TITUS
Mahabharata
Part No. 495
Chapter: 198
Adhyāya
198
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
cintayitvā
tad
āścaryaṃ
striyā
proktam
aśeṣataḥ
cintayitvā
tad
āścaryaṃ
striyā
proktam
aśeṣataḥ
/
Halfverse: c
vinindan
sa
dvijo
''tmānam
āgaḥ
kr̥ta
ivābabʰau
{!}
vinindan
sa
dvijo
_ātmānam
gasḥkr̥ta\
iva
_ābabʰau
/1/
ՙ
{!}
Verse: 2
Halfverse: a
cintayānaḥ
sa
dʰarmasya
sūkṣmāṃ
gatim
atʰābravīt
cintayānaḥ
sa
dʰarmasya
sūkṣmāṃ
gatim
atʰa
_abravīt
/
Halfverse: c
śraddadʰānena
bʰāvyaṃ
vai
gaccʰāmi
mitʰilām
aham
śraddadʰānena
bʰāvyaṃ
vai
gaccʰāmi
mitʰilām
aham
/2/
Verse: 3
Halfverse: a
kr̥tātmā
dʰarmavit
tasyāṃ
vyādʰo
nivasate
kila
kr̥ta
_ātmā
dʰarmavit
tasyāṃ
vyādʰo
nivasate
kila
/
Halfverse: c
taṃ
gaccʰāmy
aham
adyaiva
dʰarmaṃ
praṣṭuṃ
tapodʰanam
taṃ
gaccʰāmy
aham
adya
_eva
dʰarmaṃ
praṣṭuṃ
tapo-dʰanam
/3/
Verse: 4
Halfverse: a
iti
saṃcintya
manasā
śraddadʰānaḥ
striyā
vacaḥ
iti
saṃcintya
manasā
śraddadʰānaḥ
striyā
vacaḥ
/
Halfverse: c
balākā
pratyayenāsau
dʰarmyaiś
ca
vacanaiḥ
śubʰaiḥ
balākā
pratyayena
_asau
dʰarmyaiś
ca
vacanaiḥ
śubʰaiḥ
/
Halfverse: e
saṃpratastʰe
sa
mitʰilāṃ
kautūhalasamanvitaḥ
saṃpratastʰe
sa
mitʰilāṃ
kautūhala-samanvitaḥ
/4/
Verse: 5
Halfverse: a
atikrāmann
araṇyāni
grāmāṃś
ca
nagarāṇi
ca
atikrāmann
araṇyāni
grāmāṃś
ca
nagarāṇi
ca
/
Halfverse: c
tato
jagāma
mitʰilāṃ
janakena
surakṣitām
tato
jagāma
mitʰilāṃ
janakena
surakṣitām
/5/
Verse: 6
Halfverse: a
dʰarmasetu
samākīrṇāṃ
yajñotsava
vatīṃ
śubʰām
dʰarma-setu
samākīrṇāṃ
yajña
_utsava
vatīṃ
śubʰām
/
Halfverse: c
gopurāṭṭālakavatīṃ
gr̥haprākāraśobʰitām
gopura
_aṭṭa
_alakavatīṃ
gr̥ha-prākāra-śobʰitām
/6/
Verse: 7
Halfverse: a
praviśya
sa
purīṃ
ramyāṃ
vimānair
bahubʰir
vr̥tām
praviśya
sa
purīṃ
ramyāṃ
vimānair
bahubʰir
vr̥tām
/
Halfverse: c
paṇyaiś
ca
bahubʰir
yuktāṃ
suvibʰaktamahāpatʰām
paṇyaiś
ca
bahubʰir
yuktāṃ
suvibʰakta-mahā-patʰām
/7/
Verse: 8
Halfverse: a
aśvai
ratʰais
tatʰā
nāgair
yānaiś
ca
bahubʰir
vr̥tām
aśvai
ratʰais
tatʰā
nāgair
yānaiś
ca
bahubʰir
vr̥tām
/
Halfverse: c
hr̥ṣṭapuṣṭa
janākīrṇāṃ
nityotsava
samākulām
hr̥ṣṭa-puṣṭa
jana
_ākīrṇāṃ
nitya
_utsava
samākulām
/8/
Verse: 9
Halfverse: a
so
'paśyad
bahu
vr̥ttāntāṃ
brāhmaṇaḥ
samatikraman
so
_apaśyad
bahu
vr̥tta
_antāṃ
brāhmaṇaḥ
samatikraman
/
Halfverse: c
dʰarmavyādʰam
apr̥ccʰac
ca
sa
cāsya
katʰito
dvijaiḥ
dʰarma-vyādʰam
apr̥ccʰac
ca
sa
ca
_asya
katʰito
dvijaiḥ
/9/
Verse: 10
Halfverse: a
apaśyat
tatra
gatvā
taṃ
sūnā
madʰye
vyavastʰitam
apaśyat
tatra
gatvā
taṃ
sūnā
madʰye
vyavastʰitam
/
Halfverse: c
mārgamāhiṣa
māṃsāni
vikrīṇantaṃ
tapasvinam
mārga-māhiṣa
māṃsāni
vikrīṇantaṃ
tapasvinam
/
Halfverse: e
ākulatvāt
tu
kretr̥̄ṇām
ekānte
saṃstʰito
dvijaḥ
ākulatvāt
tu
kretr̥̄ṇām
ekānte
saṃstʰito
dvijaḥ
/10/
10
Verse: 11
Halfverse: a
sa
tu
jñātvā
dvijaṃ
prāptaṃ
sahasā
saṃbʰramottʰitaḥ
sa
tu
jñātvā
dvijaṃ
prāptaṃ
sahasā
saṃbʰrama
_uttʰitaḥ
/
Halfverse: c
ājagāma
yato
vipraḥ
stʰita
ekānta
āsane
ājagāma
yato
vipraḥ
stʰita\
ekānta\
āsane
/11/
ՙ
Verse: 12
{Vyādʰa
uvāca}
Halfverse: a
abʰivādaye
