TITUS
Mahabharata
Part No. 500
Previous part

Chapter: 203 
Adhyāya 203


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
evaṃ tu sūkṣme katʰite   dʰarmavyājena bʰārata
   
evaṃ tu sūkṣme katʰite   dʰarma-vyājena bʰārata /
Halfverse: c    
brāhmaṇaḥ sa punaḥ sūkṣmaṃ   papraccʰa susamāhitaḥ
   
brāhmaṇaḥ sa punaḥ sūkṣmaṃ   papraccʰa susamāhitaḥ / ՚

Verse: 2 
{Brāhmaṇa uvāca}
Halfverse: a    
sattvasya rajasaś caiva   tamasaś ca yatʰātatʰam
   
sattvasya rajasaś caiva   tamasaś ca yatʰā-tatʰam /
Halfverse: c    
guṇāṃs tattvena me brūhi   yatʰāvad iha pr̥ccʰataḥ
   
guṇāṃs tattvena me brūhi   yatʰāvad iha pr̥ccʰataḥ / ՚

Verse: 3 
{Vyādʰa uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   yan māṃ tvaṃ paripr̥ccʰasi
   
hanta te katʰayiṣyāmi   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
eṣāṃ guṇān pr̥tʰaktvena   nibodʰa gadato mama
   
eṣāṃ guṇān pr̥tʰaktvena   nibodʰa gadato mama / ՚

Verse: 4 
Halfverse: a    
mohātmakaṃ tamas teṣāṃ   raja eṣāṃ pravartakam
   
moha_ātmakaṃ tamas teṣāṃ   raja\ eṣāṃ pravartakam / ՙ
Halfverse: c    
prakāśabahulatvāc ca   sattvaṃ jyāya ihocyate
   
prakāśa-bahulatvāc ca   sattvaṃ jyāya\ iha_ucyate / ՚ՙ

Verse: 5 
Halfverse: a    
avidyā bahulo mūḍʰaḥ   svapnaśīlo vicetanaḥ
   
avidyā bahulo mūḍʰaḥ   svapna-śīlo vicetanaḥ /
Halfverse: c    
durdr̥śīkas tamo dʰvastaḥ   sakrodʰas tāmaso 'lasaḥ
   
durdr̥śīkas tamo dʰvastaḥ   sakrodʰas tāmaso_alasaḥ / ՚

Verse: 6 
Halfverse: a    
pravr̥tta vākyo mantrī ca   yo 'nurāgy abʰyasūyakaḥ
   
pravr̥tta vākyo mantrī ca   yo_anurāgy abʰyasūyakaḥ /
Halfverse: c    
vivitsamāno viprarṣe   stabdʰo mānī sa rājasaḥ
   
vivitsamāno viprarṣe   stabdʰo mānī sa rājasaḥ / ՚ՙ

Verse: 7 
Halfverse: a    
prakāśabahulo dʰīro   nirvivitso 'nasūyakaḥ
   
prakāśa-bahulo dʰīro   nirvivitso_anasūyakaḥ /
Halfverse: c    
akrodʰano naro dʰīmān   dāntaś caiva sa sāttvikaḥ
   
akrodʰano naro dʰīmān   dāntaś caiva sa sāttvikaḥ / ՚

Verse: 8 
Halfverse: a    
sāttvikas tv atʰa saṃbuddʰo   lokavr̥ttena kliśyate
   
sāttvikas tv atʰa saṃbuddʰo   loka-vr̥ttena kliśyate / q
Halfverse: c    
yadā budʰyati boddʰavyaṃ   lokavr̥ttaṃ jugupsate
   
yadā budʰyati boddʰavyaṃ   loka-vr̥ttaṃ jugupsate / ՚

Verse: 9 
Halfverse: a    
vairāgyasya hi rūpaṃ tu   purvam eva pravartate
   
vairāgyasya hi rūpaṃ tu   purvam eva pravartate /
Halfverse: c    
mr̥dur bʰavaty ahaṃkāraḥ   prasīdaty ārjavaṃ ca yat
   
