TITUS
Mahabharata
Part No. 500
Chapter: 203
Adhyāya
203
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
evaṃ
tu
sūkṣme
katʰite
dʰarmavyājena
bʰārata
evaṃ
tu
sūkṣme
katʰite
dʰarma-vyājena
bʰārata
/
Halfverse: c
brāhmaṇaḥ
sa
punaḥ
sūkṣmaṃ
papraccʰa
susamāhitaḥ
brāhmaṇaḥ
sa
punaḥ
sūkṣmaṃ
papraccʰa
susamāhitaḥ
/
՚
Verse: 2
{Brāhmaṇa
uvāca}
Halfverse: a
sattvasya
rajasaś
caiva
tamasaś
ca
yatʰātatʰam
sattvasya
rajasaś
caiva
tamasaś
ca
yatʰā-tatʰam
/
Halfverse: c
guṇāṃs
tattvena
me
brūhi
yatʰāvad
iha
pr̥ccʰataḥ
guṇāṃs
tattvena
me
brūhi
yatʰāvad
iha
pr̥ccʰataḥ
/
՚
Verse: 3
{Vyādʰa
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
yan
māṃ
tvaṃ
paripr̥ccʰasi
hanta
te
katʰayiṣyāmi
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
eṣāṃ
guṇān
pr̥tʰaktvena
nibodʰa
gadato
mama
eṣāṃ
guṇān
pr̥tʰaktvena
nibodʰa
gadato
mama
/
՚
Verse: 4
Halfverse: a
mohātmakaṃ
tamas
teṣāṃ
raja
eṣāṃ
pravartakam
moha
_ātmakaṃ
tamas
teṣāṃ
raja\
eṣāṃ
pravartakam
/
ՙ
Halfverse: c
prakāśabahulatvāc
ca
sattvaṃ
jyāya
ihocyate
prakāśa-bahulatvāc
ca
sattvaṃ
jyāya\
iha
_ucyate
/
՚ՙ
Verse: 5
Halfverse: a
avidyā
bahulo
mūḍʰaḥ
svapnaśīlo
vicetanaḥ
avidyā
bahulo
mūḍʰaḥ
svapna-śīlo
vicetanaḥ
/
Halfverse: c
durdr̥śīkas
tamo
dʰvastaḥ
sakrodʰas
tāmaso
'lasaḥ
durdr̥śīkas
tamo
dʰvastaḥ
sakrodʰas
tāmaso
_alasaḥ
/
՚
Verse: 6
Halfverse: a
pravr̥tta
vākyo
mantrī
ca
yo
'nurāgy
abʰyasūyakaḥ
pravr̥tta
vākyo
mantrī
ca
yo
_anurāgy
abʰyasūyakaḥ
/
Halfverse: c
vivitsamāno
viprarṣe
stabdʰo
mānī
sa
rājasaḥ
vivitsamāno
viprarṣe
stabdʰo
mānī
sa
rājasaḥ
/
՚ՙ
Verse: 7
Halfverse: a
prakāśabahulo
dʰīro
nirvivitso
'nasūyakaḥ
prakāśa-bahulo
dʰīro
nirvivitso
_anasūyakaḥ
/
Halfverse: c
akrodʰano
naro
dʰīmān
dāntaś
caiva
sa
sāttvikaḥ
akrodʰano
naro
dʰīmān
dāntaś
caiva
sa
sāttvikaḥ
/
՚
Verse: 8
Halfverse: a
sāttvikas
tv
atʰa
saṃbuddʰo
lokavr̥ttena
kliśyate
sāttvikas
tv
atʰa
saṃbuddʰo
loka-vr̥ttena
kliśyate
/
q
Halfverse: c
yadā
budʰyati
boddʰavyaṃ
lokavr̥ttaṃ
jugupsate
yadā
budʰyati
boddʰavyaṃ
loka-vr̥ttaṃ
jugupsate
/
՚
Verse: 9
Halfverse: a
vairāgyasya
hi
rūpaṃ
tu
purvam
eva
pravartate
vairāgyasya
hi
rūpaṃ
tu
purvam