tvā
bʰagavan
svāgataṃ
te
dvijottama
abʰivādaye
tvā
bʰagavan
svāgataṃ
te
dvija
_uttama
/
q
Halfverse: c
ahaṃ
vyādʰas
tu
bʰadraṃ
te
kiṃ
karomi
praśādʰi
mām
ahaṃ
vyādʰas
tu
bʰadraṃ
te
kiṃ
karomi
praśādʰi
mām
/12/
Verse: 13
Halfverse: a
ekapatnyā
yad
ukto
'si
gaccʰa
tvaṃ
mitʰilām
iti
eka-patnyā
yad
ukto
_asi
gaccʰa
tvaṃ
mitʰilām
iti
/
Halfverse: c
jānāmy
etad
ahaṃ
sarvaṃ
yadartʰaṃ
tvam
ihāgataḥ
jānāmy
etad
ahaṃ
sarvaṃ
yad-artʰaṃ
tvam
iha
_āgataḥ
/13/
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
śrutvā
tu
tasya
tad
vākyaṃ
sa
vipro
bʰr̥śaharṣitaḥ
śrutvā
tu
tasya
tad
vākyaṃ
sa
vipro
bʰr̥śa-harṣitaḥ
/
Halfverse: c
dvitīyam
idam
āścaryam
ity
acintayata
dvijaḥ
dvitīyam
idam
āścaryam
ity
acintayata
dvijaḥ
/14/
Verse: 15
Halfverse: a
adeśastʰaṃ
hi
te
stʰānam
iti
vyādʰo
'bravīd
dvijam
adeśastʰaṃ
hi
te
stʰānam
iti
vyādʰo
_abravīd
dvijam
/
Halfverse: c
gr̥haṃ
gaccʰāva
bʰagavan
yadi
rocayase
'nagʰa
gr̥haṃ
gaccʰāva
bʰagavan
yadi
rocayase
_anagʰa
/15/
ՙ
Verse: 16
Halfverse: a
bāḍʰam
ity
eva
saṃhr̥ṣṭo
vipro
vacanam
abravīt
bāḍʰam
ity
eva
saṃhr̥ṣṭo
vipro
vacanam
abravīt
/
Halfverse: c
agratas
tu
dvijaṃ
kr̥tvā
sa
jagāma
grahān
prati
agratas
tu
dvijaṃ
kr̥tvā
sa
jagāma
grahān
prati
/16/
Verse: 17
Halfverse: a
praviśya
ca
gr̥haṃ
ramyam
āsanenābʰipūjitaḥ
praviśya
ca
gr̥haṃ
ramyam
āsanena
_abʰipūjitaḥ
/
Halfverse: c
pādyam
ācamanīyaṃ
ca
pratigr̥hya
dvijottamaḥ
pādyam
ācamanīyaṃ
ca
pratigr̥hya
dvija
_uttamaḥ
/17/
Verse: 18
Halfverse: a
tataḥ
sukʰopaviṣṭas
taṃ
vyādʰaṃ
vacanam
abravīt
tataḥ
sukʰa
_upaviṣṭas
taṃ
vyādʰaṃ
vacanam
abravīt
/
Halfverse: c
karmaitad
vai
na
sadr̥śaṃ
bʰavataḥ
pratibʰāti
me
karma
_etad
vai
na
sadr̥śaṃ
bʰavataḥ
pratibʰāti
me
/
Halfverse: e
anutapye
bʰr̥śaṃ
tāta
tava
gʰoreṇa
karmaṇā
anutapye
bʰr̥śaṃ
tāta
tava
gʰoreṇa
karmaṇā
/18/
Verse: 19
{Vyādʰa
uvāca}
Halfverse: a
kulocitam
idaṃ
karma
pitr̥paitāmahaṃ
mama
kula
_ucitam
idaṃ
karma
pitr̥-paitāmahaṃ
mama
/
Halfverse: c
vartamānasya
me
dʰarme
sve
manyuṃ
mā
kr̥tʰā
dvija
vartamānasya
me
dʰarme
sve
manyuṃ
mā
kr̥tʰā
dvija
/
Verse: 20
Halfverse: a
dʰātrā
tu
vihitaṃ
pūrvaṃ
karma
svaṃ
pālayāmy
aham
dʰātrā
tu
vihitaṃ
pūrvaṃ
karma
svaṃ
pālayāmy
aham
/
ՙ
Halfverse: c
prayatnāc
ca
gurū
vr̥ddʰau
śuśrūṣe
'haṃ
dvijottama
prayatnāc
ca
gurū
vr̥ddʰau
śuśrūṣe
_ahaṃ
dvija
_uttama
/20/
20ՙ
Verse: 21
Halfverse: a
satyaṃ
vade
nābʰyasūye
yatʰāśakti
dadāmi
ca
satyaṃ
vade
na
_abʰyasūye
yatʰā-śakti
dadāmi
ca
/
Halfverse: c
devatātitʰibʰr̥tyānām
avaśiṣṭena
vartaye
devatā
_atitʰi-bʰr̥tyānām
avaśiṣṭena
vartaye
/21/
Verse: 22
Halfverse: a
na
kutsayāmy
ahaṃ
kiṃ
cin
na
garhe
balavattaram
na
kutsayāmy
ahaṃ
kiṃcin
na
garhe
balavattaram
/
Halfverse: c
kr̥tam
anveti
kartāraṃ
purā
karma
dvijottama
kr̥tam
anveti
kartāraṃ
purā
karma
dvija
_uttama
/22/
Verse: 23
Halfverse: a
kr̥ṣigorakṣya
vāṇijyam
iha
lokasya
jīvanam
kr̥ṣi-go-rakṣya
vāṇijyam
iha
lokasya
jīvanam
/
Halfverse: c
daṇḍanītis
trayī
vidyā
tena
lokā
bʰavanty
uta
daṇḍa-nītis
trayī
vidyā
tena
lokā
bʰavanty
uta
/23/
Verse: 24
