TITUS
Mahabharata
Part No. 497
Chapter: 200
Adhyāya
200
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
dʰarmavyādʰas
tu
nipuṇaṃ
punar
eva
yudʰiṣṭʰira
dʰarma-vyādʰas
tu
nipuṇaṃ
punar
eva
yudʰiṣṭʰira
/
Halfverse: c
viprarṣabʰam
uvācedaṃ
sarvadʰarmabʰr̥tāṃ
varaḥ
viprarṣabʰam
uvāca
_idaṃ
sarva-dʰarma-bʰr̥tāṃ
varaḥ
/
՚
Verse: 2
Halfverse: a
śrutipramāṇo
dʰarmo
hi
vr̥ddʰānām
iti
bʰāṣitam
śruti-pramāṇo
dʰarmo
hi
vr̥ddʰānām
iti
bʰāṣitam
/
ՙ
Halfverse: c
sūkṣmā
gatir
hi
dʰarmasya
bahuśākʰā
hy
anantikā
sūkṣmā
gatir
hi
dʰarmasya
bahu-śākʰā
hy
anantikā
/
՚
Verse: 3
Halfverse: a
prāṇātyaye
vivāhe
ca
vaktavyam
anr̥taṃ
bʰavet
prāṇa
_atyaye
vivāhe
ca
vaktavyam
anr̥taṃ
bʰavet
/
Halfverse: c
anr̥taṃ
ca
bʰavet
satyaṃ
satyaṃ
caivānr̥taṃ
bʰavet
anr̥taṃ
ca
bʰavet
satyaṃ
satyaṃ
caiva
_anr̥taṃ
bʰavet
/
՚
Verse: 4
Halfverse: a
yad
bʰūtahitam
atyantaṃ
tat
satyam
iti
dʰāraṇā
yad
bʰūta-hitam
atyantaṃ
tat
satyam
iti
dʰāraṇā
/
Halfverse: c
viparyaya
kr̥to
dʰarmaḥ
paśya
dʰarmasya
sūkṣmatām
viparyaya
kr̥to
dʰarmaḥ
paśya
dʰarmasya
sūkṣmatām
/
՚
Verse: 5
Halfverse: a
yat
karoty
aśubʰaṃ
karma
śubʰaṃ
vā
dvijasattama
yat
karoty
aśubʰaṃ
karma
śubʰaṃ
vā
dvija-sattama
/
Halfverse: c
avaśyaṃ
tat
samāpnoti
puruṣo
nātra
saṃśayaḥ
avaśyaṃ
tat
samāpnoti
puruṣo
na
_atra
saṃśayaḥ
/
՚
Verse: 6
Halfverse: a
viṣamāṃ
ca
daśāṃ
prāpya
devān
garhati
vai
bʰr̥śam
viṣamāṃ
ca
daśāṃ
prāpya
devān
garhati
vai
bʰr̥śam
/
Halfverse: c
ātmanaḥ
karma
doṣāṇi
na
vijānāty
apaṇḍitaḥ
ātmanaḥ
karma
doṣāṇi
na
vijānāty
apaṇḍitaḥ
/
՚
Verse: 7
Halfverse: a
mūḍʰo
naikr̥tikāś
cāpi
capalaś
ca
dvijottama
mūḍʰo
naikr̥tikāś
cāpi
capalaś
ca
dvija
_uttama
/
Halfverse: c
sukʰaduḥkʰaviparyāso
yadā
samupapadyate
sukʰa-duḥkʰa-viparyāso
yadā
samupapadyate
/
Halfverse: e
nainaṃ
prajñā
sunītaṃ
vā
trāyate
naiva
pauruṣam
na
_enaṃ
prajñā
sunītaṃ
vā
trāyate
naiva
pauruṣam
/
՚
Verse: 8
Halfverse: a
yo
yam
iccʰed
yatʰākāmaṃ
taṃ
taṃ
kāmaṃ
samaśnuyāt
yo
yam
iccʰed
