TITUS
Mahabharata
Part No. 498
Chapter: 201
Adhyāya
201
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktas
tu
vipreṇa
dʰarmavyādʰo
yudʰiṣṭʰira
evam
uktas
tu
vipreṇa
dʰarma-vyādʰo
yudʰiṣṭʰira
/
ՙ
Halfverse: c
pratyuvāca
yatʰā
vipraṃ
tac
cʰr̥ṇuṣva
narādʰipa
pratyuvāca
yatʰā
vipraṃ
tat
śr̥ṇuṣva
nara
_adʰipa
/
՚
Verse: 2
{Vyādʰa
uvāca}
Halfverse: a
vijñānārtʰaṃ
manuṣyāṇāṃ
mano
pūrvaṃ
pravartate
vijñāna
_artʰaṃ
manuṣyāṇāṃ
mano
pūrvaṃ
pravartate
/
Halfverse: c
tat
prāpya
kāmaṃ
bʰajate
krodʰaṃ
ca
dvijasattama
tat
prāpya
kāmaṃ
bʰajate
krodʰaṃ
ca
dvija-sattama
/
՚
Verse: 3
Halfverse: a
tatas
tadartʰaṃ
yatate
karma
cārabʰate
mahat
tatas
tad-artʰaṃ
yatate
karma
ca
_ārabʰate
mahat
/
Halfverse: c
iṣṭānāṃ
rūpagandʰānām
abʰyāsaṃ
ca
niṣevate
iṣṭānāṃ
rūpa-gandʰānām
abʰyāsaṃ
ca
niṣevate
/
՚
Verse: 4
Halfverse: a
tato
rāgaḥ
prabʰavati
dveṣaś
ca
tadanantaram
tato
rāgaḥ
prabʰavati
dveṣaś
ca
tad-anantaram
/
Halfverse: c
tato
lobʰaḥ
prabʰavati
mohaś
ca
tadanantaram
tato
lobʰaḥ
prabʰavati
mohaś
ca
tad-anantaram
/
՚
Verse: 5
Halfverse: a
tasya
lobʰābʰibʰūtasya
rāgadveṣahatasya
ca
tasya
lobʰa
_abʰibʰūtasya
rāga-dveṣa-hatasya
ca
/
Halfverse: c
na
dʰarme
jāyate
buddʰir
vyājād
dʰarmaṃ
karoti
ca
na
dʰarme
jāyate
buddʰir
vyājād
dʰarmaṃ
karoti
ca
/
՚
Verse: 6
Halfverse: a
vyājena
carate
dʰarmam
artʰaṃ
vyājena
rocate
vyājena
carate
dʰarmam
artʰaṃ
vyājena
rocate
/
Halfverse: c
vyājena
sidʰyamāneṣu
dʰaneṣu
dvijasattama
vyājena
sidʰyamāneṣu
dʰaneṣu
dvija-sattama
/
Halfverse: e
tatraiva
ramate
buddʰis
tataḥ
pāpaṃ
cikīrṣati
tatra
_eva
ramate
buddʰis
tataḥ
pāpaṃ
cikīrṣati
/
՚
Verse: 7
Halfverse: a
suhr̥dbʰir
vāryamāṇaś
ca
paṇḍitaiś
ca
dvijottama
suhr̥dbʰir
vāryamāṇaś
ca
paṇḍitaiś
ca
dvija
_uttama
/
Halfverse: c
uttaraṃ
śrutisaṃbaddʰaṃ
bravīti
śrutiyojitam
uttaraṃ
śruti-saṃbaddʰaṃ
bravīti
śruti-yojitam
/
՚
Verse: 8
Halfverse: a
adʰarmas
trividʰas
tasya
vardʰate
rāgadoṣataḥ
adʰarmas
trividʰas
tasya
vardʰate
rāga-doṣataḥ
/
Halfverse: c
pāpaṃ
cintayate
cāpi
bravīti
ca
karoti
ca
pāpaṃ
cintayate
cāpi
bravīti
ca
karoti
ca
/
՚
Verse: 9
Halfverse: a
tasyādʰarma
pravr̥ttasya
guṇā
naśyanti
sādʰavaḥ
tasya
_adʰarma
pravr̥ttasya
guṇā
naśyanti
sādʰavaḥ
/
Halfverse: c
ekaśīlāś
ca
mitratvaṃ
bʰajante
pāpakarmiṇaḥ
eka-śīlāś
ca
mitratvaṃ
bʰajante
pāpa-karmiṇaḥ
/
՚
Verse: 10
Halfverse: a
sa
tenāsukʰam
āpnoti
paratra
ca
vihanyate
sa
tena
_asukʰam
āpnoti
paratra
ca
vihanyate
/
Halfverse: c
pāpātmā
bʰavati
hy
evaṃ
dʰarmalābʰaṃ
tu
me
śr̥ṇu
pāpa
_ātmā
bʰavati
hy
evaṃ
dʰarma-lābʰaṃ
tu
me
śr̥ṇu
/
՚10
Verse: 11
Halfverse: a
yas
tv
etān
prajñayā
doṣān
pūrvam
evānupaśyati
yas
tv
etān
prajñayā
