
tu
saḥ
praviṣṭas
tat
kulaṃ
yatra
pūrvaṃ
caritavāṃs
tu
saḥ
/7/
Verse: 8
Halfverse: a
dehīti
yācamāno
vai
tiṣṭʰety
uktaḥ
striyā
tataḥ
dehi
_iti
yācamāno
vai
tiṣṭʰa
_ity
uktaḥ
striyā
tataḥ
/
Halfverse: c
śaucaṃ
tu
yāvat
kurute
bʰājanasya
kuṭumbinī
śaucaṃ
tu
yāvat
kurute
bʰājanasya
kuṭumbinī
/8/
Verse: 9
Halfverse: a
etasminn
antare
rājan
kṣudʰā
saṃpīḍito
bʰr̥ṣam
{!}
etasminn
antare
rājan
kṣudʰā
saṃpīḍito
bʰr̥ṣam
/
{!}
Halfverse: c
bʰartā
praviṣṭaḥ
sahasā
tasyā
bʰaratasattama
bʰartā
praviṣṭaḥ
sahasā
tasyā
bʰarata-sattama
/9/
Verse: 10
Halfverse: a
sā
tu
dr̥ṣṭvā
patiṃ
sādʰvī
brāhmaṇaṃ
vyapahāya
tam
sā
tu
dr̥ṣṭvā
patiṃ
sādʰvī
brāhmaṇaṃ
vyapahāya
tam
/
Halfverse: c
pādyam
ācamanīyaṃ
ca
dadau
bʰartre
tatʰāsanam
pādyam
ācamanīyaṃ
ca
dadau
bʰartre
tatʰā
_āsanam
/10/
10
Verse: 11
Halfverse: a
prahvā
paryacarac
cāpi
bʰartāram
asitekṣaṇā
prahvā
paryacarac
ca
_api
bʰartāram
asita
_īkṣaṇā
/
Halfverse: c
āhāreṇātʰa
bʰakṣaiś
ca
vākyaiḥ
sumadʰurais
tatʰā
āhāreṇa
_atʰa
bʰakṣaiś
ca
vākyaiḥ
sumadʰurais
tatʰā
/11/
Verse: 12
Halfverse: a
uccʰiṣṭaṃ
bʰuñjate
bʰartuḥ
sā
tu
nityaṃ
yudʰiṣṭʰira
uccʰiṣṭaṃ
bʰuñjate
bʰartuḥ
sā
tu
nityaṃ
yudʰiṣṭʰira
/
Halfverse: c
daivataṃ
ca
patiṃ
mene
bʰartuś
cittānusāriṇī
daivataṃ
ca
patiṃ
mene
bʰartuś
citta
_anusāriṇī
/12/
Verse: 13
Halfverse: a
na
karmaṇā
na
manasā
nātyaśnān
nāpi
cāpibat
na
karmaṇā
na
manasā
na
_atyaśnāt
na
_api
ca
_apibat
/
Halfverse: c
taṃ
sarvabʰāvopagatā
patiśuśrūṣaṇe
ratā
taṃ
sarva-bʰāva
_upagatā
pati-śuśrūṣaṇe
ratā
/13/
Verse: 14
Halfverse: a
sādʰv
ācārā
śucir
dakṣā
kuṭumbasya
hitaiṣiṇī
sādʰv
ācārā
śucir
dakṣā
kuṭumbasya
hita
_eṣiṇī
/
Halfverse: c
bʰartuś
cāpi
hitaṃ
yat
tat
satataṃ
sānuvartate
bʰartuś
cāpi
hitaṃ
yat
tat
satataṃ
sā
_anuvartate
/14/
Verse: 15
Halfverse: a
devatātitʰibʰr̥tyānāṃ
śvaśrū
śvaśurayos
tatʰā
devatā
_atitʰi-bʰr̥tyānāṃ
śvaśrū
śvaśurayos
tatʰā
/
Halfverse: c
śuśrūṣaṇaparā
nityaṃ
satataṃ
saṃyatendriyā
śuśrūṣaṇa-parā
