TITUS
Mahabharata
Part No. 503
Chapter: 206
Adhyāya
206
Verse: 1
{Vyādʰa
uvāca}
Halfverse: a
evaṃ
śapto
'ham
r̥ṣiṇā
tadā
dvija
varottama
evaṃ
śapto
_aham
r̥ṣiṇā
tadā
dvija
vara
_uttama
/
Halfverse: c
abʰiprasādayam
r̥ṣiṃ
girā
vākyaṃ
viśāradam
abʰiprasādayam
r̥ṣiṃ
girā
vākyaṃ
viśāradam
/
՚
Verse: 2
Halfverse: a
ajānatā
mayākāryam
idam
adya
kr̥taṃ
mune
ajānatā
mayā
_akāryam
idam
adya
kr̥taṃ
mune
/
Halfverse: c
kṣantum
arhasi
tat
sarvaṃ
prasīda
bʰagavann
iti
kṣantum
arhasi
tat
sarvaṃ
prasīda
bʰagavann
iti
/
՚
Verse: 3
{R̥ṣir
uvāca}
Halfverse: a
nānyatʰā
bʰavitā
śāpa
evam
etad
asaṃśayam
na
_anyatʰā
bʰavitā
śāpa
evam
etad
asaṃśayam
/
ՙ
Halfverse: c
ānr̥śaṃsyād
ahaṃ
kiṃ
cit
kartānugraham
adya
te
ānr̥śaṃsyād
ahaṃ
kiṃcit
kartā
_anugraham
adya
te
/
՚ՙ
Verse: 4
Halfverse: a
śūdrayonau
vartamāno
dʰarmajño
bʰavitā
hy
asi
śūdra-yonau
vartamāno
dʰarmajño
bʰavitā
hy
asi
/
ՙ
Halfverse: c
mātāpitroś
ca
śuśrūṣāṃ
kariṣyasi
na
saṃśayaḥ
mātā-pitroś
ca
śuśrūṣāṃ
kariṣyasi
na
saṃśayaḥ
/
՚
Verse: 5
Halfverse: a
tayā
śuśrūṣayā
siddʰiṃ
mahatīṃ
samavāpsyasi
tayā
śuśrūṣayā
siddʰiṃ
mahatīṃ
samavāpsyasi
/
Halfverse: c
jātisramaś
ca
bʰavitā
svargaṃ
caiva
gamiṣyasi
jāti-sramaś
ca
bʰavitā
svargaṃ
caiva
gamiṣyasi
/
ՙ
Halfverse: e
śāpakṣayānte
nirvr̥tte
bʰavitāsi
punar
dvijaḥ
śāpa-kṣaya
_ante
nirvr̥tte
bʰavitā
_asi
punar
dvijaḥ
/
՚ՙ
Verse: 6
{Vyādʰa
uvāca}
Halfverse: a
evaṃ
śaptaḥ
purā
tena
r̥ṣiṇāsmy
ugratejasā
evaṃ
śaptaḥ
purā
tena
r̥ṣiṇā
_asmy
ugra-tejasā
/
ՙ
Halfverse: c
prasādaś
ca
kr̥tas
tena
mamaivaṃ
dvipadāṃ
vara
prasādaś
ca
kr̥tas
tena
mama
_evaṃ
dvipadāṃ
vara
/
՚
Verse: 7
Halfverse: a
śaraṃ
coddʰr̥tavān
asmi
tasya
vai
dvijasattama
śaraṃ
ca
_uddʰr̥tavān
asmi
tasya
vai
dvija-sattama
/
Halfverse: c
āśramaṃ
ca
mayā
nīto
na
ca
prāṇair
vyayujyata
āśramaṃ
ca
mayā
nīto
na
ca
prāṇair
vyayujyata
/
՚
Verse: 8
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yatʰā
mama
purābʰavat
etat
te
sarvam
ākʰyātaṃ
yatʰā
mama
purā
_abʰavat
/
Halfverse: c
abʰitaś
cāpi
gantavyaṃ
mayā
svargaṃ
dvijottama
abʰitaś
cāpi
gantavyaṃ
mayā
svargaṃ
dvija
_uttama
/
՚
Verse: 9
{Brāhmaṇa
uvāca}
Halfverse: a
evam
etāni
puruṣā
duḥkʰāni
ca
sukʰāni
ca
evam
etāni
puruṣā
duḥkʰāni
ca
sukʰāni
ca
/
Halfverse: c
prāpnuvanti
