TITUS
Mahabharata
Part No. 495
Previous part

Chapter: 198 
Adhyāya 198


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
cintayitvā tad āścaryaṃ   striyā proktam aśeṣataḥ
   
cintayitvā tad āścaryaṃ   striyā proktam aśeṣataḥ /
Halfverse: c    
vinindan sa dvijo ''tmānam   āgaḥ kr̥ta ivābabʰau {!}
   
vinindan sa dvijo_ātmānam    gasḥkr̥ta\ iva_ābabʰau /1/ ՙ {!}

Verse: 2 
Halfverse: a    
cintayānaḥ sa dʰarmasya   sūkṣmāṃ gatim atʰābravīt
   
cintayānaḥ sa dʰarmasya   sūkṣmāṃ gatim atʰa_abravīt /
Halfverse: c    
śraddadʰānena bʰāvyaṃ vai   gaccʰāmi mitʰilām aham
   
śraddadʰānena bʰāvyaṃ vai   gaccʰāmi mitʰilām aham /2/

Verse: 3 
Halfverse: a    
kr̥tātmā dʰarmavit tasyāṃ   vyādʰo nivasate kila
   
kr̥ta_ātmā dʰarmavit tasyāṃ   vyādʰo nivasate kila /
Halfverse: c    
taṃ gaccʰāmy aham adyaiva   dʰarmaṃ praṣṭuṃ tapodʰanam
   
taṃ gaccʰāmy aham adya_eva   dʰarmaṃ praṣṭuṃ tapo-dʰanam /3/

Verse: 4 
Halfverse: a    
iti saṃcintya manasā   śraddadʰānaḥ striyā vacaḥ
   
iti saṃcintya manasā   śraddadʰānaḥ striyā vacaḥ /
Halfverse: c    
balākā pratyayenāsau   dʰarmyaiś ca vacanaiḥ śubʰaiḥ
   
balākā pratyayena_asau   dʰarmyaiś ca vacanaiḥ śubʰaiḥ /
Halfverse: e    
saṃpratastʰe sa mitʰilāṃ   kautūhalasamanvitaḥ
   
saṃpratastʰe sa mitʰilāṃ   kautūhala-samanvitaḥ /4/

Verse: 5 
Halfverse: a    
atikrāmann araṇyāni   grāmāṃś ca nagarāṇi ca
   
atikrāmann araṇyāni   grāmāṃś ca nagarāṇi ca /
Halfverse: c    
tato jagāma mitʰilāṃ   janakena surakṣitām
   
tato jagāma mitʰilāṃ   janakena surakṣitām /5/

Verse: 6 
Halfverse: a    
dʰarmasetu samākīrṇāṃ   yajñotsava vatīṃ śubʰām
   
dʰarma-setu samākīrṇāṃ   yajña_utsava vatīṃ śubʰām /
Halfverse: c    
gopurāṭṭālakavatīṃ   gr̥haprākāraśobʰitām
   
gopura_aṭṭa_alakavatīṃ   gr̥ha-prākāra-śobʰitām /6/

Verse: 7 
Halfverse: a    
praviśya sa purīṃ ramyāṃ   vimānair bahubʰir vr̥tām
   
praviśya sa purīṃ ramyāṃ   vimānair bahubʰir vr̥tām /
Halfverse: c    
paṇyaiś ca bahubʰir yuktāṃ   suvibʰaktamahāpatʰām
   
paṇyaiś ca bahubʰir yuktāṃ   suvibʰakta-mahā-patʰām /7/

Verse: 8 
Halfverse: a    
aśvai ratʰais tatʰā nāgair   yānaiś ca bahubʰir vr̥tām
   
aśvai ratʰais tatʰā nāgair   yānaiś ca bahubʰir vr̥tām /
Halfverse: c    
hr̥ṣṭapuṣṭa janākīrṇāṃ   nityotsava samākulām
   
hr̥ṣṭa-puṣṭa jana_ākīrṇāṃ   nitya_utsava samākulām /8/

Verse: 9 
Halfverse: a    
so 'paśyad bahu vr̥ttāntāṃ   brāhmaṇaḥ samatikraman
   
so_apaśyad bahu vr̥tta_antāṃ   brāhmaṇaḥ samatikraman /
Halfverse: c    
dʰarmavyādʰam apr̥ccʰac ca   sa cāsya katʰito dvijaiḥ
   
dʰarma-vyādʰam apr̥ccʰac ca   sa ca_asya katʰito dvijaiḥ /9/

Verse: 10 
Halfverse: a    
apaśyat tatra gatvā taṃ   sūnā madʰye vyavastʰitam
   
apaśyat tatra gatvā taṃ   sūnā madʰye vyavastʰitam /
Halfverse: c    
mārgamāhiṣa māṃsāni   vikrīṇantaṃ tapasvinam
   
mārga-māhiṣa māṃsāni   vikrīṇantaṃ tapasvinam /
Halfverse: e    
ākulatvāt tu kretr̥̄ṇām   ekānte saṃstʰito dvijaḥ
   
ākulatvāt tu kretr̥̄ṇām   ekānte saṃstʰito dvijaḥ /10/ 10

Verse: 11 
Halfverse: a    
sa tu jñātvā dvijaṃ prāptaṃ   sahasā saṃbʰramottʰitaḥ
   
sa tu jñātvā dvijaṃ prāptaṃ   sahasā saṃbʰrama_uttʰitaḥ /
Halfverse: c    
ājagāma yato vipraḥ   stʰita ekānta āsane
   