Halfverse: a
karma
śūdre
kr̥ṣir
vaiśye
saṃgrāmaḥ
kṣatriye
smr̥taḥ
karma
śūdre
kr̥ṣir
vaiśye
saṃgrāmaḥ
kṣatriye
smr̥taḥ
/
Halfverse: c
brahmacaryaṃ
tapo
mantrāḥ
satyaṃ
ca
brāhmaṇe
sadā
brahmacaryaṃ
tapo
mantrāḥ
satyaṃ
ca
brāhmaṇe
sadā
/24/
Verse: 25
Halfverse: a
rājā
praśāsti
dʰarmeṇa
svakarma
niratāḥ
prajāḥ
rājā
praśāsti
dʰarmeṇa
svakarma
niratāḥ
prajāḥ
/
Halfverse: c
vikarmāṇaś
ca
ye
ke
cit
tān
yunakti
svakarmasu
vikarmāṇaś
ca
ye
kecit
tān
yunakti
svakarmasu
/25/
Verse: 26
Halfverse: a
bʰetavyaṃ
hi
sadā
rājñāṃ
prajānām
adʰipā
hi
te
bʰetavyaṃ
hi
sadā
rājñāṃ
prajānām
adʰipā
hi
te
/
Halfverse: c
mārayanti
vikarmastʰaṃ
lubdʰā
mr̥gam
iveṣubʰiḥ
mārayanti
vikarmastʰaṃ
lubdʰā
mr̥gam
iva
_iṣubʰiḥ
/26/
Verse: 27
Halfverse: a
janakasyeha
viprarṣe
vikarmastʰo
na
vidyate
janakasya
_iha
viprarṣe
vikarmastʰo
na
vidyate
/
ՙ
Halfverse: c
svakarma
niratā
varṇāś
catvārāpi
dvijottama
svakarma
niratā
varṇāś
catvāra
_api
dvija
_uttama
/27/
Verse: 28
Halfverse: a
sa
eṣa
janako
rājā
durvr̥ttam
api
cet
sutam
sa\
eṣa
janako
rājā
durvr̥ttam
api
cet
sutam
/
ՙ
Halfverse: c
daṇḍyaṃ
daṇḍe
nikṣipati
tatʰā
na
glāti
dʰārmikam
daṇḍyaṃ
daṇḍe
nikṣipati
tatʰā
na
glāti
dʰārmikam
/28/
Verse: 29
Halfverse: a
suyuktacāro
nr̥patiḥ
sarvaṃ
dʰarmeṇa
paśyati
suyukta-cāro
nr̥patiḥ
sarvaṃ
dʰarmeṇa
paśyati
/
Halfverse: c
śrīś
ca
rājyaṃ
ca
daṇḍaś
ca
kṣatriyāṇāṃ
dvijottama
śrīś
ca
rājyaṃ
ca
daṇḍaś
ca
kṣatriyāṇāṃ
dvija
_uttama
/29/
Verse: 30
Halfverse: a
rājāno
hi
svadʰarmeṇa
śriyam
iccʰanti
bʰūyasīm
rājāno
hi
svadʰarmeṇa
śriyam
iccʰanti
bʰūyasīm
/
Halfverse: c
sarveṣām
eva
varṇānāṃ
trātā
rājā
bʰavaty
uta
sarveṣām
eva
varṇānāṃ
trātā
rājā
bʰavaty
uta
/30/
30ՙ
Verse: 31
Halfverse: a
pareṇa
hi
hatān
brahman
varāhamahiṣān
aham
pareṇa
hi
hatān
brahman
varāha-mahiṣān
aham
/
Halfverse: c
na
svayaṃ
hanmi
viprarṣe
vikrīṇāmi
sadā
tv
aham
na
svayaṃ
hanmi
viprarṣe
vikrīṇāmi
sadā
tv
aham
/31/
ՙ
Verse: 32
Halfverse: a
na
bʰakṣayāmi
māṃsāni
r̥tugāmī
tatʰā
hy
aham
na
bʰakṣayāmi
māṃsāni
r̥tu-gāmī
tatʰā
hy
aham
/
ՙ
Halfverse: c
sadopavāsī
ca
tatʰā
naktabʰojī
tatʰā
dvija
sadā
_upavāsī
ca
tatʰā
nakta-bʰojī
tatʰā
dvija
/32/
Verse: 33
Halfverse: a
aśīlaś
cāpi
puruṣo
bʰūtvā
bʰavati
śīlavān
aśīlaś
ca
_api
puruṣo
bʰūtvā
bʰavati
śīlavān
/
Halfverse: c
prāṇi
hiṃsā
rataś
cāpi
bʰavate
dʰārmikaḥ
punaḥ
{!}
prāṇi
hiṃsā
rataś
cāpi
bʰavate
dʰārmikaḥ
punaḥ
/33/
{!}
Verse: 34
Halfverse: a
vyabʰicārān
narendrāṇāṃ
dʰarmaḥ
saṃkīryate
mahān
vyabʰicārān
nara
_indrāṇāṃ
dʰarmaḥ
saṃkīryate
mahān
/
Halfverse: c
adʰarmo
vardʰate
cāpi
saṃkīryante
tatʰā
prajāḥ
adʰarmo
vardʰate
cāpi
saṃkīryante
tatʰā
prajāḥ
/34/
Verse: 35
Halfverse: a
uruṇḍā
vāmanāḥ
kubjāḥ
stʰūlaśīrṣās
tatʰaiva
ca
uruṇḍā
vāmanāḥ
kubjāḥ
stʰūla-śīrṣās
tatʰaiva
ca
/
Halfverse: c
klībāś
cāndʰāś
ca
jāyante
badʰirā
lambacūcukāḥ
klībāś
ca
_andʰāś
ca
jāyante
badʰirā
lamba-cūcukāḥ
/
Halfverse: e
pārtʰivānām
adʰarmatvāt
prajānām
abʰavaḥ
sadā
pārtʰivānām
adʰarmatvāt
prajānām
abʰavaḥ
sadā
/35/
Verse: 36
Halfverse: a
sa
eṣa
rājā
janakaḥ
sarvaṃ
dʰarmeṇa