yatʰā-kāmaṃ
taṃ
taṃ
kāmaṃ
samaśnuyāt
/
Halfverse: c
yadi
syād
aparādʰīnaṃ
puruṣasya
kriyāpʰalam
yadi
syād
aparādʰīnaṃ
puruṣasya
kriyā-pʰalam
/
՚
Verse: 9
Halfverse: a
saṃyatāś
cāpi
dakṣāś
ca
matimantaś
ca
mānavāḥ
saṃyatāś
cāpi
dakṣāś
ca
matimantaś
ca
mānavāḥ
/
Halfverse: c
dr̥śyante
niṣpʰalāḥ
santaḥ
prahīṇāḥ
sarvakarmabʰiḥ
dr̥śyante
niṣpʰalāḥ
santaḥ
prahīṇāḥ
sarva-karmabʰiḥ
/
՚
Verse: 10
Halfverse: a
bʰūtānām
aparaḥ
kaścid
dʰiṃsāyāṃ
satatottʰitaḥ
bʰūtānām
aparaḥ
kaścidd
hiṃsāyāṃ
satata
_uttʰitaḥ
/
Halfverse: c
vañcanāyāṃ
ca
lokasya
sa
sukʰeneha
jīvati
vañcanāyāṃ
ca
lokasya
sa
sukʰena
_iha
jīvati
/
՚10
Verse: 11
Halfverse: a
aceṣṭamānam
āsīnaṃ
śrīḥ
kaṃ
cid
upatiṣṭʰati
aceṣṭamānam
āsīnaṃ
śrīḥ
kaṃcid
upatiṣṭʰati
/
Halfverse: c
kaś
cit
karmāṇi
kurvan
hi
na
prāpyam
adʰigaccʰati
kaścit
karmāṇi
kurvan
hi
na
prāpyam
adʰigaccʰati
/
՚
Verse: 12
Halfverse: a
devān
iṣṭvā
tapas
taptvā
kr̥paṇaiḥ
putra
gr̥ddʰibʰiḥ
devān
iṣṭvā
tapas
taptvā
kr̥paṇaiḥ
putra
gr̥ddʰibʰiḥ
/
Halfverse: c
daśa
māsadʰr̥tā
garbʰe
jāyante
kulapāṃsanāḥ
daśa
māsa-dʰr̥tā
garbʰe
jāyante
kula-pāṃsanāḥ
/
՚
Verse: 13
Halfverse: a
apare
dʰanadʰānyaiś
ca
bʰogaiś
ca
pitr̥saṃcitaiḥ
{!}
apare
dʰana-dʰānyaiś
ca
bʰogaiś
ca
pitr̥-saṃcitaiḥ
/
{!}
Halfverse: c
vipulair
abʰijāyante
labdʰās
tair
eva
maṅgalaiḥ
vipulair
abʰijāyante
labdʰās
tair
eva
maṅgalaiḥ
/
՚
Verse: 14
Halfverse: a
karmajā
hi
manuṣyāṇāṃ
rogā
nāsty
atra
saṃśayaḥ
karmajā
hi
manuṣyāṇāṃ
rogā
na
_asty
atra
saṃśayaḥ
/
Halfverse: c
ādʰibʰiś
caiva
bādʰyante
vyādʰaiḥ
kṣudramr̥gā
iva
ādʰibʰiś
caiva
bādʰyante
vyādʰaiḥ
kṣudra-mr̥gā\
iva
/
՚ՙ
Verse: 15
Halfverse: a
te
cāpi
kuśalair
vaidyair
nipuṇaiḥ
saṃbʰr̥tauṣadʰaiḥ
te
cāpi
kuśalair
vaidyair
nipuṇaiḥ
saṃbʰr̥ta
_auṣadʰaiḥ
/
Halfverse: c
vyādʰayo
vinivāryante
mr̥gā
vyādʰair
iva
dvija
vyādʰayo
vinivāryante
mr̥gā
vyādʰair
iva
dvija
/
՚ՙ
Verse: 16
Halfverse: a
yeṣām
asti
ca
bʰoktavyaṃ
grahaṇī
doṣapīḍitāḥ
yeṣām
asti
ca
bʰoktavyaṃ