eva
pravartate
/
Halfverse: c
mr̥dur
bʰavaty
ahaṃkāraḥ
prasīdaty
ārjavaṃ
ca
yat
mr̥dur
bʰavaty
ahaṃkāraḥ
prasīdaty
ārjavaṃ
ca
yat
/
՚
Verse: 10
Halfverse: a
tato
'sya
sarvadvandvāni
praśāmyanti
parasparam
tato
_asya
sarva-dvandvāni
praśāmyanti
parasparam
/
Halfverse: c
na
cāsya
saṃyamo
nāma
kva
cid
bʰavati
kaś
cana
na
ca
_asya
saṃyamo
nāma
kvacid
bʰavati
kaścana
/
՚10
Verse: 11
Halfverse: a
śūdrayonau
hi
jātasya
svaguṇān
upatiṣṭʰataḥ
śūdra-yonau
hi
jātasya
svaguṇān
upatiṣṭʰataḥ
/
ՙ
Halfverse: c
vaiśyatvaṃ
bʰavati
brahman
kṣatriyatvaṃ
tatʰaiva
ca
vaiśyatvaṃ
bʰavati
brahman
kṣatriyatvaṃ
tatʰaiva
ca
/
՚
Verse: 12
Halfverse: a
ājrave
vartamānasya
brāhmaṇyam
abʰijāyate
ājrave
vartamānasya
brāhmaṇyam
abʰijāyate
/
Halfverse: c
guṇās
te
kīrtitāḥ
sarve
kiṃ
bʰūyo
śrotum
iccʰasi
guṇās
te
kīrtitāḥ
sarve
kiṃ
bʰūyo
śrotum
iccʰasi
/
՚
Verse: 13
{Brāhmaṇa
uvāca}
Halfverse: a
pārtʰivaṃ
dʰātum
āsādya
śārīro
'gniḥ
katʰaṃ
bʰavet
pārtʰivaṃ
dʰātum
āsādya
śārīro
_agniḥ
katʰaṃ
bʰavet
/
Halfverse: c
avakāśa
viśeṣeṇa
katʰaṃ
vartayate
'nilaḥ
avakāśa
viśeṣeṇa
katʰaṃ
vartayate
_anilaḥ
/
՚ՙ
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
praśnam
etaṃ
samuddiṣṭaṃ
brāhmaṇena
yudʰiṣṭʰira
praśnam
etaṃ
samuddiṣṭaṃ
brāhmaṇena
yudʰiṣṭʰira
/
Halfverse: c
vyādʰaḥ
sa
katʰayām
āsa
brāhmaṇāya
mahātmane
vyādʰaḥ
sa
katʰayāmāsa
brāhmaṇāya
mahātmane
/
՚
Verse: 15
{Vyādʰa
uvāca}
Halfverse: a
mūrdʰānam
āśrito
vahniḥ
śarīraṃ
paripālayan
mūrdʰānam
āśrito
vahniḥ
śarīraṃ
paripālayan
/
Halfverse: c
prāṇo
mūrdʰani
cāgnau
ca
vartamāno
viceṣṭate
prāṇo
mūrdʰani
ca
_agnau
ca
vartamāno
viceṣṭate
/
ՙ
Halfverse: e
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
sarvaṃ
prāṇe
pratiṣṭʰitam
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
sarvaṃ
prāṇe
pratiṣṭʰitam
/
՚
Verse: 16
Halfverse: a
śreṣṭʰaṃ
tad
eva
bʰūtānāṃ
brahma
jyotir
upāsmahe
śreṣṭʰaṃ
tad
eva
bʰūtānāṃ
brahma
jyotir
upāsmahe
/
Halfverse: c
sajantuḥ
sarvabʰūtātmā
puruṣaḥ
sa
sanātanaḥ
sa-jantuḥ
sarva-bʰūta
_ātmā
puruṣaḥ
sa
sanātanaḥ
/
Halfverse: e
mano
buddʰir
ahaṃkāro
bʰūtānāṃ
viṣayaś
ca
saḥ
mano
buddʰir
ahaṃkāro
bʰūtānāṃ
viṣayaś
