TITUS
Mahabharata
Part No. 497
Previous part

Chapter: 200 
Adhyāya 200


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
dʰarmavyādʰas tu nipuṇaṃ   punar eva yudʰiṣṭʰira
   
dʰarma-vyādʰas tu nipuṇaṃ   punar eva yudʰiṣṭʰira /
Halfverse: c    
viprarṣabʰam uvācedaṃ   sarvadʰarmabʰr̥tāṃ varaḥ
   
viprarṣabʰam uvāca_idaṃ   sarva-dʰarma-bʰr̥tāṃ varaḥ / ՚

Verse: 2 
Halfverse: a    
śrutipramāṇo dʰarmo hi   vr̥ddʰānām iti bʰāṣitam
   
śruti-pramāṇo dʰarmo hi   vr̥ddʰānām iti bʰāṣitam / ՙ
Halfverse: c    
sūkṣmā gatir hi dʰarmasya   bahuśākʰā hy anantikā
   
sūkṣmā gatir hi dʰarmasya   bahu-śākʰā hy anantikā / ՚

Verse: 3 
Halfverse: a    
prāṇātyaye vivāhe ca   vaktavyam anr̥taṃ bʰavet
   
prāṇa_atyaye vivāhe ca   vaktavyam anr̥taṃ bʰavet /
Halfverse: c    
anr̥taṃ ca bʰavet satyaṃ   satyaṃ caivānr̥taṃ bʰavet
   
anr̥taṃ ca bʰavet satyaṃ   satyaṃ caiva_anr̥taṃ bʰavet / ՚

Verse: 4 
Halfverse: a    
yad bʰūtahitam atyantaṃ   tat satyam iti dʰāraṇā
   
yad bʰūta-hitam atyantaṃ   tat satyam iti dʰāraṇā /
Halfverse: c    
viparyaya kr̥to dʰarmaḥ   paśya dʰarmasya sūkṣmatām
   
viparyaya kr̥to dʰarmaḥ   paśya dʰarmasya sūkṣmatām / ՚

Verse: 5 
Halfverse: a    
yat karoty aśubʰaṃ karma   śubʰaṃ dvijasattama
   
yat karoty aśubʰaṃ karma   śubʰaṃ dvija-sattama /
Halfverse: c    
avaśyaṃ tat samāpnoti   puruṣo nātra saṃśayaḥ
   
avaśyaṃ tat samāpnoti   puruṣo na_atra saṃśayaḥ / ՚

Verse: 6 
Halfverse: a    
viṣamāṃ ca daśāṃ prāpya   devān garhati vai bʰr̥śam
   
viṣamāṃ ca daśāṃ prāpya   devān garhati vai bʰr̥śam /
Halfverse: c    
ātmanaḥ karma doṣāṇi   na vijānāty apaṇḍitaḥ
   
ātmanaḥ karma doṣāṇi   na vijānāty apaṇḍitaḥ / ՚

Verse: 7 
Halfverse: a    
mūḍʰo naikr̥tikāś cāpi   capalaś ca dvijottama
   
mūḍʰo naikr̥tikāś cāpi   capalaś ca dvija_uttama /
Halfverse: c    
sukʰaduḥkʰaviparyāso   yadā samupapadyate
   
sukʰa-duḥkʰa-viparyāso   yadā samupapadyate /
Halfverse: e    
nainaṃ prajñā sunītaṃ    trāyate naiva pauruṣam
   
na_enaṃ prajñā sunītaṃ    trāyate naiva pauruṣam / ՚

Verse: 8 
Halfverse: a    
yo yam iccʰed yatʰākāmaṃ   taṃ taṃ kāmaṃ samaśnuyāt
   
yo yam iccʰed yatʰā-kāmaṃ   taṃ taṃ kāmaṃ samaśnuyāt /
Halfverse: c    
yadi syād aparādʰīnaṃ   puruṣasya kriyāpʰalam
   
yadi syād aparādʰīnaṃ   puruṣasya kriyā-pʰalam / ՚

Verse: 9 
Halfverse: a    
saṃyatāś cāpi dakṣāś ca   matimantaś ca mānavāḥ
   
saṃyatāś cāpi dakṣāś ca   matimantaś ca mānavāḥ /
Halfverse: c    
dr̥śyante niṣpʰalāḥ santaḥ   prahīṇāḥ sarvakarmabʰiḥ
   
