TITUS
Mahabharata
Part No. 501
Previous part

Chapter: 204 
Adhyāya 204


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
evaṃ saṃkatʰite kr̥tsne   mokṣadʰarme yudʰiṣṭʰira
   
evaṃ saṃkatʰite kr̥tsne   mokṣa-dʰarme yudʰiṣṭʰira /
Halfverse: c    
dr̥ḍʰaṃ prītimanā vipro   dʰarmavyādʰam uvāca ha
   
dr̥ḍʰaṃ prīti-manā vipro   dʰarma-vyādʰam uvāca ha / ՚ՙ

Verse: 2 
Halfverse: a    
nyāyayuktam idaṃ sarvaṃ   bʰavatā parikīrtitam
   
nyāya-yuktam idaṃ sarvaṃ   bʰavatā parikīrtitam /
Halfverse: c    
na te 'sty aviditaṃ kiṃ cid   dʰarmeṣv iha hi dr̥śyate
   
na te_asty aviditaṃ kiṃcid   dʰarmeṣv iha hi dr̥śyate / ՚ՙ

Verse: 3 
{Vyādʰa uvāca}
Halfverse: a    
pratyakṣaṃ mama yo dʰarmas   taṃ paśya dvijasattama
   
pratyakṣaṃ mama yo dʰarmas   taṃ paśya dvija-sattama /
Halfverse: c    
yena siddʰir iyaṃ prāptā   mayā brāhmaṇa puṃgava
   
yena siddʰir iyaṃ prāptā   mayā brāhmaṇa puṃgava / ՚

Verse: 4 
Halfverse: a    
uttiṣṭʰa bʰagavan kṣipraṃ   praviśyābʰyantaraṃ gr̥ham
   
uttiṣṭʰa bʰagavan kṣipraṃ   praviśya_abʰyantaraṃ gr̥ham /
Halfverse: c    
draṣṭum arhasi dʰarmajña   mātaraṃ pitaraṃ ca me
   
draṣṭum arhasi dʰarmajña   mātaraṃ pitaraṃ ca me / ՚

Verse: 5 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ity uktaḥ sa praviśyātʰa   dadarśa paramārcitam
   
ity uktaḥ sa praviśya_atʰa   dadarśa parama_arcitam /
Halfverse: c    
saudʰaṃ hr̥dyaṃ caturśālam   atīva ca manoharam
   
saudʰaṃ hr̥dyaṃ catur-śālam   atīva ca manoharam / ՚

Verse: 6 
Halfverse: a    
devatā gr̥hasaṃkāśaṃ   daivataiś ca supūjitam
   
devatā gr̥ha-saṃkāśaṃ   daivataiś ca supūjitam /
Halfverse: c    
śayanāsanasaṃbādʰaṃ   gandʰaiś ca paramair yutam
   
śayana_āsana-saṃbādʰaṃ   gandʰaiś ca paramair yutam / ՚

Verse: 7 
Halfverse: a    
tatra śuklāmbara dʰarau   pitarāv asya pūjitau
   
tatra śukla_ambara dʰarau   pitarāv asya pūjitau /
Halfverse: c    
kr̥tāhārau sutuṣṭau tāv   upaviṣṭau varāsane
   
kr̥ta_āhārau sutuṣṭau tāv   upaviṣṭau vara_āsane /
Halfverse: e    
dʰarmavyādʰas tutau dr̥ṣṭvā   pādeṣu śirasāpatat
   
dʰarma-vyādʰas tutau dr̥ṣṭvā   pādeṣu śirasā_apatat / ՚

Verse: 8 
{Vr̥ddʰāv ūcatuḥ}
Halfverse: a    
uttiṣṭʰottiṣṭʰa dʰarmajña   dʰarmas tvām abʰirakṣatu
   
uttiṣṭʰa_uttiṣṭʰa dʰarmajña   dʰarmas tvām abʰirakṣatu /
Halfverse: c    
prītau svas tava śaucena   dīrgʰam āyur avāpnuhi
   
prītau svas tava śaucena   dīrgʰam āyur avāpnuhi /
Halfverse: e    
sat putreṇa tvayā putra   nityakālaṃ supūjitau
   