grahaṇī
doṣa-pīḍitāḥ
/
Halfverse: c
na
śaknuvanti
te
bʰoktuṃ
paśya
dʰarmabʰr̥tāṃ
vara
na
śaknuvanti
te
bʰoktuṃ
paśya
dʰarma-bʰr̥tāṃ
vara
/
՚
Verse: 17
Halfverse: a
apare
bāhubalinaḥ
kliśyante
bahavo
janāḥ
apare
bāhu-balinaḥ
kliśyante
bahavo
janāḥ
/
Halfverse: c
duḥkʰena
cādʰigaccʰanti
bʰojanaṃ
dvijasattama
duḥkʰena
ca
_adʰigaccʰanti
bʰojanaṃ
dvija-sattama
/
՚
Verse: 18
Halfverse: a
iti
lokam
anākrandaṃ
mohaśokapariplutam
iti
lokam
anākrandaṃ
moha-śoka-pariplutam
/
Halfverse: c
srotasāsakr̥d
ākṣiptaṃ
hriyamāṇaṃ
balīyasā
srotasā
_asakr̥d
ākṣiptaṃ
hriyamāṇaṃ
balīyasā
/
՚
Verse: 19
Halfverse: a
na
mriyeyur
na
jīryeyuḥ
sarve
syuḥ
sārvakāmikāḥ
na
mriyeyur
na
jīryeyuḥ
sarve
syuḥ
sārvakāmikāḥ
/
Halfverse: c
nāpriyaṃ
pratipaśyeyur
vaśitvaṃ
yadi
vai
bʰavet
na
_apriyaṃ
pratipaśyeyur
vaśitvaṃ
yadi
vai
bʰavet
/
՚
Verse: 20
Halfverse: a
upary
upari
lokasya
sarvo
gantuṃ
samīhate
upary
upari
lokasya
sarvo
gantuṃ
samīhate
/
Halfverse: c
yatate
ca
yatʰāśakti
na
ca
tad
vartate
tatʰā
yatate
ca
yatʰā-śakti
na
ca
tad
vartate
tatʰā
/
՚20
Verse: 21
Halfverse: a
bahavaḥ
saṃpradr̥śyante
tulyanakṣatra
maṅgalāḥ
bahavaḥ
saṃpradr̥śyante
tulya-nakṣatra
maṅgalāḥ
/
Halfverse: c
mahac
ca
pʰalavaiṣamyaṃ
dr̥śyate
karma
saṃdʰiṣu
mahac
ca
pʰala-vaiṣamyaṃ
dr̥śyate
karma
saṃdʰiṣu
/
՚
Verse: 22
Halfverse: a
na
kaś
cid
īśate
brahman
svayaṃ
grāhasya
sattama
na
kaścid
īśate
brahman
svayaṃ
grāhasya
sattama
/
Halfverse: c
karmaṇāṃ
prākr̥tānāṃ
vai
iha
siddʰiḥ
pradr̥śyate
karmaṇāṃ
prākr̥tānāṃ
vai
iha
siddʰiḥ
pradr̥śyate
/
՚ՙ
Verse: 23
Halfverse: a
yatʰā
śrutir
iyaṃ
brahmañ
jīvaḥ
kila
sanātanaḥ
yatʰā
śrutir
iyaṃ
brahmañ
jīvaḥ
kila
sanātanaḥ
/
Halfverse: c
śarīram
adʰruvaṃ
loke
sarveṣāṃ
prāṇinām
iha
śarīram
adʰruvaṃ
loke
sarveṣāṃ
prāṇinām
iha
/
՚
Verse: 24
Halfverse: a
vadʰyamāne
śarīre
tu
dehanāśo
bʰavaty
uta
vadʰyamāne
śarīre
tu
deha-nāśo
bʰavaty
uta
/
Halfverse: c
jīvaḥ
saṃkramate
'nyatra
karmabandʰanibandʰanaḥ
jīvaḥ