nityaṃ
satataṃ
saṃyata
_indriyā
/15/
Verse: 16
Halfverse: a
sā
brāhmaṇaṃ
datā
dr̥ṣṭvā
saṃstʰitaṃ
bʰaikṣa
kāṅkṣiṇam
sā
brāhmaṇaṃ
datā
dr̥ṣṭvā
saṃstʰitaṃ
bʰaikṣa
kāṅkṣiṇam
/
Halfverse: c
kurvatī
patiśuśrūṣāṃ
sasmārātʰa
śubʰekṣaṇā
kurvatī
pati-śuśrūṣāṃ
sasmāra
_atʰa
śubʰa
_īkṣaṇā
/16/
Verse: 17
Halfverse: a
vrīḍitā
sābʰavat
sādʰvī
tadā
bʰaratasattama
vrīḍitā
sā
_abʰavat
sādʰvī
tadā
bʰarata-sattama
/
Halfverse: c
bʰikṣām
ādāya
viprāya
nirjagāma
yaśasvinī
bʰikṣām
ādāya
viprāya
nirjagāma
yaśasvinī
/17/
Verse: 18
{Brāhmaṇa
uvāca}
Halfverse: a
kim
idaṃ
bʰavati
tvaṃ
māṃ
tiṣṭʰety
uktvā
varāṅgane
kim
idaṃ
bʰavati
tvaṃ
māṃ
tiṣṭʰa
_ity
uktvā
vara
_aṅgane
/
ՙ
Halfverse: c
uparodʰaṃ
kr̥tavatī
na
visarjitavaty
asi
uparodʰaṃ
kr̥tavatī
na
visarjitavaty
asi
/18/
Verse: 19
{Mārkaṇḍeya
uvāca}
Halfverse: a
brāhmaṇaṃ
krodʰasaṃtaptaṃ
jvalantam
iva
tejasā
brāhmaṇaṃ
krodʰa-saṃtaptaṃ
jvalantam
iva
tejasā
/
Halfverse: c
dr̥ṣṭvā
sādʰvī
manuṣyendra
sāntvapūrvaṃ
vaco
'bravīt
dr̥ṣṭvā
sādʰvī
manuṣya
_indra
sāntva-pūrvaṃ
vaco
_abravīt
/19/
Verse: 20
Halfverse: a
kṣantum
arhasi
me
vipra
bʰartā
me
daivataṃ
mahat
kṣantum
arhasi
me
vipra
bʰartā
me
daivataṃ
mahat
/
Halfverse: c
sa
cāpi
kṣudʰitaḥ
śrāntaḥ
prāptaḥ
śuśrūṣito
mayā
sa
ca
_api
kṣudʰitaḥ
śrāntaḥ
prāptaḥ
śuśrūṣito
mayā
/20/
20
Verse: 21
{Brāhmaṇa
uvāca}
Halfverse: a
brāhmaṇā
na
garīyāṃso
garīyāṃs
te
patiḥ
kr̥taḥ
brāhmaṇā
na
garīyāṃso
garīyāṃs
te
patiḥ
kr̥taḥ
/
Halfverse: c
gr̥hastʰa
dʰarme
vartantī
brāhmaṇān
avamanyase
gr̥hastʰa
dʰarme
vartantī
brāhmaṇān
avamanyase
/21/
Verse: 22
Halfverse: a
indro
'py
eṣāṃ
praṇamate
kiṃ
punar
mānuṣā
bʰuvi
indro
_apy
eṣāṃ
praṇamate
kiṃ
punar
mānuṣā
bʰuvi
/
Halfverse: c
avalipte
na
jānīṣe
vr̥ddʰānāṃ
na
śrutaṃ
tvayā
avalipte
na
jānīṣe
vr̥ddʰānāṃ
na
śrutaṃ
tvayā
/
Halfverse: e
brāhmaṇā
hy
agnisadr̥ṣā
daheyuḥ
pr̥tʰivīm
api
brāhmaṇāḥ
hy
agn
-
sadr̥ṣ
daheyuḥ
pr̥tʰivīm
api
/22/
Verse: 23
{Stry
uvāca}
Halfverse: a
nāvajānāmy
