TITUS
Mahabharata
Part No. 496
Chapter: 199
Adhyāya
199
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
sa
tu
vipram
atʰovāca
dʰarmavyādʰo
yudʰiṣṭʰira
sa
tu
vipram
atʰa
_uvāca
dʰarma-vyādʰo
yudʰiṣṭʰira
/
Halfverse: c
yad
ahaṃ
hy
ācare
karma
gʰoram
etad
asaṃśayam
yad
ahaṃ
hy
ācare
karma
gʰoram
etad
asaṃśayam
/1/
Verse: 2
Halfverse: a
vidʰis
tu
balavān
brahman
dustaraṃ
hi
purākr̥tam
vidʰis
tu
balavān
brahman
dustaraṃ
hi
purākr̥tam
/
Halfverse: c
purākr̥tasya
pāpasya
karma
doṣo
bʰavaty
ayam
purākr̥tasya
pāpasya
karma
doṣo
bʰavaty
ayam
/
Halfverse: e
doṣasyaitasya
vai
brahman
vigʰāte
yatnavān
aham
doṣasya
_etasya
vai
brahman
vigʰāte
yatnavān
aham
/2/
Verse: 3
Halfverse: a
vidʰinā
vihite
pūrvaṃ
nimittaṃ
gʰātako
bʰavet
vidʰinā
vihite
pūrvaṃ
nimittaṃ
gʰātako
bʰavet
/
Halfverse: c
nimittabʰūtā
hi
vayaṃ
karmaṇo
'sya
dvijottama
nimitta-bʰūtā
hi
vayaṃ
karmaṇo
_asya
dvija
_uttama
/3/
Verse: 4
Halfverse: a
yeṣāṃ
hatānāṃ
māṃsāni
vikrīṇāmo
vayaṃ
dvija
yeṣāṃ
hatānāṃ
māṃsāni
vikrīṇāmo
vayaṃ
dvija
/
Halfverse: c
teṣām
api
bʰaved
dʰarma
upabʰogena
bʰakṣaṇāt
teṣām
api
bʰaved
dʰarma
upabʰogena
bʰakṣaṇāt
/
ՙ
Halfverse: e
devatātitʰibʰr̥tyānāṃ
pitr̥̄ṇāṃ
pratipūjanāt
devatā
_atitʰi-bʰr̥tyānāṃ
pitr̥̄ṇāṃ
pratipūjanāt
/4/
Verse: 5
Halfverse: a
oṣadʰyo
vīrudʰaś
cāpi
paśavo
mr̥gapakṣiṇaḥ
oṣadʰyo
vīrudʰaś
cāpi
paśavo
mr̥ga-pakṣiṇaḥ
/
ՙ
Halfverse: c
annādya
bʰūtā
lokasya
ity
api
śrūyate
śrutiḥ
anna
_adya
bʰūtā
lokasya
ity
api
śrūyate
śrutiḥ
/5/
ՙ
Verse: 6
Halfverse: a
ātmamāṃsa
pradānena
śibir
auśīnaro
nr̥paḥ
ātma-māṃsa
pradānena
śibir
auśīnaro
nr̥paḥ
/
Halfverse: c
svargaṃ
sudurlabʰaṃ
prāptaḥ
kṣamāvān
dvijasattama
svargaṃ
sudurlabʰaṃ
prāptaḥ
kṣamāvān
dvija-sattama
/6/
Verse: 7
Halfverse: a
rājño
mahānase
pūrvaṃ
rantidevasya
vai
dvija
rājño
mahānase
pūrvaṃ
rantidevasya
vai
dvija
/
Halfverse: c
dve
sahasre
tu
vadʰyete
paśūnām
anvahaṃ
tadā
dve
sahasre
tu
vadʰyete
paśūnām
anvahaṃ
tadā
/
Verse: 8
Halfverse: a
samāṃsaṃ
dadato
hy
annaṃ
rantidevasya
nityaśaḥ
samāṃsaṃ
dadato
hy
annaṃ
rantidevasya
nityaśaḥ
/
Halfverse: c
atulā
kīrtir
abʰavan
nr̥pasya
dvijasattama
atulā
kīrtir
abʰavan
nr̥pasya
dvija-sattama
/8/
Halfverse: e
cāturmāsyeṣu
paśavo
vadʰyanta
iti
nityaśaḥ
cāturmāsyeṣu
paśavo
vadʰyanta\
iti
nityaśaḥ
/8/
ՙ
Verse: 9
Halfverse: a
agnayo
māṃsakāmāś
ca
ity
api
śrūyate
śrutiḥ
agnayo
