TITUS
Mahabharata
Part No. 501
Chapter: 204
Adhyāya
204
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
evaṃ
saṃkatʰite
kr̥tsne
mokṣadʰarme
yudʰiṣṭʰira
evaṃ
saṃkatʰite
kr̥tsne
mokṣa-dʰarme
yudʰiṣṭʰira
/
Halfverse: c
dr̥ḍʰaṃ
prītimanā
vipro
dʰarmavyādʰam
uvāca
ha
dr̥ḍʰaṃ
prīti-manā
vipro
dʰarma-vyādʰam
uvāca
ha
/
՚ՙ
Verse: 2
Halfverse: a
nyāyayuktam
idaṃ
sarvaṃ
bʰavatā
parikīrtitam
nyāya-yuktam
idaṃ
sarvaṃ
bʰavatā
parikīrtitam
/
Halfverse: c
na
te
'sty
aviditaṃ
kiṃ
cid
dʰarmeṣv
iha
hi
dr̥śyate
na
te
_asty
aviditaṃ
kiṃcid
dʰarmeṣv
iha
hi
dr̥śyate
/
՚ՙ
Verse: 3
{Vyādʰa
uvāca}
Halfverse: a
pratyakṣaṃ
mama
yo
dʰarmas
taṃ
paśya
dvijasattama
pratyakṣaṃ
mama
yo
dʰarmas
taṃ
paśya
dvija-sattama
/
Halfverse: c
yena
siddʰir
iyaṃ
prāptā
mayā
brāhmaṇa
puṃgava
yena
siddʰir
iyaṃ
prāptā
mayā
brāhmaṇa
puṃgava
/
՚
Verse: 4
Halfverse: a
uttiṣṭʰa
bʰagavan
kṣipraṃ
praviśyābʰyantaraṃ
gr̥ham
uttiṣṭʰa
bʰagavan
kṣipraṃ
praviśya
_abʰyantaraṃ
gr̥ham
/
Halfverse: c
draṣṭum
arhasi
dʰarmajña
mātaraṃ
pitaraṃ
ca
me
draṣṭum
arhasi
dʰarmajña
mātaraṃ
pitaraṃ
ca
me
/
՚
Verse: 5
{Mārkaṇḍeya
uvāca}
Halfverse: a
ity
uktaḥ
sa
praviśyātʰa
dadarśa
paramārcitam
ity
uktaḥ
sa
praviśya
_atʰa
dadarśa
parama
_arcitam
/
Halfverse: c
saudʰaṃ
hr̥dyaṃ
caturśālam
atīva
ca
manoharam
saudʰaṃ
hr̥dyaṃ
catur-śālam
atīva
ca
manoharam
/
՚
Verse: 6
Halfverse: a
devatā
gr̥hasaṃkāśaṃ
daivataiś
ca
supūjitam
devatā
gr̥ha-saṃkāśaṃ
daivataiś
ca
supūjitam
/
Halfverse: c
śayanāsanasaṃbādʰaṃ
gandʰaiś
ca
paramair
yutam
śayana
_āsana-saṃbādʰaṃ
gandʰaiś
ca
paramair
yutam
/
՚
Verse: 7
Halfverse: a
tatra
śuklāmbara
dʰarau
pitarāv
asya
pūjitau
tatra
śukla
_ambara
dʰarau
pitarāv
asya
pūjitau
/
Halfverse: c
kr̥tāhārau
sutuṣṭau
tāv
upaviṣṭau
varāsane
kr̥ta
_āhārau
sutuṣṭau
tāv
upaviṣṭau
vara
_āsane
/
Halfverse: e
dʰarmavyādʰas
tutau
dr̥ṣṭvā
pādeṣu
śirasāpatat
dʰarma-vyādʰas
tutau
dr̥ṣṭvā
pādeṣu
śirasā
_apatat
/
՚
Verse: 8
{Vr̥ddʰāv
ūcatuḥ}
Halfverse: a
uttiṣṭʰottiṣṭʰa
dʰarmajña
dʰarmas
tvām
abʰirakṣatu
uttiṣṭʰa
_uttiṣṭʰa
dʰarmajña
dʰarmas
tvām
abʰirakṣatu
/
Halfverse: c
prītau
svas
tava
śaucena
dīrgʰam
āyur
avāpnuhi
prītau
svas
tava
śaucena
dīrgʰam
āyur
avāpnuhi
/
Halfverse: e
sat
putreṇa
tvayā
putra
nityakālaṃ
supūjitau
sat
putreṇa
tvayā
putra
nitya-kālaṃ
supūjitau
/
՚
Verse: 9
Halfverse: a
na
te
'nyad
daivataṃ
kiṃ
cid
daivateṣv
api
vartate
na
te
_anyad