ājagāma yato vipraḥ   stʰita\ ekānta\ āsane /11/ ՙ

Verse: 12 
{Vyādʰa uvāca}
Halfverse: a    
abʰivādaye tvā bʰagavan   svāgataṃ te dvijottama
   
abʰivādaye tvā bʰagavan   svāgataṃ te dvija_uttama / q
Halfverse: c    
ahaṃ vyādʰas tu bʰadraṃ te   kiṃ karomi praśādʰi mām
   
ahaṃ vyādʰas tu bʰadraṃ te   kiṃ karomi praśādʰi mām /12/

Verse: 13 
Halfverse: a    
ekapatnyā yad ukto 'si   gaccʰa tvaṃ mitʰilām iti
   
eka-patnyā yad ukto_asi   gaccʰa tvaṃ mitʰilām iti /
Halfverse: c    
jānāmy etad ahaṃ sarvaṃ   yadartʰaṃ tvam ihāgataḥ
   
jānāmy etad ahaṃ sarvaṃ   yad-artʰaṃ tvam iha_āgataḥ /13/

Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
śrutvā tu tasya tad vākyaṃ   sa vipro bʰr̥śaharṣitaḥ
   
śrutvā tu tasya tad vākyaṃ   sa vipro bʰr̥śa-harṣitaḥ /
Halfverse: c    
dvitīyam idam āścaryam   ity acintayata dvijaḥ
   
dvitīyam idam āścaryam   ity acintayata dvijaḥ /14/

Verse: 15 
Halfverse: a    
adeśastʰaṃ hi te stʰānam   iti vyādʰo 'bravīd dvijam
   
adeśastʰaṃ hi te stʰānam   iti vyādʰo_abravīd dvijam /
Halfverse: c    
gr̥haṃ gaccʰāva bʰagavan   yadi rocayase 'nagʰa
   
gr̥haṃ gaccʰāva bʰagavan   yadi rocayase_anagʰa /15/ ՙ

Verse: 16 
Halfverse: a    
bāḍʰam ity eva saṃhr̥ṣṭo   vipro vacanam abravīt
   
bāḍʰam ity eva saṃhr̥ṣṭo   vipro vacanam abravīt /
Halfverse: c    
agratas tu dvijaṃ kr̥tvā   sa jagāma grahān prati
   
agratas tu dvijaṃ kr̥tvā   sa jagāma grahān prati /16/

Verse: 17 
Halfverse: a    
praviśya ca gr̥haṃ ramyam   āsanenābʰipūjitaḥ
   
praviśya ca gr̥haṃ ramyam   āsanena_abʰipūjitaḥ /
Halfverse: c    
pādyam ācamanīyaṃ ca   pratigr̥hya dvijottamaḥ
   
pādyam ācamanīyaṃ ca   pratigr̥hya dvija_uttamaḥ /17/

Verse: 18 
Halfverse: a    
tataḥ sukʰopaviṣṭas taṃ   vyādʰaṃ vacanam abravīt
   
tataḥ sukʰa_upaviṣṭas taṃ   vyādʰaṃ vacanam abravīt /
Halfverse: c    
karmaitad vai na sadr̥śaṃ   bʰavataḥ pratibʰāti me
   
karma_etad vai na sadr̥śaṃ   bʰavataḥ pratibʰāti me /
Halfverse: e    
anutapye bʰr̥śaṃ tāta   tava gʰoreṇa karmaṇā
   
anutapye bʰr̥śaṃ tāta   tava gʰoreṇa karmaṇā /18/

Verse: 19 
{Vyādʰa uvāca}
Halfverse: a    
kulocitam idaṃ karma   pitr̥paitāmahaṃ mama
   
kula_ucitam idaṃ karma   pitr̥-paitāmahaṃ mama /
Halfverse: c    
vartamānasya me dʰarme   sve manyuṃ kr̥tʰā dvija
   
vartamānasya me dʰarme   sve manyuṃ kr̥tʰā dvija /

Verse: 20 
Halfverse: a    
dʰātrā tu vihitaṃ pūrvaṃ   karma svaṃ pālayāmy aham
   
dʰātrā tu vihitaṃ pūrvaṃ   karma svaṃ pālayāmy aham / ՙ
Halfverse: c    
prayatnāc ca gurū vr̥ddʰau   śuśrūṣe 'haṃ dvijottama
   
prayatnāc ca gurū vr̥ddʰau   śuśrūṣe_ahaṃ dvija_uttama /20/ 20ՙ

Verse: 21 
Halfverse: a    
satyaṃ vade nābʰyasūye   yatʰāśakti dadāmi ca
   
satyaṃ vade na_abʰyasūye   yatʰā-śakti dadāmi ca /
Halfverse: c    
devatātitʰibʰr̥tyānām   avaśiṣṭena vartaye
   
devatā_atitʰi-bʰr̥tyānām   avaśiṣṭena vartaye /21/

Verse: 22 
Halfverse: a    
na kutsayāmy ahaṃ kiṃ cin   na garhe balavattaram
   
na kutsayāmy ahaṃ kiṃcin   na garhe balavattaram /
Halfverse: c    
kr̥tam anveti kartāraṃ   purā karma dvijottama
   
kr̥tam anveti kartāraṃ   purā karma dvija_uttama /22/

Verse: 23 
Halfverse: a    
kr̥ṣigorakṣya vāṇijyam   iha lokasya jīvanam
   
kr̥ṣi-go-rakṣya vāṇijyam   iha lokasya jīvanam /
Halfverse: c    
daṇḍanītis trayī vidyā   tena lokā bʰavanty uta
   
daṇḍa-nītis trayī vidyā   tena lokā bʰavanty uta /23/

Verse: 24 
Halfverse: a    
karma śūdre kr̥ṣir vaiśye   saṃgrāmaḥ kṣatriye smr̥taḥ
   
karma śūdre kr̥ṣir vaiśye   saṃgrāmaḥ kṣatriye smr̥taḥ /
Halfverse: c    
brahmacaryaṃ tapo mantrāḥ   satyaṃ ca brāhmaṇe sadā
   