paśyati
sa\
eṣa
rājā
janakaḥ
sarvaṃ
dʰarmeṇa
paśyati
/
ՙ
Halfverse: c
anugr̥hṇan
prajāḥ
sarvāḥ
svadʰarmaniratāḥ
sadā
anugr̥hṇan
prajāḥ
sarvāḥ
svadʰarma-niratāḥ
sadā
/36/
Verse: 37
Halfverse: a
ye
caiva
māṃ
praśaṃsanti
ye
ca
nindanti
mānavāḥ
ye
caiva
māṃ
praśaṃsanti
ye
ca
nindanti
mānavāḥ
/
Halfverse: c
sarvān
supariṇītena
karmaṇā
toṣayāmy
aham
sarvān
supariṇītena
karmaṇā
toṣayāmy
aham
/37/
Verse: 38
Halfverse: a
ye
jīvanti
svadʰarmeṇa
saṃbʰuñjante
ca
pārtʰivāḥ
ye
jīvanti
svadʰarmeṇa
saṃbʰuñjante
ca
pārtʰivāḥ
/
Halfverse: c
na
kiṃ
cid
upajīvanti
dakṣā
uttʰāna
śīlinaḥ
na
kiṃcid
upajīvanti
dakṣā\
uttʰāna
śīlinaḥ
/38/
ՙ
Verse: 39
Halfverse: a
śaktyānna
dānaṃ
satataṃ
titikṣā
dʰarmanityatā
śaktyā
_anna
dānaṃ
satataṃ
titikṣā
dʰarma-nityatā
/
ՙ
Halfverse: c
yatʰārhaṃ
pratipūjā
ca
sarvabʰūteṣu
vai
dayā
yatʰā
_arhaṃ
pratipūjā
ca
sarva-bʰūteṣu
vai
dayā
/
Halfverse: e
tyāgān
nānyatra
martyānāṃ
guṇās
tiṣṭʰanti
pūruṣe
tyāgān
na
_anyatra
martyānāṃ
guṇās
tiṣṭʰanti
pūruṣe
/39/
Verse: 40
Halfverse: a
mr̥ṣāvādaṃ
pariharet
kuryāt
priyam
ayācitaḥ
mr̥ṣā-vādaṃ
pariharet
kuryāt
priyam
ayācitaḥ
/
Halfverse: c
na
ca
kāmān
na
saṃrambʰān
na
dveṣād
dʰarmam
utsr̥jet
na
ca
kāmān
na
saṃrambʰān
na
dveṣād
dʰarmam
utsr̥jet
/40/
40
Verse: 41
Halfverse: a
priye
nātibʰr̥śaṃ
hr̥ṣyed
apriye
na
ca
saṃjvaret
priye
na
_atibʰr̥śaṃ
hr̥ṣyed
apriye
na
ca
saṃjvaret
/
Halfverse: c
na
muhyed
artʰakr̥ccʰreṣu
na
ca
dʰarmaṃ
parityajet
na
muhyed
artʰa-kr̥ccʰreṣu
na
ca
dʰarmaṃ
parityajet
/41/
Verse: 42
Halfverse: a
karma
cet
kiṃ
cid
anyat
syād
itaran
na
samācaret
karma
cet
kiṃcid
anyat
syād
itaran
na
samācaret
/
Halfverse: c
yat
kalyāṇam
abʰidʰyāyet
tatrātmānaṃ
niyojayet
yat
kalyāṇam
abʰidʰyāyet
tatra
_ātmānaṃ
niyojayet
/42/
Verse: 43
Halfverse: a
na
pāpaṃ
prati
pāpaḥ
syāt
sādʰur
eva
sadā
bʰavet
na
pāpaṃ
prati
pāpaḥ
syāt
sādʰur
eva
sadā
bʰavet
/
Halfverse: c
ātmanaiva
hataḥ
pāpo
yaḥ
pāpaṃ
kartum
iccʰati
ātmanā
_eva
hataḥ
pāpo
yaḥ
pāpaṃ
kartum
iccʰati
/43/
Verse: 44
Halfverse: a
karma
caitad
asādʰūnāṃ
vr̥jinānām
asādʰuvat
karma
ca
_etad
asādʰūnāṃ
vr̥jinānām
asādʰuvat
/
Halfverse: c
na
dʰarmo
'stīti
manvānāḥ
śucīn
avahasanti
ye
na
dʰarmo
_asti
_iti
manvānāḥ
śucīn
avahasanti
ye
/
Halfverse: e
aśraddadʰānā
dʰarmasya
te
naśyanti
na
saṃśayaḥ
aśraddadʰānā
dʰarmasya
te
naśyanti
na
saṃśayaḥ
/44/
ՙ
Verse: 45
Halfverse: a
mahādr̥tir
ivādʰmātaḥ
pāpo
bʰavati
nityadā
mahā-dr̥tir
iva
_ādʰmātaḥ
pāpo
bʰavati
nityadā
/
Halfverse: c
mūḍʰānām
avaliptānām
asāraṃ
bʰāṣitaṃ
bʰavet
mūḍʰānām
avaliptānām
asāraṃ
bʰāṣitaṃ
bʰavet
/
Halfverse: e
darśayaty
antarātmānaṃ
divā
rūpam
ivāṃśumān
darśayaty
antar-ātmānaṃ
divā
rūpam
iva
_aṃśumān
/45/
Verse: 46
Halfverse: a
na
loke
rājate
mūrkʰaḥ
kevalātma
praśaṃsayā
na
loke
rājate
mūrkʰaḥ
kevala
_ātma
praśaṃsayā
/
Halfverse: c
api
ceha
mr̥jā
hīnaḥ
kr̥tavidyaḥ
prakāśate
api
ca
_iha
mr̥jā
hīnaḥ
kr̥ta-vidyaḥ
prakāśate
/46/
Verse: 47
Halfverse: a
abruvan
kasya
cin
nindām
ātmapūjām
avarṇayan
abruvan
kasyacin
nindām
ātma-pūjām
avarṇayan
/
Halfverse: c