dr̥śyante niṣpʰalāḥ santaḥ   prahīṇāḥ sarva-karmabʰiḥ / ՚

Verse: 10 
Halfverse: a    
bʰūtānām aparaḥ kaścid   dʰiṃsāyāṃ satatottʰitaḥ
   
bʰūtānām aparaḥ kaścidd   hiṃsāyāṃ satata_uttʰitaḥ /
Halfverse: c    
vañcanāyāṃ ca lokasya   sa sukʰeneha jīvati
   
vañcanāyāṃ ca lokasya   sa sukʰena_iha jīvati / ՚10

Verse: 11 
Halfverse: a    
aceṣṭamānam āsīnaṃ   śrīḥ kaṃ cid upatiṣṭʰati
   
aceṣṭamānam āsīnaṃ   śrīḥ kaṃcid upatiṣṭʰati /
Halfverse: c    
kaś cit karmāṇi kurvan hi   na prāpyam adʰigaccʰati
   
kaścit karmāṇi kurvan hi   na prāpyam adʰigaccʰati / ՚

Verse: 12 
Halfverse: a    
devān iṣṭvā tapas taptvā   kr̥paṇaiḥ putra gr̥ddʰibʰiḥ
   
devān iṣṭvā tapas taptvā   kr̥paṇaiḥ putra gr̥ddʰibʰiḥ /
Halfverse: c    
daśa māsadʰr̥tā garbʰe   jāyante kulapāṃsanāḥ
   
daśa māsa-dʰr̥tā garbʰe   jāyante kula-pāṃsanāḥ / ՚

Verse: 13 
Halfverse: a    
apare dʰanadʰānyaiś ca   bʰogaiś ca pitr̥saṃcitaiḥ {!}
   
apare dʰana-dʰānyaiś ca   bʰogaiś ca pitr̥-saṃcitaiḥ / {!}
Halfverse: c    
vipulair abʰijāyante   labdʰās tair eva maṅgalaiḥ
   
vipulair abʰijāyante   labdʰās tair eva maṅgalaiḥ / ՚

Verse: 14 
Halfverse: a    
karmajā hi manuṣyāṇāṃ   rogā nāsty atra saṃśayaḥ
   
karmajā hi manuṣyāṇāṃ   rogā na_asty atra saṃśayaḥ /
Halfverse: c    
ādʰibʰiś caiva bādʰyante   vyādʰaiḥ kṣudramr̥gā iva
   
ādʰibʰiś caiva bādʰyante   vyādʰaiḥ kṣudra-mr̥gā\ iva / ՚ՙ

Verse: 15 
Halfverse: a    
te cāpi kuśalair vaidyair   nipuṇaiḥ saṃbʰr̥tauṣadʰaiḥ
   
te cāpi kuśalair vaidyair   nipuṇaiḥ saṃbʰr̥ta_auṣadʰaiḥ /
Halfverse: c    
vyādʰayo vinivāryante   mr̥gā vyādʰair iva dvija
   
vyādʰayo vinivāryante   mr̥gā vyādʰair iva dvija / ՚ՙ

Verse: 16 
Halfverse: a    
yeṣām asti ca bʰoktavyaṃ   grahaṇī doṣapīḍitāḥ
   
yeṣām asti ca bʰoktavyaṃ   grahaṇī doṣa-pīḍitāḥ /
Halfverse: c    
na śaknuvanti te bʰoktuṃ   paśya dʰarmabʰr̥tāṃ vara
   
na śaknuvanti te bʰoktuṃ   paśya dʰarma-bʰr̥tāṃ vara / ՚

Verse: 17 
Halfverse: a    
apare bāhubalinaḥ   kliśyante bahavo janāḥ
   
apare bāhu-balinaḥ   kliśyante bahavo janāḥ /
Halfverse: c    
duḥkʰena cādʰigaccʰanti   bʰojanaṃ dvijasattama
   
duḥkʰena ca_adʰigaccʰanti   bʰojanaṃ dvija-sattama / ՚

Verse: 18 
Halfverse: a    
iti lokam anākrandaṃ   mohaśokapariplutam
   
iti lokam anākrandaṃ   moha-śoka-pariplutam /
Halfverse: c    
srotasāsakr̥d ākṣiptaṃ   hriyamāṇaṃ balīyasā
   
