TITUS
Mahabharata
Part No. 499
Chapter: 202
Adhyāya
202
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktaḥ
sa
vipras
tu
dʰarmavyādʰena
bʰārata
evam
uktaḥ
sa
vipras
tu
dʰarma-vyādʰena
bʰārata
/
Halfverse: c
katʰām
akatʰayad
bʰūyo
manasaḥ
prītivardʰanīm
katʰām
akatʰayad
bʰūyo
manasaḥ
prīti-vardʰanīm
/
՚
Verse: 2
{Brāhmaṇa
uvāca}
Halfverse: a
mahābʰūtāni
yāny
āhuḥ
pañca
dʰarmavidāṃ
vara
mahā-bʰūtāni
yāny
āhuḥ
pañca
dʰarmavidāṃ
vara
/
Halfverse: c
ekaikasya
guṇān
samyak
pañcānām
api
me
vada
eka
_ekasya
guṇān
samyak
pañcānām
api
me
vada
/
՚
Verse: 3
{Vyādʰa
uvāca}
Halfverse: a
bʰūmir
āpas
tatʰā
jyotir
vāyur
ākāśam
eva
ca
bʰūmir
āpas
tatʰā
jyotir
vāyur
ākāśam
eva
ca
/
Halfverse: c
guṇottarāṇi
sarvāṇi
teṣāṃ
vakṣyāmi
te
guṇān
guṇa
_uttarāṇi
sarvāṇi
teṣāṃ
vakṣyāmi
te
guṇān
/
՚
Verse: 4
Halfverse: a
bʰūmiḥ
pañca
guṇā
brahmann
udakaṃ
ca
caturguṇam
bʰūmiḥ
pañca
guṇā
brahmann
udakaṃ
ca
catur-guṇam
/
Halfverse: c
guṇās
trayas
tejasi
ca
trayaś
cākāśavātayoḥ
guṇās
trayas
tejasi
ca
trayaś
ca
_ākāśa-vātayoḥ
/
՚
Verse: 5
Halfverse: a
śabdaḥ
sparśaś
ca
rūpaṃ
ca
rasaś
cāpi
dvijottama
śabdaḥ
sparśaś
ca
rūpaṃ
ca
rasaś
cāpi
dvija
_uttama
/
Halfverse: c
ete
guṇāḥ
pañca
bʰūmeḥ
sarvebʰyo
guṇavattarāḥ
ete
guṇāḥ
pañca
bʰūmeḥ
sarvebʰyo
guṇavattarāḥ
/
՚
Verse: 6
Halfverse: a
śabdaḥ
sparśaś
ca
rūpaṃ
ca
tejaso
'tʰa
guṇās
trayaḥ
śabdaḥ
sparśaś
ca
rūpaṃ
ca
tejaso
_atʰa
guṇās
trayaḥ
/
Halfverse: c
apām
ete
guṇā
brahman
kīrtimās
tava
suvrata
apām
ete
guṇā
brahman
kīrtimās
tava
suvrata
/
՚
Verse: 7
Halfverse: a
śabdaḥ
sparśaś
ca
rūpaṃ
ca
tejaso
'tʰa
guṇās
trayaḥ
śabdaḥ
sparśaś
ca
rūpaṃ
ca
tejaso
_atʰa
guṇās
trayaḥ
/
Halfverse: c
śabdaḥ
sparśaś
ca
vāyau
tu
śabda
ākāśa
eva
ca
śabdaḥ
sparśaś
ca
vāyau
tu
śabda\
ākāśa\
eva
ca
/
՚ՙ
Verse: 8
Halfverse: a
ete
pañcadaśa
brahman
guṇā
bʰūteṣu
pañcasu
ete
pañca-daśa
brahman
guṇā
bʰūteṣu
pañcasu
/
Halfverse: c
vartante
sarvabʰūteṣu
yeṣu
lokāḥ
pratiṣṭʰitāḥ
vartante
sarva-bʰūteṣu
yeṣu
lokāḥ
pratiṣṭʰitāḥ
/
Halfverse: e
anyonyaṃ
nātivartante
saṃpac
ca
bʰavati
dvija
anyonyaṃ
na
_ativartante
saṃpac
ca
bʰavati
dvija
/
՚
Verse: 9
Halfverse: a
yadā
tu
viṣamī
bʰāvam
ācaranti