na
kaś
cid
guṇasaṃpannaḥ
prakāśo
bʰuvi
dr̥śyate
na
kaścid
guṇa-saṃpannaḥ
prakāśo
bʰuvi
dr̥śyate
/47/
Verse: 48
Halfverse: a
vikarmaṇā
tapyamānaḥ
pāpād
viparimucyate
vikarmaṇā
tapyamānaḥ
pāpād
viparimucyate
/
Halfverse: c
naitat
kuryāṃ
punar
iti
dvitīyāt
parimucyate
na
_etat
kuryāṃ
punar
iti
dvitīyāt
parimucyate
/48/
Verse: 49
Halfverse: a
karmaṇā
yena
teneha
pāpād
dvija
varottama
karmaṇā
yena
tena
_iha
pāpād
dvija
vara
_uttama
/
Halfverse: c
evaṃ
śrutir
iyaṃ
brahman
dʰarmeṣu
paridr̥śyate
evaṃ
śrutir
iyaṃ
brahman
dʰarmeṣu
paridr̥śyate
/49/
Verse: 50
Halfverse: a
pāpāny
abuddʰveha
purā
kr̥tāni
;
prāg
dʰarmaśīlo
vinihanti
paścāt
pāpāny
abuddʰvā
_iha
purā
kr̥tāni
prāg
dʰarmaśīlo
vinihanti
paścāt
/
Halfverse: c
dʰarmo
brahman
nudate
pūruṣāṇāṃ
;
yat
kurvate
pāpam
iha
pramādāt
dʰarmo
brahman
nudate
pūruṣāṇāṃ
yat
kurvate
pāpam
iha
pramādāt
/50/
50
Verse: 51
Halfverse: a
pāpaṃ
kr̥tvā
hi
manyeta
nāham
asmīti
pūruṣaḥ
pāpaṃ
kr̥tvā
hi
manyeta
na
_aham
asmi
_iti
pūruṣaḥ
/
Halfverse: c
cikīrṣed
eva
kalyāṇaṃ
śraddadʰāno
'nasūyakaḥ
cikīrṣed
eva
kalyāṇaṃ
śraddadʰāno
_anasūyakaḥ
/51/
Verse: 52
Halfverse: a
vasanasyeva
cʰidrāṇi
sādʰūnāṃ
vivr̥ṇoti
yaḥ
vasanasya
_iva
cʰidrāṇi
sādʰūnāṃ
vivr̥ṇoti
yaḥ
/
Halfverse: c
pāpaṃ
cet
puruṣaḥ
kr̥tvā
kalyāṇam
abʰipadyate
pāpaṃ
cet
puruṣaḥ
kr̥tvā
kalyāṇam
abʰipadyate
/
Halfverse: e
mucyate
sarvapāpebʰyo
mahābʰrair
iva
candramāḥ
mucyate
sarva-pāpebʰyo
mahā
_abʰrair
iva
candramāḥ
/52/
ՙ
Verse: 53
Halfverse: a
yatʰādityaḥ
samudyan
vai
tamo
sarvaṃ
vyapohati
yatʰā
_ādityaḥ
samudyan
vai
tamo
sarvaṃ
vyapohati
/
Halfverse: c
evaṃ
kalyāṇam
ātiṣṭʰan
sarvapāpaiḥ
pramucyate
evaṃ
kalyāṇam
ātiṣṭʰan
sarva-pāpaiḥ
pramucyate
/53/
Verse: 54
Halfverse: a
pāpānāṃ
viddʰy
adʰiṣṭʰānaṃ
lobʰam
eva
dvijottama
pāpānāṃ
viddʰy
adʰiṣṭʰānaṃ
lobʰam
eva
dvija
_uttama
/
Halfverse: c
lubdʰāḥ
pāpaṃ
vyavasyanti
narā
nātibahu
śrutāḥ
lubdʰāḥ
pāpaṃ
vyavasyanti
narā
na
_atibahu
śrutāḥ
/
Halfverse: e
adʰarmā
dʰarmarūpeṇa
tr̥ṇaiḥ
kūpā
ivāvr̥tāḥ
adʰarmā
dʰarma-rūpeṇa
tr̥ṇaiḥ
kūpā\
iva
_āvr̥tāḥ
/54/
ՙ
Verse: 55
Halfverse: a
teṣāṃ
damaḥ
pavitrāṇi
pralāpā
dʰarmasaṃśritāḥ
teṣāṃ
damaḥ
pavitrāṇi
pralāpā
dʰarma-saṃśritāḥ
/
Halfverse: c
sarvaṃ
hi
vidyate
teṣu
śiṣṭācāraḥ
sudurlabʰaḥ
sarvaṃ
hi
vidyate
teṣu
śiṣṭa
_ācāraḥ
sudurlabʰaḥ
/55/
Verse: 56
{Mārkaṇḍeya
uvāca}
Halfverse: a
sa
tu
vipro
mahāprājño
dʰarmavyādʰam
apr̥ccʰata
sa
tu
vipro
mahā-prājño
dʰarma-vyādʰam
apr̥ccʰata
/
Halfverse: c
śiṣṭācāraṃ
katʰam
ahaṃ
vidyām
iti
narottama
śiṣṭa
_ācāraṃ
katʰam
ahaṃ
vidyām
iti
nara
_uttama
/
Halfverse: e
etan
mahāmate
vyādʰa
prabravīhi
yatʰātatʰam
etan
mahā-mate
vyādʰa
prabravīhi
yatʰā-tatʰam
/56/
ՙ
Verse: 57
{Vyādʰa
uvāca}
Halfverse: a
yajño
dānaṃ
tapo
vedāḥ
satyaṃ
ca
dvijasattama
yajño
dānaṃ
tapo
vedāḥ
satyaṃ
ca
dvija-sattama
/
Halfverse: c
pañcaitāni
pavitrāṇi
śiṣṭācāreṣu
nityadā
pañca
_etāni
pavitrāṇi
śiṣṭa
_ācāreṣu
nityadā
/57/
Verse: 58
Halfverse: a
kāmakrodʰau
vaśe
kr̥tvā
dambʰaṃ
lobʰam
anārjavam
kāma-krodʰau
vaśe
kr̥tvā
dambʰaṃ
lobʰam
anārjavam
