TITUS
Mahabharata
Part No. 502
Chapter: 205
Adhyāya
205
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
gurū
nivedya
viprāya
tau
mātāpitarāv
ubʰau
gurū
nivedya
viprāya
tau
mātā-pitarāv
ubʰau
/
ՙ
Halfverse: c
punar
eva
sa
dʰarmātmā
vyādʰo
brāhmaṇam
abravīt
punar
eva
sa
dʰarma
_ātmā
vyādʰo
brāhmaṇam
abravīt
/
՚
Verse: 2
Halfverse: a
pravr̥tta
cakṣur
jāto
'smi
saṃpaśya
tapaso
balam
pravr̥tta
cakṣur
jāto
_asmi
saṃpaśya
tapaso
balam
/
Halfverse: c
yadartʰam
ukto
'si
tayā
gaccʰasva
mitʰilām
iti
yad-artʰam
ukto
_asi
tayā
gaccʰasva
mitʰilām
iti
/
՚
Verse: 3
Halfverse: a
patiśuśrūṣa
parayā
dāntayā
satyaśīlayā
pati-śuśrūṣa
parayā
dāntayā
satya-śīlayā
/
Halfverse: c
mitʰilāyāṃ
vasan
vyādʰaḥ
sa
te
dʰarmān
pravakṣyati
mitʰilāyāṃ
vasan
vyādʰaḥ
sa
te
dʰarmān
pravakṣyati
/
՚
Verse: 4
{Brāhmaṇa
uvāca}
Halfverse: a
pativratāyāḥ
satyāyāḥ
śīlāḍʰyāyā
yatavrata
pativratāyāḥ
satyāyāḥ
śīla
_āḍʰyāyā
yata-vrata
/
Halfverse: c
saṃsmr̥tya
vākyaṃ
dʰarmajña
guṇavān
asi
me
mataḥ
saṃsmr̥tya
vākyaṃ
dʰarmajña
guṇavān
asi
me
mataḥ
/
՚
Verse: 5
{Vyādʰa
uvāca}
Halfverse: a
yat
tadā
tvaṃ
dvijaśreṣṭʰa
tayokto
māṃ
prati
prabʰo
yat
tadā
tvaṃ
dvija-śreṣṭʰa
tayā
_ukto
māṃ
prati
prabʰo
/
Halfverse: c
dr̥ṣṭam
etat
tayā
samyag
ekapatnyā
na
saṃśayaḥ
dr̥ṣṭam
etat
tayā
samyag
eka-patnyā
na
saṃśayaḥ
/
՚ՙ
Verse: 6
Halfverse: a
tvad
anugraha
buddʰyā
tu
vipraitad
darśitaṃ
mayā
tvad
anugraha
buddʰyā
tu
vipra
_etad
darśitaṃ
mayā
/
ՙ
Halfverse: c
vākyaṃ
ca
śr̥ṇu
me
tāta
yat
te
vakṣye
hitaṃ
dvija
vākyaṃ
ca
śr̥ṇu
me
tāta
yat
te
vakṣye
hitaṃ
dvija
/
՚
Verse: 7
Halfverse: a
tvayā
vinikr̥tā
mātā
pitā
ca
dvijasattama
tvayā
vinikr̥tā
mātā
pitā
ca
dvija-sattama
/
Halfverse: c
anisr̥ṣṭo
'si
niṣkrānto
gr̥hāt
tābʰyām
anindita
anisr̥ṣṭo
_asi
niṣkrānto
gr̥hāt
tābʰyām
anindita
/
Halfverse: e
vedoccāraṇa
kāryārtʰam
ayuktaṃ
tat
tvayā
kr̥tam
veda
_uccāraṇa
kārya
_artʰam
ayuktaṃ
tat
tvayā
kr̥tam
/
՚
Verse: 8
Halfverse: a
tava
śokena
vr̥ddʰau
tāv
andʰau
