TITUS
Mahabharata
Part No. 502
Previous part

Chapter: 205 
Adhyāya 205


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
gurū nivedya viprāya   tau mātāpitarāv ubʰau
   
gurū nivedya viprāya   tau mātā-pitarāv ubʰau / ՙ
Halfverse: c    
punar eva sa dʰarmātmā   vyādʰo brāhmaṇam abravīt
   
punar eva sa dʰarma_ātmā   vyādʰo brāhmaṇam abravīt / ՚

Verse: 2 
Halfverse: a    
pravr̥tta cakṣur jāto 'smi   saṃpaśya tapaso balam
   
pravr̥tta cakṣur jāto_asmi   saṃpaśya tapaso balam /
Halfverse: c    
yadartʰam ukto 'si tayā   gaccʰasva mitʰilām iti
   
yad-artʰam ukto_asi tayā   gaccʰasva mitʰilām iti / ՚

Verse: 3 
Halfverse: a    
patiśuśrūṣa parayā   dāntayā satyaśīlayā
   
pati-śuśrūṣa parayā   dāntayā satya-śīlayā /
Halfverse: c    
mitʰilāyāṃ vasan vyādʰaḥ   sa te dʰarmān pravakṣyati
   
mitʰilāyāṃ vasan vyādʰaḥ   sa te dʰarmān pravakṣyati / ՚

Verse: 4 
{Brāhmaṇa uvāca}
Halfverse: a    
pativratāyāḥ satyāyāḥ   śīlāḍʰyāyā yatavrata
   
pativratāyāḥ satyāyāḥ   śīla_āḍʰyāyā yata-vrata /
Halfverse: c    
saṃsmr̥tya vākyaṃ dʰarmajña   guṇavān asi me mataḥ
   
saṃsmr̥tya vākyaṃ dʰarmajña   guṇavān asi me mataḥ / ՚

Verse: 5 
{Vyādʰa uvāca}
Halfverse: a    
yat tadā tvaṃ dvijaśreṣṭʰa   tayokto māṃ prati prabʰo
   
yat tadā tvaṃ dvija-śreṣṭʰa   tayā_ukto māṃ prati prabʰo /
Halfverse: c    
dr̥ṣṭam etat tayā samyag   ekapatnyā na saṃśayaḥ
   
dr̥ṣṭam etat tayā samyag   eka-patnyā na saṃśayaḥ / ՚ՙ

Verse: 6 
Halfverse: a    
tvad anugraha buddʰyā tu   vipraitad darśitaṃ mayā
   
tvad anugraha buddʰyā tu   vipra_etad darśitaṃ mayā / ՙ
Halfverse: c    
vākyaṃ ca śr̥ṇu me tāta   yat te vakṣye hitaṃ dvija
   
vākyaṃ ca śr̥ṇu me tāta   yat te vakṣye hitaṃ dvija / ՚

Verse: 7 
Halfverse: a    
tvayā vinikr̥tā mātā   pitā ca dvijasattama
   
tvayā vinikr̥tā mātā   pitā ca dvija-sattama /
Halfverse: c    
anisr̥ṣṭo 'si niṣkrānto   gr̥hāt tābʰyām anindita
   
anisr̥ṣṭo_asi niṣkrānto   gr̥hāt tābʰyām anindita /
Halfverse: e    
vedoccāraṇa kāryārtʰam   ayuktaṃ tat tvayā kr̥tam
   
veda_uccāraṇa kārya_artʰam   ayuktaṃ tat tvayā kr̥tam / ՚

Verse: 8 
Halfverse: a    
tava śokena vr̥ddʰau tāv   andʰau jātau tapasvinau
   
tava śokena vr̥ddʰau tāv   andʰau jātau tapasvinau /
Halfverse: c    
tau prasādayituṃ gaccʰa    tvā dʰarmo 'tyagān mahān
   
tau prasādayituṃ gaccʰa    tvā dʰarmo_atyagān mahān / ՚

Verse: 9 
Halfverse: a    
tapasvī tvaṃ mahātmā ca   dʰarme ca nirataḥ sadā
   
tapasvī tvaṃ mahātmā ca   dʰarme ca nirataḥ sadā /
Halfverse: c    
sarvam etad apārtʰaṃ te   kṣipraṃ tau saṃprasādaya
   
sarvam etad apārtʰaṃ te   kṣipraṃ tau saṃprasādaya / ՚

Verse: 10 
Halfverse: a    
śraddadʰasya mama brahman   nānyatʰā kartum arhasi
   
śraddadʰasya mama brahman   na_anyatʰā kartum arhasi /
Halfverse: c    
gamyatām adya viprarṣe   śreyas te katʰayāmy aham
   
gamyatām adya viprarṣe   śreyas te katʰayāmy aham / ՚10ՙ

Verse: 11 
{Brāhmaṇa uvāca}
Halfverse: a    
yad etad uktaṃ bʰavatā   sarvaṃ satyam asaṃśayam
   