mr̥dur bʰavaty ahaṃkāraḥ   prasīdaty ārjavaṃ ca yat / ՚

Verse: 10 
Halfverse: a    
tato 'sya sarvadvandvāni   praśāmyanti parasparam
   
tato_asya sarva-dvandvāni   praśāmyanti parasparam /
Halfverse: c    
na cāsya saṃyamo nāma   kva cid bʰavati kaś cana
   
na ca_asya saṃyamo nāma   kvacid bʰavati kaścana / ՚10

Verse: 11 
Halfverse: a    
śūdrayonau hi jātasya   svaguṇān upatiṣṭʰataḥ
   
śūdra-yonau hi jātasya   svaguṇān upatiṣṭʰataḥ / ՙ
Halfverse: c    
vaiśyatvaṃ bʰavati brahman   kṣatriyatvaṃ tatʰaiva ca
   
vaiśyatvaṃ bʰavati brahman   kṣatriyatvaṃ tatʰaiva ca / ՚

Verse: 12 
Halfverse: a    
ājrave vartamānasya   brāhmaṇyam abʰijāyate
   
ājrave vartamānasya   brāhmaṇyam abʰijāyate /
Halfverse: c    
guṇās te kīrtitāḥ sarve   kiṃ bʰūyo śrotum iccʰasi
   
guṇās te kīrtitāḥ sarve   kiṃ bʰūyo śrotum iccʰasi / ՚

Verse: 13 
{Brāhmaṇa uvāca}
Halfverse: a    
pārtʰivaṃ dʰātum āsādya   śārīro 'gniḥ katʰaṃ bʰavet
   
pārtʰivaṃ dʰātum āsādya   śārīro_agniḥ katʰaṃ bʰavet /
Halfverse: c    
avakāśa viśeṣeṇa   katʰaṃ vartayate 'nilaḥ
   
avakāśa viśeṣeṇa   katʰaṃ vartayate_anilaḥ / ՚ՙ

Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
praśnam etaṃ samuddiṣṭaṃ   brāhmaṇena yudʰiṣṭʰira
   
praśnam etaṃ samuddiṣṭaṃ   brāhmaṇena yudʰiṣṭʰira /
Halfverse: c    
vyādʰaḥ sa katʰayām āsa   brāhmaṇāya mahātmane
   
vyādʰaḥ sa katʰayāmāsa   brāhmaṇāya mahātmane / ՚

Verse: 15 
{Vyādʰa uvāca}
Halfverse: a    
mūrdʰānam āśrito vahniḥ   śarīraṃ paripālayan
   
mūrdʰānam āśrito vahniḥ   śarīraṃ paripālayan /
Halfverse: c    
prāṇo mūrdʰani cāgnau ca   vartamāno viceṣṭate
   
prāṇo mūrdʰani ca_agnau ca   vartamāno viceṣṭate / ՙ
Halfverse: e    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   sarvaṃ prāṇe pratiṣṭʰitam
   
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   sarvaṃ prāṇe pratiṣṭʰitam / ՚

Verse: 16 
Halfverse: a    
śreṣṭʰaṃ tad eva bʰūtānāṃ   brahma jyotir upāsmahe
   
śreṣṭʰaṃ tad eva bʰūtānāṃ   brahma jyotir upāsmahe /
Halfverse: c    
sajantuḥ sarvabʰūtātmā   puruṣaḥ sa sanātanaḥ
   
sa-jantuḥ sarva-bʰūta_ātmā   puruṣaḥ sa sanātanaḥ /
Halfverse: e    
mano buddʰir ahaṃkāro   bʰūtānāṃ viṣayaś ca saḥ
   
mano buddʰir ahaṃkāro   bʰūtānāṃ viṣayaś ca saḥ / ՚

Verse: 17 
Halfverse: a    
evaṃ tv iha sa sarvatra   prāṇena paripālyate
   
evaṃ tv iha sa sarvatra   prāṇena paripālyate /
Halfverse: c    
pr̥ṣṭʰatas tu samānena   svāṃ svāṃ gatim upāśritaḥ
   