mahābuddʰe
notkaṇṭʰāṃ
kartum
arhasi
prāpnuvanti
mahā-buddʰe
na
_utkaṇṭʰāṃ
kartum
arhasi
/
ՙ
Halfverse: e
duṣkaraṃ
hi
kr̥taṃ
tāta
jānatā
jātim
ātmanaḥ
duṣkaraṃ
hi
kr̥taṃ
tāta
jānatā
jātim
ātmanaḥ
/
՚
Verse: 10
Halfverse: a
karma
doṣaś
ca
vai
vidvann
ātmajātikr̥tena
vai
karma
doṣaś
ca
vai
vidvann
ātma-jāti-kr̥tena
vai
/
ՙ
Halfverse: c
kaṃ
cit
kālaṃ
mr̥ṣyatāṃ
vai
tato
'si
bʰavitā
dvijaḥ
kaṃcit
kālaṃ
mr̥ṣyatāṃ
vai
tato
_asi
bʰavitā
dvijaḥ
/
ՙ
Halfverse: e
sāmprataṃ
ca
mato
me
'si
brāhmaṇo
nātra
saṃśayaḥ
sāmprataṃ
ca
mato
me
_asi
brāhmaṇo
na
_atra
saṃśayaḥ
/
՚10ՙ
Verse: 11
Halfverse: a
brāhmaṇaḥ
patanīyeṣu
vartamāno
vikarmasu
brāhmaṇaḥ
patanīyeṣu
vartamāno
vikarmasu
/
Halfverse: c
dāmbʰiko
duṣkr̥taprāyaḥ
śūdreṇa
sadr̥śo
bʰavet
dāmbʰiko
duṣkr̥ta-prāyaḥ
śūdreṇa
sadr̥śo
bʰavet
/
՚
Verse: 12
Halfverse: a
yas
tu
śūdro
dame
satye
dʰarme
ca
satatottʰitaḥ
yas
tu
śūdro
dame
satye
dʰarme
ca
satata
_uttʰitaḥ
/
Halfverse: c
taṃ
brāhmaṇam
ahaṃ
manye
vr̥ttena
hi
bʰaved
dvijaḥ
taṃ
brāhmaṇam
ahaṃ
manye
vr̥ttena
hi
bʰaved
dvijaḥ
/
՚
Verse: 13
Halfverse: a
karma
doṣeṇa
viṣamā
gatim
āpnoti
dāruṇām
karma
doṣeṇa
viṣamā
gatim
āpnoti
dāruṇām
/
Halfverse: c
kṣīṇadoṣam
ahaṃ
manye
cābʰitas
tvāṃ
narottama
kṣīṇa-doṣam
ahaṃ
manye
ca
_abʰitas
tvāṃ
nara
_uttama
/
՚
Verse: 14
Halfverse: a
kartum
arhasi
notkaṇṭʰāṃ
tvadvidʰā
hy
aviṣādinaḥ
kartum
arhasi
na
_utkaṇṭʰāṃ
tvad-vidʰā
hy
aviṣādinaḥ
/
Halfverse: c
lokavr̥ttāntavr̥ttajñā
nityaṃ
dʰarmaparāyaṇāḥ
loka-vr̥tta
_anta-vr̥ttajñā
nityaṃ
dʰarma-parāyaṇāḥ
/
՚
Verse: 15
{Vyādʰa
uvāca}
Halfverse: a
prajñayā
mānasaṃ
duḥkʰaṃ
hanyāc
cʰārīram
auṣadʰaiḥ
prajñayā
mānasaṃ
duḥkʰaṃ
hanyāt
śārīram
auṣadʰaiḥ
/
Halfverse: c
etad
vijñānasāmartʰyaṃ
na
bālaiḥ
samatāṃ
vrajet
etad
vijñāna-sāmartʰyaṃ
na
bālaiḥ
samatāṃ
vrajet
/
՚
Verse: 16
Halfverse: a
aniṣṭa
saṃprayogāc
ca
viprayogāt
priyasya
ca
aniṣṭa
saṃprayogāc
ca
viprayogāt
priyasya
ca
/
Halfverse: c
mānuṣā
mānasair
duḥkʰair
yujyante
alpabuddʰayaḥ
mānuṣā
mānasair
duḥkʰair
yujyante\
alpa-buddʰayaḥ
/
՚ՙ
Verse: 17
Halfverse: a
guṇair
bʰūtāni
yujyante
viyujyante
tatʰaiva
ca
guṇair
bʰūtāni
yujyante
viyujyante
tatʰaiva
ca
/
Halfverse: c
sarvāṇi
naitad
ekasya
śokastʰānaṃ
hi
vidyate
sarvāṇi
na
_etad
ekasya
śoka-stʰānaṃ
hi
vidyate