daivataṃ
kiṃcid
daivateṣv
api
vartate
/
ՙ
Halfverse: c
prayatatvād
dvijātīnāṃ
damenāsi
samanvitaḥ
prayatatvād
dvijātīnāṃ
damena
_asi
samanvitaḥ
/
՚
Verse: 10
Halfverse: a
pituḥ
pitāmahā
ye
ca
tatʰaiva
prapitāmahāḥ
pituḥ
pitāmahā
ye
ca
tatʰaiva
prapitāmahāḥ
/
Halfverse: c
prītās
te
satataṃ
putra
damenāvāṃ
ca
pūjayā
prītās
te
satataṃ
putra
damena
_āvāṃ
ca
pūjayā
/
՚10
Verse: 11
Halfverse: a
manasā
karmaṇā
vācā
śuśrūṣā
naiva
hīyate
manasā
karmaṇā
vācā
śuśrūṣā
na
_eva
hīyate
/
Halfverse: c
na
cānyā
vitatʰā
buddʰir
dr̥śyate
sāmprataṃ
tava
na
ca
_anyā
vitatʰā
buddʰir
dr̥śyate
sāmprataṃ
tava
/
՚
Verse: 12
Halfverse: a
jāmadagnyena
rāmeṇa
yatʰā
vr̥ddʰau
supūjitau
jāmadagnyena
rāmeṇa
yatʰā
vr̥ddʰau
supūjitau
/
Halfverse: c
tatʰā
tvayā
kr̥taṃ
sarvaṃ
tad
viśiṣṭaṃ
ca
putraka
tatʰā
tvayā
kr̥taṃ
sarvaṃ
tad
viśiṣṭaṃ
ca
putraka
/
՚
Verse: 13
{Mārkaṇḍeya
uvāca}
Halfverse: a
tatas
taṃ
brāhmaṇaṃ
tābʰyāṃ
dʰarmavyādʰo
nyavedayat
tatas
taṃ
brāhmaṇaṃ
tābʰyāṃ
dʰarma-vyādʰo
nyavedayat
/
Halfverse: c
tau
svāgatena
taṃ
vipram
arcayām
āsatus
tadā
tau
svāgatena
taṃ
vipram
arcayāmāsatus
tadā
/
՚
Verse: 14
Halfverse: a
pratigr̥hya
ca
tāṃ
pūjāṃ
dvijaḥ
papraccʰa
tāv
ubʰau
pratigr̥hya
ca
tāṃ
pūjāṃ
dvijaḥ
papraccʰa
tāv
ubʰau
/
Halfverse: c
saputrābʰyāṃ
sabʰr̥tyābʰyāṃ
kac
cid
vāṃ
kuśalaṃ
gr̥he
saputrābʰyāṃ
sabʰr̥tyābʰyāṃ
kaccid
vāṃ
kuśalaṃ
gr̥he
/
Halfverse: e
anāmayaṃ
ca
vāṃ
kac
cit
sadaiveha
śarīrayoḥ
anāmayaṃ
ca
vāṃ
kaccit
sadā
_eva
_iha
śarīrayoḥ
/
՚
Verse: 15
{Vr̥ddʰāv
ūcatuḥ}
Halfverse: a
kuśalaṃ
no
gr̥he
vipra
bʰr̥tyavarge
ca
sarvaśaḥ
kuśalaṃ
no
gr̥he
vipra
bʰr̥tya-varge
ca
sarvaśaḥ
/
Halfverse: c
kac
cit
tvam
apy
avigʰnena
saṃprāpto
bʰagavann
iha
kaccit
tvam
apy
avigʰnena
saṃprāpto
bʰagavann
iha
/
՚ՙ
Verse: 16
{Mārkaṇḍeya
uvāca}
Halfverse: a
bāḍʰam
ity
eva
tau
vipraḥ
pratyuvāca
mudānvitaḥ
bāḍʰam
ity
eva
tau
vipraḥ
pratyuvāca
mudā
_anvitaḥ
/
Halfverse: c
dʰarmavyādʰas
tu
taṃ
vipram
artʰavad
vākyam
abravīt
dʰarma-vyādʰas
tu
taṃ
vipram
artʰavad
vākyam
abravīt
/
՚
Verse: 17
Halfverse: a
pitā
mātā
ca
bʰagavann
etau
me
daivataṃ
param
pitā
mātā
ca
bʰagavann
etau
me
daivataṃ
param
/
Halfverse: c
yad
daivatebʰyaḥ
kartavyaṃ
tad
etābʰyāṃ
karomy
aham
yad
daivatebʰyaḥ
kartavyaṃ
tad
etābʰyāṃ
karomy
aham
/
՚
Verse: 18
Halfverse: a
trayastriṃśad
yatʰā
devāḥ
sarve
śakrapurogamāḥ
trayas-triṃśad
yatʰā
devāḥ
sarve
śakra-purogamāḥ