jātau
tapasvinau
tava
śokena
vr̥ddʰau
tāv
andʰau
jātau
tapasvinau
/
Halfverse: c
tau
prasādayituṃ
gaccʰa
mā
tvā
dʰarmo
'tyagān
mahān
tau
prasādayituṃ
gaccʰa
mā
tvā
dʰarmo
_atyagān
mahān
/
՚
Verse: 9
Halfverse: a
tapasvī
tvaṃ
mahātmā
ca
dʰarme
ca
nirataḥ
sadā
tapasvī
tvaṃ
mahātmā
ca
dʰarme
ca
nirataḥ
sadā
/
Halfverse: c
sarvam
etad
apārtʰaṃ
te
kṣipraṃ
tau
saṃprasādaya
sarvam
etad
apārtʰaṃ
te
kṣipraṃ
tau
saṃprasādaya
/
՚
Verse: 10
Halfverse: a
śraddadʰasya
mama
brahman
nānyatʰā
kartum
arhasi
śraddadʰasya
mama
brahman
na
_anyatʰā
kartum
arhasi
/
Halfverse: c
gamyatām
adya
viprarṣe
śreyas
te
katʰayāmy
aham
gamyatām
adya
viprarṣe
śreyas
te
katʰayāmy
aham
/
՚10ՙ
Verse: 11
{Brāhmaṇa
uvāca}
Halfverse: a
yad
etad
uktaṃ
bʰavatā
sarvaṃ
satyam
asaṃśayam
yad
etad
uktaṃ
bʰavatā
sarvaṃ
satyam
asaṃśayam
/
Halfverse: c
prīto
'smi
tava
dʰarmajña
sādʰv
ācāra
guṇānvita
prīto
_asmi
tava
dʰarmajña
sādʰv
ācāra
guṇa
_anvita
/
՚
Verse: 12
{Vyādʰa
uvāca}
Halfverse: a
daivatapratimo
hi
tvaṃ
yas
tvaṃ
dʰarmam
anuvrataḥ
daivata-pratimo
hi
tvaṃ
yas
tvaṃ
dʰarmam
anuvrataḥ
/
Halfverse: c
purāṇaṃ
śāśvataṃ
divyaṃ
duṣprāpam
akr̥tātmabʰiḥ
purāṇaṃ
śāśvataṃ
divyaṃ
duṣprāpam
akr̥ta
_ātmabʰiḥ
/
՚
Verse: 13
Halfverse: a
atandritaḥ
kuru
kṣipraṃ
mātāpitror
hi
pūjanam
atandritaḥ
kuru
kṣipraṃ
mātā-pitror
hi
pūjanam
/
Halfverse: c
ataḥ
param
ahaṃ
dʰarmaṃ
nānyaṃ
paśyāmi
kaṃ
cana
ataḥ
param
ahaṃ
dʰarmaṃ
na
_anyaṃ
paśyāmi
kaṃcana
/
՚
Verse: 14
{Brāhmaṇa
uvāca}
Halfverse: a
ihāham
āgato
diṣṭyā
diṣṭyā
me
saṃgataṃ
tvayā
iha
_aham
āgato
diṣṭyā
diṣṭyā
me
saṃgataṃ
tvayā
/
ՙ
Halfverse: c
īdr̥śā
durlabʰā
loke
narā
dʰarmapradarśakāḥ
īdr̥śā
durlabʰā
loke
narā
dʰarma-pradarśakāḥ
/
՚
Verse: 15
Halfverse: a
eko
narasahasreṣu
dʰarmavid
vidyate
na
vā
eko
nara-sahasreṣu
dʰarmavid
vidyate
na
vā
/
Halfverse: c
prīto
'smi
tava
satyena
bʰadraṃ
te
puruṣottama
prīto
_asmi
tava
satyena
bʰadraṃ
te
puruṣa
_uttama
/
՚ՙ
Verse: 16
Halfverse: a
patamāno
hi
narake