ca
saḥ
/
՚
Verse: 17
Halfverse: a
evaṃ
tv
iha
sa
sarvatra
prāṇena
paripālyate
evaṃ
tv
iha
sa
sarvatra
prāṇena
paripālyate
/
Halfverse: c
pr̥ṣṭʰatas
tu
samānena
svāṃ
svāṃ
gatim
upāśritaḥ
pr̥ṣṭʰatas
tu
samānena
svāṃ
svāṃ
gatim
upāśritaḥ
/
՚
Verse: 18
Halfverse: a
basti
mūle
gude
caiva
pāvakaḥ
samupāśritaḥ
basti
mūle
gude
ca
_eva
pāvakaḥ
samupāśritaḥ
/
Halfverse: c
vahan
mūtraṃ
purīṣaṃ
cāpy
apānaḥ
parivartate
vahan
mūtraṃ
purīṣaṃ
cāpy
apānaḥ
parivartate
/
՚
Verse: 19
Halfverse: a
prayatne
karmaṇi
bale
ya
ekas
triṣu
vartate
prayatne
karmaṇi
bale
ya\
ekas
triṣu
vartate
/
ՙ
Halfverse: c
udāna
iti
taṃ
prāhur
adʰyātmaviduṣo
janāḥ
udāna\
iti
taṃ
prāhur
adʰyātma-viduṣo
janāḥ
/
՚ՙ
Verse: 20
Halfverse: a
saṃdʰau
saṃdʰau
saṃniviṣṭaḥ
sarveṣv
api
tatʰānilaḥ
saṃdʰau
saṃdʰau
saṃniviṣṭaḥ
sarveṣv
api
tatʰā
_anilaḥ
/
ՙ
Halfverse: c
śarīreṣu
manuṣyāṇāṃ
vyāna
ity
upadiṣyate
śarīreṣu
manuṣyāṇāṃ
vyāna\
ity
upadiṣyate
/
՚20ՙ
Verse: 21
Halfverse: a
dʰātuṣv
agnis
tu
vitataḥ
sa
tu
vāyusamīritaḥ
dʰātuṣv
agnis
tu
vitataḥ
sa
tu
vāyu-samīritaḥ
/
Halfverse: c
rasān
dʰatūṃś
ca
doṣāṃś
ca
vartayan
paridʰāvati
rasān
dʰatūṃś
ca
doṣāṃś
ca
vartayan
paridʰāvati
/
՚
Verse: 22
Halfverse: a
prāṇānāṃ
saṃnipātāt
tu
saṃnipātaḥ
prajāyate
prāṇānāṃ
saṃnipātāt
tu
saṃnipātaḥ
prajāyate
/
Halfverse: c
uṣmā
cāgnir
iti
jñeyo
yo
'nnaṃ
pacati
dehinām
uṣmā
ca
_agnir
iti
jñeyo
yo
_annaṃ
pacati
dehinām
/
՚
Verse: 23
Halfverse: a
apānodānayor
madʰye
prāṇavyānau
samāhitau
apāna
_udānayor
madʰye
prāṇa-vyānau
samāhitau
/
Halfverse: c
samanvitas
tv
adʰiṣṭʰānaṃ
samyak
pacati
pāvakaḥ
samanvitas
tv
adʰiṣṭʰānaṃ
samyak
pacati
pāvakaḥ
/
՚
Verse: 24
Halfverse: a
tasyāpi
pāyuparyantas
tatʰā
syād
udasaṃjñitaḥ
tasya
_api
pāyu-paryantas
tatʰā
syād
uda-saṃjñitaḥ
/
Halfverse: c
srotāṃsi
tasmāj
jāyante
sarvaprāṇeṣu
dehinām
srotāṃsi
tasmāj
jāyante
sarva-prāṇeṣu
dehinām
/
՚
Verse: 25
Halfverse: a
agnivegavahaḥ
prāṇo
gudānte
pratihanyate
agni-vega-vahaḥ
prāṇo
guda
_ante
pratihanyate
/
Halfverse: c
sa
ūrdʰvam
āgamya
punaḥ
samutkṣipati
pāvakam
sa\
ūrdʰvam
āgamya
punaḥ
samutkṣipati
pāvakam
/
՚ՙ
Verse: 26
Halfverse: a
pakvāśayas
tv