māṃsa-kāmāś
ca
ity
api
śrūyate
śrutiḥ
/
ՙ
Halfverse: c
yajñeṣu
paśavo
brahman
vadʰyante
satataṃ
dvijaiḥ
yajñeṣu
paśavo
brahman
vadʰyante
satataṃ
dvijaiḥ
/
Halfverse: e
saṃskr̥tāḥ
kila
mantraiś
ca
te
'pi
svargam
avāpnuvan
saṃskr̥tāḥ
kila
mantraiś
ca
te
_api
svargam
avāpnuvan
/9/
ՙ
Verse: 10
Halfverse: a
yadi
naivāgnayo
brahman
māṃsakāmābʰavan
purā
yadi
na
_eva
_agnayo
brahman
māṃsa-kāmā
_abʰavan
purā
/
Halfverse: c
bʰakṣyaṃ
naiva
bʰaven
māṃsaṃ
kasya
cid
dvijasattama
bʰakṣyaṃ
na
_eva
bʰaven
māṃsaṃ
kasyacid
dvija-sattama
/10/
10
Verse: 11
Halfverse: a
atrāpi
vidʰir
uktaś
ca
munibʰir
māṃsabʰakṣaṇe
atra
_api
vidʰir
uktaś
ca
munibʰir
māṃsa-bʰakṣaṇe
/
Halfverse: c
devatānāṃ
pitr̥̄ṇāṃ
ca
bʰuṅkte
dattvā
tu
yaḥ
sadā
devatānāṃ
pitr̥̄ṇāṃ
ca
bʰuṅkte
dattvā
tu
yaḥ
sadā
/
Halfverse: e
yatʰāvidʰi
yatʰāśraddʰaṃ
na
sa
duṣyati
bʰakṣaṇāt
yatʰā-vidʰi
yatʰā-śraddʰaṃ
na
sa
duṣyati
bʰakṣaṇāt
/11/
Verse: 12
Halfverse: a
amāṃsāśī
bʰavaty
evam
ity
api
śrūyate
śrutiḥ
amāṃsa
_aśī
bʰavaty
evam
ity
api
śrūyate
śrutiḥ
/
Halfverse: c
bʰāryāṃ
gaccʰan
brahmacārī
r̥tau
bʰavati
brāhmaṇaḥ
bʰāryāṃ
gaccʰan
brahmacārī
r̥tau
bʰavati
brāhmaṇaḥ
/12/
ՙq
Verse: 13
Halfverse: a
satyānr̥te
viniścitya
atrāpi
vidʰir
ucyate
satya
_anr̥te
viniścitya
atra
_api
vidʰir
ucyate
/
ՙ
Halfverse: c
saudāsena
purā
rājñā
mānuṣā
bʰakṣitā
dvija
saudāsena
purā
rājñā
mānuṣā
bʰakṣitā
dvija
/
Halfverse: e
śāpābʰibʰūtena
bʰr̥śam
atra
kiṃ
pratibʰāti
te
śāpa
_abʰibʰūtena
bʰr̥śam
atra
kiṃ
pratibʰāti
te
/13/
Verse: 14
Halfverse: a
svadʰarma
iti
kr̥tvā
tu
na
tyajāmi
dvijottama
svadʰarma\
iti
kr̥tvā
tu
na
tyajāmi
dvija
_uttama
/
ՙ
Halfverse: c
purā
kr̥tam
iti
jñātvā
jīvāmy
etena
karmaṇā
purā
kr̥tam
iti
jñātvā
jīvāmy
etena
karmaṇā
/14/
Verse: 15
Halfverse: a
svakarma
tyajato
brahmann
adʰarma
iha
dr̥śyate
svakarma
tyajato
brahmann
adʰarma\
iha
dr̥śyate
/
ՙ
Halfverse: c
svakarma
nirato
yas
tu
sa
dʰarma
iti
niścayaḥ
svakarma
nirato
yas
tu
sa
dʰarma\
iti
niścayaḥ
/15/
ՙ
Verse: 16
Halfverse: a
pūrvaṃ
hi
vihitaṃ
karma
dehinaṃ
na
vimuñcati
pūrvaṃ
hi
vihitaṃ
karma
dehinaṃ
na
vimuñcati
/
Halfverse: c
dʰātrā
vidʰir
ayaṃ
dr̥ṣṭo
bahudʰā
karma
nirṇaye
dʰātrā
vidʰir
ayaṃ
dr̥ṣṭo
bahudʰā
karma
nirṇaye
/16/
ՙ
Verse: 17
Halfverse: a
draṣṭavyaṃ
tu
bʰavet
prājña
krūre
karmaṇi
vartatā
draṣṭavyaṃ
tu
bʰavet
prājña
krūre
karmaṇi
vartatā
/
Halfverse: c
katʰaṃ
karma