sat putreṇa tvayā putra   nitya-kālaṃ supūjitau / ՚

Verse: 9 
Halfverse: a    
na te 'nyad daivataṃ kiṃ cid   daivateṣv api vartate
   
na te_anyad daivataṃ kiṃcid   daivateṣv api vartate / ՙ
Halfverse: c    
prayatatvād dvijātīnāṃ   damenāsi samanvitaḥ
   
prayatatvād dvijātīnāṃ   damena_asi samanvitaḥ / ՚

Verse: 10 
Halfverse: a    
pituḥ pitāmahā ye ca   tatʰaiva prapitāmahāḥ
   
pituḥ pitāmahā ye ca   tatʰaiva prapitāmahāḥ /
Halfverse: c    
prītās te satataṃ putra   damenāvāṃ ca pūjayā
   
prītās te satataṃ putra   damena_āvāṃ ca pūjayā / ՚10

Verse: 11 
Halfverse: a    
manasā karmaṇā vācā   śuśrūṣā naiva hīyate
   
manasā karmaṇā vācā   śuśrūṣā na_eva hīyate /
Halfverse: c    
na cānyā vitatʰā buddʰir   dr̥śyate sāmprataṃ tava
   
na ca_anyā vitatʰā buddʰir   dr̥śyate sāmprataṃ tava / ՚

Verse: 12 
Halfverse: a    
jāmadagnyena rāmeṇa   yatʰā vr̥ddʰau supūjitau
   
jāmadagnyena rāmeṇa   yatʰā vr̥ddʰau supūjitau /
Halfverse: c    
tatʰā tvayā kr̥taṃ sarvaṃ   tad viśiṣṭaṃ ca putraka
   
tatʰā tvayā kr̥taṃ sarvaṃ   tad viśiṣṭaṃ ca putraka / ՚

Verse: 13 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tatas taṃ brāhmaṇaṃ tābʰyāṃ   dʰarmavyādʰo nyavedayat
   
tatas taṃ brāhmaṇaṃ tābʰyāṃ   dʰarma-vyādʰo nyavedayat /
Halfverse: c    
tau svāgatena taṃ vipram   arcayām āsatus tadā
   
tau svāgatena taṃ vipram   arcayāmāsatus tadā / ՚

Verse: 14 
Halfverse: a    
pratigr̥hya ca tāṃ pūjāṃ   dvijaḥ papraccʰa tāv ubʰau
   
pratigr̥hya ca tāṃ pūjāṃ   dvijaḥ papraccʰa tāv ubʰau /
Halfverse: c    
saputrābʰyāṃ sabʰr̥tyābʰyāṃ   kac cid vāṃ kuśalaṃ gr̥he
   
saputrābʰyāṃ sabʰr̥tyābʰyāṃ   kaccid vāṃ kuśalaṃ gr̥he /
Halfverse: e    
anāmayaṃ ca vāṃ kac cit   sadaiveha śarīrayoḥ
   
anāmayaṃ ca vāṃ kaccit   sadā_eva_iha śarīrayoḥ / ՚

Verse: 15 
{Vr̥ddʰāv ūcatuḥ}
Halfverse: a    
kuśalaṃ no gr̥he vipra   bʰr̥tyavarge ca sarvaśaḥ
   
kuśalaṃ no gr̥he vipra   bʰr̥tya-varge ca sarvaśaḥ /
Halfverse: c    
kac cit tvam apy avigʰnena   saṃprāpto bʰagavann iha
   
kaccit tvam apy avigʰnena   saṃprāpto bʰagavann iha / ՚ՙ

Verse: 16 
{Mārkaṇḍeya uvāca}
Halfverse: a    
bāḍʰam ity eva tau vipraḥ   pratyuvāca mudānvitaḥ
   
bāḍʰam ity eva tau vipraḥ   pratyuvāca mudā_anvitaḥ /
Halfverse: c    
dʰarmavyādʰas tu taṃ vipram   artʰavad vākyam abravīt
   
dʰarma-vyādʰas tu taṃ vipram   artʰavad vākyam abravīt / ՚

Verse: 17 
Halfverse: a    
pitā mātā ca bʰagavann   etau me daivataṃ param
   
pitā mātā ca bʰagavann   etau me daivataṃ param /
Halfverse: c    
yad daivatebʰyaḥ kartavyaṃ   tad etābʰyāṃ karomy aham
   