ahaṃ
viprān
devais
tulyān
manasvinaḥ
na
_avajānāmy
ahaṃ
viprān
devais
tulyān
manasvinaḥ
/
Halfverse: c
aparādʰam
imaṃ
vipra
kṣantum
arhasi
me
'nagʰa
aparādʰam
imaṃ
vipra
kṣantum
arhasi
me
_anagʰa
/23/
ՙ
Verse: 24
Halfverse: a
jānāmi
tejo
viprāṇāṃ
mahābʰāgyaṃ
ca
dʰīmatām
jānāmi
tejo
viprāṇāṃ
mahā-bʰāgyaṃ
ca
dʰīmatām
/
Halfverse: c
apeyaḥ
sāgaraḥ
krodʰāt
kr̥to
hi
lavaṇodakaḥ
apeyaḥ
sāgaraḥ
krodʰāt
kr̥to
hi
lavaṇa
_udakaḥ
/24/
Verse: 25
Halfverse: a
tatʰaiva
dīptatapasāṃ
munīnāṃ
bʰāvitātmanām
tatʰaiva
dīpta-tapasāṃ
munīnāṃ
bʰāvita
_ātmanām
/
Halfverse: c
yeṣāṃ
krodʰāgnir
adyāpi
daṇḍake
nopaśāmyati
yeṣāṃ
krodʰa
_agnir
adya
_api
daṇḍake
na
_upaśāmyati
/25/
Verse: 26
Halfverse: a
brahmaṇānāṃ
paribʰavād
vatāpiś
ca
durātmavān
brahmaṇānāṃ
paribʰavād
vatāpiś
ca
durātmavān
/
Halfverse: c
agastyam
r̥ṣim
āsādya
jīrṇaḥ
krūro
mahāsuraḥ
agastyam
r̥ṣim
āsādya
jīrṇaḥ
krūro
mahā
_asuraḥ
/26/
Verse: 27
Halfverse: a
prabʰāvā
bahavaś
cāpi
śrūyante
brahmavādinam
prabʰāvā
bahavaś
cāpi
śrūyante
brahma-vādinam
/
Halfverse: c
krodʰaḥ
suvipulo
brahman
prasādaś
ca
mahātmanām
krodʰaḥ
suvipulo
brahman
prasādaś
ca
mahātmanām
/27/
Verse: 28
Halfverse: a
asmiṃs
tv
atikrame
brahman
kṣantum
arhasi
me
'nagʰa
asmiṃs
tv
atikrame
brahman
kṣantum
arhasi
me
_anagʰa
/
ՙ
Halfverse: c
patiśuśrūṣayā
dʰarmo
yaḥ
sa
me
rocate
dvija
pati-śuśrūṣayā
dʰarmo
yaḥ
sa
me
rocate
dvija
/28/
Verse: 29
Halfverse: a
daivateṣv
api
sarveṣu
bʰartā
me
daivataṃ
param
daivateṣv
api
sarveṣu
bʰartā
me
daivataṃ
param
/
ՙ
Halfverse: c
aviśeṣeṇa
tasyāhaṃ
kuryāṃ
dʰarmaṃ
dvijottama
aviśeṣeṇa
tasya
_ahaṃ
kuryāṃ
dʰarmaṃ
dvija
_uttama
/29/
Verse: 30
Halfverse: a
śuśrūṣāyāḥ
pʰalaṃ
paśya
patyur
brāhmaṇa
yādr̥śam
śuśrūṣāyāḥ
pʰalaṃ
paśya
patyur
brāhmaṇa
yādr̥śam
/
Halfverse: c
balākā
hi
tvayā
dagdʰā
roṣāt
tad
viditaṃ
mama
balākā
hi
tvayā
dagdʰā
roṣāt
tad
viditaṃ
mama
/30/
30
Verse: 31
Halfverse: a
krodʰaḥ
śatruḥ
śarīrastʰo
manuṣyāṇāṃ
dvijottama
