TITUS
Mahabharata
Part No. 504
Chapter: 207
Adhyāya
207
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvemāṃ
dʰarmasaṃyuktāṃ
dʰarmarājaḥ
katʰāṃ
śubʰām
śrutvā
_imāṃ
dʰarma-saṃyuktāṃ
dʰarma-rājaḥ
katʰāṃ
śubʰām
/
Halfverse: c
punaḥ
papraccʰa
tam
r̥ṣiṃ
mārkaṇḍeyaṃ
tapasvinam
punaḥ
papraccʰa
tam
r̥ṣiṃ
mārkaṇḍeyaṃ
tapasvinam
/
՚
Verse: 2
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰam
agnir
vanaṃ
yātaḥ
katʰaṃ
cāpy
aṅgirāḥ
purā
katʰam
agnir
vanaṃ
yātaḥ
katʰaṃ
ca
_apy
aṅgirāḥ
purā
/
ՙ
Halfverse: c
naṣṭe
'gnau
havyam
avahad
agnir
bʰūtvā
mahān
r̥ṣiḥ
naṣṭe
_agnau
havyam
avahad
agnir
bʰūtvā
mahān
r̥ṣiḥ
/
՚ՙ
Verse: 3
Halfverse: a
agnir
yadā
tv
eka
eva
bahutvaṃ
cāsya
karmasu
agnir
yadā
tv
eka\
eva
bahutvaṃ
ca
_asya
karmasu
/
ՙ
Halfverse: c
dr̥śyate
bʰagavan
sarvam
etad
iccʰāmi
veditum
dr̥śyate
bʰagavan
sarvam
etad
iccʰāmi
veditum
/
՚
Verse: 4
Halfverse: a
kumāraś
ca
yatʰotpanno
yatʰā
cāgneḥ
suto
'bʰavat
kumāraś
ca
yatʰā
_utpanno
yatʰā
ca
_agneḥ
suto
_abʰavat
/
ՙ
Halfverse: c
yatʰā
rudrāc
ca
saṃbʰūto
gaṅgāyāṃ
kr̥ttikāsu
ca
yatʰā
rudrāc
ca
saṃbʰūto
gaṅgāyāṃ
kr̥ttikāsu
ca
/
՚
Verse: 5
Halfverse: a
etad
iccʰāmy
ahaṃ
tvattaḥ
śrotuṃ
bʰārgavanandana
etad
iccʰāmy
ahaṃ
tvattaḥ
śrotuṃ
bʰārgava-nandana
/
Halfverse: c
kautūhalasamāviṣṭo
yatʰātatʰyaṃ
mahāmune
kautūhala-samāviṣṭo
yatʰā-tatʰyaṃ
mahā-mune
/
՚
Verse: 6
{Mārkaṇḍeya
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
yatʰā
kruddʰo
hutavahas
tapas
taptuṃ
vanaṃ
gataḥ
yatʰā
kruddʰo
hutavahas
tapas
taptuṃ
vanaṃ
gataḥ
/
՚
Verse: 7
Halfverse: a
yatʰā
ca
bʰagavān
agniḥ
svayam
evāṅgirābʰavat
yatʰā
ca
bʰagavān
agniḥ
svayam
eva
_aṅgirā
_abʰavat
/
ՙq
Halfverse: c
saṃtāpayan
svaprabʰayā
nāśayaṃs
timirāṇi
ca
saṃtāpayan
svaprabʰayā
nāśayaṃs
timirāṇi
ca
/
՚
Verse: 8
Halfverse: a
āśramastʰo
mahābʰāgo
havyavāhaṃ
viśeṣayan
āśramastʰo
mahā-bʰāgo
havyavāhaṃ
viśeṣayan
/
Halfverse: c
tatʰā
sa
bʰūtvā
tu
tadā
jagat
sarvaṃ
prakāśayan
tatʰā
sa
bʰūtvā
tu
tadā
jagat
sarvaṃ
prakāśayan
/
՚
Verse: 9
Halfverse: a
tapo
caraṃś
ca
hutabʰuk
saṃtaptas
tasya
tejasā
tapo
caraṃś
ca
huta-bʰuk
saṃtaptas
tasya
tejasā
/
Halfverse: c
bʰr̥śaṃ
glānaś
ca
tejasvī
na
sa
kiṃ
cit
prajajñivān
bʰr̥śaṃ
glānaś
ca
tejasvī
na
sa
kiṃcit
prajajñivān
/
՚
Verse: 10
Halfverse: a
atʰa
saṃcintayām
āsa
bʰagavān
havyavāhanaḥ
atʰa
saṃcintayāmāsa
bʰagavān
havya-vāhanaḥ
/
Halfverse: c
anyo
'gnir
iha
lokānāṃ
brahmaṇā
saṃpravartitaḥ
anyo
_agnir
iha
lokānāṃ
brahmaṇā
saṃpravartitaḥ
/
Halfverse: e
agnitvaṃ
vipranaṣṭaṃ
hi
tapyamānasya
me
tapaḥ
agnitvaṃ
vipranaṣṭaṃ
hi
tapyamānasya
me
tapaḥ
/
՚10
Verse: 11
Halfverse: a
katʰam