adʰo
nābʰyā
ūrdʰvam
āmāśayaḥ
stʰitaḥ
pakva
_āśayas
tv
adʰo
nābʰyā
ūrdʰvam
āma
_āśayaḥ
stʰitaḥ
/
ՙ
Halfverse: c
nābʰimadʰye
śarīrasya
prāṇāḥ
sarve
pratiṣṭʰitāḥ
nābʰi-madʰye
śarīrasya
prāṇāḥ
sarve
pratiṣṭʰitāḥ
/
՚
Verse: 27
Halfverse: a
pravr̥ttā
hr̥dayāt
sarvās
tiryag
ūrdʰvam
adʰas
tatʰā
pravr̥ttā
hr̥dayāt
sarvās
tiryag
ūrdʰvam
adʰas
tatʰā
/
Halfverse: c
vahanty
annarasān
nāḍyo
daśa
prāṇapracoditāḥ
vahanty
anna-rasān
nāḍyo
daśa
prāṇa-pracoditāḥ
/
՚ՙ
Verse: 28
Halfverse: a
yoginām
eṣa
mārgas
tu
yena
gaccʰanti
tatparam
yoginām
eṣa
mārgas
tu
yena
gaccʰanti
tat-param
/
Halfverse: c
jitaklamāsanā
dʰīrā
mūrdʰany
ātmānam
ādadʰuḥ
jita-klama
_āsanā
dʰīrā
mūrdʰany
ātmānam
ādadʰuḥ
/
ՙ
Halfverse: e
evaṃ
sarveṣu
vitatau
prāṇāpānau
hi
dehiṣu
evaṃ
sarveṣu
vitatau
prāṇa
_apānau
hi
dehiṣu
/
՚
Verse: 29
Halfverse: a
ekādaśa
vikārātmā
kalā
saṃbʰārasaṃbʰr̥taḥ
ekādaśa
vikāra
_ātmā
kalā
saṃbʰāra-saṃbʰr̥taḥ
/
Halfverse: c
mūrtimantaṃ
hi
taṃ
viddʰi
nityaṃ
karma
jitātmakam
mūrtimantaṃ
hi
taṃ
viddʰi
nityaṃ
karma
jita
_ātmakam
/
՚
Verse: 30
Halfverse: a
tasmin
yaḥ
saṃstʰito
hy
agnir
nityaṃ
stʰālyam
ivāhitaḥ
tasmin
yaḥ
saṃstʰito
hy
agnir
nityaṃ
stʰālyam
iva
_āhitaḥ
/
Halfverse: c
ātmānaṃ
taṃ
vijānīhi
nityaṃ
yogajitātmakam
ātmānaṃ
taṃ
vijānīhi
nityaṃ
yoga-jita
_ātmakam
/
՚30
Verse: 31
Halfverse: a
devo
yaḥ
saṃstʰitas
tasminn
abbindur
iva
puṣkare
devo
yaḥ
saṃstʰitas
tasminn
ab-bindur
iva
puṣkare
/
Halfverse: c
kṣetrajñaṃ
taṃ
vijānīhi
nityaṃ
tyāgajitātmakam
kṣetrajñaṃ
taṃ
vijānīhi
nityaṃ
tyāga-jita
_ātmakam
/
՚
Verse: 32
Halfverse: a
jīvātmakāni
jānīhi
rajo
sattvaṃ
tamas
tatʰā
jīva
_ātmakāni
jānīhi
rajo
sattvaṃ
tamas
tatʰā
/
Halfverse: c
jīvam
ātmaguṇaṃ
viddʰi
tatʰātmānaṃ
parātmakam
jīvam
ātma-guṇaṃ
viddʰi
tatʰā
_ātmānaṃ
para
_ātmakam
/
՚
Verse: 33
Halfverse: a
sacetanaṃ
jīvaguṇaṃ
vadanti
;
sa
ceṣṭate
ceṣṭayate
ca
sarvam
sacetanaṃ
jīva-guṇaṃ
vadanti
sa
ceṣṭate
ceṣṭayate
ca
sarvam
/
Halfverse: c
tataḥ
paraṃ
kṣetravido
vadanti
;
prākalpayad
yo
bʰuvanāni
sapta
tataḥ
paraṃ
kṣetravido
vadanti
prākalpayad
yo
bʰuvanāni
sapta
/
՚
Verse: 34
Halfverse: a
evaṃ
sarveṣu
bʰūteṣu
bʰūtātmā
na
