TITUS
Mahabharata
Part No. 498
Previous part

Chapter: 201 
Adhyāya 201


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktas tu vipreṇa   dʰarmavyādʰo yudʰiṣṭʰira
   
evam uktas tu vipreṇa   dʰarma-vyādʰo yudʰiṣṭʰira / ՙ
Halfverse: c    
pratyuvāca yatʰā vipraṃ   tac cʰr̥ṇuṣva narādʰipa
   
pratyuvāca yatʰā vipraṃ   tat śr̥ṇuṣva nara_adʰipa / ՚

Verse: 2 
{Vyādʰa uvāca}
Halfverse: a    
vijñānārtʰaṃ manuṣyāṇāṃ   mano pūrvaṃ pravartate
   
vijñāna_artʰaṃ manuṣyāṇāṃ   mano pūrvaṃ pravartate /
Halfverse: c    
tat prāpya kāmaṃ bʰajate   krodʰaṃ ca dvijasattama
   
tat prāpya kāmaṃ bʰajate   krodʰaṃ ca dvija-sattama / ՚

Verse: 3 
Halfverse: a    
tatas tadartʰaṃ yatate   karma cārabʰate mahat
   
tatas tad-artʰaṃ yatate   karma ca_ārabʰate mahat /
Halfverse: c    
iṣṭānāṃ rūpagandʰānām   abʰyāsaṃ ca niṣevate
   
iṣṭānāṃ rūpa-gandʰānām   abʰyāsaṃ ca niṣevate / ՚

Verse: 4 
Halfverse: a    
tato rāgaḥ prabʰavati   dveṣaś ca tadanantaram
   
tato rāgaḥ prabʰavati   dveṣaś ca tad-anantaram /
Halfverse: c    
tato lobʰaḥ prabʰavati   mohaś ca tadanantaram
   
tato lobʰaḥ prabʰavati   mohaś ca tad-anantaram / ՚

Verse: 5 
Halfverse: a    
tasya lobʰābʰibʰūtasya   rāgadveṣahatasya ca
   
tasya lobʰa_abʰibʰūtasya   rāga-dveṣa-hatasya ca /
Halfverse: c    
na dʰarme jāyate buddʰir   vyājād dʰarmaṃ karoti ca
   
na dʰarme jāyate buddʰir   vyājād dʰarmaṃ karoti ca / ՚

Verse: 6 
Halfverse: a    
vyājena carate dʰarmam   artʰaṃ vyājena rocate
   
vyājena carate dʰarmam   artʰaṃ vyājena rocate /
Halfverse: c    
vyājena sidʰyamāneṣu   dʰaneṣu dvijasattama
   
vyājena sidʰyamāneṣu   dʰaneṣu dvija-sattama /
Halfverse: e    
tatraiva ramate buddʰis   tataḥ pāpaṃ cikīrṣati
   
tatra_eva ramate buddʰis   tataḥ pāpaṃ cikīrṣati / ՚

Verse: 7 
Halfverse: a    
suhr̥dbʰir vāryamāṇaś ca   paṇḍitaiś ca dvijottama
   
suhr̥dbʰir vāryamāṇaś ca   paṇḍitaiś ca dvija_uttama /
Halfverse: c    
uttaraṃ śrutisaṃbaddʰaṃ   bravīti śrutiyojitam
   
uttaraṃ śruti-saṃbaddʰaṃ   bravīti śruti-yojitam / ՚

Verse: 8 
Halfverse: a    
adʰarmas trividʰas tasya   vardʰate rāgadoṣataḥ
   
adʰarmas trividʰas tasya   vardʰate rāga-doṣataḥ /
Halfverse: c    
pāpaṃ cintayate cāpi   bravīti ca karoti ca
   
pāpaṃ cintayate cāpi   bravīti ca karoti ca / ՚

Verse: 9 
Halfverse: a    
tasyādʰarma pravr̥ttasya   guṇā naśyanti sādʰavaḥ
   
tasya_adʰarma pravr̥ttasya   guṇā naśyanti sādʰavaḥ /
Halfverse: c    
ekaśīlāś ca mitratvaṃ   bʰajante pāpakarmiṇaḥ
   
eka-śīlāś ca mitratvaṃ   bʰajante pāpa-karmiṇaḥ / ՚

Verse: 10 
Halfverse: a    
sa tenāsukʰam āpnoti   paratra ca vihanyate
   
sa tena_asukʰam āpnoti   paratra ca vihanyate /
Halfverse: c    
pāpātmā bʰavati hy evaṃ   dʰarmalābʰaṃ tu me śr̥ṇu
   
pāpa_ātmā bʰavati hy evaṃ   dʰarma-lābʰaṃ tu me śr̥ṇu / ՚10

Verse: 11 
Halfverse: a    
yas tv etān prajñayā doṣān   pūrvam evānupaśyati
   
yas tv etān prajñayā doṣān   pūrvam eva_anupaśyati /
Halfverse: c    
kiśalaḥ sukʰaduḥkʰeṣu   sādʰūṃś cāpy upasevate
   