śubʰaṃ
kuryāṃ
katʰaṃ
mucye
parābʰavāt
katʰaṃ
karma
śubʰaṃ
kuryāṃ
katʰaṃ
mucye
parābʰavāt
/
Halfverse: e
karmaṇas
tasya
gʰorasya
bahudʰā
nirṇayo
bʰavet
karmaṇas
tasya
gʰorasya
bahudʰā
nirṇayo
bʰavet
/17/
Verse: 18
Halfverse: a
dāne
ca
satyavākye
ca
guruśuśrūṣaṇe
tatʰā
dāne
ca
satya-vākye
ca
guru-śuśrūṣaṇe
tatʰā
/
Halfverse: c
dvijātipūjane
cāhaṃ
dʰarme
ca
nirataḥ
sadā
dvijāti-pūjane
ca
_ahaṃ
dʰarme
ca
nirataḥ
sadā
/
Halfverse: e
atibādātimānābʰyāṃ
nivr̥tto
'smi
dvijottama
atibāda
_atimānābʰyāṃ
nivr̥tto
_asmi
dvija
_uttama
/18/
Verse: 19
Halfverse: a
kr̥ṣiṃ
sādʰv
iti
manyante
tatra
hiṃsā
parā
smr̥tā
kr̥ṣiṃ
sādʰv
iti
manyante
tatra
hiṃsā
parā
smr̥tā
/
ՙ
Halfverse: c
karṣanto
lāṅgalaiḥ
puṃso
gʰnanti
bʰūmiśayān
bahūn
karṣanto
lāṅgalaiḥ
puṃso
gʰnanti
bʰūmi-śayān
bahūn
/
Halfverse: e
jīvān
anyāṃś
ca
bahuśas
tatra
kiṃ
pratibʰāti
te
jīvān
anyāṃś
ca
bahuśas
tatra
kiṃ
pratibʰāti
te
/19/
Verse: 20
Halfverse: a
dʰānyabījāni
yāny
āhur
vrīhy
ādīni
dvijottama
{!}
dʰānya-bījāni
yāny
āhur
vrīhy
ādīni
dvija
_uttama
/
{!}
Halfverse: c
sarvāṇy
etāni
jīvanti
tatra
kiṃ
pratibʰāti
te
sarvāṇy
etāni
jīvanti
tatra
kiṃ
pratibʰāti
te
/20/
20
Verse: 21
Halfverse: a
adʰyākramya
paśūṃ
cāpi
gʰnanti
vai
bʰakṣayanti
ca
adʰyākramya
paśūṃ
cāpi
gʰnanti
vai
bʰakṣayanti
ca
/
Halfverse: c
vr̥kṣān
atʰauṣadʰīś
caiv
acʰindanti
puruṣā
dvija
vr̥kṣān
atʰa
_oṣadʰīś
caiv
acʰindanti
puruṣā
dvija
/21/
Verse: 22
Halfverse: a
jīvā
hi
bahavo
brahman
vr̥kṣeṣu
ca
pʰaleṣu
ca
jīvā
hi
bahavo
brahman
vr̥kṣeṣu
ca
pʰaleṣu
ca
/
Halfverse: c
udake
bahavaś
cāpi
tatra
kiṃ
pratibʰāti
te
udake
bahavaś
cāpi
tatra
kiṃ
pratibʰāti
te
/22/
Verse: 23
Halfverse: a
sarvaṃ
vyāptam
idaṃ
brahman
prāṇibʰiḥ
prāṇijīvanaiḥ
{!}
sarvaṃ
vyāptam
idaṃ
brahman
prāṇibʰiḥ
prāṇi-jīvanaiḥ
/
{!}
Halfverse: c
matsyā
grasante
matsyāṃś
ca
tatra
kiṃ
pratibʰāti
te
matsyā
grasante
matsyāṃś
ca
tatra
kiṃ
pratibʰāti
te
/23/
Verse: 24
Halfverse: a
sattvaiḥ
sattvāni
jīvanti
bahudʰā
dvijasattama
sattvaiḥ
sattvāni
jīvanti
bahudʰā
dvija-sattama
/
Halfverse: c
prāṇino
'nyonyabʰakṣāś
ca
tatra
kiṃ
pratibʰāti
te
prāṇino
_anyonya-bʰakṣāś
ca
tatra
kiṃ
pratibʰāti
te
/24/
Verse: 25
Halfverse: a
caṅkramyamāṇā
jīvāṃś
ca
dʰaraṇī
saṃśritān
bahūn
caṅkramyamāṇā
jīvāṃś
ca
dʰaraṇī
saṃśritān
bahūn
/
Halfverse: c
padbʰyāṃ
gʰnanti
narā
vipra
tatra
kiṃ
pratibʰāti
te
padbʰyāṃ
gʰnanti
narā
vipra
tatra
kiṃ
pratibʰāti
te
/25/
Verse: 26
Halfverse: a
upaviṣṭāḥ
śayānāś
ca
gʰnanti
jīvān
anekaśaḥ
upaviṣṭāḥ
śayānāś
ca
gʰnanti
jīvān
anekaśaḥ
/
Halfverse: c
jñānavijñānavantaś
ca
tatra
kiṃ
pratibʰāti
te
jñāna-vijñānavantaś
ca
tatra
kiṃ
pratibʰāti
te
/26/
Verse: 27
Halfverse: a
jīvair
grastam
idaṃ
sarvam
ākāśaṃ
pr̥tʰivī
tatʰā
jīvair
grastam
idaṃ
sarvam
ākāśaṃ
pr̥tʰivī
tatʰā
/
Halfverse: c
avijñānāc
ca
hiṃsanti
tatra
kiṃ
pratibʰāti
te
avijñānāc
ca
hiṃsanti
tatra
kiṃ
pratibʰāti
te
/27/
Verse: 28
Halfverse: a
ahiṃseti
yad
uktaṃ
hi
puruṣair
vismitaiḥ
purā
ahiṃsā
_iti
yad
uktaṃ
hi
puruṣair
vismitaiḥ
purā
/
Halfverse: c
ke
na
hiṃsanti
jīvan
vai
loke
'smin
dvijasattama
ke
na
hiṃsanti
jīvan
vai
loke
_asmin
dvija-sattama
/
Halfverse: e
bahu
saṃcintya
iha
vai
nāsti
kaś
cid
ahiṃsakaḥ
bahu
saṃcintya\
iha
vai
na
_asti
kaścid
ahiṃsakaḥ
/28/
ՙ
Verse: 29
Halfverse: a
ahiṃsāyāṃ
tu
niratā
yatayo
dvijasattama
ahiṃsāyāṃ
tu
niratā
yatayo
dvija-sattama
/
Halfverse: c
kurvanty
eva
hi
hiṃsāṃ
te
yatnād
alpatarā
bʰavet
kurvanty
eva
hi
hiṃsāṃ
te
yatnād
alpatarā
bʰavet
/29/
Verse: 30
Halfverse: a
ālakṣyāś
caiva
puruṣāḥ
kule
jātā
mahāguṇāḥ
ālakṣyāś
caiva
puruṣāḥ
kule
jātā
mahā-guṇāḥ
/
Halfverse: c
mahāgʰorāṇi
karmāṇi
kr̥tvā
lajjanti
vai
na
ca
mahā-gʰorāṇi
karmāṇi
kr̥tvā
lajjanti
vai
na
ca
/30/
30
Verse: 31
Halfverse: a
suhr̥daḥ
suhr̥do
'nyāṃś
ca
durhr̥daś
cāpi
durhr̥daḥ
suhr̥daḥ
suhr̥do
_anyāṃś
ca
durhr̥daś
cāpi
durhr̥daḥ
/
ՙ
Halfverse: c
samyak
pravr̥ttān
puruṣān
na
samyag
anupaśyataḥ
samyak
pravr̥ttān
puruṣān
na
samyag
anupaśyataḥ
/31/
Verse: 32
Halfverse: a
samr̥ddʰaiś
ca
na
nandanti
bāndʰavā
bāndʰavair
api
samr̥ddʰaiś
ca
na
nandanti
bāndʰavā
bāndʰavair
api
/
Halfverse: c
gurūṃś
caiva
vinindanti
mūḍʰāḥ
paṇḍitamāninaḥ
gurūṃś
caiva
vinindanti
mūḍʰāḥ
paṇḍita-māninaḥ
/32/
Verse: 33
Halfverse: a
bahu
loke
viparyastaṃ
dr̥śyate
dvijasattama
bahu
loke
viparyastaṃ
dr̥śyate
dvija-sattama
/
Halfverse: c
dʰarmayuktam
adʰarmaṃ
ca
tatra
kiṃ
pratibʰāti
te
dʰarma-yuktam
adʰarmaṃ
ca
tatra
kiṃ
pratibʰāti
te
/33/
Verse: 34
Halfverse: a
vaktuṃ
bahuvidʰaṃ
śakyaṃ
dʰarmādʰarmeṣu
karmasu
vaktuṃ
bahu-vidʰaṃ
śakyaṃ
dʰarma
_adʰarmeṣu
karmasu
/
Halfverse: c
svakarma
nirato
yo
hi
sa
yaśo
prāpnuyān
mahat
svakarma
nirato
yo
hi
sa
yaśo
prāpnuyān
mahat
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.