TITUS
Mahabharata
Part No. 503
Previous part

Chapter: 206 
Adhyāya 206


Verse: 1  {Vyādʰa uvāca}
Halfverse: a    
evaṃ śapto 'ham r̥ṣiṇā   tadā dvija varottama
   
evaṃ śapto_aham r̥ṣiṇā   tadā dvija vara_uttama /
Halfverse: c    
abʰiprasādayam r̥ṣiṃ   girā vākyaṃ viśāradam
   
abʰiprasādayam r̥ṣiṃ   girā vākyaṃ viśāradam / ՚

Verse: 2 
Halfverse: a    
ajānatā mayākāryam   idam adya kr̥taṃ mune
   
ajānatā mayā_akāryam   idam adya kr̥taṃ mune /
Halfverse: c    
kṣantum arhasi tat sarvaṃ   prasīda bʰagavann iti
   
kṣantum arhasi tat sarvaṃ   prasīda bʰagavann iti / ՚

Verse: 3 
{R̥ṣir uvāca}
Halfverse: a    
nānyatʰā bʰavitā śāpa   evam etad asaṃśayam
   
na_anyatʰā bʰavitā śāpa evam etad asaṃśayam / ՙ
Halfverse: c    
ānr̥śaṃsyād ahaṃ kiṃ cit   kartānugraham adya te
   
ānr̥śaṃsyād ahaṃ kiṃcit   kartā_anugraham adya te / ՚ՙ

Verse: 4 
Halfverse: a    
śūdrayonau vartamāno   dʰarmajño bʰavitā hy asi
   
śūdra-yonau vartamāno   dʰarmajño bʰavitā hy asi / ՙ
Halfverse: c    
mātāpitroś ca śuśrūṣāṃ   kariṣyasi na saṃśayaḥ
   
mātā-pitroś ca śuśrūṣāṃ   kariṣyasi na saṃśayaḥ / ՚

Verse: 5 
Halfverse: a    
tayā śuśrūṣayā siddʰiṃ   mahatīṃ samavāpsyasi
   
tayā śuśrūṣayā siddʰiṃ   mahatīṃ samavāpsyasi /
Halfverse: c    
jātisramaś ca bʰavitā   svargaṃ caiva gamiṣyasi
   
jāti-sramaś ca bʰavitā   svargaṃ caiva gamiṣyasi / ՙ
Halfverse: e    
śāpakṣayānte nirvr̥tte   bʰavitāsi punar dvijaḥ
   
śāpa-kṣaya_ante nirvr̥tte   bʰavitā_asi punar dvijaḥ / ՚ՙ

Verse: 6 
{Vyādʰa uvāca}
Halfverse: a    
evaṃ śaptaḥ purā tena   r̥ṣiṇāsmy ugratejasā
   
evaṃ śaptaḥ purā tena r̥ṣiṇā_asmy ugra-tejasā / ՙ
Halfverse: c    
prasādaś ca kr̥tas tena   mamaivaṃ dvipadāṃ vara
   
prasādaś ca kr̥tas tena   mama_evaṃ dvipadāṃ vara / ՚

Verse: 7 
Halfverse: a    
śaraṃ coddʰr̥tavān asmi   tasya vai dvijasattama
   
śaraṃ ca_uddʰr̥tavān asmi   tasya vai dvija-sattama /
Halfverse: c    
āśramaṃ ca mayā nīto   na ca prāṇair vyayujyata
   
āśramaṃ ca mayā nīto   na ca prāṇair vyayujyata / ՚

Verse: 8 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yatʰā mama purābʰavat
   
etat te sarvam ākʰyātaṃ   yatʰā mama purā_abʰavat /
Halfverse: c    
abʰitaś cāpi gantavyaṃ   mayā svargaṃ dvijottama
   
abʰitaś cāpi gantavyaṃ   mayā svargaṃ dvija_uttama / ՚

Verse: 9 
{Brāhmaṇa uvāca}
Halfverse: a    
evam etāni puruṣā   duḥkʰāni ca sukʰāni ca
   
evam etāni puruṣā   duḥkʰāni ca sukʰāni ca /
Halfverse: c    
prāpnuvanti mahābuddʰe   notkaṇṭʰāṃ kartum arhasi
   