yad etad uktaṃ bʰavatā   sarvaṃ satyam asaṃśayam /
Halfverse: c    
prīto 'smi tava dʰarmajña   sādʰv ācāra guṇānvita
   
prīto_asmi tava dʰarmajña   sādʰv ācāra guṇa_anvita / ՚

Verse: 12 
{Vyādʰa uvāca}
Halfverse: a    
daivatapratimo hi tvaṃ   yas tvaṃ dʰarmam anuvrataḥ
   
daivata-pratimo hi tvaṃ   yas tvaṃ dʰarmam anuvrataḥ /
Halfverse: c    
purāṇaṃ śāśvataṃ divyaṃ   duṣprāpam akr̥tātmabʰiḥ
   
purāṇaṃ śāśvataṃ divyaṃ   duṣprāpam akr̥ta_ātmabʰiḥ / ՚

Verse: 13 
Halfverse: a    
atandritaḥ kuru kṣipraṃ   mātāpitror hi pūjanam
   
atandritaḥ kuru kṣipraṃ   mātā-pitror hi pūjanam /
Halfverse: c    
ataḥ param ahaṃ dʰarmaṃ   nānyaṃ paśyāmi kaṃ cana
   
ataḥ param ahaṃ dʰarmaṃ   na_anyaṃ paśyāmi kaṃcana / ՚

Verse: 14 
{Brāhmaṇa uvāca}
Halfverse: a    
ihāham āgato diṣṭyā   diṣṭyā me saṃgataṃ tvayā
   
iha_aham āgato diṣṭyā   diṣṭyā me saṃgataṃ tvayā / ՙ
Halfverse: c    
īdr̥śā durlabʰā loke   narā dʰarmapradarśakāḥ
   
īdr̥śā durlabʰā loke   narā dʰarma-pradarśakāḥ / ՚

Verse: 15 
Halfverse: a    
eko narasahasreṣu   dʰarmavid vidyate na
   
eko nara-sahasreṣu   dʰarmavid vidyate na /
Halfverse: c    
prīto 'smi tava satyena   bʰadraṃ te puruṣottama
   
prīto_asmi tava satyena   bʰadraṃ te puruṣa_uttama / ՚ՙ

Verse: 16 
Halfverse: a    
patamāno hi narake   bʰavatāsmi samuddʰr̥taḥ
   
patamāno hi narake   bʰavatā_asmi samuddʰr̥taḥ /
Halfverse: c    
bʰavitavyam atʰaivaṃ ca   yad dr̥ṣṭo 'si mayānagʰa
   
bʰavitavyam atʰa_evaṃ ca   yad dr̥ṣṭo_asi mayā_anagʰa / ՚

Verse: 17 
Halfverse: a    
rājā yayātir dauhitraiḥ   patitas tārito yatʰā
   
rājā yayātir dauhitraiḥ   patitas tārito yatʰā /
Halfverse: c    
sadbʰiḥ puruṣaśārdūla   tatʰāhaṃ bʰavatā tv iha
   
sadbʰiḥ puruṣa-śārdūla   tatʰā_ahaṃ bʰavatā tv iha / ՚

Verse: 18 
Halfverse: a    
mātā pitr̥bʰyāṃ śuśrūṣāṃ   kariṣye vacanāt tava
   
mātā pitr̥bʰyāṃ śuśrūṣāṃ   kariṣye vacanāt tava /
Halfverse: c    
nākr̥tātmā vedayati   dʰarmādʰarma viniścayam
   
na_akr̥ta_ātmā vedayati   dʰarma_adʰarma viniścayam / ՚

Verse: 19 
Halfverse: a    
durjñeyaḥ śāśvato dʰarmaḥ   śūdrayonau hi vartatā
   
durjñeyaḥ śāśvato dʰarmaḥ   śūdra-yonau hi vartatā / ՙ
Halfverse: c    
na tvāṃ śūdram ahaṃ manye   bʰavitavyaṃ hi kāraṇam
   
na tvāṃ śūdram ahaṃ manye   bʰavitavyaṃ hi kāraṇam /
Halfverse: e    
yena karma vipākena   prāteyaṃ śūdratā tvayā
   
yena karma vipākena   prātā_iyaṃ śūdratā tvayā / ՚

Verse: 20 
Halfverse: a    
etad iccʰāmi vijñātuṃ   tattvena hi mahāmate
   
etad iccʰāmi vijñātuṃ   tattvena hi mahā-mate /
Halfverse: c    
kāmayā brūhi me tatʰyaṃ   sarvaṃ tvaṃ prayatātmavān
   
kāmayā brūhi me tatʰyaṃ   sarvaṃ tvaṃ prayata_ātmavān / ՚20ՙ

Verse: 21 
{Vyādʰa uvāca}
Halfverse: a    
anatikramaṇīyā hi   brāhmaṇā vai dvijottama
   
anatikramaṇīyā hi   brāhmaṇā vai dvija_uttama /
Halfverse: c    
śr̥ṇu sarvam idaṃ vr̥ttaṃ   pūrvadehe mamānagʰa
   