prakāśate
evaṃ
sarveṣu
bʰūteṣu
bʰūta
_ātmā
na
prakāśate
/
Halfverse: c
dr̥śyate
tv
agryayā
buddʰyā
sūkṣmayā
jñānavedibʰiḥ
dr̥śyate
tv
agryayā
buddʰyā
sūkṣmayā
jñāna-vedibʰiḥ
/
՚ՙ
Verse: 35
Halfverse: a
cittasya
hi
prasādena
hanti
karma
śubʰāśubʰam
cittasya
hi
prasādena
hanti
karma
śubʰa
_aśubʰam
/
Halfverse: c
prasannātmātmani
stʰitvā
sukʰam
ānantyam
aśnute
prasanna
_ātmā
_ātmani
stʰitvā
sukʰam
ānantyam
aśnute
/
՚
Verse: 36
Halfverse: a
lakṣaṇaṃ
tu
prasādasya
yatʰā
tr̥ptaḥ
sukʰaṃ
svapet
lakṣaṇaṃ
tu
prasādasya
yatʰā
tr̥ptaḥ
sukʰaṃ
svapet
/
Halfverse: c
nivāte
vā
yatʰā
dīpo
dīpyet
kuśaladīpitaḥ
nivāte
vā
yatʰā
dīpo
dīpyet
kuśala-dīpitaḥ
/
՚
Verse: 37
Halfverse: a
pūrvarātre
pare
caiva
yuñjānaḥ
satataṃ
manaḥ
pūrva-rātre
pare
caiva
yuñjānaḥ
satataṃ
manaḥ
/
Halfverse: c
labdʰāhāro
viśuddʰātmā
paśyann
ātmānam
ātmani
labdʰa
_āhāro
viśuddʰa
_ātmā
paśyann
ātmānam
ātmani
/
՚
Verse: 38
Halfverse: a
pradīpteneva
dīpena
mano
dīpena
paśyati
pradīptena
_iva
dīpena
mano
dīpena
paśyati
/
Halfverse: c
dr̥ṣṭvātmānaṃ
nirātmānaṃ
tadā
sa
tu
vimucyate
dr̥ṣṭvā
_ātmānaṃ
nirātmānaṃ
tadā
sa
tu
vimucyate
/
՚
Verse: 39
Halfverse: a
sarvopāyais
tu
lobʰasya
krodʰasya
ca
vinigrahaḥ
sarva
_upāyais
tu
lobʰasya
krodʰasya
ca
vinigrahaḥ
/
Halfverse: c
etat
pavitraṃ
yajñānāṃ
tapo
vai
saṃkramo
mataḥ
etat
pavitraṃ
yajñānāṃ
tapo
vai
saṃkramo
mataḥ
/
՚
Verse: 40
Halfverse: a
nityaṃ
krodʰāt
tapo
rakṣec
cʰriyaṃ
rakṣeta
matsarāt
nityaṃ
krodʰāt
tapo
rakṣet
śriyaṃ
rakṣeta
matsarāt
/
Halfverse: c
vidyāṃ
mānāpamānābʰyām
ātmānaṃ
tu
pramādataḥ
vidyāṃ
māna
_apamānābʰyām
ātmānaṃ
tu
pramādataḥ
/
՚40
Verse: 41
Halfverse: a
ānr̥śaṃsyaṃ
paro
dʰarmaḥ
kṣamā
ca
paramaṃ
balam
ānr̥śaṃsyaṃ
paro
dʰarmaḥ
kṣamā
ca
paramaṃ
balam
/
Halfverse: c
ātmajñānaṃ
paraṃ
jñānaṃ
paraṃ
satyavrataṃ
vratam
ātma-jñānaṃ
paraṃ
jñānaṃ
paraṃ
satya-vrataṃ
vratam
/
՚
Verse: 42
Halfverse: a
satyasya
vacanaṃ
śreyo
satyaṃ
jñānaṃ
hitaṃ
bʰavet
satyasya
vacanaṃ
śreyo
satyaṃ
jñānaṃ
hitaṃ
bʰavet
/
Halfverse: c
yad
bʰūtahitam
atyantaṃ
tad
vai
satyaṃ
paraṃ
matam
yad
bʰūta-hitam
atyantaṃ
tad
vai
satyaṃ
paraṃ
matam
/
՚
Verse: 43
Halfverse: a
yasya