/
՚
Verse: 18
Halfverse: a
aniṣṭenānvitaṃ
paśyaṃs
tatʰā
kṣipraṃ
virajyate
aniṣṭena
_anvitaṃ
paśyaṃs
tatʰā
kṣipraṃ
virajyate
/
Halfverse: c
tataś
ca
pratikurvanti
yadi
paśyanty
upakramam
tataś
ca
pratikurvanti
yadi
paśyanty
upakramam
/
Halfverse: e
śocato
na
bʰavet
kiṃ
cit
kevalaṃ
paritapyate
śocato
na
bʰavet
kiṃcit
kevalaṃ
paritapyate
/
՚
Verse: 19
Halfverse: a
parityajanti
ye
duḥkʰaṃ
sukʰaṃ
vāpy
ubʰayaṃ
narāḥ
parityajanti
ye
duḥkʰaṃ
sukʰaṃ
vā
_apy
ubʰayaṃ
narāḥ
/
Halfverse: c
ta
eva
sukʰam
edʰante
jñānatr̥ptā
manīṣiṇaḥ
ta\
eva
sukʰam
edʰante
jñāna-tr̥ptā
manīṣiṇaḥ
/
՚ՙ
Verse: 20
Halfverse: a
asaṃtoṣa
parā
mūḍʰāḥ
saṃtoṣaṃ
yānti
paṇḍitāḥ
asaṃtoṣa
parā
mūḍʰāḥ
saṃtoṣaṃ
yānti
paṇḍitāḥ
/
Halfverse: c
asaṃtoṣasya
nāsty
antas
tuṣṭis
tu
paramaṃ
sukʰam
asaṃtoṣasya
na
_asty
antas
tuṣṭis
tu
paramaṃ
sukʰam
/
Halfverse: e
na
śocanti
gatādʰvānaḥ
paśyantaḥ
paramāṃ
gatim
na
śocanti
gata
_adʰvānaḥ
paśyantaḥ
paramāṃ
gatim
/
՚20
Verse: 21
Halfverse: a
na
viṣāde
mano
kāryaṃ
viṣādo
viṣam
uttamam
na
viṣāde
mano
kāryaṃ
viṣādo
viṣam
uttamam
/
Halfverse: c
mārayaty
akr̥taprajñaṃ
bālaṃ
kruddʰa
ivoragaḥ
mārayaty
akr̥ta-prajñaṃ
bālaṃ
kruddʰa\
iva
_uragaḥ
/
՚ՙ
Verse: 22
Halfverse: a
yaṃ
viṣādābʰibʰavati
viṣame
samupastʰite
yaṃ
viṣāda
_abʰibʰavati
viṣame
samupastʰite
/
Halfverse: c
tejasā
tasya
hīnasya
puruṣārtʰo
na
vidyate
tejasā
tasya
hīnasya
puruṣa
_artʰo
na
vidyate
/
՚
Verse: 23
Halfverse: a
avaśyaṃ
kriyamāṇasya
karmaṇo
dr̥śyate
pʰalam
avaśyaṃ
kriyamāṇasya
karmaṇo
dr̥śyate
pʰalam
/
Halfverse: c
na
hi
nirvedam
āgamya
kiṃ
cit
prāpnoti
śobʰanam
na
hi
nirvedam
āgamya
kiṃcit
prāpnoti
śobʰanam
/
՚
Verse: 24
Halfverse: a
atʰāpy
upāyaṃ
paśyeta
duḥkʰasya
parimokṣaṇe
atʰa
_apy
upāyaṃ
paśyeta
duḥkʰasya
parimokṣaṇe
/
Halfverse: c
aśocann
ārabʰetaiva
yuktaś
cāvyasanī
bʰavet
aśocann
ārabʰeta
_eva
yuktaś
ca
_avyasanī
bʰavet
/
՚
Verse: 25
Halfverse: a
bʰūteṣv
abʰāvaṃ
saṃcintya
ye
tu
buddʰeḥ
paraṃ
gatāḥ
bʰūteṣv
abʰāvaṃ
saṃcintya
ye
tu
buddʰeḥ
paraṃ
gatāḥ
/
ՙ
Halfverse: c
na
śocanti
kr̥taprajñāḥ
paśyantaḥ
paramāṃ
gatim
na
śocanti
kr̥ta-prajñāḥ
paśyantaḥ
paramāṃ
gatim
/
՚
Verse: 26
Halfverse: a
na
śocāmi
ca
vai
vidvan
kālākāṅkṣī
stʰito
'smy
aham
na
śocāmi
ca
vai
vidvan
kāla
_ākāṅkṣī
stʰito
_asmy
aham