brahmacaryaṃ tapo mantrāḥ   satyaṃ ca brāhmaṇe sadā /24/

Verse: 25 
Halfverse: a    
rājā praśāsti dʰarmeṇa   svakarma niratāḥ prajāḥ
   
rājā praśāsti dʰarmeṇa   svakarma niratāḥ prajāḥ /
Halfverse: c    
vikarmāṇaś ca ye ke cit   tān yunakti svakarmasu
   
vikarmāṇaś ca ye kecit   tān yunakti svakarmasu /25/

Verse: 26 
Halfverse: a    
bʰetavyaṃ hi sadā rājñāṃ   prajānām adʰipā hi te
   
bʰetavyaṃ hi sadā rājñāṃ   prajānām adʰipā hi te /
Halfverse: c    
mārayanti vikarmastʰaṃ   lubdʰā mr̥gam iveṣubʰiḥ
   
mārayanti vikarmastʰaṃ   lubdʰā mr̥gam iva_iṣubʰiḥ /26/

Verse: 27 
Halfverse: a    
janakasyeha viprarṣe   vikarmastʰo na vidyate
   
janakasya_iha viprarṣe   vikarmastʰo na vidyate / ՙ
Halfverse: c    
svakarma niratā varṇāś   catvārāpi dvijottama
   
svakarma niratā varṇāś   catvāra_api dvija_uttama /27/

Verse: 28 
Halfverse: a    
sa eṣa janako rājā   durvr̥ttam api cet sutam
   
sa\ eṣa janako rājā   durvr̥ttam api cet sutam / ՙ
Halfverse: c    
daṇḍyaṃ daṇḍe nikṣipati   tatʰā na glāti dʰārmikam
   
daṇḍyaṃ daṇḍe nikṣipati   tatʰā na glāti dʰārmikam /28/

Verse: 29 
Halfverse: a    
suyuktacāro nr̥patiḥ   sarvaṃ dʰarmeṇa paśyati
   
suyukta-cāro nr̥patiḥ   sarvaṃ dʰarmeṇa paśyati /
Halfverse: c    
śrīś ca rājyaṃ ca daṇḍaś ca   kṣatriyāṇāṃ dvijottama
   
śrīś ca rājyaṃ ca daṇḍaś ca   kṣatriyāṇāṃ dvija_uttama /29/

Verse: 30 
Halfverse: a    
rājāno hi svadʰarmeṇa   śriyam iccʰanti bʰūyasīm
   
rājāno hi svadʰarmeṇa   śriyam iccʰanti bʰūyasīm /
Halfverse: c    
sarveṣām eva varṇānāṃ   trātā rājā bʰavaty uta
   
sarveṣām eva varṇānāṃ   trātā rājā bʰavaty uta /30/ 30ՙ

Verse: 31 
Halfverse: a    
pareṇa hi hatān brahman   varāhamahiṣān aham
   
pareṇa hi hatān brahman   varāha-mahiṣān aham /
Halfverse: c    
na svayaṃ hanmi viprarṣe   vikrīṇāmi sadā tv aham
   
na svayaṃ hanmi viprarṣe   vikrīṇāmi sadā tv aham /31/ ՙ

Verse: 32 
Halfverse: a    
na bʰakṣayāmi māṃsāni   r̥tugāmī tatʰā hy aham
   
na bʰakṣayāmi māṃsāni r̥tu-gāmī tatʰā hy aham / ՙ
Halfverse: c    
sadopavāsī ca tatʰā   naktabʰojī tatʰā dvija
   
sadā_upavāsī ca tatʰā   nakta-bʰojī tatʰā dvija /32/

Verse: 33 
Halfverse: a    
aśīlaś cāpi puruṣo   bʰūtvā bʰavati śīlavān
   
aśīlaś ca_api puruṣo   bʰūtvā bʰavati śīlavān /
Halfverse: c    
prāṇi hiṃsā rataś cāpi   bʰavate dʰārmikaḥ punaḥ {!}
   
prāṇi hiṃsā rataś cāpi   bʰavate dʰārmikaḥ punaḥ /33/ {!}

Verse: 34 
Halfverse: a    
vyabʰicārān narendrāṇāṃ   dʰarmaḥ saṃkīryate mahān
   
vyabʰicārān nara_indrāṇāṃ   dʰarmaḥ saṃkīryate mahān /
Halfverse: c    
adʰarmo vardʰate cāpi   saṃkīryante tatʰā prajāḥ
   
adʰarmo vardʰate cāpi   saṃkīryante tatʰā prajāḥ /34/

Verse: 35 
Halfverse: a    
uruṇḍā vāmanāḥ kubjāḥ   stʰūlaśīrṣās tatʰaiva ca
   
uruṇḍā vāmanāḥ kubjāḥ   stʰūla-śīrṣās tatʰaiva ca /
Halfverse: c    
klībāś cāndʰāś ca jāyante   badʰirā lambacūcukāḥ
   
klībāś ca_andʰāś ca jāyante   badʰirā lamba-cūcukāḥ /
Halfverse: e    
pārtʰivānām adʰarmatvāt   prajānām abʰavaḥ sadā
   
pārtʰivānām adʰarmatvāt   prajānām abʰavaḥ sadā /35/

Verse: 36 
Halfverse: a    
sa eṣa rājā janakaḥ   sarvaṃ dʰarmeṇa paśyati
   
sa\ eṣa rājā janakaḥ   sarvaṃ dʰarmeṇa paśyati / ՙ
Halfverse: c    
anugr̥hṇan prajāḥ sarvāḥ   svadʰarmaniratāḥ sadā
   