/
Halfverse: c
dʰarma
ity
eva
saṃtuṣṭās
te
śiṣṭāḥ
śiṣṭasaṃmatāḥ
dʰarma\
ity
eva
saṃtuṣṭās
te
śiṣṭāḥ
śiṣṭa-saṃmatāḥ
/58/
ՙ
Verse: 59
Halfverse: a
na
teṣāṃ
vidyate
'vr̥ttaṃ
yajñasvādʰyāyaśīlinām
na
teṣāṃ
vidyate
_avr̥ttaṃ
yajña-svādʰyāya-śīlinām
/
ՙ
Halfverse: c
ācāra
pālanaṃ
caiva
dvitīyaṃ
śiṣṭalakṣaṇam
ācāra
pālanaṃ
caiva
dvitīyaṃ
śiṣṭa-lakṣaṇam
/59/
Verse: 60
Halfverse: a
guruśuśrūṣaṇaṃ
satyam
akrodʰo
dānam
eva
ca
guru-śuśrūṣaṇaṃ
satyam
akrodʰo
dānam
eva
ca
/
Halfverse: c
etac
catuṣṭayaṃ
brahmañ
śiṣṭācāreṣu
nityadā
etac
catuṣṭayaṃ
brahmañ
śiṣṭa
_ācāreṣu
nityadā
/60/
60
Verse: 61
Halfverse: a
śiṣṭācāre
mano
kr̥tvā
pratiṣṭʰāpya
ca
sarvaśaḥ
śiṣṭa
_ācāre
mano
kr̥tvā
pratiṣṭʰāpya
ca
sarvaśaḥ
/
Halfverse: c
yām
ayaṃ
labʰate
tuṣṭiṃ
sā
na
śakyā
hy
ato
'nyatʰā
yām
ayaṃ
labʰate
tuṣṭiṃ
sā
na
śakyā
hy
ato
_anyatʰā
/61/
Verse: 62
Halfverse: a
vedasyopaniṣat
satyaṃ
satyasyopaniṣad
damaḥ
vedasya
_upaniṣat
satyaṃ
satyasya
_upaniṣad
damaḥ
/
Halfverse: c
damasyopaniṣat
tyāgaḥ
śiṣṭācāreṣu
nityadā
damasya
_upaniṣat
tyāgaḥ
śiṣṭa
_ācāreṣu
nityadā
/62/
Verse: 63
Halfverse: a
ye
tu
dʰarmam
asūyante
buddʰimohānvitā
narāḥ
ye
tu
dʰarmam
asūyante
buddʰi-moha
_anvitā
narāḥ
/
Halfverse: c
apatʰā
gaccʰatāṃ
teṣām
anuyātāpi
pīḍyate
apatʰā
gaccʰatāṃ
teṣām
anuyātā
_api
pīḍyate
/63/
Verse: 64
Halfverse: a
ye
tu
śiṣṭāḥ
suniyatāḥ
śrutityāgaparāyaṇāḥ
ye
tu
śiṣṭāḥ
suniyatāḥ
śruti-tyāga-parāyaṇāḥ
/
Halfverse: c
dʰarmyaṃ
pantʰānam
ārūḍʰāḥ
satyadʰarmaparāyaṇāḥ
dʰarmyaṃ
pantʰānam
ārūḍʰāḥ
satya-dʰarma-parāyaṇāḥ
/64/
Verse: 65
Halfverse: a
niyaccʰanti
parāṃ
buddʰiṃ
śiṣṭācārānvitā
narāḥ
niyaccʰanti
parāṃ
buddʰiṃ
śiṣṭa
_ācāra
_anvitā
narāḥ
/
Halfverse: c
upādʰyāya
mate
yuktāḥ
stʰityā
dʰarmārtʰadarśinaḥ
upādʰyāya
mate
yuktāḥ
stʰityā
dʰarma
_artʰa-darśinaḥ
/65/
ՙ
Verse: 66
Halfverse: a
nāstikān
bʰinnamaryādān
krūrān
pāpamatau
stʰitān
nāstikān
bʰinna-maryādān
krūrān
pāpa-matau
stʰitān
/
ՙ
Halfverse: c
tyaja
tāñ
jñānam
āśritya
dʰārmikān
upasevya
ca
tyaja
tāñ
jñānam
āśritya
dʰārmikān
upasevya
ca
/66/
Verse: 67
Halfverse: a
kālalobʰa
grahākīrṇāṃ
pañcendriya
jalāṃ
nadīm
kāla-lobʰa
graha
_ākīrṇāṃ
pañca
_indriya
jalāṃ
nadīm
/
Halfverse: c
nāvaṃ
dʰr̥timayīṃ
kr̥tvā
janma
durgāṇi
saṃtara
nāvaṃ
dʰr̥timayīṃ
kr̥tvā
janma
durgāṇi
saṃtara
/67/
Verse: 68
Halfverse: a
krameṇa
saṃcito
dʰarmo
buddʰiyogamayo
mahān
krameṇa
saṃcito
dʰarmo
buddʰi-yogamayo
mahān
/
Halfverse: c
śiṣṭācāre
bʰavet
sādʰū
rāgaḥ
śukleva
vāsasi
śiṣṭa
_ācāre
bʰavet
sādʰū
rāgaḥ
śukla
_iva
vāsasi
/68/
ՙ
Verse: 69
Halfverse: a
ahiṃsā
satyavacanaṃ
sarvabʰūtahitaṃ
param
ahiṃsā
satya-vacanaṃ
sarva-bʰūta-hitaṃ
param
/
Halfverse: c
ahiṃsā
paramo
dʰarmaḥ
sa
ca
satye
pratiṣṭʰitaḥ
ahiṃsā
paramo
dʰarmaḥ
sa
ca
satye
pratiṣṭʰitaḥ
/
Halfverse: e
satye
kr̥tvā
pratiṣṭʰāṃ
tu
pravartante
pravr̥ttayaḥ
satye
kr̥tvā
pratiṣṭʰāṃ
tu
pravartante
pravr̥ttayaḥ
/69/
Verse: 70
Halfverse: a
satyam
eva
garīyas
tu
śiṣṭācāra
niṣevitam
satyam
eva
garīyas
tu
śiṣṭa
_ācāra
niṣevitam
/
Halfverse: c
ācāraś
ca
satāṃ
dʰarmaḥ
santaś
cācāra