prāpnuvanti mahā-buddʰe   na_utkaṇṭʰāṃ kartum arhasi / ՙ
Halfverse: e    
duṣkaraṃ hi kr̥taṃ tāta   jānatā jātim ātmanaḥ
   
duṣkaraṃ hi kr̥taṃ tāta   jānatā jātim ātmanaḥ / ՚

Verse: 10 
Halfverse: a    
karma doṣaś ca vai vidvann   ātmajātikr̥tena vai
   
karma doṣaś ca vai vidvann   ātma-jāti-kr̥tena vai / ՙ
Halfverse: c    
kaṃ cit kālaṃ mr̥ṣyatāṃ vai   tato 'si bʰavitā dvijaḥ
   
kaṃcit kālaṃ mr̥ṣyatāṃ vai   tato_asi bʰavitā dvijaḥ / ՙ
Halfverse: e    
sāmprataṃ ca mato me 'si   brāhmaṇo nātra saṃśayaḥ
   
sāmprataṃ ca mato me_asi   brāhmaṇo na_atra saṃśayaḥ / ՚10ՙ

Verse: 11 
Halfverse: a    
brāhmaṇaḥ patanīyeṣu   vartamāno vikarmasu
   
brāhmaṇaḥ patanīyeṣu   vartamāno vikarmasu /
Halfverse: c    
dāmbʰiko duṣkr̥taprāyaḥ   śūdreṇa sadr̥śo bʰavet
   
dāmbʰiko duṣkr̥ta-prāyaḥ   śūdreṇa sadr̥śo bʰavet / ՚

Verse: 12 
Halfverse: a    
yas tu śūdro dame satye   dʰarme ca satatottʰitaḥ
   
yas tu śūdro dame satye   dʰarme ca satata_uttʰitaḥ /
Halfverse: c    
taṃ brāhmaṇam ahaṃ manye   vr̥ttena hi bʰaved dvijaḥ
   
taṃ brāhmaṇam ahaṃ manye   vr̥ttena hi bʰaved dvijaḥ / ՚

Verse: 13 
Halfverse: a    
karma doṣeṇa viṣamā   gatim āpnoti dāruṇām
   
karma doṣeṇa viṣamā   gatim āpnoti dāruṇām /
Halfverse: c    
kṣīṇadoṣam ahaṃ manye   cābʰitas tvāṃ narottama
   
kṣīṇa-doṣam ahaṃ manye   ca_abʰitas tvāṃ nara_uttama / ՚

Verse: 14 
Halfverse: a    
kartum arhasi notkaṇṭʰāṃ   tvadvidʰā hy aviṣādinaḥ
   
kartum arhasi na_utkaṇṭʰāṃ   tvad-vidʰā hy aviṣādinaḥ /
Halfverse: c    
lokavr̥ttāntavr̥ttajñā   nityaṃ dʰarmaparāyaṇāḥ
   
loka-vr̥tta_anta-vr̥ttajñā   nityaṃ dʰarma-parāyaṇāḥ / ՚

Verse: 15 
{Vyādʰa uvāca}
Halfverse: a    
prajñayā mānasaṃ duḥkʰaṃ   hanyāc cʰārīram auṣadʰaiḥ
   
prajñayā mānasaṃ duḥkʰaṃ   hanyāt śārīram auṣadʰaiḥ /
Halfverse: c    
etad vijñānasāmartʰyaṃ   na bālaiḥ samatāṃ vrajet
   
etad vijñāna-sāmartʰyaṃ   na bālaiḥ samatāṃ vrajet / ՚

Verse: 16 
Halfverse: a    
aniṣṭa saṃprayogāc ca   viprayogāt priyasya ca
   
aniṣṭa saṃprayogāc ca   viprayogāt priyasya ca /
Halfverse: c    
mānuṣā mānasair duḥkʰair   yujyante alpabuddʰayaḥ
   
mānuṣā mānasair duḥkʰair   yujyante\ alpa-buddʰayaḥ / ՚ՙ

Verse: 17 
Halfverse: a    
guṇair bʰūtāni yujyante   viyujyante tatʰaiva ca
   
guṇair bʰūtāni yujyante   viyujyante tatʰaiva ca /
Halfverse: c    
sarvāṇi naitad ekasya   śokastʰānaṃ hi vidyate
   
sarvāṇi na_etad ekasya   śoka-stʰānaṃ hi vidyate / ՚

Verse: 18 
Halfverse: a    
aniṣṭenānvitaṃ paśyaṃs   tatʰā kṣipraṃ virajyate
   
aniṣṭena_anvitaṃ paśyaṃs   tatʰā kṣipraṃ virajyate /
Halfverse: c    
tataś ca pratikurvanti   yadi paśyanty upakramam
   
tataś ca pratikurvanti   yadi paśyanty upakramam /
Halfverse: e    
śocato na bʰavet kiṃ cit   kevalaṃ paritapyate
   