pr̥ṣṭʰatas tu samānena   svāṃ svāṃ gatim upāśritaḥ / ՚

Verse: 18 
Halfverse: a    
basti mūle gude caiva   pāvakaḥ samupāśritaḥ
   
basti mūle gude ca_eva   pāvakaḥ samupāśritaḥ /
Halfverse: c    
vahan mūtraṃ purīṣaṃ cāpy   apānaḥ parivartate
   
vahan mūtraṃ purīṣaṃ cāpy   apānaḥ parivartate / ՚

Verse: 19 
Halfverse: a    
prayatne karmaṇi bale   ya ekas triṣu vartate
   
prayatne karmaṇi bale   ya\ ekas triṣu vartate / ՙ
Halfverse: c    
udāna iti taṃ prāhur   adʰyātmaviduṣo janāḥ
   
udāna\ iti taṃ prāhur   adʰyātma-viduṣo janāḥ / ՚ՙ

Verse: 20 
Halfverse: a    
saṃdʰau saṃdʰau saṃniviṣṭaḥ   sarveṣv api tatʰānilaḥ
   
saṃdʰau saṃdʰau saṃniviṣṭaḥ   sarveṣv api tatʰā_anilaḥ / ՙ
Halfverse: c    
śarīreṣu manuṣyāṇāṃ   vyāna ity upadiṣyate
   
śarīreṣu manuṣyāṇāṃ   vyāna\ ity upadiṣyate / ՚20ՙ

Verse: 21 
Halfverse: a    
dʰātuṣv agnis tu vitataḥ   sa tu vāyusamīritaḥ
   
dʰātuṣv agnis tu vitataḥ   sa tu vāyu-samīritaḥ /
Halfverse: c    
rasān dʰatūṃś ca doṣāṃś ca   vartayan paridʰāvati
   
rasān dʰatūṃś ca doṣāṃś ca   vartayan paridʰāvati / ՚

Verse: 22 
Halfverse: a    
prāṇānāṃ saṃnipātāt tu   saṃnipātaḥ prajāyate
   
prāṇānāṃ saṃnipātāt tu   saṃnipātaḥ prajāyate /
Halfverse: c    
uṣmā cāgnir iti jñeyo   yo 'nnaṃ pacati dehinām
   
uṣmā ca_agnir iti jñeyo   yo_annaṃ pacati dehinām / ՚

Verse: 23 
Halfverse: a    
apānodānayor madʰye   prāṇavyānau samāhitau
   
apāna_udānayor madʰye   prāṇa-vyānau samāhitau /
Halfverse: c    
samanvitas tv adʰiṣṭʰānaṃ   samyak pacati pāvakaḥ
   
samanvitas tv adʰiṣṭʰānaṃ   samyak pacati pāvakaḥ / ՚

Verse: 24 
Halfverse: a    
tasyāpi pāyuparyantas   tatʰā syād udasaṃjñitaḥ
   
tasya_api pāyu-paryantas   tatʰā syād uda-saṃjñitaḥ /
Halfverse: c    
srotāṃsi tasmāj jāyante   sarvaprāṇeṣu dehinām
   
srotāṃsi tasmāj jāyante   sarva-prāṇeṣu dehinām / ՚

Verse: 25 
Halfverse: a    
agnivegavahaḥ prāṇo   gudānte pratihanyate
   
agni-vega-vahaḥ prāṇo   guda_ante pratihanyate /
Halfverse: c    
sa ūrdʰvam āgamya punaḥ   samutkṣipati pāvakam
   