śr̥ṇu sarvam idaṃ vr̥ttaṃ   pūrva-dehe mama_anagʰa /

Verse: 22 
Halfverse: a    
ahaṃ hi brāhmaṇaḥ pūrvam   āsaṃ dvija varātmaja
   
ahaṃ hi brāhmaṇaḥ pūrvam   āsaṃ dvija vara_ātmaja /
Halfverse: c    
vedādʰyāyī sukuśalo   vedāṅgānāṃ capāragaḥ
   
veda_adʰyāyī sukuśalo   vedāṅgānāṃ capāragaḥ /
Halfverse: e    
ātmadoṣa kr̥tair brahmann   avastʰā prāptavān imām
   
ātma-doṣa kr̥tair brahmann   avastʰā prāptavān imām / ՚

Verse: 23 
Halfverse: a    
kaś cid rājā mama sakʰā   dʰanuṣ veda parāyaṇaḥ
   
kaścid rājā mama sakʰā   dʰanuṣ veda parāyaṇaḥ /
Halfverse: c    
saṃsargād dʰanuṣi śreṣṭʰas   tato 'ham abʰavaṃ dvija {!}
   
saṃsargād dʰanuṣi śreṣṭʰas   tato_aham abʰavaṃ dvija / ՚ {!}

Verse: 24 
Halfverse: a    
etasminn eva kāle tu   mr̥gayāṃ nirgato nr̥paḥ
   
etasminn eva kāle tu   mr̥gayāṃ nirgato nr̥paḥ /
Halfverse: c    
sahito yodʰamukʰyaiś ca   mantribʰiś ca susaṃvr̥taḥ
   
sahito yodʰa-mukʰyaiś ca   mantribʰiś ca susaṃvr̥taḥ /
Halfverse: e    
tato 'bʰyahan mr̥gāṃs tatra   subahūn āśramaṃ prati
   
tato_abʰyahan mr̥gāṃs tatra   subahūn āśramaṃ prati / ՚

Verse: 25 
Halfverse: a    
atʰa kṣiptaḥ śaro gʰoro   mayāpi dvijasattama {!}
   
atʰa kṣiptaḥ śaro gʰoro   mayā_api dvija-sattama / {!}
Halfverse: c    
tāḍitaś ca munis tena   śareṇānataparvaṇā
   
tāḍitaś ca munis tena   śareṇa_ānata-parvaṇā / ՚

Verse: 26 
Halfverse: a    
bʰūmau nipatito brahmann   uvāca pratinādayan
   
bʰūmau nipatito brahmann   uvāca pratinādayan / ՙ
Halfverse: c    
nāparādʰyāmy ahaṃ kiṃ cit   kena pāpam idaṃ kr̥tam
   
na_aparādʰyāmy ahaṃ kiṃcit   kena pāpam idaṃ kr̥tam / ՚

Verse: 27 
Halfverse: a    
manvānas taṃ mr̥gaṃ cāhaṃ   saṃprāptaḥ sahasā munim
   
manvānas taṃ mr̥gaṃ ca_ahaṃ   saṃprāptaḥ sahasā munim /
Halfverse: c    
apaśyaṃ tam r̥ṣiṃ viddʰaṃ   śareṇānataparvaṇā
   
apaśyaṃ tam r̥ṣiṃ viddʰaṃ   śareṇa_ānata-parvaṇā /
Halfverse: e    
tam ugratapasaṃ vipraṃ   niṣṭanantaṃ mahītale
   
tam ugra-tapasaṃ vipraṃ   niṣṭanantaṃ mahī-tale / ՚

Verse: 28 
Halfverse: a    
akārya karaṇāc cāpi   bʰr̥śaṃ me vyatʰitaṃ manaḥ
   
akārya karaṇāc ca_api   bʰr̥śaṃ me vyatʰitaṃ manaḥ /
Halfverse: c    
ajānatā kr̥tam idaṃ   mayety atʰa tam abruvam
   
ajānatā kr̥tam idaṃ   mayā_ity atʰa tam abruvam /
Halfverse: e    
kṣantum arhasi me brahmann   iti cokto mayā muniḥ
   
kṣantum arhasi me brahmann   iti ca_ukto mayā muniḥ / ՚

Verse: 29 
Halfverse: a    
tataḥ pratyabravīd vākyam   r̥śir māṃ krodʰamūrccʰitaḥ
   
tataḥ pratyabravīd vākyam   r̥śir māṃ krodʰa-mūrccʰitaḥ /
Halfverse: c    
vyādʰas tvaṃ bʰavitā krūra   śūdrayonāv iti dvija
   
vyādʰas tvaṃ bʰavitā krūra   śūdra-yonāv iti dvija / ՚E29ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.