sarve
samārambʰā
nirāśīr
bandʰanāḥ
sadā
yasya
sarve
samārambʰā
nirāśīr
bandʰanāḥ
sadā
/
Halfverse: c
tvāge
yasya
hutaṃ
sarvaṃ
sa
tyāgī
sa
ca
buddʰimān
tvāge
yasya
hutaṃ
sarvaṃ
sa
tyāgī
sa
ca
buddʰimān
/
՚
Verse: 44
Halfverse: a
yato
na
gurur
apy
enaṃ
cyāvayed
upapādayan
yato
na
gurur
apy
enaṃ
cyāvayed
upapādayan
/
Halfverse: c
taṃ
vidyād
brahmaṇo
yogaṃ
viyogaṃ
yogasaṃjñitam
taṃ
vidyād
brahmaṇo
yogaṃ
viyogaṃ
yoga-saṃjñitam
/
՚
Verse: 45
Halfverse: a
na
hiṃsyāt
sarvabʰūtāni
maitrāyaṇa
gataś
caret
na
hiṃsyāt
sarva-bʰūtāni
maitrāyaṇa
gataś
caret
/
Halfverse: c
nedaṃ
jīvitam
āsādya
vairaṃ
kurvīta
kena
cit
na
_idaṃ
jīvitam
āsādya
vairaṃ
kurvīta
kenacit
/
՚
Verse: 46
Halfverse: a
ākiṃcanyaṃ
susaṃtoṣo
nirāśitvam
acāpalam
ākiṃcanyaṃ
susaṃtoṣo
nirāśitvam
acāpalam
/
Halfverse: c
etad
eva
paraṃ
jñānaṃ
sad
ātmajñānam
uttamam
{!}
etad
eva
paraṃ
jñānaṃ
sad
ātma-jñānam
uttamam
/
՚
{!}
Verse: 47
Halfverse: a
parigrahaṃ
parityajya
bʰava
buddʰyā
yatavrataḥ
parigrahaṃ
parityajya
bʰava
buddʰyā
yata-vrataḥ
/
ՙ
Halfverse: c
aśokaṃ
stʰānam
ātiṣṭʰen
niścalaṃ
pretya
ceha
ca
aśokaṃ
stʰānam
ātiṣṭʰen
niścalaṃ
pretya
ca
_iha
ca
/
՚
Verse: 48
Halfverse: a
taponityena
dāntena
muninā
saṃtayātmanā
tapas-nityena
dāntena
muninā
saṃtaya
_ātmanā
/
Halfverse: c
ajitaṃ
jetukāmena
bʰāvyaṃ
saṅgeṣv
asaṅginā
ajitaṃ
jetu-kāmena
bʰāvyaṃ
saṅgeṣv
asaṅginā
/
՚
Verse: 49
Halfverse: a
guṇāguṇam
anāsaṅgam
ekakāryam
anantaram
guṇa
_aguṇam
anāsaṅgam
eka-kāryam
anantaram
/
Halfverse: c
etad
brāhmaṇa
te
vr̥ttam
āhur
ekapadaṃ
sukʰam
etad
brāhmaṇa
te
vr̥ttam
āhur
eka-padaṃ
sukʰam
/
՚
Verse: 50
Halfverse: a
parityajati
yo
duḥkʰaṃ
sukʰaṃ
cāpy
ubʰayaṃ
naraḥ
parityajati
yo
duḥkʰaṃ
sukʰaṃ
ca
_apy
ubʰayaṃ
naraḥ
/
Halfverse: c
brahma
prāpnoti
so
'tyantam
asaṅgena
ca
gaccʰati
brahma
prāpnoti
so
_atyantam
asaṅgena
ca
gaccʰati
/
՚50
Verse: 51
Halfverse: a
yatʰā
śrutam
idaṃ
sarvaṃ
samāsena
dvijottama
yatʰā
śrutam
idaṃ
sarvaṃ
samāsena
dvija
_uttama
/
Halfverse: c
etat
te
sarvam
ākʰyātma
kiṃ
bʰūyo
śrotum
iccʰasi
etat
te
sarvam
ākʰyātma
kiṃ
bʰūyo
śrotum
iccʰasi
/
՚E51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.