krodʰaḥ
śatruḥ
śarīrastʰo
manuṣyāṇāṃ
dvija
_uttama
/
Halfverse: c
yaḥ
krodʰamohau
tyajati
taṃ
devā
brāhmaṇaṃ
viduḥ
yaḥ
krodʰa-mohau
tyajati
taṃ
devā
brāhmaṇaṃ
viduḥ
/31/
Verse: 32
Halfverse: a
yo
vaded
iha
satyāni
guruṃ
saṃtoṣayeta
ca
yo
vaded
iha
satyāni
guruṃ
saṃtoṣayeta
ca
/
Halfverse: c
hiṃsitaś
ca
na
hiṃseta
taṃ
devā
brāhmaṇaṃ
viduḥ
hiṃsitaś
ca
na
hiṃseta
taṃ
devā
brāhmaṇaṃ
viduḥ
/32/
Verse: 33
Halfverse: a
jitendriyo
dʰarmaparaḥ
svādʰyāyanirataḥ
śuciḥ
jita
_indriyo
dʰarma-paraḥ
svādʰyāya-nirataḥ
śuciḥ
/
Halfverse: c
kāmakrodʰau
vaśe
yasya
taṃ
devā
brāhmaṇaṃ
viduḥ
kāma-krodʰau
vaśe
yasya
taṃ
devā
brāhmaṇaṃ
viduḥ
/33/
Verse: 34
Halfverse: a
yasya
cātmasamo
loko
dʰarmajñasya
manasvinaḥ
yasya
ca
_ātma-samo
loko
dʰarmajñasya
manasvinaḥ
/
Halfverse: c
sarvadʰarmeṣu
ca
ratas
taṃ
devā
brāhmaṇaṃ
viduḥ
sarva-dʰarmeṣu
ca
ratas
taṃ
devā
brāhmaṇaṃ
viduḥ
/34/
Verse: 35
Halfverse: a
yo
'dʰyāpayed
adʰīyīta
yajed
vā
yājayīta
vā
yo
_adʰyāpayed
adʰīyīta
yajed
vā
yājayīta
vā
/
ՙ
Halfverse: c
dadyād
vāpi
yatʰāśakti
taṃ
devā
brāhmaṇaṃ
viduḥ
dadyād
vāpi
yatʰā-śakti
taṃ
devā
brāhmaṇaṃ
viduḥ
/35/
Verse: 36
Halfverse: a
brahmacārī
ca
vedānyo
adʰīyīta
dvijottamaḥ
brahmacārī
ca
veda
_anyo
adʰīyīta
dvija
_uttamaḥ
/
ՙ
Halfverse: c
svākʰyāye
cāpramatto
vai
taṃ
devā
brāhmaṇaṃ
viduḥ
svākʰyāye
ca
_apramatto
vai
taṃ
devā
brāhmaṇaṃ
viduḥ
/36/
Verse: 37
Halfverse: a
yad
brāhmaṇānāṃ
kuśalaṃ
tad
eṣāṃ
parikīryayet
yad
brāhmaṇānāṃ
kuśalaṃ
tad
eṣāṃ
parikīryayet
/
Halfverse: c
satyaṃ
tatʰā
vyaharatāṃ
nānr̥te
ramate
manaḥ
satyaṃ
tatʰā
vyaharatāṃ
na
_anr̥te
ramate
manaḥ
/37/
Verse: 38
Halfverse: a
dʰanaṃ
tu
brāhmaṇasyāhuḥ
svādʰyāyaṃ
damam
ārjavam
dʰanaṃ
tu
brāhmaṇasya
_āhuḥ
svādʰyāyaṃ
damam
ārjavam
/
Halfverse: c
indriyāṇāṃ
nigrahaṃ
ca
śāśvataṃ
dvijasattama
indriyāṇāṃ
nigrahaṃ
ca
śāśvataṃ
dvija-sattama
/
Halfverse: e
satyārjave
dʰarmam
āhuḥ
paraṃ
dʰarmavido
janāḥ
satya
_ārjave
dʰarmam
āhuḥ
paraṃ
dʰarmavido
