TITUS
Mahabharata
Part No. 499
Previous part

Chapter: 202 
Adhyāya 202


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktaḥ sa vipras tu   dʰarmavyādʰena bʰārata
   
evam uktaḥ sa vipras tu   dʰarma-vyādʰena bʰārata /
Halfverse: c    
katʰām akatʰayad bʰūyo   manasaḥ prītivardʰanīm
   
katʰām akatʰayad bʰūyo   manasaḥ prīti-vardʰanīm / ՚

Verse: 2 
{Brāhmaṇa uvāca}
Halfverse: a    
mahābʰūtāni yāny āhuḥ   pañca dʰarmavidāṃ vara
   
mahā-bʰūtāni yāny āhuḥ   pañca dʰarmavidāṃ vara /
Halfverse: c    
ekaikasya guṇān samyak   pañcānām api me vada
   
eka_ekasya guṇān samyak   pañcānām api me vada / ՚

Verse: 3 
{Vyādʰa uvāca}
Halfverse: a    
bʰūmir āpas tatʰā jyotir   vāyur ākāśam eva ca
   
bʰūmir āpas tatʰā jyotir   vāyur ākāśam eva ca /
Halfverse: c    
guṇottarāṇi sarvāṇi   teṣāṃ vakṣyāmi te guṇān
   
guṇa_uttarāṇi sarvāṇi   teṣāṃ vakṣyāmi te guṇān / ՚

Verse: 4 
Halfverse: a    
bʰūmiḥ pañca guṇā brahmann   udakaṃ ca caturguṇam
   
bʰūmiḥ pañca guṇā brahmann   udakaṃ ca catur-guṇam /
Halfverse: c    
guṇās trayas tejasi ca   trayaś cākāśavātayoḥ
   
guṇās trayas tejasi ca   trayaś ca_ākāśa-vātayoḥ / ՚

Verse: 5 
Halfverse: a    
śabdaḥ sparśaś ca rūpaṃ ca   rasaś cāpi dvijottama
   
śabdaḥ sparśaś ca rūpaṃ ca   rasaś cāpi dvija_uttama /
Halfverse: c    
ete guṇāḥ pañca bʰūmeḥ   sarvebʰyo guṇavattarāḥ
   
ete guṇāḥ pañca bʰūmeḥ   sarvebʰyo guṇavattarāḥ / ՚

Verse: 6 
Halfverse: a    
śabdaḥ sparśaś ca rūpaṃ ca   tejaso 'tʰa guṇās trayaḥ
   
śabdaḥ sparśaś ca rūpaṃ ca   tejaso_atʰa guṇās trayaḥ /
Halfverse: c    
apām ete guṇā brahman   kīrtimās tava suvrata
   
apām ete guṇā brahman   kīrtimās tava suvrata / ՚

Verse: 7 
Halfverse: a    
śabdaḥ sparśaś ca rūpaṃ ca   tejaso 'tʰa guṇās trayaḥ
   
śabdaḥ sparśaś ca rūpaṃ ca   tejaso_atʰa guṇās trayaḥ /
Halfverse: c    
śabdaḥ sparśaś ca vāyau tu   śabda ākāśa eva ca
   
śabdaḥ sparśaś ca vāyau tu   śabda\ ākāśa\ eva ca / ՚ՙ

Verse: 8 
Halfverse: a    
ete pañcadaśa brahman   guṇā bʰūteṣu pañcasu
   
ete pañca-daśa brahman   guṇā bʰūteṣu pañcasu /
Halfverse: c    
vartante sarvabʰūteṣu   yeṣu lokāḥ pratiṣṭʰitāḥ
   
vartante sarva-bʰūteṣu   yeṣu lokāḥ pratiṣṭʰitāḥ /
Halfverse: e    
anyonyaṃ nātivartante   saṃpac ca bʰavati dvija
   