bʰavatāsmi
samuddʰr̥taḥ
patamāno
hi
narake
bʰavatā
_asmi
samuddʰr̥taḥ
/
Halfverse: c
bʰavitavyam
atʰaivaṃ
ca
yad
dr̥ṣṭo
'si
mayānagʰa
bʰavitavyam
atʰa
_evaṃ
ca
yad
dr̥ṣṭo
_asi
mayā
_anagʰa
/
՚
Verse: 17
Halfverse: a
rājā
yayātir
dauhitraiḥ
patitas
tārito
yatʰā
rājā
yayātir
dauhitraiḥ
patitas
tārito
yatʰā
/
Halfverse: c
sadbʰiḥ
puruṣaśārdūla
tatʰāhaṃ
bʰavatā
tv
iha
sadbʰiḥ
puruṣa-śārdūla
tatʰā
_ahaṃ
bʰavatā
tv
iha
/
՚
Verse: 18
Halfverse: a
mātā
pitr̥bʰyāṃ
śuśrūṣāṃ
kariṣye
vacanāt
tava
mātā
pitr̥bʰyāṃ
śuśrūṣāṃ
kariṣye
vacanāt
tava
/
Halfverse: c
nākr̥tātmā
vedayati
dʰarmādʰarma
viniścayam
na
_akr̥ta
_ātmā
vedayati
dʰarma
_adʰarma
viniścayam
/
՚
Verse: 19
Halfverse: a
durjñeyaḥ
śāśvato
dʰarmaḥ
śūdrayonau
hi
vartatā
durjñeyaḥ
śāśvato
dʰarmaḥ
śūdra-yonau
hi
vartatā
/
ՙ
Halfverse: c
na
tvāṃ
śūdram
ahaṃ
manye
bʰavitavyaṃ
hi
kāraṇam
na
tvāṃ
śūdram
ahaṃ
manye
bʰavitavyaṃ
hi
kāraṇam
/
Halfverse: e
yena
karma
vipākena
prāteyaṃ
śūdratā
tvayā
yena
karma
vipākena
prātā
_iyaṃ
śūdratā
tvayā
/
՚
Verse: 20
Halfverse: a
etad
iccʰāmi
vijñātuṃ
tattvena
hi
mahāmate
etad
iccʰāmi
vijñātuṃ
tattvena
hi
mahā-mate
/
Halfverse: c
kāmayā
brūhi
me
tatʰyaṃ
sarvaṃ
tvaṃ
prayatātmavān
kāmayā
brūhi
me
tatʰyaṃ
sarvaṃ
tvaṃ
prayata
_ātmavān
/
՚20ՙ
Verse: 21
{Vyādʰa
uvāca}
Halfverse: a
anatikramaṇīyā
hi
brāhmaṇā
vai
dvijottama
anatikramaṇīyā
hi
brāhmaṇā
vai
dvija
_uttama
/
Halfverse: c
śr̥ṇu
sarvam
idaṃ
vr̥ttaṃ
pūrvadehe
mamānagʰa
śr̥ṇu
sarvam
idaṃ
vr̥ttaṃ
pūrva-dehe
mama
_anagʰa
/
Verse: 22
Halfverse: a
ahaṃ
hi
brāhmaṇaḥ
pūrvam
āsaṃ
dvija
varātmaja
ahaṃ
hi
brāhmaṇaḥ
pūrvam
āsaṃ
dvija
vara
_ātmaja
/
Halfverse: c
vedādʰyāyī
sukuśalo
vedāṅgānāṃ
capāragaḥ
veda
_adʰyāyī
sukuśalo
vedāṅgānāṃ
capāragaḥ
/
Halfverse: e
ātmadoṣa
kr̥tair
brahmann
avastʰā
prāptavān
imām
ātma-doṣa
kr̥tair
brahmann
avastʰā
prāptavān
imām
/
՚
Verse: 23
Halfverse: a
kaś
cid
rājā
mama
sakʰā
dʰanuṣ
veda
parāyaṇaḥ
kaścid
rājā
mama
sakʰā
dʰanuṣ
veda
parāyaṇaḥ
/