doṣān
pūrvam
eva
_anupaśyati
/
Halfverse: c
kiśalaḥ
sukʰaduḥkʰeṣu
sādʰūṃś
cāpy
upasevate
kiśalaḥ
sukʰa-duḥkʰeṣu
sādʰūṃś
ca
_apy
upasevate
/
Halfverse: e
tasya
sādʰu
samārambʰād
buddʰir
dʰarmeṣu
jāyate
tasya
sādʰu
samārambʰād
buddʰir
dʰarmeṣu
jāyate
/
՚
Verse: 12
{Brāhmaṇa
uvāca}
Halfverse: a
bravīsi
sūnr̥taṃ
dʰarmaṃ
yasya
vaktā
na
vidyate
bravīsi
sūnr̥taṃ
dʰarmaṃ
yasya
vaktā
na
vidyate
/
ՙ
Halfverse: c
divyaprabʰāvaḥ
sumahān
r̥ṣir
eva
mato
'si
me
divya-prabʰāvaḥ
sumahān
r̥ṣir
eva
mato
_asi
me
/
՚
Verse: 13
{Vyādʰa
uvāca}
Halfverse: a
brāhmaṇā
vai
mahābʰāgāḥ
pitaro
'grabʰujaḥ
sadā
brāhmaṇā
vai
mahā-bʰāgāḥ
pitaro
_agrabʰujaḥ
sadā
/
Halfverse: c
teṣāṃ
sarvātmanā
kāryaṃ
priyaṃ
loke
manīṣiṇā
teṣāṃ
sarva
_ātmanā
kāryaṃ
priyaṃ
loke
manīṣiṇā
/
՚
Verse: 14
Halfverse: a
yat
teṣāṃ
ca
priyaṃ
tat
te
vakṣyāmi
dvijasattama
yat
teṣāṃ
ca
priyaṃ
tat
te
vakṣyāmi
dvija-sattama
/
Halfverse: c
namaskr̥tvā
brāhmaṇebʰyo
brāhmīṃ
vidyāṃ
nibodʰa
me
namas-kr̥tvā
brāhmaṇebʰyo
brāhmīṃ
vidyāṃ
nibodʰa
me
/
՚
Verse: 15
Halfverse: a
idaṃ
viśvaṃ
jagat
sarvam
ajayyaṃ
cāpi
sarvaśaḥ
idaṃ
viśvaṃ
jagat
sarvam
ajayyaṃ
cāpi
sarvaśaḥ
/
Halfverse: c
mahābʰūtātmakaṃ
brahmannātaḥ
parataraṃ
bʰavet
{!}
mahā-bʰūta
_ātmakaṃ
brahmannātaḥ
parataraṃ
bʰavet
/
՚ՙ
{!}
Verse: 16
Halfverse: a
mahābʰūtāni
kʰaṃ
vāyur
agnir
āpas
tatʰā
ca
bʰūḥ
mahā-bʰūtāni
kʰaṃ
vāyur
agnir
āpas
tatʰā
ca
bʰūḥ
/
ՙ
Halfverse: c
śabdaḥ
sparśaś
ca
rūpaṃ
ca
raso
gandʰaś
ca
tad
guṇāḥ
śabdaḥ
sparśaś
ca
rūpaṃ
ca
raso
gandʰaś
ca
tad
guṇāḥ
/
՚
Verse: 17
Halfverse: a
teṣām
api
guṇāḥ
sarve
guṇavr̥ttiḥ
parasparam
teṣām
api
guṇāḥ
sarve
guṇa-vr̥ttiḥ
parasparam
/
Halfverse: c
pūrvapūrva
guṇāḥ
sarve
kramaśo
guṇiṣu
triṣu
pūrva-pūrva
guṇāḥ
sarve
kramaśo
guṇiṣu
triṣu
/
՚
Verse: 18
Halfverse: a
ṣaṣṭʰas
tu
cetanā
nāma
mana
ity
abʰidʰīyate
ṣaṣṭʰas
tu
cetanā
nāma
mana\
ity
abʰidʰīyate
/
ՙ
Halfverse: c
saptamī
tu
bʰaved
buddʰir
ahaṃkāras
tataḥ
param
saptamī
tu
bʰaved
buddʰir
ahaṃkāras
tataḥ
param
/
՚
Verse: 19
Halfverse: a
indriyāṇi
ca
pañcaiva
rajo
sattvaṃ
tamas
tatʰā
indriyāṇi
ca
pañca
_eva
rajo
sattvaṃ
tamas
tatʰā
/
Halfverse: c
ity
eṣa
sapta
daśako
rāśir
avyaktasaṃjñakaḥ
ity
eṣa
sapta
daśako
rāśir
avyakta-saṃjñakaḥ
/
՚
Verse: 20
Halfverse: a
sarvair
ihendriyārtʰais
tu
vyaktāvyaktaiḥ
susaṃvr̥taḥ
sarvair
iha
_indriya
_artʰais
tu
vyakta
_avyaktaiḥ
susaṃvr̥taḥ
/
Halfverse: c
caturviṃśaka
ity
eṣa
vyaktāvyaktamayo
guṇaḥ
caturviṃśaka\
ity
eṣa
vyakta
_avyaktamayo
guṇaḥ
/
ՙ
Halfverse: e
etat
te
sarvam
ākʰyātma
kiṃ
bʰūyo
śrotum
iccʰasi
etat
te
sarvam
ākʰyātma
kiṃ
bʰūyo
śrotum
iccʰasi
/
՚E20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.