janāḥ
/38/
Verse: 39
Halfverse: a
durjñeyaḥ
śāśvato
dʰarmaḥ
sa
tu
satye
pratiṣṭʰitaḥ
durjñeyaḥ
śāśvato
dʰarmaḥ
sa
tu
satye
pratiṣṭʰitaḥ
/
Halfverse: c
śrutipramāṇo
dʰarmaḥ
syād
iti
vr̥ddʰānuśāsanam
śruti-pramāṇo
dʰarmaḥ
syād
iti
vr̥ddʰa
_anuśāsanam
/39/
ՙ
Verse: 40
Halfverse: a
bahudʰā
dr̥śyate
dʰarmaḥ
sūkṣma
eva
dvijottama
bahudʰā
dr̥śyate
dʰarmaḥ
sūkṣma\
eva
dvija
_uttama
/
ՙ
Halfverse: c
bʰavān
api
ca
dʰarmajñaḥ
svādʰyāyanirataḥ
śuciḥ
bʰavān
api
ca
dʰarmajñaḥ
svādʰyāya-nirataḥ
śuciḥ
/
Halfverse: e
na
tu
tattvena
bʰagavan
dʰarmān
vetsīti
me
matiḥ
na
tu
tattvena
bʰagavan
dʰarmān
vetsi
_iti
me
matiḥ
/40/
40
Verse: 41
Halfverse: a
mātā
pitr̥bʰyāṃ
śuśrūṣuḥ
satyavādī
jitendriyaḥ
mātā
pitr̥bʰyāṃ
śuśrūṣuḥ
satya-vādī
jita
_indriyaḥ
/
Halfverse: c
mitʰilāyāṃ
vasan
vyādʰaḥ
sa
te
dʰarmān
pravakṣyati
mitʰilāyāṃ
vasan
vyādʰaḥ
sa
te
dʰarmān
pravakṣyati
/
Halfverse: e
tatra
gaccʰasva
bʰadraṃ
te
yatʰākāmaṃ
dvijottama
tatra
gaccʰasva
bʰadraṃ
te
yatʰā-kāmaṃ
dvija
_uttama
/41/
Verse: 42
Halfverse: a
atyuktam
api
me
sarvaṃ
kṣantum
arhasy
anindita
atyuktam
api
me
sarvaṃ
kṣantum
arhasy
anindita
/
Halfverse: c
striyo
hy
avadʰyāḥ
sarveṣāṃ
ye
dʰarmaviduṣo
janāḥ
striyo
hy
avadʰyāḥ
sarveṣāṃ
ye
dʰarmaviduṣo
janāḥ
/42/
Verse: 43
{Brāhmaṇa
uvāca}
Halfverse: a
prīto
'smi
tava
bʰadraṃ
te
gataḥ
krodʰaś
ca
śobʰane
prīto
_asmi
tava
bʰadraṃ
te
gataḥ
krodʰaś
ca
śobʰane
/
Halfverse: c
upālambʰas
tvayā
hy
ukto
mama
niḥśreyasaṃ
param
upālambʰas
tvayā
hy
ukto
mama
niḥśreyasaṃ
param
/
Halfverse: e
svasti
te
'stu
gamiṣyāmi
sādʰayiṣyāmi
śobʰane
svasti
te
_astu
gamiṣyāmi
sādʰayiṣyāmi
śobʰane
/43/
ՙ
Verse: 44
{Mārkaṇḍeya
uvāca}
Halfverse: a
tayā
visr̥ṣṭṭo
nirgamya
svam
eva
bʰavanaṃ
yayau
tayā
visr̥ṣṭṭo
nirgamya
svam
eva
bʰavanaṃ
yayau
/
Halfverse: c
vinindan
sa
dvijo
''tmānaṃ
kauśiko
narasattama
{!}
vinindan
sa
dvijo
_ātmānaṃ
auśiko
nara
-attama
/44/
(E)44
{!}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.