/
Halfverse: c
saṃpūjyāḥ
sarvalokasya
tatʰā
vr̥ttāv
imau
mama
saṃpūjyāḥ
sarva-lokasya
tatʰā
vr̥ttāv
imau
mama
/
՚
Verse: 19
Halfverse: a
upahārān
āharanto
devatānāṃ
yatʰā
dvijāḥ
upahārān
āharanto
devatānāṃ
yatʰā
dvijāḥ
/
Halfverse: c
kurvate
tadvad
etābʰyāṃ
karomy
aham
atandritaḥ
kurvate
tadvad
etābʰyāṃ
karomy
aham
atandritaḥ
/
՚
Verse: 20
Halfverse: a
etau
me
paramaṃ
brahman
pitā
mātā
ca
daivatam
etau
me
paramaṃ
brahman
pitā
mātā
ca
daivatam
/
Halfverse: c
etau
puṣpaiḥ
pʰalai
ratnais
toṣayāmi
sadā
dvija
etau
puṣpaiḥ
pʰalai
ratnais
toṣayāmi
sadā
dvija
/
՚20
Verse: 21
Halfverse: a
etāv
evāgnayo
mahyaṃ
yān
vadanti
manīṣiṇaḥ
etāv
eva
_agnayo
mahyaṃ
yān
vadanti
manīṣiṇaḥ
/
Halfverse: c
yajñā
vedāś
ca
catvāraḥ
sarvam
etau
mama
dvija
yajñā
vedāś
ca
catvāraḥ
sarvam
etau
mama
dvija
/
՚
Verse: 22
Halfverse: a
etadartʰaṃ
mama
prāṇā
bʰāryā
putrāḥ
suhr̥jjanāḥ
etad-artʰaṃ
mama
prāṇā
bʰāryā
putrāḥ
suhr̥d-janāḥ
/
Halfverse: c
saputradāraḥ
śuśrūṣāṃ
nityam
eva
karomy
aham
saputra-dāraḥ
śuśrūṣāṃ
nityam
eva
karomy
aham
/
՚
Verse: 23
Halfverse: a
svayaṃ
ca
snāpayāmy
etau
tatʰā
pādau
pradʰāvaye
svayaṃ
ca
snāpayāmy
etau
tatʰā
pādau
pradʰāvaye
/
Halfverse: c
āhāraṃ
saṃprayaccʰāmi
svayaṃ
ca
dvijasattama
āhāraṃ
saṃprayaccʰāmi
svayaṃ
ca
dvija-sattama
/
՚
Verse: 24
Halfverse: a
anukūlāḥ
katʰā
vacmi
vipriyaṃ
parivarjayan
anukūlāḥ
katʰā
vacmi
vipriyaṃ
parivarjayan
/
Halfverse: c
adʰarmeṇāpi
saṃyuktaṃ
priyam
ābʰyāṃ
karomy
aham
adʰarmeṇa
_api
saṃyuktaṃ
priyam
ābʰyāṃ
karomy
aham
/
՚
Verse: 25
Halfverse: a
dʰarmam
eva
guruṃ
jñātvā
karomi
dvijasattama
dʰarmam
eva
guruṃ
jñātvā
karomi
dvija-sattama
/
Halfverse: c
atandritaḥ
sadā
vipra
śuśrūṣāṃ
vai
karomy
aham
atandritaḥ
sadā
vipra
śuśrūṣāṃ
vai
karomy
aham
/
՚
Verse: 26
Halfverse: a
pañcaiva
guravo
brahman
puruṣasya
babʰūṣataḥ
pañca
_eva
guravo
brahman
puruṣasya
babʰūṣataḥ
/
Halfverse: c
pitā
mātāgnir
ātmā
ca
guruś
ca
dvijasattama
pitā
mātā
_agnir
ātmā
ca
guruś
ca
dvija-sattama
/
՚
Verse: 27
Halfverse: a
eteṣu
yas
tu
varteta
samyag
eva
dvijottama
eteṣu
yas
tu
varteta
samyag
eva
dvija
_uttama
/
Halfverse: c
bʰaveyur
agnayas
tasya
paricīrṇās
tunityaśaḥ
bʰaveyur
agnayas
tasya
paricīrṇās
tunityaśaḥ
/
Halfverse: e
gārhastʰye
vartamānasya
dʰarma
eṣa
sanātanaḥ
gārhastʰye
vartamānasya
dʰarma\
eṣa
sanātanaḥ
/
՚E27ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.