sa\ ūrdʰvam āgamya punaḥ   samutkṣipati pāvakam / ՚ՙ

Verse: 26 
Halfverse: a    
pakvāśayas tv adʰo nābʰyā   ūrdʰvam āmāśayaḥ stʰitaḥ
   
pakva_āśayas tv adʰo nābʰyā ūrdʰvam āma_āśayaḥ stʰitaḥ / ՙ
Halfverse: c    
nābʰimadʰye śarīrasya   prāṇāḥ sarve pratiṣṭʰitāḥ
   
nābʰi-madʰye śarīrasya   prāṇāḥ sarve pratiṣṭʰitāḥ / ՚

Verse: 27 
Halfverse: a    
pravr̥ttā hr̥dayāt sarvās   tiryag ūrdʰvam adʰas tatʰā
   
pravr̥ttā hr̥dayāt sarvās   tiryag ūrdʰvam adʰas tatʰā /
Halfverse: c    
vahanty annarasān nāḍyo   daśa prāṇapracoditāḥ
   
vahanty anna-rasān nāḍyo   daśa prāṇa-pracoditāḥ / ՚ՙ

Verse: 28 
Halfverse: a    
yoginām eṣa mārgas tu   yena gaccʰanti tatparam
   
yoginām eṣa mārgas tu   yena gaccʰanti tat-param /
Halfverse: c    
jitaklamāsanā dʰīrā   mūrdʰany ātmānam ādadʰuḥ
   
jita-klama_āsanā dʰīrā   mūrdʰany ātmānam ādadʰuḥ / ՙ
Halfverse: e    
evaṃ sarveṣu vitatau   prāṇāpānau hi dehiṣu
   
evaṃ sarveṣu vitatau   prāṇa_apānau hi dehiṣu / ՚

Verse: 29 
Halfverse: a    
ekādaśa vikārātmā   kalā saṃbʰārasaṃbʰr̥taḥ
   
ekādaśa vikāra_ātmā   kalā saṃbʰāra-saṃbʰr̥taḥ /
Halfverse: c    
mūrtimantaṃ hi taṃ viddʰi   nityaṃ karma jitātmakam
   
mūrtimantaṃ hi taṃ viddʰi   nityaṃ karma jita_ātmakam / ՚

Verse: 30 
Halfverse: a    
tasmin yaḥ saṃstʰito hy agnir   nityaṃ stʰālyam ivāhitaḥ
   
tasmin yaḥ saṃstʰito hy agnir   nityaṃ stʰālyam iva_āhitaḥ /
Halfverse: c    
ātmānaṃ taṃ vijānīhi   nityaṃ yogajitātmakam
   
ātmānaṃ taṃ vijānīhi   nityaṃ yoga-jita_ātmakam / ՚30

Verse: 31 
Halfverse: a    
devo yaḥ saṃstʰitas tasminn   abbindur iva puṣkare
   
devo yaḥ saṃstʰitas tasminn   ab-bindur iva puṣkare /
Halfverse: c    
kṣetrajñaṃ taṃ vijānīhi   nityaṃ tyāgajitātmakam
   
kṣetrajñaṃ taṃ vijānīhi   nityaṃ tyāga-jita_ātmakam / ՚

Verse: 32 
Halfverse: a    
jīvātmakāni jānīhi   rajo sattvaṃ tamas tatʰā
   
jīva_ātmakāni jānīhi   rajo sattvaṃ tamas tatʰā /
Halfverse: c    
jīvam ātmaguṇaṃ viddʰi   tatʰātmānaṃ parātmakam
   
jīvam ātma-guṇaṃ viddʰi   tatʰā_ātmānaṃ para_ātmakam / ՚


Verse: 33 
Halfverse: a    
sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
   
sacetanaṃ jīva-guṇaṃ vadanti   sa ceṣṭate ceṣṭayate ca sarvam /
Halfverse: c    
tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bʰuvanāni sapta
   
tataḥ paraṃ kṣetravido vadanti   prākalpayad yo bʰuvanāni sapta / ՚


Verse: 34 
Halfverse: a    
evaṃ sarveṣu bʰūteṣu   bʰūtātmā na prakāśate
   
evaṃ sarveṣu bʰūteṣu   bʰūta_ātmā na prakāśate /
Halfverse: c    
dr̥śyate tv agryayā buddʰyā   sūkṣmayā jñānavedibʰiḥ
   