lakṣaṇaḥ
ācāraś
ca
satāṃ
dʰarmaḥ
santaś
ca
_ācāra
lakṣaṇaḥ
/70/
70
Verse: 71
Halfverse: a
yo
yatʰā
prakr̥tir
jantuḥ
svāṃ
svāṃ
prakr̥tim
aśnute
yo
yatʰā
prakr̥tir
jantuḥ
svāṃ
svāṃ
prakr̥tim
aśnute
/
Halfverse: c
pāpātmā
krodʰakāmādīn
doṣān
āpnoty
anātmavān
pāpa
_ātmā
krodʰa-kāma
_ādīn
doṣān
āpnoty
anātmavān
/71/
Verse: 72
Halfverse: a
ārambʰo
nyāyayukto
yaḥ
sa
hi
dʰarma
iti
smr̥taḥ
ārambʰo
nyāya-yukto
yaḥ
sa
hi
dʰarma\
iti
smr̥taḥ
/
ՙ
Halfverse: c
anācāras
tv
adʰarmeti
etac
cʰiṣṭānuśāsanam
anācāras
tv
adʰarma
_iti
etat
śiṣṭa
_anuśāsanam
/72/
ՙ
Verse: 73
Halfverse: a
akrudʰyanto
'nasūyanto
nirahaṃkāra
matsarāḥ
akrudʰyanto
_anasūyanto
nirahaṃkāra
matsarāḥ
/
Halfverse: c
r̥javaḥ
śama
saṃpannāḥ
śiṣṭācārā
bʰavanti
te
r̥javaḥ
śama
saṃpannāḥ
śiṣṭa
_ācārā
bʰavanti
te
/73/
Verse: 74
Halfverse: a
traividya
vr̥ddʰāḥ
śucayaś
vr̥ttavanto
manasvinaḥ
traividya
vr̥ddʰāḥ
śucayaś
vr̥ttavanto
manasvinaḥ
/
Halfverse: c
guruśuśrūṣavo
dāntāḥ
śiṣṭācārā
bʰavanty
uta
guru-śuśrūṣavo
dāntāḥ
śiṣṭa
_ācārā
bʰavanty
uta
/74/
Verse: 75
Halfverse: a
teṣām
adīnasattvānāṃ
duṣkarācāra
karmaṇām
teṣām
adīna-sattvānāṃ
duṣkara
_ācāra
karmaṇām
/
Halfverse: c
svaiḥ
karmabʰiḥ
satkr̥tānāṃ
gʰoratvaṃ
saṃpraṇaśyati
svaiḥ
karmabʰiḥ
satkr̥tānāṃ
gʰoratvaṃ
saṃpraṇaśyati
/75/
Verse: 76
Halfverse: a
taṃ
sad
ācāram
āścaryaṃ
purāṇaṃ
śāśvataṃ
dʰruvam
taṃ
sad
ācāram
āścaryaṃ
purāṇaṃ
śāśvataṃ
dʰruvam
/
Halfverse: c
dʰarmaṃ
dʰarmeṇa
paśyantaḥ
svargaṃ
yānti
manīṣiṇaḥ
dʰarmaṃ
dʰarmeṇa
paśyantaḥ
svargaṃ
yānti
manīṣiṇaḥ
/76/
Verse: 77
Halfverse: a
āstikā
mānahīnāś
ca
dvijātijanapūjakāḥ
āstikā
māna-hīnāś
ca
dvijāti-jana-pūjakāḥ
/
Halfverse: c
śrutavr̥ttopasaṃpannās
te
santaḥ
svargagāminaḥ
śruta-vr̥tta
_upasaṃpannāḥ
te
santaḥ
svarga-gāminaḥ
/77/
Verse: 78
Halfverse: a
vedoktaḥ
paramo
dʰarmo
dʰarmaśāstreṣu
cāparaḥ
veda
_uktaḥ
paramo
dʰarmo
dʰarma-śāstreṣu
ca
_aparaḥ
/
Halfverse: c
śiṣṭācīrṇaś
ca
śiṣṭānāṃ
trividʰaṃ
dʰarmalakṣaṇam
śiṣṭa
_ācīrṇaś
ca
śiṣṭānāṃ
trividʰaṃ
dʰarma-lakṣaṇam
/78/
Verse: 79
Halfverse: a
pāraṇaṃ
cāpi
vidyānāṃ
tīrtʰānām
avagāhanam
pāraṇaṃ
cāpi
vidyānāṃ
tīrtʰānām
avagāhanam
/
Halfverse: c
kṣamā
satyārjavaṃ
śaucaṃ
śiṣṭācāra
nidarśanam
kṣamā
satya
_ārjavaṃ
śaucaṃ
śiṣṭa
_ācāra
nidarśanam
/79/
Verse: 80
Halfverse: a
sarvabʰūtadayāvanto
ahiṃsā
niratāḥ
sadā
sarva-bʰūta-dayāvanto
ahiṃsā
niratāḥ
sadā
/
ՙ
Halfverse: c
paruṣaṃ
na
prabʰāṣante
sadā
santo
dvija
priyāḥ
paruṣaṃ
na
prabʰāṣante
sadā
santo
dvija
priyāḥ
/80/
80
Verse: 81
Halfverse: a
śubʰānām
aśubʰānāṃ
ca
karmaṇāṃ
pʰalasaṃcaye
śubʰānām
aśubʰānāṃ
ca
karmaṇāṃ
pʰala-saṃcaye
/
Halfverse: c
vipākam
abʰijānanti
te
śiṣṭāḥ
śiṣṭasaṃmatāḥ
vipākam
abʰijānanti
te
śiṣṭāḥ
śiṣṭa-saṃmatāḥ
/81/
Verse: 82
Halfverse: a
nyāyopetā
guṇopetāḥ
sarvalokahitaiṣiṇaḥ
nyāya
_upetā
guṇa
_upetāḥ
sarva-loka-hita
_eṣiṇaḥ
/
Halfverse: c
santaḥ
svargajitaḥ
śuklāḥ
saṃniviṣṭāś
ca
satpatʰe
santaḥ
svargajitaḥ
śuklāḥ
saṃniviṣṭāś
ca
sat-patʰe
/82/
Verse: 83
Halfverse: a
dātāraḥ
saṃvibʰaktāro
dīnānugraha
kāriṇaḥ
dātāraḥ
saṃvibʰaktāro
dīna