anugr̥hṇan prajāḥ sarvāḥ   svadʰarma-niratāḥ sadā /36/

Verse: 37 
Halfverse: a    
ye caiva māṃ praśaṃsanti   ye ca nindanti mānavāḥ
   
ye caiva māṃ praśaṃsanti   ye ca nindanti mānavāḥ /
Halfverse: c    
sarvān supariṇītena   karmaṇā toṣayāmy aham
   
sarvān supariṇītena   karmaṇā toṣayāmy aham /37/

Verse: 38 
Halfverse: a    
ye jīvanti svadʰarmeṇa   saṃbʰuñjante ca pārtʰivāḥ
   
ye jīvanti svadʰarmeṇa   saṃbʰuñjante ca pārtʰivāḥ /
Halfverse: c    
na kiṃ cid upajīvanti   dakṣā uttʰāna śīlinaḥ
   
na kiṃcid upajīvanti   dakṣā\ uttʰāna śīlinaḥ /38/ ՙ

Verse: 39 
Halfverse: a    
śaktyānna dānaṃ satataṃ   titikṣā dʰarmanityatā
   
śaktyā_anna dānaṃ satataṃ   titikṣā dʰarma-nityatā / ՙ
Halfverse: c    
yatʰārhaṃ pratipūjā ca   sarvabʰūteṣu vai dayā
   
yatʰā_arhaṃ pratipūjā ca   sarva-bʰūteṣu vai dayā /
Halfverse: e    
tyāgān nānyatra martyānāṃ   guṇās tiṣṭʰanti pūruṣe
   
tyāgān na_anyatra martyānāṃ   guṇās tiṣṭʰanti pūruṣe /39/

Verse: 40 
Halfverse: a    
mr̥ṣāvādaṃ pariharet   kuryāt priyam ayācitaḥ
   
mr̥ṣā-vādaṃ pariharet   kuryāt priyam ayācitaḥ /
Halfverse: c    
na ca kāmān na saṃrambʰān   na dveṣād dʰarmam utsr̥jet
   
na ca kāmān na saṃrambʰān   na dveṣād dʰarmam utsr̥jet /40/ 40

Verse: 41 
Halfverse: a    
priye nātibʰr̥śaṃ hr̥ṣyed   apriye na ca saṃjvaret
   
priye na_atibʰr̥śaṃ hr̥ṣyed   apriye na ca saṃjvaret /
Halfverse: c    
na muhyed artʰakr̥ccʰreṣu   na ca dʰarmaṃ parityajet
   
na muhyed artʰa-kr̥ccʰreṣu   na ca dʰarmaṃ parityajet /41/

Verse: 42 
Halfverse: a    
karma cet kiṃ cid anyat syād   itaran na samācaret
   
karma cet kiṃcid anyat syād   itaran na samācaret /
Halfverse: c    
yat kalyāṇam abʰidʰyāyet   tatrātmānaṃ niyojayet
   
yat kalyāṇam abʰidʰyāyet   tatra_ātmānaṃ niyojayet /42/

Verse: 43 
Halfverse: a    
na pāpaṃ prati pāpaḥ syāt   sādʰur eva sadā bʰavet
   
na pāpaṃ prati pāpaḥ syāt   sādʰur eva sadā bʰavet /
Halfverse: c    
ātmanaiva hataḥ pāpo   yaḥ pāpaṃ kartum iccʰati
   
ātmanā_eva hataḥ pāpo   yaḥ pāpaṃ kartum iccʰati /43/

Verse: 44 
Halfverse: a    
karma caitad asādʰūnāṃ   vr̥jinānām asādʰuvat
   
karma ca_etad asādʰūnāṃ   vr̥jinānām asādʰuvat /
Halfverse: c    
na dʰarmo 'stīti manvānāḥ   śucīn avahasanti ye
   
na dʰarmo_asti_iti manvānāḥ   śucīn avahasanti ye /
Halfverse: e    
aśraddadʰānā dʰarmasya   te naśyanti na saṃśayaḥ
   
aśraddadʰānā dʰarmasya   te naśyanti na saṃśayaḥ /44/ ՙ

Verse: 45 
Halfverse: a    
mahādr̥tir ivādʰmātaḥ   pāpo bʰavati nityadā
   
mahā-dr̥tir iva_ādʰmātaḥ   pāpo bʰavati nityadā /
Halfverse: c    
mūḍʰānām avaliptānām   asāraṃ bʰāṣitaṃ bʰavet
   
mūḍʰānām avaliptānām   asāraṃ bʰāṣitaṃ bʰavet /
Halfverse: e    
darśayaty antarātmānaṃ   divā rūpam ivāṃśumān
   
darśayaty antar-ātmānaṃ   divā rūpam iva_aṃśumān /45/

Verse: 46 
Halfverse: a    
na loke rājate mūrkʰaḥ   kevalātma praśaṃsayā
   
na loke rājate mūrkʰaḥ   kevala_ātma praśaṃsayā /
Halfverse: c    
api ceha mr̥jā hīnaḥ   kr̥tavidyaḥ prakāśate
   
api ca_iha mr̥jā hīnaḥ   kr̥ta-vidyaḥ prakāśate /46/

Verse: 47 
Halfverse: a    
abruvan kasya cin nindām   ātmapūjām avarṇayan
   
abruvan kasyacin nindām   ātma-pūjām avarṇayan /
Halfverse: c    
na kaś cid guṇasaṃpannaḥ   prakāśo bʰuvi dr̥śyate
   
na kaścid guṇa-saṃpannaḥ   prakāśo bʰuvi dr̥śyate /47/

Verse: 48 
Halfverse: a    
vikarmaṇā tapyamānaḥ   pāpād viparimucyate
   
vikarmaṇā tapyamānaḥ   pāpād viparimucyate /
Halfverse: c    
naitat kuryāṃ punar iti   dvitīyāt parimucyate
   