carācarāḥ
yadā
tu
viṣamī
bʰāvam
ācaranti
cara
_acarāḥ
/
Halfverse: c
tadā
dehī
deham
anyaṃ
vyatirohati
kālataḥ
tadā
dehī
deham
anyaṃ
vyatirohati
kālataḥ
/
՚
Verse: 10
Halfverse: a
ānupūrvyā
vinaśyanti
jāyante
cānupūrvaśaḥ
ānupūrvyā
vinaśyanti
jāyante
ca
_anupūrvaśaḥ
/
Halfverse: c
tatra
tatra
hi
dr̥śyante
dʰātavaḥ
pāñcabʰautikāḥ
tatra
tatra
hi
dr̥śyante
dʰātavaḥ
pāñcabʰautikāḥ
/
ՙ
Halfverse: e
yair
āvr̥tam
idaṃ
sarvaṃ
jagat
stʰāvarajaṅgamam
yair
āvr̥tam
idaṃ
sarvaṃ
jagat
stʰāvara-jaṅgamam
/
՚10
Verse: 11
Halfverse: a
indriyaiḥ
sr̥jyate
yad
yat
tat
tad
vyaktam
iti
smr̥tam
indriyaiḥ
sr̥jyate
yad
yat
tat
tad
vyaktam
iti
smr̥tam
/
Halfverse: c
avyaktam
iti
vijñeyaṃ
liṅgagrāhyam
atīndriyam
avyaktam
iti
vijñeyaṃ
liṅga-grāhyam
atīndriyam
/
՚
Verse: 12
Halfverse: a
yatʰā
svaṃ
grāhakāny
eṣāṃ
śabdādīnām
imāni
tu
{!}
yatʰā
svaṃ
grāhakāny
eṣāṃ
śabda
_ādīnām
imāni
tu
/
{!}
Halfverse: c
indriyāṇi
yadā
dehī
dʰārayann
iha
tapyate
indriyāṇi
yadā
dehī
dʰārayann
iha
tapyate
/
՚
Verse: 13
Halfverse: a
loke
vitatam
ātmānaṃ
lokaṃ
cātmani
paśyati
loke
vitatam
ātmānaṃ
lokaṃ
ca
_ātmani
paśyati
/
Halfverse: c
parāvarajñaḥ
saktaḥ
san
sarvabʰūtāni
paśyati
para
_avarajñaḥ
saktaḥ
san
sarva-bʰūtāni
paśyati
/
՚
Verse: 14
Halfverse: a
paśyataḥ
sarvabʰūtāni
sarvāvastʰāsu
sarvadā
paśyataḥ
sarva-bʰūtāni
sarva
_avastʰāsu
sarvadā
/
Halfverse: c
brahmabʰūtasya
saṃyogo
nāśubʰenopapadyate
brahma-bʰūtasya
saṃyogo
na
_aśubʰena
_upapadyate
/
՚
Verse: 15
Halfverse: a
jñānamūlātmakaṃ
kleśam
ativr̥ttasya
mohajam
jñāna-mūla
_ātmakaṃ
kleśam
ativr̥ttasya
mohajam
/
Halfverse: c
loko
buddʰiprakāśena
jñeya
mārgeṇa
dr̥śyate
loko
buddʰi-prakāśena
jñeya
mārgeṇa
dr̥śyate
/
՚
Verse: 16
Halfverse: a
anādi
nidʰanaṃ
jantum
ātmayoniṃ
sadāvyayam
anādi
nidʰanaṃ
jantum
ātma-yoniṃ
sadā
_avyayam
/
Halfverse: c
anaupamyam
amūrtaṃ
ca
bʰagavān
āha
buddʰimān
anaupamyam
amūrtaṃ
ca
bʰagavān
āha
buddʰimān
/
Halfverse: e
tapo
mūlam
idaṃ
sarvaṃ
yan
māṃ
viprānupr̥ccʰasi
tapas
mūlam
idaṃ
sarvaṃ
yan
māṃ
vipra
_anupr̥ccʰasi
/
՚
Verse: 17
Halfverse: a
indriyāṇy
eva
tat
sarvaṃ
yat
svarganarakāv
ubʰau
indriyāṇy
eva
tat
sarvaṃ
yat
svarga-narakāv