dr̥śyate tv agryayā buddʰyā   sūkṣmayā jñāna-vedibʰiḥ / ՚ՙ

Verse: 35 
Halfverse: a    
cittasya hi prasādena   hanti karma śubʰāśubʰam
   
cittasya hi prasādena   hanti karma śubʰa_aśubʰam /
Halfverse: c    
prasannātmātmani stʰitvā   sukʰam ānantyam aśnute
   
prasanna_ātmā_ātmani stʰitvā   sukʰam ānantyam aśnute / ՚

Verse: 36 
Halfverse: a    
lakṣaṇaṃ tu prasādasya   yatʰā tr̥ptaḥ sukʰaṃ svapet
   
lakṣaṇaṃ tu prasādasya   yatʰā tr̥ptaḥ sukʰaṃ svapet /
Halfverse: c    
nivāte yatʰā dīpo   dīpyet kuśaladīpitaḥ
   
nivāte yatʰā dīpo   dīpyet kuśala-dīpitaḥ / ՚

Verse: 37 
Halfverse: a    
pūrvarātre pare caiva   yuñjānaḥ satataṃ manaḥ
   
pūrva-rātre pare caiva   yuñjānaḥ satataṃ manaḥ /
Halfverse: c    
labdʰāhāro viśuddʰātmā   paśyann ātmānam ātmani
   
labdʰa_āhāro viśuddʰa_ātmā   paśyann ātmānam ātmani / ՚

Verse: 38 
Halfverse: a    
pradīpteneva dīpena   mano dīpena paśyati
   
pradīptena_iva dīpena   mano dīpena paśyati /
Halfverse: c    
dr̥ṣṭvātmānaṃ nirātmānaṃ   tadā sa tu vimucyate
   
dr̥ṣṭvā_ātmānaṃ nirātmānaṃ   tadā sa tu vimucyate / ՚

Verse: 39 
Halfverse: a    
sarvopāyais tu lobʰasya   krodʰasya ca vinigrahaḥ
   
sarva_upāyais tu lobʰasya   krodʰasya ca vinigrahaḥ /
Halfverse: c    
etat pavitraṃ yajñānāṃ   tapo vai saṃkramo mataḥ
   
etat pavitraṃ yajñānāṃ   tapo vai saṃkramo mataḥ / ՚

Verse: 40 
Halfverse: a    
nityaṃ krodʰāt tapo rakṣec   cʰriyaṃ rakṣeta matsarāt
   
nityaṃ krodʰāt tapo rakṣet   śriyaṃ rakṣeta matsarāt /
Halfverse: c    
vidyāṃ mānāpamānābʰyām   ātmānaṃ tu pramādataḥ
   
vidyāṃ māna_apamānābʰyām   ātmānaṃ tu pramādataḥ / ՚40

Verse: 41 
Halfverse: a    
ānr̥śaṃsyaṃ paro dʰarmaḥ   kṣamā ca paramaṃ balam
   
ānr̥śaṃsyaṃ paro dʰarmaḥ   kṣamā ca paramaṃ balam /
Halfverse: c    
ātmajñānaṃ paraṃ jñānaṃ   paraṃ satyavrataṃ vratam
   
ātma-jñānaṃ paraṃ jñānaṃ   paraṃ satya-vrataṃ vratam / ՚

Verse: 42 
Halfverse: a    
satyasya vacanaṃ śreyo   satyaṃ jñānaṃ hitaṃ bʰavet
   
satyasya vacanaṃ śreyo   satyaṃ jñānaṃ hitaṃ bʰavet /
Halfverse: c    
yad bʰūtahitam atyantaṃ   tad vai satyaṃ paraṃ matam
   