śocato na bʰavet kiṃcit   kevalaṃ paritapyate / ՚

Verse: 19 
Halfverse: a    
parityajanti ye duḥkʰaṃ   sukʰaṃ vāpy ubʰayaṃ narāḥ
   
parityajanti ye duḥkʰaṃ   sukʰaṃ _apy ubʰayaṃ narāḥ /
Halfverse: c    
ta eva sukʰam edʰante   jñānatr̥ptā manīṣiṇaḥ
   
ta\ eva sukʰam edʰante   jñāna-tr̥ptā manīṣiṇaḥ / ՚ՙ

Verse: 20 
Halfverse: a    
asaṃtoṣa parā mūḍʰāḥ   saṃtoṣaṃ yānti paṇḍitāḥ
   
asaṃtoṣa parā mūḍʰāḥ   saṃtoṣaṃ yānti paṇḍitāḥ /
Halfverse: c    
asaṃtoṣasya nāsty antas   tuṣṭis tu paramaṃ sukʰam
   
asaṃtoṣasya na_asty antas   tuṣṭis tu paramaṃ sukʰam /
Halfverse: e    
na śocanti gatādʰvānaḥ   paśyantaḥ paramāṃ gatim
   
na śocanti gata_adʰvānaḥ   paśyantaḥ paramāṃ gatim / ՚20

Verse: 21 
Halfverse: a    
na viṣāde mano kāryaṃ   viṣādo viṣam uttamam
   
na viṣāde mano kāryaṃ   viṣādo viṣam uttamam /
Halfverse: c    
mārayaty akr̥taprajñaṃ   bālaṃ kruddʰa ivoragaḥ
   
mārayaty akr̥ta-prajñaṃ   bālaṃ kruddʰa\ iva_uragaḥ / ՚ՙ

Verse: 22 
Halfverse: a    
yaṃ viṣādābʰibʰavati   viṣame samupastʰite
   
yaṃ viṣāda_abʰibʰavati   viṣame samupastʰite /
Halfverse: c    
tejasā tasya hīnasya   puruṣārtʰo na vidyate
   
tejasā tasya hīnasya   puruṣa_artʰo na vidyate / ՚

Verse: 23 
Halfverse: a    
avaśyaṃ kriyamāṇasya   karmaṇo dr̥śyate pʰalam
   
avaśyaṃ kriyamāṇasya   karmaṇo dr̥śyate pʰalam /
Halfverse: c    
na hi nirvedam āgamya   kiṃ cit prāpnoti śobʰanam
   
na hi nirvedam āgamya   kiṃcit prāpnoti śobʰanam / ՚

Verse: 24 
Halfverse: a    
atʰāpy upāyaṃ paśyeta   duḥkʰasya parimokṣaṇe
   
atʰa_apy upāyaṃ paśyeta   duḥkʰasya parimokṣaṇe /
Halfverse: c    
aśocann ārabʰetaiva   yuktaś cāvyasanī bʰavet
   
aśocann ārabʰeta_eva   yuktaś ca_avyasanī bʰavet / ՚

Verse: 25 
Halfverse: a    
bʰūteṣv abʰāvaṃ saṃcintya   ye tu buddʰeḥ paraṃ gatāḥ
   
bʰūteṣv abʰāvaṃ saṃcintya   ye tu buddʰeḥ paraṃ gatāḥ / ՙ
Halfverse: c    
na śocanti kr̥taprajñāḥ   paśyantaḥ paramāṃ gatim
   
na śocanti kr̥ta-prajñāḥ   paśyantaḥ paramāṃ gatim / ՚

Verse: 26 
Halfverse: a    
na śocāmi ca vai vidvan   kālākāṅkṣī stʰito 'smy aham
   