Halfverse: c
saṃsargād
dʰanuṣi
śreṣṭʰas
tato
'ham
abʰavaṃ
dvija
{!}
saṃsargād
dʰanuṣi
śreṣṭʰas
tato
_aham
abʰavaṃ
dvija
/
՚
{!}
Verse: 24
Halfverse: a
etasminn
eva
kāle
tu
mr̥gayāṃ
nirgato
nr̥paḥ
etasminn
eva
kāle
tu
mr̥gayāṃ
nirgato
nr̥paḥ
/
Halfverse: c
sahito
yodʰamukʰyaiś
ca
mantribʰiś
ca
susaṃvr̥taḥ
sahito
yodʰa-mukʰyaiś
ca
mantribʰiś
ca
susaṃvr̥taḥ
/
Halfverse: e
tato
'bʰyahan
mr̥gāṃs
tatra
subahūn
āśramaṃ
prati
tato
_abʰyahan
mr̥gāṃs
tatra
subahūn
āśramaṃ
prati
/
՚
Verse: 25
Halfverse: a
atʰa
kṣiptaḥ
śaro
gʰoro
mayāpi
dvijasattama
{!}
atʰa
kṣiptaḥ
śaro
gʰoro
mayā
_api
dvija-sattama
/
{!}
Halfverse: c
tāḍitaś
ca
munis
tena
śareṇānataparvaṇā
tāḍitaś
ca
munis
tena
śareṇa
_ānata-parvaṇā
/
՚
Verse: 26
Halfverse: a
bʰūmau
nipatito
brahmann
uvāca
pratinādayan
bʰūmau
nipatito
brahmann
uvāca
pratinādayan
/
ՙ
Halfverse: c
nāparādʰyāmy
ahaṃ
kiṃ
cit
kena
pāpam
idaṃ
kr̥tam
na
_aparādʰyāmy
ahaṃ
kiṃcit
kena
pāpam
idaṃ
kr̥tam
/
՚
Verse: 27
Halfverse: a
manvānas
taṃ
mr̥gaṃ
cāhaṃ
saṃprāptaḥ
sahasā
munim
manvānas
taṃ
mr̥gaṃ
ca
_ahaṃ
saṃprāptaḥ
sahasā
munim
/
Halfverse: c
apaśyaṃ
tam
r̥ṣiṃ
viddʰaṃ
śareṇānataparvaṇā
apaśyaṃ
tam
r̥ṣiṃ
viddʰaṃ
śareṇa
_ānata-parvaṇā
/
Halfverse: e
tam
ugratapasaṃ
vipraṃ
niṣṭanantaṃ
mahītale
tam
ugra-tapasaṃ
vipraṃ
niṣṭanantaṃ
mahī-tale
/
՚
Verse: 28
Halfverse: a
akārya
karaṇāc
cāpi
bʰr̥śaṃ
me
vyatʰitaṃ
manaḥ
akārya
karaṇāc
ca
_api
bʰr̥śaṃ
me
vyatʰitaṃ
manaḥ
/
Halfverse: c
ajānatā
kr̥tam
idaṃ
mayety
atʰa
tam
abruvam
ajānatā
kr̥tam
idaṃ
mayā
_ity
atʰa
tam
abruvam
/
Halfverse: e
kṣantum
arhasi
me
brahmann
iti
cokto
mayā
muniḥ
kṣantum
arhasi
me
brahmann
iti
ca
_ukto
mayā
muniḥ
/
՚
Verse: 29
Halfverse: a
tataḥ
pratyabravīd
vākyam
r̥śir
māṃ
krodʰamūrccʰitaḥ
tataḥ
pratyabravīd
vākyam
r̥śir
māṃ
krodʰa-mūrccʰitaḥ
/
Halfverse: c
vyādʰas
tvaṃ
bʰavitā
krūra
śūdrayonāv
iti
dvija
vyādʰas
tvaṃ
bʰavitā
krūra
śūdra-yonāv
iti
dvija
/
՚E29ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.