anyonyaṃ na_ativartante   saṃpac ca bʰavati dvija / ՚

Verse: 9 
Halfverse: a    
yadā tu viṣamī bʰāvam   ācaranti carācarāḥ
   
yadā tu viṣamī bʰāvam   ācaranti cara_acarāḥ /
Halfverse: c    
tadā dehī deham anyaṃ   vyatirohati kālataḥ
   
tadā dehī deham anyaṃ   vyatirohati kālataḥ / ՚

Verse: 10 
Halfverse: a    
ānupūrvyā vinaśyanti   jāyante cānupūrvaśaḥ
   
ānupūrvyā vinaśyanti   jāyante ca_anupūrvaśaḥ /
Halfverse: c    
tatra tatra hi dr̥śyante   dʰātavaḥ pāñcabʰautikāḥ
   
tatra tatra hi dr̥śyante   dʰātavaḥ pāñcabʰautikāḥ / ՙ
Halfverse: e    
yair āvr̥tam idaṃ sarvaṃ   jagat stʰāvarajaṅgamam
   
yair āvr̥tam idaṃ sarvaṃ   jagat stʰāvara-jaṅgamam / ՚10

Verse: 11 
Halfverse: a    
indriyaiḥ sr̥jyate yad yat   tat tad vyaktam iti smr̥tam
   
indriyaiḥ sr̥jyate yad yat   tat tad vyaktam iti smr̥tam /
Halfverse: c    
avyaktam iti vijñeyaṃ   liṅgagrāhyam atīndriyam
   
avyaktam iti vijñeyaṃ   liṅga-grāhyam atīndriyam / ՚

Verse: 12 
Halfverse: a    
yatʰā svaṃ grāhakāny eṣāṃ   śabdādīnām imāni tu {!}
   
yatʰā svaṃ grāhakāny eṣāṃ   śabda_ādīnām imāni tu / {!}
Halfverse: c    
indriyāṇi yadā dehī   dʰārayann iha tapyate
   
indriyāṇi yadā dehī   dʰārayann iha tapyate / ՚

Verse: 13 
Halfverse: a    
loke vitatam ātmānaṃ   lokaṃ cātmani paśyati
   
loke vitatam ātmānaṃ   lokaṃ ca_ātmani paśyati /
Halfverse: c    
parāvarajñaḥ saktaḥ san   sarvabʰūtāni paśyati
   
para_avarajñaḥ saktaḥ san   sarva-bʰūtāni paśyati / ՚

Verse: 14 
Halfverse: a    
paśyataḥ sarvabʰūtāni   sarvāvastʰāsu sarvadā
   
paśyataḥ sarva-bʰūtāni   sarva_avastʰāsu sarvadā /
Halfverse: c    
brahmabʰūtasya saṃyogo   nāśubʰenopapadyate
   
brahma-bʰūtasya saṃyogo   na_aśubʰena_upapadyate / ՚

Verse: 15 
Halfverse: a    
jñānamūlātmakaṃ kleśam   ativr̥ttasya mohajam
   
jñāna-mūla_ātmakaṃ kleśam   ativr̥ttasya mohajam /
Halfverse: c    
loko buddʰiprakāśena   jñeya mārgeṇa dr̥śyate
   
loko buddʰi-prakāśena   jñeya mārgeṇa dr̥śyate / ՚

Verse: 16 
Halfverse: a    
anādi nidʰanaṃ jantum   ātmayoniṃ sadāvyayam
   
anādi nidʰanaṃ jantum   ātma-yoniṃ sadā_avyayam /
Halfverse: c    
anaupamyam amūrtaṃ ca   bʰagavān āha buddʰimān
   
anaupamyam amūrtaṃ ca   bʰagavān āha buddʰimān /
Halfverse: e    
tapo mūlam idaṃ sarvaṃ   yan māṃ viprānupr̥ccʰasi
   
tapas mūlam idaṃ sarvaṃ   yan māṃ vipra_anupr̥ccʰasi / ՚

Verse: 17 
Halfverse: a    
indriyāṇy eva tat sarvaṃ   yat svarganarakāv ubʰau
   
indriyāṇy eva tat sarvaṃ   yat svarga-narakāv ubʰau /
Halfverse: c    
nigr̥hīta visr̥ṣṭāni   svargāya narakāya ca
   