na śocāmi ca vai vidvan   kāla_ākāṅkṣī stʰito_asmy aham /
Halfverse: c    
etair nirdaśanair brahman   nāvasīdāmi sattama
   
etair nirdaśanair brahman   na_avasīdāmi sattama / ՚

Verse: 27 
{Brāhmaṇa uvāca}
Halfverse: a    
kr̥taprajño 'si medʰāvī   buddʰiś ca vipulā tava
   
kr̥ta-prajño_asi medʰāvī   buddʰiś ca vipulā tava /
Halfverse: c    
nāhaṃ bʰavantaṃ śocāmi   jñānatr̥pto 'si dʰarmavit
   
na_ahaṃ bʰavantaṃ śocāmi   jñāna-tr̥pto_asi dʰarmavit / ՚

Verse: 28 
Halfverse: a    
āpr̥ccʰe tvāṃ svasti te 'stu   dʰarmas tvā parirakṣatu
   
āpr̥ccʰe tvāṃ svasti te_astu   dʰarmas tvā parirakṣatu / ՙ
Halfverse: c    
apramādas tu kartavyo   dʰarme dʰarmabʰr̥tāṃ vara
   
apramādas tu kartavyo   dʰarme dʰarma-bʰr̥tāṃ vara / ՚

Verse: 29 
{Mārkaṇḍeya uvāca}
Halfverse: a    
bāḍʰam ity eva taṃ vyādʰaḥ   kr̥tāñjalir uvāca ha
   
bāḍʰam ity eva taṃ vyādʰaḥ   kr̥ta_añjalir uvāca ha /
Halfverse: c    
pradakṣiṇam atʰo kr̥tvā   prastʰito dvijasattamaḥ
   
pradakṣiṇam atʰo kr̥tvā   prastʰito dvija-sattamaḥ / ՚

Verse: 30 
Halfverse: a    
sa tu gatvā dvijaḥ sarvāṃ   śuśrūṣāṃ kr̥tavāṃs tadā
   
sa tu gatvā dvijaḥ sarvāṃ   śuśrūṣāṃ kr̥tavāṃs tadā /
Halfverse: c    
mātā pitr̥bʰyāṃ vr̥ddʰābʰyāṃ   yatʰānyāyaṃ susaṃśitaḥ
   
mātā pitr̥-bʰyāṃ vr̥ddʰābʰyāṃ   yatʰā-nyāyaṃ susaṃśitaḥ / ՚30

Verse: 31 
Halfverse: a    
etat te sarvam ākʰyātaṃ   nikʰilena yudʰiṣṭʰira
   
etat te sarvam ākʰyātaṃ   nikʰilena yudʰiṣṭʰira /
Halfverse: c    
pr̥ṣṭavān asi yaṃ tāta   dʰarmaṃ dʰarmabʰr̥tāṃ vara
   
pr̥ṣṭavān asi yaṃ tāta   dʰarmaṃ dʰarma-bʰr̥tāṃ vara / ՚

Verse: 32 
Halfverse: a    
pativratāyā māhātmyaṃ   brāhmaṇasya ca sattama
   
pati-vratāyā māhātmyaṃ   brāhmaṇasya ca sattama /
Halfverse: c    
mātā pitroś ca śuśrūṣā   vyādʰe dʰarmaś ca kīrtitaḥ {!}
   
mātā pitroś ca śuśrūṣā   vyādʰe dʰarmaś ca kīrtitaḥ / ՚ {!}

Verse: 33 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
atyadbʰutam idaṃ brahman   dʰarmākʰyānam anuttamam
   
atyadbʰutam idaṃ brahman   dʰarma_ākʰyānam anuttamam /
Halfverse: c    
sarvadʰarmabʰr̥tāṃ śreṣṭʰa   katʰitaṃ dvijasattama
   
sarva-dʰarma-bʰr̥tāṃ śreṣṭʰa   katʰitaṃ dvija-sattama / ՚

Verse: 34 
Halfverse: a    
sukʰaśravyatayā vidvan   muhūrtam iva me gatam
   
sukʰa-śravyatayā vidvan   muhūrtam iva me gatam /
Halfverse: c    
na hi tr̥pto 'smi bʰagavāñ   śr̥ṇvāno dʰarmam uttamam
   
na hi tr̥pto_asmi bʰagavāñ   śr̥ṇvāno dʰarmam uttamam / ՚E34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.