na_etat kuryāṃ punar iti   dvitīyāt parimucyate /48/

Verse: 49 
Halfverse: a    
karmaṇā yena teneha   pāpād dvija varottama
   
karmaṇā yena tena_iha   pāpād dvija vara_uttama /
Halfverse: c    
evaṃ śrutir iyaṃ brahman   dʰarmeṣu paridr̥śyate
   
evaṃ śrutir iyaṃ brahman   dʰarmeṣu paridr̥śyate /49/


Verse: 50 
Halfverse: a    
pāpāny abuddʰveha purā kr̥tāni; prāg dʰarmaśīlo vinihanti paścāt
   
pāpāny abuddʰvā_iha purā kr̥tāni   prāg dʰarmaśīlo vinihanti paścāt /
Halfverse: c    
dʰarmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt
   
dʰarmo brahman nudate pūruṣāṇāṃ   yat kurvate pāpam iha pramādāt /50/ 50


Verse: 51 
Halfverse: a    
pāpaṃ kr̥tvā hi manyeta   nāham asmīti pūruṣaḥ
   
pāpaṃ kr̥tvā hi manyeta   na_aham asmi_iti pūruṣaḥ /
Halfverse: c    
cikīrṣed eva kalyāṇaṃ   śraddadʰāno 'nasūyakaḥ
   
cikīrṣed eva kalyāṇaṃ   śraddadʰāno_anasūyakaḥ /51/

Verse: 52 
Halfverse: a    
vasanasyeva cʰidrāṇi   sādʰūnāṃ vivr̥ṇoti yaḥ
   
vasanasya_iva cʰidrāṇi   sādʰūnāṃ vivr̥ṇoti yaḥ /
Halfverse: c    
pāpaṃ cet puruṣaḥ kr̥tvā   kalyāṇam abʰipadyate
   
pāpaṃ cet puruṣaḥ kr̥tvā   kalyāṇam abʰipadyate /
Halfverse: e    
mucyate sarvapāpebʰyo   mahābʰrair iva candramāḥ
   
mucyate sarva-pāpebʰyo   mahā_abʰrair iva candramāḥ /52/ ՙ

Verse: 53 
Halfverse: a    
yatʰādityaḥ samudyan vai   tamo sarvaṃ vyapohati
   
yatʰā_ādityaḥ samudyan vai   tamo sarvaṃ vyapohati /
Halfverse: c    
evaṃ kalyāṇam ātiṣṭʰan   sarvapāpaiḥ pramucyate
   
evaṃ kalyāṇam ātiṣṭʰan   sarva-pāpaiḥ pramucyate /53/

Verse: 54 
Halfverse: a    
pāpānāṃ viddʰy adʰiṣṭʰānaṃ   lobʰam eva dvijottama
   
pāpānāṃ viddʰy adʰiṣṭʰānaṃ   lobʰam eva dvija_uttama /
Halfverse: c    
lubdʰāḥ pāpaṃ vyavasyanti   narā nātibahu śrutāḥ
   
lubdʰāḥ pāpaṃ vyavasyanti   narā na_atibahu śrutāḥ /
Halfverse: e    
adʰarmā dʰarmarūpeṇa   tr̥ṇaiḥ kūpā ivāvr̥tāḥ
   
adʰarmā dʰarma-rūpeṇa   tr̥ṇaiḥ kūpā\ iva_āvr̥tāḥ /54/ ՙ

Verse: 55 
Halfverse: a    
teṣāṃ damaḥ pavitrāṇi   pralāpā dʰarmasaṃśritāḥ
   
teṣāṃ damaḥ pavitrāṇi   pralāpā dʰarma-saṃśritāḥ /
Halfverse: c    
sarvaṃ hi vidyate teṣu   śiṣṭācāraḥ sudurlabʰaḥ
   
sarvaṃ hi vidyate teṣu   śiṣṭa_ācāraḥ sudurlabʰaḥ /55/

Verse: 56 
{Mārkaṇḍeya uvāca}
Halfverse: a    
sa tu vipro mahāprājño   dʰarmavyādʰam apr̥ccʰata
   
sa tu vipro mahā-prājño   dʰarma-vyādʰam apr̥ccʰata /
Halfverse: c    
śiṣṭācāraṃ katʰam ahaṃ   vidyām iti narottama
   
śiṣṭa_ācāraṃ katʰam ahaṃ   vidyām iti nara_uttama /
Halfverse: e    
etan mahāmate vyādʰa   prabravīhi yatʰātatʰam
   
etan mahā-mate vyādʰa   prabravīhi yatʰā-tatʰam /56/ ՙ

Verse: 57 
{Vyādʰa uvāca}
Halfverse: a    
yajño dānaṃ tapo vedāḥ   satyaṃ ca dvijasattama
   
yajño dānaṃ tapo vedāḥ   satyaṃ ca dvija-sattama /
Halfverse: c    
pañcaitāni pavitrāṇi   śiṣṭācāreṣu nityadā
   
pañca_etāni pavitrāṇi   śiṣṭa_ācāreṣu nityadā /57/

Verse: 58 
Halfverse: a    
kāmakrodʰau vaśe kr̥tvā   dambʰaṃ lobʰam anārjavam
   
kāma-krodʰau vaśe kr̥tvā   dambʰaṃ lobʰam anārjavam /
Halfverse: c    
dʰarma ity eva saṃtuṣṭās   te śiṣṭāḥ śiṣṭasaṃmatāḥ
   
dʰarma\ ity eva saṃtuṣṭās   te śiṣṭāḥ śiṣṭa-saṃmatāḥ /58/ ՙ

Verse: 59 
Halfverse: a    
na teṣāṃ vidyate 'vr̥ttaṃ   yajñasvādʰyāyaśīlinām
   
na teṣāṃ vidyate_avr̥ttaṃ   yajña-svādʰyāya-śīlinām / ՙ
Halfverse: c    
ācāra pālanaṃ caiva   dvitīyaṃ śiṣṭalakṣaṇam
   
ācāra pālanaṃ caiva   dvitīyaṃ śiṣṭa-lakṣaṇam /59/

Verse: 60 
Halfverse: a    
guruśuśrūṣaṇaṃ satyam   akrodʰo dānam eva ca
   
guru-śuśrūṣaṇaṃ satyam   akrodʰo dānam eva ca /
Halfverse: c    
etac catuṣṭayaṃ brahmañ   śiṣṭācāreṣu nityadā
   
etac catuṣṭayaṃ brahmañ   śiṣṭa_ācāreṣu nityadā /60/ 60

Verse: 61 
Halfverse: a    
śiṣṭācāre mano kr̥tvā   pratiṣṭʰāpya ca sarvaśaḥ
   
śiṣṭa_ācāre mano kr̥tvā   pratiṣṭʰāpya ca sarvaśaḥ /
Halfverse: c    
yām ayaṃ labʰate tuṣṭiṃ    na śakyā hy ato 'nyatʰā
   
yām ayaṃ labʰate tuṣṭiṃ    na śakyā hy ato_anyatʰā /61/

Verse: 62 
Halfverse: a    
vedasyopaniṣat satyaṃ   satyasyopaniṣad damaḥ
   
vedasya_upaniṣat satyaṃ   satyasya_upaniṣad damaḥ /
Halfverse: c    
damasyopaniṣat tyāgaḥ   śiṣṭācāreṣu nityadā
   
damasya_upaniṣat tyāgaḥ   śiṣṭa_ācāreṣu nityadā /62/

Verse: 63 
Halfverse: a    
ye tu dʰarmam asūyante   buddʰimohānvitā narāḥ
   
ye tu dʰarmam asūyante   buddʰi-moha_anvitā narāḥ /
Halfverse: c    
apatʰā gaccʰatāṃ teṣām   anuyātāpi pīḍyate
   
apatʰā gaccʰatāṃ teṣām   anuyātā_api pīḍyate /63/

Verse: 64 
Halfverse: a    
ye tu śiṣṭāḥ suniyatāḥ   śrutityāgaparāyaṇāḥ
   
ye tu śiṣṭāḥ suniyatāḥ   śruti-tyāga-parāyaṇāḥ /
Halfverse: c    
dʰarmyaṃ pantʰānam ārūḍʰāḥ   satyadʰarmaparāyaṇāḥ
   
dʰarmyaṃ pantʰānam ārūḍʰāḥ   satya-dʰarma-parāyaṇāḥ /64/

Verse: 65 
Halfverse: a    
niyaccʰanti parāṃ buddʰiṃ   śiṣṭācārānvitā narāḥ
   
niyaccʰanti parāṃ buddʰiṃ   śiṣṭa_ācāra_anvitā narāḥ /
Halfverse: c    
upādʰyāya mate yuktāḥ   stʰityā dʰarmārtʰadarśinaḥ
   
upādʰyāya mate yuktāḥ   stʰityā dʰarma_artʰa-darśinaḥ /65/ ՙ

Verse: 66 
Halfverse: a    
nāstikān bʰinnamaryādān   krūrān pāpamatau stʰitān
   
nāstikān bʰinna-maryādān   krūrān pāpa-matau stʰitān / ՙ
Halfverse: c    
tyaja tāñ jñānam āśritya   dʰārmikān upasevya ca
   
tyaja tāñ jñānam āśritya   dʰārmikān upasevya ca /66/

Verse: 67 
Halfverse: a    
kālalobʰa grahākīrṇāṃ   pañcendriya jalāṃ nadīm
   
kāla-lobʰa graha_ākīrṇāṃ   pañca_indriya jalāṃ nadīm /
Halfverse: c    
nāvaṃ dʰr̥timayīṃ kr̥tvā   janma durgāṇi saṃtara
   
nāvaṃ dʰr̥timayīṃ kr̥tvā   janma durgāṇi saṃtara /67/

Verse: 68 
Halfverse: a    
krameṇa saṃcito dʰarmo   buddʰiyogamayo mahān
   
krameṇa saṃcito dʰarmo   buddʰi-yogamayo mahān /
Halfverse: c    
śiṣṭācāre bʰavet sādʰū   rāgaḥ śukleva vāsasi
   
śiṣṭa_ācāre bʰavet sādʰū   rāgaḥ śukla_iva vāsasi /68/ ՙ

Verse: 69 
Halfverse: a    
ahiṃsā satyavacanaṃ   sarvabʰūtahitaṃ param
   
ahiṃsā satya-vacanaṃ   sarva-bʰūta-hitaṃ param /
Halfverse: c    
ahiṃsā paramo dʰarmaḥ   sa ca satye pratiṣṭʰitaḥ
   
ahiṃsā paramo dʰarmaḥ   sa ca satye pratiṣṭʰitaḥ /
Halfverse: e    
satye kr̥tvā pratiṣṭʰāṃ tu   pravartante pravr̥ttayaḥ
   
satye kr̥tvā pratiṣṭʰāṃ tu   pravartante pravr̥ttayaḥ /69/

Verse: 70 
Halfverse: a    
satyam eva garīyas tu   śiṣṭācāra niṣevitam
   
satyam eva garīyas tu   śiṣṭa_ācāra niṣevitam /
Halfverse: c    
ācāraś ca satāṃ dʰarmaḥ   santaś cācāra lakṣaṇaḥ
   
ācāraś ca satāṃ dʰarmaḥ   santaś ca_ācāra lakṣaṇaḥ /70/ 70

Verse: 71 
Halfverse: a    
yo yatʰā prakr̥tir jantuḥ   svāṃ svāṃ prakr̥tim aśnute
   
yo yatʰā prakr̥tir jantuḥ   svāṃ svāṃ prakr̥tim aśnute /
Halfverse: c    
pāpātmā krodʰakāmādīn   doṣān āpnoty anātmavān
   
pāpa_ātmā krodʰa-kāma_ādīn   doṣān āpnoty anātmavān /71/

Verse: 72 
Halfverse: a    
ārambʰo nyāyayukto yaḥ   sa hi dʰarma iti smr̥taḥ
   
ārambʰo nyāya-yukto yaḥ   sa hi dʰarma\ iti smr̥taḥ / ՙ
Halfverse: c    
anācāras tv adʰarmeti   etac cʰiṣṭānuśāsanam
   
anācāras tv adʰarma_iti etat śiṣṭa_anuśāsanam /72/ ՙ

Verse: 73 
Halfverse: a    
akrudʰyanto 'nasūyanto   nirahaṃkāra matsarāḥ
   
akrudʰyanto_anasūyanto   nirahaṃkāra matsarāḥ /
Halfverse: c    
r̥javaḥ śama saṃpannāḥ   śiṣṭācārā bʰavanti te
   
r̥javaḥ śama saṃpannāḥ   śiṣṭa_ācārā bʰavanti te /73/

Verse: 74 
Halfverse: a    
traividya vr̥ddʰāḥ śucayaś   vr̥ttavanto manasvinaḥ
   
traividya vr̥ddʰāḥ śucayaś   vr̥ttavanto manasvinaḥ /
Halfverse: c    
guruśuśrūṣavo dāntāḥ   śiṣṭācārā bʰavanty uta
   
guru-śuśrūṣavo dāntāḥ   śiṣṭa_ācārā bʰavanty uta /74/

Verse: 75 
Halfverse: a    
teṣām adīnasattvānāṃ   duṣkarācāra karmaṇām
   
teṣām adīna-sattvānāṃ   duṣkara_ācāra karmaṇām /
Halfverse: c    
svaiḥ karmabʰiḥ satkr̥tānāṃ   gʰoratvaṃ saṃpraṇaśyati
   
svaiḥ karmabʰiḥ satkr̥tānāṃ   gʰoratvaṃ saṃpraṇaśyati /75/

Verse: 76 
Halfverse: a    
taṃ sad ācāram āścaryaṃ   purāṇaṃ śāśvataṃ dʰruvam
   
taṃ sad ācāram āścaryaṃ   purāṇaṃ śāśvataṃ dʰruvam /
Halfverse: c    
dʰarmaṃ dʰarmeṇa paśyantaḥ   svargaṃ yānti manīṣiṇaḥ
   
dʰarmaṃ dʰarmeṇa paśyantaḥ   svargaṃ yānti manīṣiṇaḥ /76/

Verse: 77 
Halfverse: a    
āstikā mānahīnāś ca   dvijātijanapūjakāḥ
   
āstikā māna-hīnāś ca   dvijāti-jana-pūjakāḥ /
Halfverse: c    
śrutavr̥ttopasaṃpannās   te santaḥ svargagāminaḥ
   
śruta-vr̥tta_upasaṃpannāḥ   te santaḥ svarga-gāminaḥ /77/

Verse: 78 
Halfverse: a    
vedoktaḥ paramo dʰarmo   dʰarmaśāstreṣu cāparaḥ
   
veda_uktaḥ paramo dʰarmo   dʰarma-śāstreṣu ca_aparaḥ /
Halfverse: c    
śiṣṭācīrṇaś ca śiṣṭānāṃ   trividʰaṃ dʰarmalakṣaṇam
   
śiṣṭa_ācīrṇaś ca śiṣṭānāṃ   trividʰaṃ dʰarma-lakṣaṇam /78/

Verse: 79 
Halfverse: a    
pāraṇaṃ cāpi vidyānāṃ   tīrtʰānām avagāhanam
   
pāraṇaṃ cāpi vidyānāṃ   tīrtʰānām avagāhanam /
Halfverse: c    
kṣamā satyārjavaṃ śaucaṃ   śiṣṭācāra nidarśanam
   
kṣamā satya_ārjavaṃ śaucaṃ   śiṣṭa_ācāra nidarśanam /79/

Verse: 80 
Halfverse: a    
sarvabʰūtadayāvanto   ahiṃsā niratāḥ sadā
   
sarva-bʰūta-dayāvanto ahiṃsā niratāḥ sadā / ՙ
Halfverse: c    
paruṣaṃ na prabʰāṣante   sadā santo dvija priyāḥ
   
paruṣaṃ na prabʰāṣante   sadā santo dvija priyāḥ /80/ 80

Verse: 81 
Halfverse: a    
śubʰānām aśubʰānāṃ ca   karmaṇāṃ pʰalasaṃcaye
   
śubʰānām aśubʰānāṃ ca   karmaṇāṃ pʰala-saṃcaye /
Halfverse: c    
vipākam abʰijānanti   te śiṣṭāḥ śiṣṭasaṃmatāḥ
   
vipākam abʰijānanti   te śiṣṭāḥ śiṣṭa-saṃmatāḥ /81/

Verse: 82 
Halfverse: a    
nyāyopetā guṇopetāḥ   sarvalokahitaiṣiṇaḥ
   
nyāya_upetā guṇa_upetāḥ   sarva-loka-hita_eṣiṇaḥ /
Halfverse: c    
santaḥ svargajitaḥ śuklāḥ   saṃniviṣṭāś ca satpatʰe
   
santaḥ svargajitaḥ śuklāḥ   saṃniviṣṭāś ca sat-patʰe /82/

Verse: 83 
Halfverse: a    
dātāraḥ saṃvibʰaktāro   dīnānugraha kāriṇaḥ
   
dātāraḥ saṃvibʰaktāro   dīna_anugraha kāriṇaḥ /
Halfverse: c    
sarvabʰūtadayāvantas   te śiṣṭāḥ śiṣṭasaṃmatāḥ
   
sarva-bʰūta-dayāvantas   te śiṣṭāḥ śiṣṭa-saṃmatāḥ /83/

Verse: 84 
Halfverse: a    
sarvapūjyāḥ śrutadʰanās   tatʰaiva ca tapasvinaḥ
   
sarva-pūjyāḥ śruta-dʰanās   tatʰaiva ca tapasvinaḥ /
Halfverse: c    
dānanityāḥ sukʰām̐l lokān   āpnuvantīha ca śriyam
   
dāna-nityāḥ sukʰām̐l lokān   āpnuvanti_iha ca śriyam /84/

Verse: 85 
Halfverse: a    
pīḍayā ca kalatrasya   bʰr̥tyānāṃ ca samāhitāḥ
   
pīḍayā ca kalatrasya   bʰr̥tyānāṃ ca samāhitāḥ /
Halfverse: c    
atiśaktyā prayaccʰanti   santaḥ sadbʰiḥ samāgatāḥ
   
atiśaktyā prayaccʰanti   santaḥ sadbʰiḥ samāgatāḥ /85/ ՙ

Verse: 86 
Halfverse: a    
lokayātrāṃ ca paśyanto   dʰarmam ātmahitāni ca
   
loka-yātrāṃ ca paśyanto   dʰarmam ātma-hitāni ca /
Halfverse: c    
evaṃ santo vartamānā   edʰante śāśvatīḥ samāḥ
   
evaṃ santo vartamānā edʰante śāśvatīḥ samāḥ /86/ ՙ

Verse: 87 
Halfverse: a    
ahiṃsā satyavacanam   ānr̥śaṃsyam atʰārjavam
   
ahiṃsā satya-vacanam   ānr̥śaṃsyam atʰa_ārjavam /
Halfverse: c    
adroho nātimānaś ca   hrīs titikṣā damaḥ śamaḥ
   
adroho na_atimānaś ca   hrīs titikṣā damaḥ śamaḥ /87/

Verse: 88 
Halfverse: a    
dʰīmanto dʰr̥timantaś ca   bʰūtānām anukampakāḥ
   
dʰīmanto dʰr̥timantaś ca   bʰūtānām anukampakāḥ /
Halfverse: c    
akāma dveṣasaṃyuktās   te santo lokasatkr̥tāḥ
   
akāma dveṣa-saṃyuktās   te santo loka-satkr̥tāḥ /88/

Verse: 89 
Halfverse: a    
trīṇy eva tu padāny āhuḥ   satāṃ vr̥ttam anuttamam
   
trīṇy eva tu padāny āhuḥ   satāṃ vr̥ttam anuttamam /
Halfverse: c    
na druhyec caiva dadyāc ca   satyaṃ caiva sadā vadet
   
na druhyec caiva dadyāc ca   satyaṃ caiva sadā vadet /89/

Verse: 90 
Halfverse: a    
sarvatra ca dayāvantaḥ   santaḥ karuṇavedinaḥ
   
sarvatra ca dayāvantaḥ   santaḥ karuṇa-vedinaḥ /
Halfverse: c    
gaccʰantīha susaṃtuṣṭā   dʰarmyaṃ pantʰānam uttamam
   
gaccʰanti_iha susaṃtuṣṭā   dʰarmyaṃ pantʰānam uttamam /
Halfverse: e    
śiṣṭācārā mahātmāno   yeṣāṃ dʰarmaḥ suniścitaḥ
   
śiṣṭa_ācārā mahātmāno   yeṣāṃ dʰarmaḥ suniścitaḥ /90/ 90

Verse: 91 
Halfverse: a    
anasūyā kṣamā śāntiḥ   saṃtoṣaḥ priyavāditā
   
anasūyā kṣamā śāntiḥ   saṃtoṣaḥ priya-vāditā /
Halfverse: c    
kāmakrodʰaparityāgaḥ   śiṣṭācāra niṣevaṇam
   
kāma-krodʰa-parityāgaḥ   śiṣṭa_ācāra niṣevaṇam /91/

Verse: 92 
Halfverse: a    
karmaṇā śrutasaṃpannaṃ   satāṃ mārgam anuttamam
   
karmaṇā śruta-saṃpannaṃ   satāṃ mārgam anuttamam /
Halfverse: c    
śiṣṭācāraṃ niṣevante   nityaṃ dʰarmeṣv atandritāḥ
   
śiṣṭa_ācāraṃ niṣevante   nityaṃ dʰarmeṣv atandritāḥ /92/

Verse: 93 
Halfverse: a    
prajñā prāsādam āruhya   muhyato mahato janān
   
prajñā prāsādam āruhya   muhyato mahato janān /
Halfverse: c    
prekṣanto lokavr̥ttāni   vividʰāni dvijottama
   
prekṣanto loka-vr̥ttāni   vividʰāni dvija_uttama /
Halfverse: e    
atipuṇyāni pāpāni   tāni dvija varottama
   
atipuṇyāni pāpāni   tāni dvija vara_uttama /93/

Verse: 94 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yatʰā prajñaṃ yatʰā śrutam
   
etat te sarvam ākʰyātaṃ   yatʰā prajñaṃ yatʰā śrutam /
Halfverse: c    
śiṣṭācāra guṇān brahman   puraskr̥tya dvijarṣabʰa
   
śiṣṭa_ācāra guṇān brahman   puraskr̥tya dvija-r̥ṣabʰa /94/ (E)94



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.