_anugraha
kāriṇaḥ
/
Halfverse: c
sarvabʰūtadayāvantas
te
śiṣṭāḥ
śiṣṭasaṃmatāḥ
sarva-bʰūta-dayāvantas
te
śiṣṭāḥ
śiṣṭa-saṃmatāḥ
/83/
Verse: 84
Halfverse: a
sarvapūjyāḥ
śrutadʰanās
tatʰaiva
ca
tapasvinaḥ
sarva-pūjyāḥ
śruta-dʰanās
tatʰaiva
ca
tapasvinaḥ
/
Halfverse: c
dānanityāḥ
sukʰām̐l
lokān
āpnuvantīha
ca
śriyam
dāna-nityāḥ
sukʰām̐l
lokān
āpnuvanti
_iha
ca
śriyam
/84/
Verse: 85
Halfverse: a
pīḍayā
ca
kalatrasya
bʰr̥tyānāṃ
ca
samāhitāḥ
pīḍayā
ca
kalatrasya
bʰr̥tyānāṃ
ca
samāhitāḥ
/
Halfverse: c
atiśaktyā
prayaccʰanti
santaḥ
sadbʰiḥ
samāgatāḥ
atiśaktyā
prayaccʰanti
santaḥ
sadbʰiḥ
samāgatāḥ
/85/
ՙ
Verse: 86
Halfverse: a
lokayātrāṃ
ca
paśyanto
dʰarmam
ātmahitāni
ca
loka-yātrāṃ
ca
paśyanto
dʰarmam
ātma-hitāni
ca
/
Halfverse: c
evaṃ
santo
vartamānā
edʰante
śāśvatīḥ
samāḥ
evaṃ
santo
vartamānā
edʰante
śāśvatīḥ
samāḥ
/86/
ՙ
Verse: 87
Halfverse: a
ahiṃsā
satyavacanam
ānr̥śaṃsyam
atʰārjavam
ahiṃsā
satya-vacanam
ānr̥śaṃsyam
atʰa
_ārjavam
/
Halfverse: c
adroho
nātimānaś
ca
hrīs
titikṣā
damaḥ
śamaḥ
adroho
na
_atimānaś
ca
hrīs
titikṣā
damaḥ
śamaḥ
/87/
Verse: 88
Halfverse: a
dʰīmanto
dʰr̥timantaś
ca
bʰūtānām
anukampakāḥ
dʰīmanto
dʰr̥timantaś
ca
bʰūtānām
anukampakāḥ
/
Halfverse: c
akāma
dveṣasaṃyuktās
te
santo
lokasatkr̥tāḥ
akāma
dveṣa-saṃyuktās
te
santo
loka-satkr̥tāḥ
/88/
Verse: 89
Halfverse: a
trīṇy
eva
tu
padāny
āhuḥ
satāṃ
vr̥ttam
anuttamam
trīṇy
eva
tu
padāny
āhuḥ
satāṃ
vr̥ttam
anuttamam
/
Halfverse: c
na
druhyec
caiva
dadyāc
ca
satyaṃ
caiva
sadā
vadet
na
druhyec
caiva
dadyāc
ca
satyaṃ
caiva
sadā
vadet
/89/
Verse: 90
Halfverse: a
sarvatra
ca
dayāvantaḥ
santaḥ
karuṇavedinaḥ
sarvatra
ca
dayāvantaḥ
santaḥ
karuṇa-vedinaḥ
/
Halfverse: c
gaccʰantīha
susaṃtuṣṭā
dʰarmyaṃ
pantʰānam
uttamam
gaccʰanti
_iha
susaṃtuṣṭā
dʰarmyaṃ
pantʰānam
uttamam
/
Halfverse: e
śiṣṭācārā
mahātmāno
yeṣāṃ
dʰarmaḥ
suniścitaḥ
śiṣṭa
_ācārā
mahātmāno
yeṣāṃ
dʰarmaḥ
suniścitaḥ
/90/
90
Verse: 91
Halfverse: a
anasūyā
kṣamā
śāntiḥ
saṃtoṣaḥ
priyavāditā
anasūyā
kṣamā
śāntiḥ
saṃtoṣaḥ
priya-vāditā
/
Halfverse: c
kāmakrodʰaparityāgaḥ
śiṣṭācāra
niṣevaṇam
kāma-krodʰa-parityāgaḥ
śiṣṭa
_ācāra
niṣevaṇam
/91/
Verse: 92
Halfverse: a
karmaṇā
śrutasaṃpannaṃ
satāṃ
mārgam
anuttamam
karmaṇā
śruta-saṃpannaṃ
satāṃ
mārgam
anuttamam
/
Halfverse: c
śiṣṭācāraṃ
niṣevante
nityaṃ
dʰarmeṣv
atandritāḥ
śiṣṭa
_ācāraṃ
niṣevante
nityaṃ
dʰarmeṣv
atandritāḥ
/92/
Verse: 93
Halfverse: a
prajñā
prāsādam
āruhya
muhyato
mahato
janān
prajñā
prāsādam
āruhya
muhyato
mahato
janān
/
Halfverse: c
prekṣanto
lokavr̥ttāni
vividʰāni
dvijottama
prekṣanto
loka-vr̥ttāni
vividʰāni
dvija
_uttama
/
Halfverse: e
atipuṇyāni
pāpāni
tāni
dvija
varottama
atipuṇyāni
pāpāni
tāni
dvija
vara
_uttama
/93/
Verse: 94
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yatʰā
prajñaṃ
yatʰā
śrutam
etat
te
sarvam
ākʰyātaṃ
yatʰā
prajñaṃ
yatʰā
śrutam
/
Halfverse: c
śiṣṭācāra
guṇān
brahman
puraskr̥tya
dvijarṣabʰa
śiṣṭa
_ācāra
guṇān
brahman
puraskr̥tya
dvija-r̥ṣabʰa
/94/
(E)94
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.