yad daivatebʰyaḥ kartavyaṃ   tad etābʰyāṃ karomy aham / ՚

Verse: 18 
Halfverse: a    
trayastriṃśad yatʰā devāḥ   sarve śakrapurogamāḥ
   
trayas-triṃśad yatʰā devāḥ   sarve śakra-purogamāḥ /
Halfverse: c    
saṃpūjyāḥ sarvalokasya   tatʰā vr̥ttāv imau mama
   
saṃpūjyāḥ sarva-lokasya   tatʰā vr̥ttāv imau mama / ՚

Verse: 19 
Halfverse: a    
upahārān āharanto   devatānāṃ yatʰā dvijāḥ
   
upahārān āharanto   devatānāṃ yatʰā dvijāḥ /
Halfverse: c    
kurvate tadvad etābʰyāṃ   karomy aham atandritaḥ
   
kurvate tadvad etābʰyāṃ   karomy aham atandritaḥ / ՚

Verse: 20 
Halfverse: a    
etau me paramaṃ brahman   pitā mātā ca daivatam
   
etau me paramaṃ brahman   pitā mātā ca daivatam /
Halfverse: c    
etau puṣpaiḥ pʰalai ratnais   toṣayāmi sadā dvija
   
etau puṣpaiḥ pʰalai ratnais   toṣayāmi sadā dvija / ՚20

Verse: 21 
Halfverse: a    
etāv evāgnayo mahyaṃ   yān vadanti manīṣiṇaḥ
   
etāv eva_agnayo mahyaṃ   yān vadanti manīṣiṇaḥ /
Halfverse: c    
yajñā vedāś ca catvāraḥ   sarvam etau mama dvija
   
yajñā vedāś ca catvāraḥ   sarvam etau mama dvija / ՚

Verse: 22 
Halfverse: a    
etadartʰaṃ mama prāṇā   bʰāryā putrāḥ suhr̥jjanāḥ
   
etad-artʰaṃ mama prāṇā   bʰāryā putrāḥ suhr̥d-janāḥ /
Halfverse: c    
saputradāraḥ śuśrūṣāṃ   nityam eva karomy aham
   
saputra-dāraḥ śuśrūṣāṃ   nityam eva karomy aham / ՚

Verse: 23 
Halfverse: a    
svayaṃ ca snāpayāmy etau   tatʰā pādau pradʰāvaye
   
svayaṃ ca snāpayāmy etau   tatʰā pādau pradʰāvaye /
Halfverse: c    
āhāraṃ saṃprayaccʰāmi   svayaṃ ca dvijasattama
   
āhāraṃ saṃprayaccʰāmi   svayaṃ ca dvija-sattama / ՚

Verse: 24 
Halfverse: a    
anukūlāḥ katʰā vacmi   vipriyaṃ parivarjayan
   
anukūlāḥ katʰā vacmi   vipriyaṃ parivarjayan /
Halfverse: c    
adʰarmeṇāpi saṃyuktaṃ   priyam ābʰyāṃ karomy aham
   
adʰarmeṇa_api saṃyuktaṃ   priyam ābʰyāṃ karomy aham / ՚

Verse: 25 
Halfverse: a    
dʰarmam eva guruṃ jñātvā   karomi dvijasattama
   
dʰarmam eva guruṃ jñātvā   karomi dvija-sattama /
Halfverse: c    
atandritaḥ sadā vipra   śuśrūṣāṃ vai karomy aham
   
atandritaḥ sadā vipra   śuśrūṣāṃ vai karomy aham / ՚

Verse: 26 
Halfverse: a    
pañcaiva guravo brahman   puruṣasya babʰūṣataḥ
   
pañca_eva guravo brahman   puruṣasya babʰūṣataḥ /
Halfverse: c    
pitā mātāgnir ātmā ca   guruś ca dvijasattama
   
pitā mātā_agnir ātmā ca   guruś ca dvija-sattama / ՚

Verse: 27 
Halfverse: a    
eteṣu yas tu varteta   samyag eva dvijottama
   
eteṣu yas tu varteta   samyag eva dvija_uttama /
Halfverse: c    
bʰaveyur agnayas tasya   paricīrṇās tunityaśaḥ
   
bʰaveyur agnayas tasya   paricīrṇās tunityaśaḥ /
Halfverse: e    
gārhastʰye vartamānasya   dʰarma eṣa sanātanaḥ
   
gārhastʰye vartamānasya   dʰarma\ eṣa sanātanaḥ / ՚E27ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.