/
Halfverse: c
etair
nirdaśanair
brahman
nāvasīdāmi
sattama
etair
nirdaśanair
brahman
na
_avasīdāmi
sattama
/
՚
Verse: 27
{Brāhmaṇa
uvāca}
Halfverse: a
kr̥taprajño
'si
medʰāvī
buddʰiś
ca
vipulā
tava
kr̥ta-prajño
_asi
medʰāvī
buddʰiś
ca
vipulā
tava
/
Halfverse: c
nāhaṃ
bʰavantaṃ
śocāmi
jñānatr̥pto
'si
dʰarmavit
na
_ahaṃ
bʰavantaṃ
śocāmi
jñāna-tr̥pto
_asi
dʰarmavit
/
՚
Verse: 28
Halfverse: a
āpr̥ccʰe
tvāṃ
svasti
te
'stu
dʰarmas
tvā
parirakṣatu
āpr̥ccʰe
tvāṃ
svasti
te
_astu
dʰarmas
tvā
parirakṣatu
/
ՙ
Halfverse: c
apramādas
tu
kartavyo
dʰarme
dʰarmabʰr̥tāṃ
vara
apramādas
tu
kartavyo
dʰarme
dʰarma-bʰr̥tāṃ
vara
/
՚
Verse: 29
{Mārkaṇḍeya
uvāca}
Halfverse: a
bāḍʰam
ity
eva
taṃ
vyādʰaḥ
kr̥tāñjalir
uvāca
ha
bāḍʰam
ity
eva
taṃ
vyādʰaḥ
kr̥ta
_añjalir
uvāca
ha
/
Halfverse: c
pradakṣiṇam
atʰo
kr̥tvā
prastʰito
dvijasattamaḥ
pradakṣiṇam
atʰo
kr̥tvā
prastʰito
dvija-sattamaḥ
/
՚
Verse: 30
Halfverse: a
sa
tu
gatvā
dvijaḥ
sarvāṃ
śuśrūṣāṃ
kr̥tavāṃs
tadā
sa
tu
gatvā
dvijaḥ
sarvāṃ
śuśrūṣāṃ
kr̥tavāṃs
tadā
/
Halfverse: c
mātā
pitr̥bʰyāṃ
vr̥ddʰābʰyāṃ
yatʰānyāyaṃ
susaṃśitaḥ
mātā
pitr̥-bʰyāṃ
vr̥ddʰābʰyāṃ
yatʰā-nyāyaṃ
susaṃśitaḥ
/
՚30
Verse: 31
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
nikʰilena
yudʰiṣṭʰira
etat
te
sarvam
ākʰyātaṃ
nikʰilena
yudʰiṣṭʰira
/
Halfverse: c
pr̥ṣṭavān
asi
yaṃ
tāta
dʰarmaṃ
dʰarmabʰr̥tāṃ
vara
pr̥ṣṭavān
asi
yaṃ
tāta
dʰarmaṃ
dʰarma-bʰr̥tāṃ
vara
/
՚
Verse: 32
Halfverse: a
pativratāyā
māhātmyaṃ
brāhmaṇasya
ca
sattama
pati-vratāyā
māhātmyaṃ
brāhmaṇasya
ca
sattama
/
Halfverse: c
mātā
pitroś
ca
śuśrūṣā
vyādʰe
dʰarmaś
ca
kīrtitaḥ
{!}
mātā
pitroś
ca
śuśrūṣā
vyādʰe
dʰarmaś
ca
kīrtitaḥ
/
՚
{!}
Verse: 33
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
atyadbʰutam
idaṃ
brahman
dʰarmākʰyānam
anuttamam
atyadbʰutam
idaṃ
brahman
dʰarma
_ākʰyānam
anuttamam
/
Halfverse: c
sarvadʰarmabʰr̥tāṃ
śreṣṭʰa
katʰitaṃ
dvijasattama
sarva-dʰarma-bʰr̥tāṃ
śreṣṭʰa
katʰitaṃ
dvija-sattama
/
՚
Verse: 34
Halfverse: a
sukʰaśravyatayā
vidvan
muhūrtam
iva
me
gatam
sukʰa-śravyatayā
vidvan
muhūrtam
iva
me
gatam
/
Halfverse: c
na
hi
tr̥pto
'smi
bʰagavāñ
śr̥ṇvāno
dʰarmam
uttamam
na
hi
tr̥pto
_asmi
bʰagavāñ
śr̥ṇvāno
dʰarmam
uttamam
/
՚E34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.