saṃkramate
_anyatra
karma-bandʰa-nibandʰanaḥ
/
՚ՙ
Verse: 25
{Brāhmaṇa
uvāca}
Halfverse: a
katʰaṃ
dʰarmabʰr̥tāṃ
śreṣṭʰa
jīvo
bʰavati
śāśvataḥ
katʰaṃ
dʰarma-bʰr̥tāṃ
śreṣṭʰa
jīvo
bʰavati
śāśvataḥ
/
Halfverse: c
etad
iccʰāmy
ahaṃ
jñātu
tattvena
vadatāṃ
vara
etad
iccʰāmy
ahaṃ
jñātu
tattvena
vadatāṃ
vara
/
՚
Verse: 26
{Vyādʰa
uvāca}
Halfverse: a
na
jīvanāśo
'sti
hi
dehabʰede
;
mitʰyaitad
āhur
mriyateti
mūḍʰāḥ
na
jīva-nāśo
_asti
hi
deha-bʰede
mitʰyā
_etad
āhur
mriyata
_iti
mūḍʰāḥ
/
ՙ
Halfverse: c
jīvas
tu
dehāntaritaḥ
prayāti
;
daśārdʰataivāsya
śarīrabʰedaḥ
jīvas
tu
deha
_antaritaḥ
prayāti
daśa
_ardʰatā
_eva
_asya
śarīra-bʰedaḥ
/
՚
Verse: 27
Halfverse: a
anyo
hi
nāśnāti
kr̥taṃ
hi
karma
;
sa
eva
kartā
sukʰaduḥkʰabʰāgī
anyo
hi
na
_aśnāti
kr̥taṃ
hi
karma
sa\
eva
kartā
sukʰa-duḥkʰa-bʰāgī
/
ՙ
Halfverse: c
yat
tena
kiṃcid
dʰi
kr̥taṃ
hi
karma
;
tad
aśnute
nāsti
kr̥tasya
nāśaḥ
yat
tena
kiṃcidd^hi
kr̥taṃ
hi
karma
tad
aśnute
na
_asti
kr̥tasya
nāśaḥ
/
՚
Verse: 28
Halfverse: a
apuṇya
śīlāś
ca
bʰavanti
puṇyā
;
narottamāḥ
pāpakr̥to
bʰavanti
apuṇya
śīlāś
ca
bʰavanti
puṇyā
nara
_uttamāḥ
pāpa-kr̥to
bʰavanti
/
Halfverse: c
naro
'nuyātas
tv
iha
karmabʰiḥ
svais
;
tataḥ
samutpadyati
bʰāvitas
taiḥ
naro
_anuyātas
tv
iha
karmabʰiḥ
svais
tataḥ
samutpadyati
bʰāvitas
taiḥ
/
՚
Verse: 29
{Brāhmaṇa
uvāca}
Halfverse: a
katʰaṃ
saṃbʰavate
yonau
katʰaṃ
vā
puṇyapāpayoḥ
katʰaṃ
saṃbʰavate
yonau
katʰaṃ
vā
puṇya-pāpayoḥ
/
ՙ
Halfverse: c
jātīḥ
puṇyā
hy
apuṇyāś
ca
katʰaṃ
gaccʰati
sattama
jātīḥ
puṇyā
hy
apuṇyāś
ca
katʰaṃ
gaccʰati
sattama
/
՚
Verse: 30
{Vyādʰa
uvāca}
Halfverse: a
garbʰādʰāna
samāyuktaṃ
karmedaṃ
saṃpradr̥śyate
garbʰa
_ādʰāna
samāyuktaṃ
karma
_idaṃ
saṃpradr̥śyate
/
Halfverse: c
samāsena
tu
te
kṣipraṃ
pravakṣyāmi
dvijottama
samāsena
tu
te
kṣipraṃ
pravakṣyāmi
dvija
_uttama
/
՚30
Verse: 31
Halfverse: a
yatʰā
saṃbʰr̥ta
saṃbʰāraḥ
punar
eva
prajāyate
yatʰā
saṃbʰr̥ta
saṃbʰāraḥ
punar
eva
prajāyate
/
Halfverse: c
śubʰakr̥c