agniḥ
punar
ahaṃ
bʰaveyam
iti
cintya
saḥ
katʰam
agniḥ
punar
ahaṃ
bʰaveyam
iti
cintya
saḥ
/
Halfverse: c
apaśyad
agnival
lokāṃs
tāpayantaṃ
mahāmunim
apaśyad
agnival
lokāṃs
tāpayantaṃ
mahā-munim
/
՚
Verse: 12
Halfverse: a
sopāsarpac
cʰanair
bʰītas
tam
uvāca
tadāṅgirāḥ
sa
_upāsarpac
cʰanair
bʰītas
tam
uvāca
tadā
_aṅgirāḥ
/
ՙ
Halfverse: c
śīgʰram
eva
bʰavasvāgnis
tvaṃ
punar
lokabʰāvanaḥ
śīgʰram
eva
bʰavasva
_agnis
tvaṃ
punar
loka-bʰāvanaḥ
/
Halfverse: e
vijñātaś
cāsi
lokeṣu
triṣu
saṃstʰāna
cāriṣu
vijñātaś
ca
_asi
lokeṣu
triṣu
saṃstʰāna
cāriṣu
/
՚
Verse: 13
Halfverse: a
tvam
agne
pratʰamaḥ
sr̥ṣṭo
brahmaṇā
timirāpahaḥ
tvam
agne
pratʰamaḥ
sr̥ṣṭo
brahmaṇā
timira
_apahaḥ
/
ՙ
Halfverse: c
svastʰānaṃ
pratipadyasva
śīgʰram
eva
tamonuda
sva-stʰānaṃ
pratipadyasva
śīgʰram
eva
tamas-nuda
/
՚
Verse: 14
{Agnir
uvāca}
Halfverse: a
naṣṭakīrtir
ahaṃ
loke
bʰavāñ
jāto
hutāśanaḥ
naṣṭa-kīrtir
ahaṃ
loke
bʰavān
jāto
hutāśanaḥ
/
Halfverse: c
bʰavantam
eva
jñāsyanti
pāvakaṃ
na
tu
māṃ
janāḥ
bʰavantam
eva
jñāsyanti
pāvakaṃ
na
tu
māṃ
janāḥ
/
՚
Verse: 15
Halfverse: a
nikṣipāmy
aham
agnitvaṃ
tvam
agniḥ
pratʰamo
bʰava
nikṣipāmy
aham
agnitvaṃ
tvam
agniḥ
pratʰamo
bʰava
/
Halfverse: c
bʰaviṣyāmi
dvitīyo
'haṃ
prājāpatyaka
eva
ca
bʰaviṣyāmi
dvitīyo
_ahaṃ
prājāpatyaka\
eva
ca
/
՚ՙ
Verse: 16
{Aṅgirā
uvāca}
Halfverse: a
kuru
puṇyaṃ
prakāsv
argyaṃ
bʰavāgnis
timirāpahaḥ
kuru
puṇyaṃ
prakāsv
argyaṃ
bʰava
_agnis
timira
_apahaḥ
/
Halfverse: c
māṃ
ca
devakuruṣvāgne
pratʰamaṃ
putram
añjasā
māṃ
ca
deva-kuruṣva
_agne
pratʰamaṃ
putram
añjasā
/
՚ՙ
Verse: 17
{Mārkaṇḍeya
uvāca}
Halfverse: a
tac
cʰrutvāṅgiraso
vākyaṃ
jātavedās
tatʰākarot
tat
śrutvā
_aṅgiraso
vākyaṃ
jātavedās
tatʰa
_akarot
/
ՙ
Halfverse: c
rājan
br̥haspatir
nāma
tasyāpy
aṅgirasaḥ
sutaḥ
rājan
br̥haspatir
nāma
tasya
_apy
aṅgirasaḥ
sutaḥ
/
՚
Verse: 18
Halfverse: a
jñātvā
pratʰamajaṃ
taṃ
tu
vahner
āṅgirasaṃ
sutam
jñātvā
pratʰamajaṃ
taṃ
tu
vahner
āṅgirasaṃ
sutam
/
ՙ
Halfverse: c
upetya
devāḥ
papraccʰuḥ
kāraṇaṃ
tatra
bʰārata
upetya
devāḥ
papraccʰuḥ
kāraṇaṃ
tatra
bʰārata
/
՚
Verse: 19
Halfverse: a
sa
tu
pr̥ṣṭas
tadā
devais
tataḥ
kāraṇam
abravīt
sa
tu
pr̥ṣṭas
tadā
devais
tataḥ
kāraṇam
abravīt
/
Halfverse: c
pratyagr̥hṇaṃs
tu
devāś
ca
tad
vaco
'ṅgirasas
tadā
pratyagr̥hṇaṃs
tu
devāś
ca
tad
vaco
_aṅgirasas
tadā
/
՚
Verse: 20
Halfverse: a
tatra
nānāvidʰān
agnīn
pravakṣyāmi
mahāprabʰān
tatra
nānā-vidʰān
agnīn
pravakṣyāmi
mahā-prabʰān
/
Halfverse: c
karmabʰir
bahubʰiḥ
kʰyātān
nānātvaṃ
brāhmaṇeṣv
iha
karmabʰir
bahubʰiḥ
kʰyātān
nānātvaṃ
brāhmaṇeṣv
iha
/
՚E20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.