ubʰau
/
Halfverse: c
nigr̥hīta
visr̥ṣṭāni
svargāya
narakāya
ca
nigr̥hīta
visr̥ṣṭāni
svargāya
narakāya
ca
/
՚ՙ
Verse: 18
Halfverse: a
eṣa
yogavidʰiḥ
kr̥tsno
yāvad
indriyadʰāraṇam
eṣa
yoga-vidʰiḥ
kr̥tsno
yāvad
indriya-dʰāraṇam
/
Halfverse: c
etan
mūlaṃ
hi
tapasaḥ
kr̥tsnasya
narakasya
ca
etan
mūlaṃ
hi
tapasaḥ
kr̥tsnasya
narakasya
ca
/
՚
Verse: 19
Halfverse: a
indriyāṇāṃ
prasaṅgena
doṣam
r̥ccʰaty
asaṃśayam
indriyāṇāṃ
prasaṅgena
doṣam
r̥ccʰaty
asaṃśayam
/
Halfverse: c
saṃniyamya
tu
tāny
eva
tataḥ
siddʰim
avāpnute
saṃniyamya
tu
tāny
eva
tataḥ
siddʰim
avāpnute
/
՚
Verse: 20
Halfverse: a
ṣaṇṇām
ātmani
nityānām
aiśvaryaṃ
yo
'dʰigaccʰati
ṣaṇṇām
ātmani
nityānām
aiśvaryaṃ
yo
_adʰigaccʰati
/
ՙ
Halfverse: c
na
sa
pāpaiḥ
kuto
'nartʰair
yujyate
vijitendriyaḥ
na
sa
pāpaiḥ
kuto
_anartʰair
yujyate
vijita
_indriyaḥ
/
՚20
Verse: 21
Halfverse: a
ratʰaḥ
śarīraṃ
puruṣasya
dr̥ṣṭam
;
ātmā
niyatendriyāṇy
āhur
aśvān
ratʰaḥ
śarīraṃ
puruṣasya
dr̥ṣṭam
ātmā
niyata
_indriyāṇy
āhur
aśvān
/
Halfverse: c
tair
apramattaḥ
kuśalī
sadaśvair
;
dāntaiḥ
sukʰaṃ
yāti
ratʰīva
dʰīraḥ
tair
apramattaḥ
kuśalī
sadaśvair
dāntaiḥ
sukʰaṃ
yāti
ratʰī
_iva
dʰīraḥ
/
՚
Verse: 22
Halfverse: a
ṣaṇṇām
ātmani
nityānām
indriyāṇāṃ
pramātʰinām
ṣaṇṇām
ātmani
nityānām
indriyāṇāṃ
pramātʰinām
/
Halfverse: c
yo
dʰīro
dʰārayed
raśmīn
sa
syāt
paramasāratʰiḥ
yo
dʰīro
dʰārayed
raśmīn
sa
syāt
parama-sāratʰiḥ
/
՚
Verse: 23
Halfverse: a
indriyāṇāṃ
prasr̥ṣṭānāṃ
hayānām
iva
vartmasu
indriyāṇāṃ
prasr̥ṣṭānāṃ
hayānām
iva
vartmasu
/
Halfverse: c
dʰr̥tiṃ
kurvīta
sāratʰye
dʰr̥tyā
tāni
jayed
dʰruvam
dʰr̥tiṃ
kurvīta
sāratʰye
dʰr̥tyā
tāni
jayed
dʰruvam
/
՚ՙ
Verse: 24
Halfverse: a
indriyāṇāṃ
hi
caratāṃ
yan
mano
'nuvidʰīyate
indriyāṇāṃ
hi
caratāṃ
yan
mano
_anuvidʰīyate
/
Halfverse: c
tad
asya
harate
buddʰiṃ
nāvaṃ
vāyur
ivāmbʰasi
tad
asya
harate
buddʰiṃ
nāvaṃ
vāyur
iva
_ambʰasi
/
՚
Verse: 25
Halfverse: a
yeṣu
vipratipadyante
ṣaṭsu
mohāt
pʰalāgame
yeṣu
vipratipadyante
ṣaṭsu
mohāt
pʰala
_āgame
/
Halfverse: c
teṣv
adʰyavasitādʰyāyī
vindate
dʰyānajaṃ
pʰalam
teṣv
adʰyavasita
_adʰyāyī
vindate
dʰyānajaṃ
pʰalam
/
՚E25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.