cʰubʰayonīṣu
pāpakr̥t
pāpayoniṣu
śubʰakr̥t
śubʰa-yonīṣu
pāpakr̥t
pāpa-yoniṣu
/
՚
Verse: 32
Halfverse: a
śubʰaiḥ
prayogair
devatvaṃ
vyāmiśrair
mānuṣo
bʰavet
śubʰaiḥ
prayogair
devatvaṃ
vyāmiśrair
mānuṣo
bʰavet
/
Halfverse: c
mohanīyair
viyonīṣu
tv
adʰo
gāmī
ca
kilbiṣaiḥ
mohanīyair
viyonīṣu
tv
adʰo
gāmī
ca
kilbiṣaiḥ
/
՚
Verse: 33
Halfverse: a
jātimr̥tyujarāduḥkʰaiḥ
satataṃ
samabʰidrutaḥ
jāti-mr̥tyu-jarā-duḥkʰaiḥ
satataṃ
samabʰidrutaḥ
/
Halfverse: c
saṃsāre
pacyamānaś
ca
doṣair
ātmakr̥tair
naraḥ
saṃsāre
pacyamānaś
ca
doṣair
ātma-kr̥tair
naraḥ
/
՚
Verse: 34
Halfverse: a
tiryagyonisahasrāṇi
gatvā
narakam
eva
ca
tiryag-yoni-sahasrāṇi
gatvā
narakam
eva
ca
/
Halfverse: c
jīvāḥ
saṃparivartante
karmabandʰanibandʰanāḥ
jīvāḥ
saṃparivartante
karma-bandʰa-nibandʰanāḥ
/
՚
Verse: 35
Halfverse: a
jantus
tu
karmabʰis
tais
taiḥ
svakr̥taiḥ
pretya
duḥkʰitaḥ
jantus
tu
karmabʰis
tais
taiḥ
sva-kr̥taiḥ
pretya
duḥkʰitaḥ
/
Halfverse: c
tadduḥkʰapratigʰātārtʰam
apuṇyāṃ
yonim
aśnute
tad-duḥkʰa-pratigʰāta
_artʰam
apuṇyāṃ
yonim
aśnute
/
՚
Verse: 36
Halfverse: a
tataḥ
karma
samādatte
punar
anyan
navaṃ
bahu
tataḥ
karma
samādatte
punar
anyan
navaṃ
bahu
/
Halfverse: c
pacyate
tu
punas
tena
bʰuktvāpatʰyam
ivāturaḥ
pacyate
tu
punas
tena
bʰuktvā
_apatʰyam
iva
_āturaḥ
/
՚
Verse: 37
Halfverse: a
ajasram
eva
duḥkʰārto
'duḥkʰitaḥ
sukʰasaṃjñitaḥ
ajasram
eva
duḥkʰa
_ārto
_
_aduḥkʰitaḥ
sukʰa-saṃjñitaḥ
/
Halfverse: c
tato
'nivr̥tta
bandʰatvāt
karmaṇām
udayād
api
tato
_anivr̥tta
bandʰatvāt
karmaṇām
udayād
api
/
Halfverse: e
parikrāmati
saṃsāre
cakravad
bahu
vedanaḥ
parikrāmati
saṃsāre
cakravad
bahu
vedanaḥ
/
՚
Verse: 38
Halfverse: a
sa
cen
nivr̥ttabandʰas
tu
viśuddʰaś
cāpi
karmabʰiḥ
sa
cen
nivr̥tta-bandʰas
tu
viśuddʰaś
cāpi
karmabʰiḥ
/
Halfverse: c
prāpnoti
sukr̥tām̐l
lokān
yatra
gatvā
na
śocati
prāpnoti
sukr̥tām̐l
lokān
yatra
gatvā
na
śocati
/
՚
Verse: 39
Halfverse: a
pāpaṃ
kurvan
pāpavr̥ttaḥ
pāpasyāntaṃ
na
gaccʰati