kiśalaḥ sukʰa-duḥkʰeṣu   sādʰūṃś ca_apy upasevate /
Halfverse: e    
tasya sādʰu samārambʰād   buddʰir dʰarmeṣu jāyate
   
tasya sādʰu samārambʰād   buddʰir dʰarmeṣu jāyate / ՚

Verse: 12 
{Brāhmaṇa uvāca}
Halfverse: a    
bravīsi sūnr̥taṃ dʰarmaṃ   yasya vaktā na vidyate
   
bravīsi sūnr̥taṃ dʰarmaṃ   yasya vaktā na vidyate / ՙ
Halfverse: c    
divyaprabʰāvaḥ sumahān   r̥ṣir eva mato 'si me
   
divya-prabʰāvaḥ sumahān   r̥ṣir eva mato_asi me / ՚

Verse: 13 
{Vyādʰa uvāca}
Halfverse: a    
brāhmaṇā vai mahābʰāgāḥ   pitaro 'grabʰujaḥ sadā
   
brāhmaṇā vai mahā-bʰāgāḥ   pitaro_agrabʰujaḥ sadā /
Halfverse: c    
teṣāṃ sarvātmanā kāryaṃ   priyaṃ loke manīṣiṇā
   
teṣāṃ sarva_ātmanā kāryaṃ   priyaṃ loke manīṣiṇā / ՚

Verse: 14 
Halfverse: a    
yat teṣāṃ ca priyaṃ tat te   vakṣyāmi dvijasattama
   
yat teṣāṃ ca priyaṃ tat te   vakṣyāmi dvija-sattama /
Halfverse: c    
namaskr̥tvā brāhmaṇebʰyo   brāhmīṃ vidyāṃ nibodʰa me
   
namas-kr̥tvā brāhmaṇebʰyo   brāhmīṃ vidyāṃ nibodʰa me / ՚

Verse: 15 
Halfverse: a    
idaṃ viśvaṃ jagat sarvam   ajayyaṃ cāpi sarvaśaḥ
   
idaṃ viśvaṃ jagat sarvam   ajayyaṃ cāpi sarvaśaḥ /
Halfverse: c    
mahābʰūtātmakaṃ brahmannātaḥ   parataraṃ bʰavet {!}
   
mahā-bʰūta_ātmakaṃ brahmannātaḥ   parataraṃ bʰavet / ՚ՙ {!}

Verse: 16 
Halfverse: a    
mahābʰūtāni kʰaṃ vāyur   agnir āpas tatʰā ca bʰūḥ
   
mahā-bʰūtāni kʰaṃ vāyur   agnir āpas tatʰā ca bʰūḥ / ՙ
Halfverse: c    
śabdaḥ sparśaś ca rūpaṃ ca   raso gandʰaś ca tad guṇāḥ
   
śabdaḥ sparśaś ca rūpaṃ ca   raso gandʰaś ca tad guṇāḥ / ՚

Verse: 17 
Halfverse: a    
teṣām api guṇāḥ sarve   guṇavr̥ttiḥ parasparam
   
teṣām api guṇāḥ sarve   guṇa-vr̥ttiḥ parasparam /
Halfverse: c    
pūrvapūrva guṇāḥ sarve   kramaśo guṇiṣu triṣu
   
pūrva-pūrva guṇāḥ sarve   kramaśo guṇiṣu triṣu / ՚

Verse: 18 
Halfverse: a    
ṣaṣṭʰas tu cetanā nāma   mana ity abʰidʰīyate
   
ṣaṣṭʰas tu cetanā nāma   mana\ ity abʰidʰīyate / ՙ
Halfverse: c    
saptamī tu bʰaved buddʰir   ahaṃkāras tataḥ param
   
saptamī tu bʰaved buddʰir   ahaṃkāras tataḥ param / ՚

Verse: 19 
Halfverse: a    
indriyāṇi ca pañcaiva   rajo sattvaṃ tamas tatʰā
   
indriyāṇi ca pañca_eva   rajo sattvaṃ tamas tatʰā /
Halfverse: c    
ity eṣa sapta daśako   rāśir avyaktasaṃjñakaḥ
   
ity eṣa sapta daśako   rāśir avyakta-saṃjñakaḥ / ՚

Verse: 20 
Halfverse: a    
sarvair ihendriyārtʰais tu   vyaktāvyaktaiḥ susaṃvr̥taḥ
   
sarvair iha_indriya_artʰais tu   vyakta_avyaktaiḥ susaṃvr̥taḥ /
Halfverse: c    
caturviṃśaka ity eṣa   vyaktāvyaktamayo guṇaḥ
   
caturviṃśaka\ ity eṣa   vyakta_avyaktamayo guṇaḥ / ՙ
Halfverse: e    
etat te sarvam ākʰyātma   kiṃ bʰūyo śrotum iccʰasi
   
etat te sarvam ākʰyātma   kiṃ bʰūyo śrotum iccʰasi / ՚E20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.