yad bʰūta-hitam atyantaṃ   tad vai satyaṃ paraṃ matam / ՚

Verse: 43 
Halfverse: a    
yasya sarve samārambʰā   nirāśīr bandʰanāḥ sadā
   
yasya sarve samārambʰā   nirāśīr bandʰanāḥ sadā /
Halfverse: c    
tvāge yasya hutaṃ sarvaṃ   sa tyāgī sa ca buddʰimān
   
tvāge yasya hutaṃ sarvaṃ   sa tyāgī sa ca buddʰimān / ՚

Verse: 44 
Halfverse: a    
yato na gurur apy enaṃ   cyāvayed upapādayan
   
yato na gurur apy enaṃ   cyāvayed upapādayan /
Halfverse: c    
taṃ vidyād brahmaṇo yogaṃ   viyogaṃ yogasaṃjñitam
   
taṃ vidyād brahmaṇo yogaṃ   viyogaṃ yoga-saṃjñitam / ՚

Verse: 45 
Halfverse: a    
na hiṃsyāt sarvabʰūtāni   maitrāyaṇa gataś caret
   
na hiṃsyāt sarva-bʰūtāni   maitrāyaṇa gataś caret /
Halfverse: c    
nedaṃ jīvitam āsādya   vairaṃ kurvīta kena cit
   
na_idaṃ jīvitam āsādya   vairaṃ kurvīta kenacit / ՚

Verse: 46 
Halfverse: a    
ākiṃcanyaṃ susaṃtoṣo   nirāśitvam acāpalam
   
ākiṃcanyaṃ susaṃtoṣo   nirāśitvam acāpalam /
Halfverse: c    
etad eva paraṃ jñānaṃ   sad ātmajñānam uttamam {!}
   
etad eva paraṃ jñānaṃ   sad ātma-jñānam uttamam / ՚ {!}

Verse: 47 
Halfverse: a    
parigrahaṃ parityajya   bʰava buddʰyā yatavrataḥ
   
parigrahaṃ parityajya   bʰava buddʰyā yata-vrataḥ / ՙ
Halfverse: c    
aśokaṃ stʰānam ātiṣṭʰen   niścalaṃ pretya ceha ca
   
aśokaṃ stʰānam ātiṣṭʰen   niścalaṃ pretya ca_iha ca / ՚

Verse: 48 
Halfverse: a    
taponityena dāntena   muninā saṃtayātmanā
   
tapas-nityena dāntena   muninā saṃtaya_ātmanā /
Halfverse: c    
ajitaṃ jetukāmena   bʰāvyaṃ saṅgeṣv asaṅginā
   
ajitaṃ jetu-kāmena   bʰāvyaṃ saṅgeṣv asaṅginā / ՚

Verse: 49 
Halfverse: a    
guṇāguṇam anāsaṅgam   ekakāryam anantaram
   
guṇa_aguṇam anāsaṅgam   eka-kāryam anantaram /
Halfverse: c    
etad brāhmaṇa te vr̥ttam   āhur ekapadaṃ sukʰam
   
etad brāhmaṇa te vr̥ttam   āhur eka-padaṃ sukʰam / ՚

Verse: 50 
Halfverse: a    
parityajati yo duḥkʰaṃ   sukʰaṃ cāpy ubʰayaṃ naraḥ
   
parityajati yo duḥkʰaṃ   sukʰaṃ ca_apy ubʰayaṃ naraḥ /
Halfverse: c    
brahma prāpnoti so 'tyantam   asaṅgena ca gaccʰati
   
brahma prāpnoti so_atyantam   asaṅgena ca gaccʰati / ՚50

Verse: 51 
Halfverse: a    
yatʰā śrutam idaṃ sarvaṃ   samāsena dvijottama
   
yatʰā śrutam idaṃ sarvaṃ   samāsena dvija_uttama /
Halfverse: c    
etat te sarvam ākʰyātma   kiṃ bʰūyo śrotum iccʰasi
   
etat te sarvam ākʰyātma   kiṃ bʰūyo śrotum iccʰasi / ՚E51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.