srotasā_asakr̥d ākṣiptaṃ   hriyamāṇaṃ balīyasā / ՚

Verse: 19 
Halfverse: a    
na mriyeyur na jīryeyuḥ   sarve syuḥ sārvakāmikāḥ
   
na mriyeyur na jīryeyuḥ   sarve syuḥ sārvakāmikāḥ /
Halfverse: c    
nāpriyaṃ pratipaśyeyur   vaśitvaṃ yadi vai bʰavet
   
na_apriyaṃ pratipaśyeyur   vaśitvaṃ yadi vai bʰavet / ՚

Verse: 20 
Halfverse: a    
upary upari lokasya   sarvo gantuṃ samīhate
   
upary upari lokasya   sarvo gantuṃ samīhate /
Halfverse: c    
yatate ca yatʰāśakti   na ca tad vartate tatʰā
   
yatate ca yatʰā-śakti   na ca tad vartate tatʰā / ՚20

Verse: 21 
Halfverse: a    
bahavaḥ saṃpradr̥śyante   tulyanakṣatra maṅgalāḥ
   
bahavaḥ saṃpradr̥śyante   tulya-nakṣatra maṅgalāḥ /
Halfverse: c    
mahac ca pʰalavaiṣamyaṃ   dr̥śyate karma saṃdʰiṣu
   
mahac ca pʰala-vaiṣamyaṃ   dr̥śyate karma saṃdʰiṣu / ՚

Verse: 22 
Halfverse: a    
na kaś cid īśate brahman   svayaṃ grāhasya sattama
   
na kaścid īśate brahman   svayaṃ grāhasya sattama /
Halfverse: c    
karmaṇāṃ prākr̥tānāṃ vai   iha siddʰiḥ pradr̥śyate
   
karmaṇāṃ prākr̥tānāṃ vai iha siddʰiḥ pradr̥śyate / ՚ՙ

Verse: 23 
Halfverse: a    
yatʰā śrutir iyaṃ brahmañ   jīvaḥ kila sanātanaḥ
   
yatʰā śrutir iyaṃ brahmañ   jīvaḥ kila sanātanaḥ /
Halfverse: c    
śarīram adʰruvaṃ loke   sarveṣāṃ prāṇinām iha
   
śarīram adʰruvaṃ loke   sarveṣāṃ prāṇinām iha / ՚

Verse: 24 
Halfverse: a    
vadʰyamāne śarīre tu   dehanāśo bʰavaty uta
   
vadʰyamāne śarīre tu   deha-nāśo bʰavaty uta /
Halfverse: c    
jīvaḥ saṃkramate 'nyatra   karmabandʰanibandʰanaḥ
   
jīvaḥ saṃkramate_anyatra   karma-bandʰa-nibandʰanaḥ / ՚ՙ

Verse: 25 
{Brāhmaṇa uvāca}
Halfverse: a    
katʰaṃ dʰarmabʰr̥tāṃ śreṣṭʰa   jīvo bʰavati śāśvataḥ
   
katʰaṃ dʰarma-bʰr̥tāṃ śreṣṭʰa   jīvo bʰavati śāśvataḥ /
Halfverse: c    
etad iccʰāmy ahaṃ jñātu   tattvena vadatāṃ vara
   
etad iccʰāmy ahaṃ jñātu   tattvena vadatāṃ vara / ՚


Verse: 26 
{Vyādʰa uvāca}
Halfverse: a    
na jīvanāśo 'sti hi dehabʰede; mitʰyaitad āhur mriyateti mūḍʰāḥ
   
na jīva-nāśo_asti hi deha-bʰede   mitʰyā_etad āhur mriyata_iti mūḍʰāḥ / ՙ
Halfverse: c    
jīvas tu dehāntaritaḥ prayāti; daśārdʰataivāsya śarīrabʰedaḥ
   
jīvas tu deha_antaritaḥ prayāti   daśa_ardʰatā_eva_asya śarīra-bʰedaḥ / ՚

Verse: 27 
Halfverse: a    
anyo hi nāśnāti kr̥taṃ hi karma; sa eva kartā sukʰaduḥkʰabʰāgī
   
anyo hi na_aśnāti kr̥taṃ hi karma   sa\ eva kartā sukʰa-duḥkʰa-bʰāgī / ՙ
Halfverse: c    
yat tena kiṃcid dʰi kr̥taṃ hi karma; tad aśnute nāsti kr̥tasya nāśaḥ
   
yat tena kiṃcidd^hi kr̥taṃ hi karma   tad aśnute na_asti kr̥tasya nāśaḥ / ՚

Verse: 28 
Halfverse: a    
apuṇya śīlāś ca bʰavanti puṇyā; narottamāḥ pāpakr̥to bʰavanti
   
apuṇya śīlāś ca bʰavanti puṇyā   nara_uttamāḥ pāpa-kr̥to bʰavanti /
Halfverse: c    
naro 'nuyātas tv iha karmabʰiḥ svais; tataḥ samutpadyati bʰāvitas taiḥ
   
naro_anuyātas tv iha karmabʰiḥ svais   tataḥ samutpadyati bʰāvitas taiḥ / ՚


Verse: 29 
{Brāhmaṇa uvāca}
Halfverse: a    
katʰaṃ saṃbʰavate yonau   katʰaṃ puṇyapāpayoḥ
   
katʰaṃ saṃbʰavate yonau   katʰaṃ puṇya-pāpayoḥ / ՙ
Halfverse: c    
jātīḥ puṇyā hy apuṇyāś ca   katʰaṃ gaccʰati sattama
   
jātīḥ puṇyā hy apuṇyāś ca   katʰaṃ gaccʰati sattama / ՚

Verse: 30 
{Vyādʰa uvāca}
Halfverse: a    
garbʰādʰāna samāyuktaṃ   karmedaṃ saṃpradr̥śyate
   
garbʰa_ādʰāna samāyuktaṃ   karma_idaṃ saṃpradr̥śyate /
Halfverse: c    
samāsena tu te kṣipraṃ   pravakṣyāmi dvijottama
   
samāsena tu te kṣipraṃ   pravakṣyāmi dvija_uttama / ՚30

Verse: 31 
Halfverse: a    
yatʰā saṃbʰr̥ta saṃbʰāraḥ   punar eva prajāyate
   
yatʰā saṃbʰr̥ta saṃbʰāraḥ   punar eva prajāyate /
Halfverse: c    
śubʰakr̥c cʰubʰayonīṣu   pāpakr̥t pāpayoniṣu
   
śubʰakr̥t śubʰa-yonīṣu   pāpakr̥t pāpa-yoniṣu / ՚

Verse: 32 
Halfverse: a    
śubʰaiḥ prayogair devatvaṃ   vyāmiśrair mānuṣo bʰavet
   
śubʰaiḥ prayogair devatvaṃ   vyāmiśrair mānuṣo bʰavet /
Halfverse: c    
mohanīyair viyonīṣu   tv adʰo gāmī ca kilbiṣaiḥ
   
mohanīyair viyonīṣu   tv adʰo gāmī ca kilbiṣaiḥ / ՚

Verse: 33 
Halfverse: a    
jātimr̥tyujarāduḥkʰaiḥ   satataṃ samabʰidrutaḥ
   
jāti-mr̥tyu-jarā-duḥkʰaiḥ   satataṃ samabʰidrutaḥ /
Halfverse: c    
saṃsāre pacyamānaś ca   doṣair ātmakr̥tair naraḥ
   
saṃsāre pacyamānaś ca   doṣair ātma-kr̥tair naraḥ / ՚

Verse: 34 
Halfverse: a    
tiryagyonisahasrāṇi   gatvā narakam eva ca
   
tiryag-yoni-sahasrāṇi   gatvā narakam eva ca /
Halfverse: c    
jīvāḥ saṃparivartante   karmabandʰanibandʰanāḥ
   
jīvāḥ saṃparivartante   karma-bandʰa-nibandʰanāḥ / ՚

Verse: 35 
Halfverse: a    
jantus tu karmabʰis tais taiḥ   svakr̥taiḥ pretya duḥkʰitaḥ
   
jantus tu karmabʰis tais taiḥ   sva-kr̥taiḥ pretya duḥkʰitaḥ /
Halfverse: c    
tadduḥkʰapratigʰātārtʰam   apuṇyāṃ yonim aśnute
   
tad-duḥkʰa-pratigʰāta_artʰam   apuṇyāṃ yonim aśnute / ՚

Verse: 36 
Halfverse: a    
tataḥ karma samādatte   punar anyan navaṃ bahu
   
tataḥ karma samādatte   punar anyan navaṃ bahu /
Halfverse: c    
pacyate tu punas tena   bʰuktvāpatʰyam ivāturaḥ
   
pacyate tu punas tena   bʰuktvā_apatʰyam iva_āturaḥ / ՚

Verse: 37 
Halfverse: a    
ajasram eva duḥkʰārto   'duḥkʰitaḥ sukʰasaṃjñitaḥ
   
ajasram eva duḥkʰa_ārto_   _aduḥkʰitaḥ sukʰa-saṃjñitaḥ /
Halfverse: c    
tato 'nivr̥tta bandʰatvāt   karmaṇām udayād api
   
tato_anivr̥tta bandʰatvāt   karmaṇām udayād api /
Halfverse: e    
parikrāmati saṃsāre   cakravad bahu vedanaḥ
   
parikrāmati saṃsāre   cakravad bahu vedanaḥ / ՚

Verse: 38 
Halfverse: a    
sa cen nivr̥ttabandʰas tu   viśuddʰaś cāpi karmabʰiḥ
   
sa cen nivr̥tta-bandʰas tu   viśuddʰaś cāpi karmabʰiḥ /
Halfverse: c    
prāpnoti sukr̥tām̐l lokān   yatra gatvā na śocati
   
prāpnoti sukr̥tām̐l lokān   yatra gatvā na śocati / ՚

Verse: 39 
Halfverse: a    
pāpaṃ kurvan pāpavr̥ttaḥ   pāpasyāntaṃ na gaccʰati
   
pāpaṃ kurvan pāpa-vr̥ttaḥ   pāpasya_antaṃ na gaccʰati /
Halfverse: c    
tasmāt puṇyaṃ yatet kartuṃ   varjayeta ca pātakam
   
tasmāt puṇyaṃ yatet kartuṃ   varjayeta ca pātakam / ՚

Verse: 40 
Halfverse: a    
anasūyuḥ kr̥tajñaś ca   kalyāṇāny eva sevate
   
anasūyuḥ kr̥tajñaś ca   kalyāṇāny eva sevate /
Halfverse: c    
sukʰāni dʰarmam artʰaṃ ca   svargaṃ ca labʰate naraḥ
   
sukʰāni dʰarmam artʰaṃ ca   svargaṃ ca labʰate naraḥ / ՚40

Verse: 41 
Halfverse: a    
saṃskr̥tasya hi dāntasya   niyatasya yatātmanaḥ
   
saṃskr̥tasya hi dāntasya   niyatasya yata_ātmanaḥ /
Halfverse: c    
prājñasyānantarā vr̥ttir   iha loke paratra ca
   
prājñasya_anantarā vr̥ttir   iha loke paratra ca / ՚

Verse: 42 
Halfverse: a    
satāṃ dʰarmeṇa varteta   kriyāṃ śiṣṭavad ācaret
   
satāṃ dʰarmeṇa varteta   kriyāṃ śiṣṭavad ācaret /
Halfverse: c    
asaṃkleśena lokasya   vr̥ttiṃ lipseta vai dvija
   
asaṃkleśena lokasya   vr̥ttiṃ lipseta vai dvija / ՚

Verse: 43 
Halfverse: a    
santi hy āgatavijñānāḥ   śiṣṭāḥ śāstravicakṣaṇāḥ
   
santi hy āgata-vijñānāḥ   śiṣṭāḥ śāstra-vicakṣaṇāḥ /
Halfverse: c    
svadʰarmeṇa kriyā loke   karmaṇaḥ so 'py asaṃkaraḥ
   
svadʰarmeṇa kriyā loke   karmaṇaḥ so_apy asaṃkaraḥ / ՚

Verse: 44 
Halfverse: a    
prājño dʰarmeṇa ramate   dʰarmaṃ caivopajīvati
   
prājño dʰarmeṇa ramate   dʰarmaṃ ca_eva_upajīvati /
Halfverse: c    
tasya dʰarmād avāpteṣu   dʰaneṣu dvijasattama
   
tasya dʰarmād avāpteṣu   dʰaneṣu dvija-sattama /
Halfverse: e    
tasyaiva siñcate mūlaṃ   guṇān paśyati yatra vai
   
tasya_eva siñcate mūlaṃ   guṇān paśyati yatra vai / ՚

Verse: 45 
Halfverse: a    
dʰarmātmā bʰavati hy evaṃ   cittaṃ cāsya prasīdati
   
dʰarma_ātmā bʰavati hy evaṃ   cittaṃ ca_asya prasīdati /
Halfverse: c    
sa maitra janasaṃtuṣṭa   iha pretya ca nandati
   
sa maitra jana-saṃtuṣṭa iha pretya ca nandati / ՚ՙ

Verse: 46 
Halfverse: a    
śabdaṃ sparśaṃ tatʰārūpaṃ   gandʰān iṣṭāṃś ca sattama
   
śabdaṃ sparśaṃ tatʰā-rūpaṃ   gandʰān iṣṭāṃś ca sattama /
Halfverse: c    
prabʰutvaṃ labʰate cāpi   dʰarmasyaitat pʰalaṃ viduḥ
   
prabʰutvaṃ labʰate cāpi   dʰarmasya_etat pʰalaṃ viduḥ / ՚

Verse: 47 
Halfverse: a    
dʰarmasya ca pʰalaṃ labdʰvā   na tr̥pyati mahādvija
   
dʰarmasya ca pʰalaṃ labdʰvā   na tr̥pyati mahā-dvija /
Halfverse: c    
atr̥pyamāṇo nirvedam   ādatte jñānacakṣuṣā
   
atr̥pyamāṇo nirvedam   ādatte jñāna-cakṣuṣā / ՚

Verse: 48 
Halfverse: a    
prajñā cakṣur nara iha   doṣaṃ naivānurudʰyate
   
prajñā cakṣus nara\ iha   doṣaṃ na_eva_anurudʰyate / ՙ
Halfverse: c    
virajyati yatʰākāmaṃ   na ca dʰarmaṃ vimuñcati
   
virajyati yatʰā-kāmaṃ   na ca dʰarmaṃ vimuñcati / ՚

Verse: 49 
Halfverse: a    
satyatyāge ca yatate   dr̥ṣṭvā lokaṃ kṣayātmakam
   
satya-tyāge ca yatate   dr̥ṣṭvā lokaṃ kṣaya_ātmakam /
Halfverse: c    
tato mokṣe prayatate   nānupāyād upāyataḥ
   
tato mokṣe prayatate   na_anupāyād upāyataḥ / ՚

Verse: 50 
Halfverse: a    
evaṃ nirvedam ādatte   pāpaṃ karma jahāti ca
   
evaṃ nirvedam ādatte   pāpaṃ karma jahāti ca /
Halfverse: c    
dʰārmikaś cāpi bʰavati   mokṣaṃ ca labʰate param
   
dʰārmikaś cāpi bʰavati   mokṣaṃ ca labʰate param / ՚50

Verse: 51 
Halfverse: a    
tapo niḥśreyasaṃ jantos   tasya mūlaṃ śamo damaḥ
   
tapo niḥśreyasaṃ jantos   tasya mūlaṃ śamo damaḥ / ՙ
Halfverse: c    
tena sarvān avāpnoti   kāmān yān manaseccʰati
   
tena sarvān avāpnoti   kāmān yān manasā_iccʰati / ՚

Verse: 52 
Halfverse: a    
indriyāṇāṃ nirodʰena   satyena ca damena ca
   
indriyāṇāṃ nirodʰena   satyena ca damena ca /
Halfverse: c    
brahmaṇaḥ padam āpnoti   yat paraṃ dvijasattama
   
brahmaṇaḥ padam āpnoti   yat paraṃ dvija-sattama / ՚

Verse: 53 
{Brāhmaṇa uvāca}
Halfverse: a    
indriyāṇi tu yāny āhuḥ   kāni tāni yatavrata
   
indriyāṇi tu yāny āhuḥ   kāni tāni yata-vrata /
Halfverse: c    
nigrahaś ca katʰaṃ kāryo   nigrahasya ca kiṃ pʰalam
   
nigrahaś ca katʰaṃ kāryo   nigrahasya ca kiṃ pʰalam / ՚

Verse: 54 
Halfverse: a    
katʰaṃ ca pʰalam āpnoti   teṣāṃ dʰarmabʰr̥tāṃ vara
   
katʰaṃ ca pʰalam āpnoti   teṣāṃ dʰarma-bʰr̥tāṃ vara /
Halfverse: c    
etad iccʰāmi tattvena   dʰarmaṃ jñātuṃ sudʰārmika
   
etad iccʰāmi tattvena   dʰarmaṃ jñātuṃ sudʰārmika / ՚E54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.