nigr̥hīta visr̥ṣṭāni   svargāya narakāya ca / ՚ՙ

Verse: 18 
Halfverse: a    
eṣa yogavidʰiḥ kr̥tsno   yāvad indriyadʰāraṇam
   
eṣa yoga-vidʰiḥ kr̥tsno   yāvad indriya-dʰāraṇam /
Halfverse: c    
etan mūlaṃ hi tapasaḥ   kr̥tsnasya narakasya ca
   
etan mūlaṃ hi tapasaḥ   kr̥tsnasya narakasya ca / ՚

Verse: 19 
Halfverse: a    
indriyāṇāṃ prasaṅgena   doṣam r̥ccʰaty asaṃśayam
   
indriyāṇāṃ prasaṅgena   doṣam r̥ccʰaty asaṃśayam /
Halfverse: c    
saṃniyamya tu tāny eva   tataḥ siddʰim avāpnute
   
saṃniyamya tu tāny eva   tataḥ siddʰim avāpnute / ՚

Verse: 20 
Halfverse: a    
ṣaṇṇām ātmani nityānām   aiśvaryaṃ yo 'dʰigaccʰati
   
ṣaṇṇām ātmani nityānām   aiśvaryaṃ yo_adʰigaccʰati / ՙ
Halfverse: c    
na sa pāpaiḥ kuto 'nartʰair   yujyate vijitendriyaḥ
   
na sa pāpaiḥ kuto_anartʰair   yujyate vijita_indriyaḥ / ՚20


Verse: 21 
Halfverse: a    
ratʰaḥ śarīraṃ puruṣasya dr̥ṣṭam; ātmā niyatendriyāṇy āhur aśvān
   
ratʰaḥ śarīraṃ puruṣasya dr̥ṣṭam   ātmā niyata_indriyāṇy āhur aśvān /
Halfverse: c    
tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukʰaṃ yāti ratʰīva dʰīraḥ
   
tair apramattaḥ kuśalī sadaśvair   dāntaiḥ sukʰaṃ yāti ratʰī_iva dʰīraḥ / ՚


Verse: 22 
Halfverse: a    
ṣaṇṇām ātmani nityānām   indriyāṇāṃ pramātʰinām
   
ṣaṇṇām ātmani nityānām   indriyāṇāṃ pramātʰinām /
Halfverse: c    
yo dʰīro dʰārayed raśmīn   sa syāt paramasāratʰiḥ
   
yo dʰīro dʰārayed raśmīn   sa syāt parama-sāratʰiḥ / ՚

Verse: 23 
Halfverse: a    
indriyāṇāṃ prasr̥ṣṭānāṃ   hayānām iva vartmasu
   
indriyāṇāṃ prasr̥ṣṭānāṃ   hayānām iva vartmasu /
Halfverse: c    
dʰr̥tiṃ kurvīta sāratʰye   dʰr̥tyā tāni jayed dʰruvam
   
dʰr̥tiṃ kurvīta sāratʰye   dʰr̥tyā tāni jayed dʰruvam / ՚ՙ

Verse: 24 
Halfverse: a    
indriyāṇāṃ hi caratāṃ   yan mano 'nuvidʰīyate
   
indriyāṇāṃ hi caratāṃ   yan mano_anuvidʰīyate /
Halfverse: c    
tad asya harate buddʰiṃ   nāvaṃ vāyur ivāmbʰasi
   
tad asya harate buddʰiṃ   nāvaṃ vāyur iva_ambʰasi / ՚

Verse: 25 
Halfverse: a    
yeṣu vipratipadyante   ṣaṭsu mohāt pʰalāgame
   
yeṣu vipratipadyante   ṣaṭsu mohāt pʰala_āgame /
Halfverse: c    
teṣv adʰyavasitādʰyāyī   vindate dʰyānajaṃ pʰalam
   
teṣv adʰyavasita_adʰyāyī   vindate dʰyānajaṃ pʰalam / ՚E25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.