pāpaṃ
kurvan
pāpa-vr̥ttaḥ
pāpasya
_antaṃ
na
gaccʰati
/
Halfverse: c
tasmāt
puṇyaṃ
yatet
kartuṃ
varjayeta
ca
pātakam
tasmāt
puṇyaṃ
yatet
kartuṃ
varjayeta
ca
pātakam
/
՚
Verse: 40
Halfverse: a
anasūyuḥ
kr̥tajñaś
ca
kalyāṇāny
eva
sevate
anasūyuḥ
kr̥tajñaś
ca
kalyāṇāny
eva
sevate
/
Halfverse: c
sukʰāni
dʰarmam
artʰaṃ
ca
svargaṃ
ca
labʰate
naraḥ
sukʰāni
dʰarmam
artʰaṃ
ca
svargaṃ
ca
labʰate
naraḥ
/
՚40
Verse: 41
Halfverse: a
saṃskr̥tasya
hi
dāntasya
niyatasya
yatātmanaḥ
saṃskr̥tasya
hi
dāntasya
niyatasya
yata
_ātmanaḥ
/
Halfverse: c
prājñasyānantarā
vr̥ttir
iha
loke
paratra
ca
prājñasya
_anantarā
vr̥ttir
iha
loke
paratra
ca
/
՚
Verse: 42
Halfverse: a
satāṃ
dʰarmeṇa
varteta
kriyāṃ
śiṣṭavad
ācaret
satāṃ
dʰarmeṇa
varteta
kriyāṃ
śiṣṭavad
ācaret
/
Halfverse: c
asaṃkleśena
lokasya
vr̥ttiṃ
lipseta
vai
dvija
asaṃkleśena
lokasya
vr̥ttiṃ
lipseta
vai
dvija
/
՚
Verse: 43
Halfverse: a
santi
hy
āgatavijñānāḥ
śiṣṭāḥ
śāstravicakṣaṇāḥ
santi
hy
āgata-vijñānāḥ
śiṣṭāḥ
śāstra-vicakṣaṇāḥ
/
Halfverse: c
svadʰarmeṇa
kriyā
loke
karmaṇaḥ
so
'py
asaṃkaraḥ
svadʰarmeṇa
kriyā
loke
karmaṇaḥ
so
_apy
asaṃkaraḥ
/
՚
Verse: 44
Halfverse: a
prājño
dʰarmeṇa
ramate
dʰarmaṃ
caivopajīvati
prājño
dʰarmeṇa
ramate
dʰarmaṃ
ca
_eva
_upajīvati
/
Halfverse: c
tasya
dʰarmād
avāpteṣu
dʰaneṣu
dvijasattama
tasya
dʰarmād
avāpteṣu
dʰaneṣu
dvija-sattama
/
Halfverse: e
tasyaiva
siñcate
mūlaṃ
guṇān
paśyati
yatra
vai
tasya
_eva
siñcate
mūlaṃ
guṇān
paśyati
yatra
vai
/
՚
Verse: 45
Halfverse: a
dʰarmātmā
bʰavati
hy
evaṃ
cittaṃ
cāsya
prasīdati
dʰarma
_ātmā
bʰavati
hy
evaṃ
cittaṃ
ca
_asya
prasīdati
/
Halfverse: c
sa
maitra
janasaṃtuṣṭa
iha
pretya
ca
nandati
sa
maitra
jana-saṃtuṣṭa
iha
pretya
ca
nandati
/
՚ՙ
Verse: 46
Halfverse: a
śabdaṃ
sparśaṃ
tatʰārūpaṃ
gandʰān
iṣṭāṃś
ca
sattama
śabdaṃ
sparśaṃ
tatʰā-rūpaṃ
gandʰān
iṣṭāṃś
ca
sattama
/
Halfverse: c
prabʰutvaṃ
labʰate
cāpi
dʰarmasyaitat
pʰalaṃ
viduḥ
prabʰutvaṃ
labʰate
cāpi
dʰarmasya
_etat
pʰalaṃ
viduḥ
/
՚
Verse: 47
Halfverse: a
dʰarmasya
ca
pʰalaṃ
labdʰvā
na
tr̥pyati
mahādvija
dʰarmasya
ca
pʰalaṃ
labdʰvā
na
tr̥pyati
mahā-dvija
/
Halfverse: c
atr̥pyamāṇo
nirvedam
ādatte
jñānacakṣuṣā
atr̥pyamāṇo
nirvedam
ādatte
jñāna-cakṣuṣā
/
՚
Verse: 48
Halfverse: a
prajñā
cakṣur
nara
iha
doṣaṃ
naivānurudʰyate
prajñā
cakṣus
nara\
iha
doṣaṃ
na
_eva
_anurudʰyate
/
ՙ
Halfverse: c
virajyati
yatʰākāmaṃ
na
ca
dʰarmaṃ
vimuñcati
virajyati
yatʰā-kāmaṃ
na
ca
dʰarmaṃ
vimuñcati
/
՚
Verse: 49
Halfverse: a
satyatyāge
ca
yatate
dr̥ṣṭvā
lokaṃ
kṣayātmakam
satya-tyāge
ca
yatate
dr̥ṣṭvā
lokaṃ
kṣaya
_ātmakam
/
Halfverse: c
tato
mokṣe
prayatate
nānupāyād
upāyataḥ
tato
mokṣe
prayatate
na
_anupāyād
upāyataḥ
/
՚
Verse: 50
Halfverse: a
evaṃ
nirvedam
ādatte
pāpaṃ
karma
jahāti
ca
evaṃ
nirvedam
ādatte
pāpaṃ
karma
jahāti
ca
/
Halfverse: c
dʰārmikaś
cāpi
bʰavati
mokṣaṃ
ca
labʰate
param
dʰārmikaś
cāpi
bʰavati
mokṣaṃ
ca
labʰate
param
/
՚50
Verse: 51
Halfverse: a
tapo
niḥśreyasaṃ
jantos
tasya
mūlaṃ
śamo
damaḥ
tapo
niḥśreyasaṃ
jantos
tasya
mūlaṃ
śamo
damaḥ
/
ՙ
Halfverse: c
tena
sarvān
avāpnoti
kāmān
yān
manaseccʰati
tena
sarvān
avāpnoti
kāmān
yān
manasā
_iccʰati
/
՚
Verse: 52
Halfverse: a
indriyāṇāṃ
nirodʰena
satyena
ca
damena
ca
indriyāṇāṃ
nirodʰena
satyena
ca
damena
ca
/
Halfverse: c
brahmaṇaḥ
padam
āpnoti
yat
paraṃ
dvijasattama
brahmaṇaḥ
padam
āpnoti
yat
paraṃ
dvija-sattama
/
՚
Verse: 53
{Brāhmaṇa
uvāca}
Halfverse: a
indriyāṇi
tu
yāny
āhuḥ
kāni
tāni
yatavrata
indriyāṇi
tu
yāny
āhuḥ
kāni
tāni
yata-vrata
/
Halfverse: c
nigrahaś
ca
katʰaṃ
kāryo
nigrahasya
ca
kiṃ
pʰalam
nigrahaś
ca
katʰaṃ
kāryo
nigrahasya
ca
kiṃ
pʰalam
/
՚
Verse: 54
Halfverse: a
katʰaṃ
ca
pʰalam
āpnoti
teṣāṃ
dʰarmabʰr̥tāṃ
vara
katʰaṃ
ca
pʰalam
āpnoti
teṣāṃ
dʰarma-bʰr̥tāṃ
vara
/
Halfverse: c
etad
iccʰāmi
tattvena
dʰarmaṃ
jñātuṃ
sudʰārmika
etad
iccʰāmi
tattvena
dʰarmaṃ
jñātuṃ
sudʰārmika
/
՚E54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.