TITUS
Mahabharata
Part No. 504
Previous part

Chapter: 207 
Adhyāya 207


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvemāṃ dʰarmasaṃyuktāṃ   dʰarmarājaḥ katʰāṃ śubʰām
   
śrutvā_imāṃ dʰarma-saṃyuktāṃ   dʰarma-rājaḥ katʰāṃ śubʰām /
Halfverse: c    
punaḥ papraccʰa tam r̥ṣiṃ   mārkaṇḍeyaṃ tapasvinam
   
punaḥ papraccʰa tam r̥ṣiṃ   mārkaṇḍeyaṃ tapasvinam / ՚

Verse: 2 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰam agnir vanaṃ yātaḥ   katʰaṃ cāpy aṅgirāḥ purā
   
katʰam agnir vanaṃ yātaḥ   katʰaṃ ca_apy aṅgirāḥ purā / ՙ
Halfverse: c    
naṣṭe 'gnau havyam avahad   agnir bʰūtvā mahān r̥ṣiḥ
   
naṣṭe_agnau havyam avahad   agnir bʰūtvā mahān r̥ṣiḥ / ՚ՙ

Verse: 3 
Halfverse: a    
agnir yadā tv eka eva   bahutvaṃ cāsya karmasu
   
agnir yadā tv eka\ eva   bahutvaṃ ca_asya karmasu / ՙ
Halfverse: c    
dr̥śyate bʰagavan sarvam   etad iccʰāmi veditum
   
dr̥śyate bʰagavan sarvam   etad iccʰāmi veditum / ՚

Verse: 4 
Halfverse: a    
kumāraś ca yatʰotpanno   yatʰā cāgneḥ suto 'bʰavat
   
kumāraś ca yatʰā_utpanno   yatʰā ca_agneḥ suto_abʰavat / ՙ
Halfverse: c    
yatʰā rudrāc ca saṃbʰūto   gaṅgāyāṃ kr̥ttikāsu ca
   
yatʰā rudrāc ca saṃbʰūto   gaṅgāyāṃ kr̥ttikāsu ca / ՚

Verse: 5 
Halfverse: a    
etad iccʰāmy ahaṃ tvattaḥ   śrotuṃ bʰārgavanandana
   
etad iccʰāmy ahaṃ tvattaḥ   śrotuṃ bʰārgava-nandana /
Halfverse: c    
kautūhalasamāviṣṭo   yatʰātatʰyaṃ mahāmune
   
kautūhala-samāviṣṭo   yatʰā-tatʰyaṃ mahā-mune / ՚

Verse: 6 
{Mārkaṇḍeya uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
yatