TITUS
Mahabharata
Part No. 496
Previous part

Chapter: 199 
Adhyāya 199


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
sa tu vipram atʰovāca   dʰarmavyādʰo yudʰiṣṭʰira
   
sa tu vipram atʰa_uvāca   dʰarma-vyādʰo yudʰiṣṭʰira /
Halfverse: c    
yad ahaṃ hy ācare karma   gʰoram etad asaṃśayam
   
yad ahaṃ hy ācare karma   gʰoram etad asaṃśayam /1/

Verse: 2 
Halfverse: a    
vidʰis tu balavān brahman   dustaraṃ hi purākr̥tam
   
vidʰis tu balavān brahman   dustaraṃ hi purākr̥tam /
Halfverse: c    
purākr̥tasya pāpasya   karma doṣo bʰavaty ayam
   
purākr̥tasya pāpasya   karma doṣo bʰavaty ayam /
Halfverse: e    
doṣasyaitasya vai brahman   vigʰāte yatnavān aham
   
doṣasya_etasya vai brahman   vigʰāte yatnavān aham /2/

Verse: 3 
Halfverse: a    
vidʰinā vihite pūrvaṃ   nimittaṃ gʰātako bʰavet
   
vidʰinā vihite pūrvaṃ   nimittaṃ gʰātako bʰavet /
Halfverse: c    
nimittabʰūtā hi vayaṃ   karmaṇo 'sya dvijottama
   
nimitta-bʰūtā hi vayaṃ   karmaṇo_asya dvija_uttama /3/

Verse: 4 
Halfverse: a    
yeṣāṃ hatānāṃ māṃsāni   vikrīṇāmo vayaṃ dvija
   
yeṣāṃ hatānāṃ māṃsāni   vikrīṇāmo vayaṃ dvija /
Halfverse: c    
teṣām api bʰaved dʰarma   upabʰogena bʰakṣaṇāt
   
teṣām api bʰaved dʰarma upabʰogena bʰakṣaṇāt / ՙ
Halfverse: e    
devatātitʰibʰr̥tyānāṃ   pitr̥̄ṇāṃ pratipūjanāt
   
devatā_atitʰi-bʰr̥tyānāṃ   pitr̥̄ṇāṃ pratipūjanāt /4/

Verse: 5 
Halfverse: a    
oṣadʰyo vīrudʰaś cāpi   paśavo mr̥gapakṣiṇaḥ
   
oṣadʰyo vīrudʰaś cāpi   paśavo mr̥ga-pakṣiṇaḥ / ՙ
Halfverse: c    
annādya bʰūtā lokasya   ity api śrūyate śrutiḥ
   
anna_adya bʰūtā lokasya ity api śrūyate śrutiḥ /5/ ՙ

Verse: 6 
Halfverse: a    
ātmamāṃsa pradānena   śibir auśīnaro nr̥paḥ
   
ātma-māṃsa pradānena   śibir auśīnaro nr̥paḥ /
Halfverse: c    
svargaṃ sudurlabʰaṃ prāptaḥ   kṣamāvān dvijasattama
   
svargaṃ sudurlabʰaṃ prāptaḥ   kṣamāvān dvija-sattama /6/

Verse: 7 
Halfverse: a    
rājño mahānase pūrvaṃ   rantidevasya vai dvija
   
rājño mahānase pūrvaṃ   rantidevasya vai dvija /
Halfverse: c    
dve sahasre tu vadʰyete   paśūnām anvahaṃ tadā
   
dve sahasre tu vadʰyete   paśūnām anvahaṃ tadā /

Verse: 8 
Halfverse: a    
samāṃsaṃ dadato hy annaṃ   rantidevasya nityaśaḥ
   
samāṃsaṃ dadato hy annaṃ   rantidevasya nityaśaḥ /
Halfverse: c    
atulā kīrtir abʰavan   nr̥pasya dvijasattama
   
atulā kīrtir abʰavan   nr̥pasya dvija-sattama /8/
Halfverse: e    
cāturmāsyeṣu paśavo   vadʰyanta iti nityaśaḥ
   
cāturmāsyeṣu paśavo   vadʰyanta\ iti nityaśaḥ /8/ ՙ

Verse: 9 
Halfverse: a    
agnayo māṃsakāmāś ca   ity api śrūyate śrutiḥ
   
agnayo māṃsa-kāmāś ca ity api śrūyate śrutiḥ / ՙ
Halfverse: c    
yajñeṣu paśavo brahman   vadʰyante satataṃ dvijaiḥ
   
yajñeṣu paśavo brahman   vadʰyante satataṃ dvijaiḥ /
Halfverse: e    
saṃskr̥tāḥ kila mantraiś ca   te 'pi svargam avāpnuvan
   
saṃskr̥tāḥ kila mantraiś ca   te_api svargam avāpnuvan /9/ ՙ

Verse: 10 
Halfverse: a    
yadi naivāgnayo brahman   māṃsakāmābʰavan purā
   
yadi na_eva_agnayo brahman   māṃsa-kāmā_abʰavan purā /
Halfverse: c    
bʰakṣyaṃ naiva bʰaven māṃsaṃ   kasya cid dvijasattama
   
bʰakṣyaṃ na_eva bʰaven māṃsaṃ   kasyacid dvija-sattama /10/ 10

Verse: 11 
Halfverse: a    
atrāpi vidʰir uktaś ca   munibʰir māṃsabʰakṣaṇe
   
atra_api vidʰir uktaś ca   munibʰir māṃsa-bʰakṣaṇe /
Halfverse: c    
devatānāṃ pitr̥̄ṇāṃ ca   bʰuṅkte dattvā tu yaḥ sadā
   
devatānāṃ pitr̥̄ṇāṃ ca   bʰuṅkte dattvā tu yaḥ sadā /
Halfverse: e    
yatʰāvidʰi yatʰāśraddʰaṃ   na sa duṣyati bʰakṣaṇāt
   
yatʰā-vidʰi yatʰā-śraddʰaṃ   na sa duṣyati bʰakṣaṇāt /11/

Verse: 12 
Halfverse: a    
amāṃsāśī bʰavaty evam   ity api śrūyate śrutiḥ
   
amāṃsa_aśī bʰavaty evam   ity api śrūyate śrutiḥ /
Halfverse: c    
bʰāryāṃ gaccʰan brahmacārī   r̥tau bʰavati brāhmaṇaḥ
   
bʰāryāṃ gaccʰan brahmacārī r̥tau bʰavati brāhmaṇaḥ /12/ ՙq

Verse: 13 
Halfverse: a    
satyānr̥te viniścitya   atrāpi vidʰir ucyate
   
satya_anr̥te viniścitya atra_api vidʰir ucyate / ՙ
Halfverse: c    
saudāsena purā rājñā   mānuṣā bʰakṣitā dvija
   
saudāsena purā rājñā   mānuṣā bʰakṣitā dvija /
Halfverse: e    
śāpābʰibʰūtena bʰr̥śam   atra kiṃ pratibʰāti te
   
śāpa_abʰibʰūtena bʰr̥śam   atra kiṃ pratibʰāti te /13/

Verse: 14 
Halfverse: a    
svadʰarma iti kr̥tvā tu   na tyajāmi dvijottama
   
svadʰarma\ iti kr̥tvā tu   na tyajāmi dvija_uttama / ՙ
Halfverse: c    
purā kr̥tam iti jñātvā   jīvāmy etena karmaṇā
   
purā kr̥tam iti jñātvā   jīvāmy etena karmaṇā /14/

Verse: 15 
Halfverse: a    
svakarma tyajato brahmann   adʰarma iha dr̥śyate
   
svakarma tyajato brahmann   adʰarma\ iha dr̥śyate / ՙ
Halfverse: c    
svakarma nirato yas tu   sa dʰarma iti niścayaḥ
   
svakarma nirato yas tu   sa dʰarma\ iti niścayaḥ /15/ ՙ

Verse: 16 
Halfverse: a    
pūrvaṃ hi vihitaṃ karma   dehinaṃ na vimuñcati
   
pūrvaṃ hi vihitaṃ karma   dehinaṃ na vimuñcati /
Halfverse: c    
dʰātrā vidʰir ayaṃ dr̥ṣṭo   bahudʰā karma nirṇaye
   
dʰātrā vidʰir ayaṃ dr̥ṣṭo   bahudʰā karma nirṇaye /16/ ՙ

Verse: 17 
Halfverse: a    
draṣṭavyaṃ tu bʰavet prājña   krūre karmaṇi vartatā
   
draṣṭavyaṃ tu bʰavet prājña   krūre karmaṇi vartatā /
Halfverse: c    
katʰaṃ karma śubʰaṃ kuryāṃ   katʰaṃ mucye parābʰavāt
   
katʰaṃ karma śubʰaṃ kuryāṃ   katʰaṃ mucye parābʰavāt /
Halfverse: e    
karmaṇas tasya gʰorasya   bahudʰā nirṇayo bʰavet
   
karmaṇas tasya gʰorasya   bahudʰā nirṇayo bʰavet /17/

Verse: 18 
Halfverse: a    
dāne ca satyavākye ca   guruśuśrūṣaṇe tatʰā
   
dāne ca satya-vākye ca   guru-śuśrūṣaṇe tatʰā /
Halfverse: c    
dvijātipūjane cāhaṃ   dʰarme ca nirataḥ sadā
   
dvijāti-pūjane ca_ahaṃ   dʰarme ca nirataḥ sadā /
Halfverse: e    
atibādātimānābʰyāṃ   nivr̥tto 'smi dvijottama
   
atibāda_atimānābʰyāṃ   nivr̥tto_asmi dvija_uttama /18/

Verse: 19 
Halfverse: a    
kr̥ṣiṃ sādʰv iti manyante   tatra hiṃsā parā smr̥tā
   
kr̥ṣiṃ sādʰv iti manyante   tatra hiṃsā parā smr̥tā / ՙ
Halfverse: c    
karṣanto lāṅgalaiḥ puṃso   gʰnanti bʰūmiśayān bahūn
   
karṣanto lāṅgalaiḥ puṃso   gʰnanti bʰūmi-śayān bahūn /
Halfverse: e    
jīvān anyāṃś ca bahuśas   tatra kiṃ pratibʰāti te
   
jīvān anyāṃś ca bahuśas   tatra kiṃ pratibʰāti te /19/

Verse: 20 
Halfverse: a    
dʰānyabījāni yāny āhur   vrīhy ādīni dvijottama {!}
   
dʰānya-bījāni yāny āhur   vrīhy ādīni dvija_uttama / {!}
Halfverse: c    
sarvāṇy etāni jīvanti   tatra kiṃ pratibʰāti te
   
sarvāṇy etāni jīvanti   tatra kiṃ pratibʰāti te /20/ 20

Verse: 21 
Halfverse: a    
adʰyākramya paśūṃ cāpi   gʰnanti vai bʰakṣayanti ca
   
adʰyākramya paśūṃ cāpi   gʰnanti vai bʰakṣayanti ca /
Halfverse: c    
vr̥kṣān atʰauṣadʰīś caiv acʰindanti   puruṣā dvija
   
vr̥kṣān atʰa_oṣadʰīś caiv acʰindanti   puruṣā dvija /21/

Verse: 22 
Halfverse: a    
jīvā hi bahavo brahman   vr̥kṣeṣu ca pʰaleṣu ca
   
jīvā hi bahavo brahman   vr̥kṣeṣu ca pʰaleṣu ca /
Halfverse: c    
udake bahavaś cāpi   tatra kiṃ pratibʰāti te
   
udake bahavaś cāpi   tatra kiṃ pratibʰāti te /22/

Verse: 23 
Halfverse: a    
sarvaṃ vyāptam idaṃ brahman   prāṇibʰiḥ prāṇijīvanaiḥ {!}
   
sarvaṃ vyāptam idaṃ brahman   prāṇibʰiḥ prāṇi-jīvanaiḥ / {!}
Halfverse: c    
matsyā grasante matsyāṃś ca   tatra kiṃ pratibʰāti te
   
matsyā grasante matsyāṃś ca   tatra kiṃ pratibʰāti te /23/

Verse: 24 
Halfverse: a    
sattvaiḥ sattvāni jīvanti   bahudʰā dvijasattama
   
sattvaiḥ sattvāni jīvanti   bahudʰā dvija-sattama /
Halfverse: c    
prāṇino 'nyonyabʰakṣāś ca   tatra kiṃ pratibʰāti te
   
prāṇino_anyonya-bʰakṣāś ca   tatra kiṃ pratibʰāti te /24/

Verse: 25 
Halfverse: a    
caṅkramyamāṇā jīvāṃś ca   dʰaraṇī saṃśritān bahūn
   
caṅkramyamāṇā jīvāṃś ca   dʰaraṇī saṃśritān bahūn /
Halfverse: c    
padbʰyāṃ gʰnanti narā vipra   tatra kiṃ pratibʰāti te
   
padbʰyāṃ gʰnanti narā vipra   tatra kiṃ pratibʰāti te /25/

Verse: 26 
Halfverse: a    
upaviṣṭāḥ śayānāś ca   gʰnanti jīvān anekaśaḥ
   
upaviṣṭāḥ śayānāś ca   gʰnanti jīvān anekaśaḥ /
Halfverse: c    
jñānavijñānavantaś ca   tatra kiṃ pratibʰāti te
   
jñāna-vijñānavantaś ca   tatra kiṃ pratibʰāti te /26/

Verse: 27 
Halfverse: a    
jīvair grastam idaṃ sarvam   ākāśaṃ pr̥tʰivī tatʰā
   
jīvair grastam idaṃ sarvam   ākāśaṃ pr̥tʰivī tatʰā /
Halfverse: c    
avijñānāc ca hiṃsanti   tatra kiṃ pratibʰāti te
   
avijñānāc ca hiṃsanti   tatra kiṃ pratibʰāti te /27/

Verse: 28 
Halfverse: a    
ahiṃseti yad uktaṃ hi   puruṣair vismitaiḥ purā
   
ahiṃsā_iti yad uktaṃ hi   puruṣair vismitaiḥ purā /
Halfverse: c    
ke na hiṃsanti jīvan vai   loke 'smin dvijasattama
   
ke na hiṃsanti jīvan vai   loke_asmin dvija-sattama /
Halfverse: e    
bahu saṃcintya iha vai   nāsti kaś cid ahiṃsakaḥ
   
bahu saṃcintya\ iha vai   na_asti kaścid ahiṃsakaḥ /28/ ՙ

Verse: 29 
Halfverse: a    
ahiṃsāyāṃ tu niratā   yatayo dvijasattama
   
ahiṃsāyāṃ tu niratā   yatayo dvija-sattama /
Halfverse: c    
kurvanty eva hi hiṃsāṃ te   yatnād alpatarā bʰavet
   
kurvanty eva hi hiṃsāṃ te   yatnād alpatarā bʰavet /29/

Verse: 30 
Halfverse: a    
ālakṣyāś caiva puruṣāḥ   kule jātā mahāguṇāḥ
   
ālakṣyāś caiva puruṣāḥ   kule jātā mahā-guṇāḥ /
Halfverse: c    
mahāgʰorāṇi karmāṇi   kr̥tvā lajjanti vai na ca
   
mahā-gʰorāṇi karmāṇi   kr̥tvā lajjanti vai na ca /30/ 30

Verse: 31 
Halfverse: a    
suhr̥daḥ suhr̥do 'nyāṃś ca   durhr̥daś cāpi durhr̥daḥ
   
suhr̥daḥ suhr̥do_anyāṃś ca   durhr̥daś cāpi durhr̥daḥ / ՙ
Halfverse: c    
samyak pravr̥ttān puruṣān   na samyag anupaśyataḥ
   
samyak pravr̥ttān puruṣān   na samyag anupaśyataḥ /31/

Verse: 32 
Halfverse: a    
samr̥ddʰaiś ca na nandanti   bāndʰavā bāndʰavair api
   
samr̥ddʰaiś ca na nandanti   bāndʰavā bāndʰavair api /
Halfverse: c    
gurūṃś caiva vinindanti   mūḍʰāḥ paṇḍitamāninaḥ
   
gurūṃś caiva vinindanti   mūḍʰāḥ paṇḍita-māninaḥ /32/

Verse: 33 
Halfverse: a    
bahu loke viparyastaṃ   dr̥śyate dvijasattama
   
bahu loke viparyastaṃ   dr̥śyate dvija-sattama /
Halfverse: c    
dʰarmayuktam adʰarmaṃ ca   tatra kiṃ pratibʰāti te
   
dʰarma-yuktam adʰarmaṃ ca   tatra kiṃ pratibʰāti te /33/

Verse: 34 
Halfverse: a    
vaktuṃ bahuvidʰaṃ śakyaṃ   dʰarmādʰarmeṣu karmasu
   
vaktuṃ bahu-vidʰaṃ śakyaṃ   dʰarma_adʰarmeṣu karmasu /
Halfverse: c    
svakarma nirato yo hi   sa yaśo prāpnuyān mahat
   
svakarma nirato yo hi   sa yaśo prāpnuyān mahat /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.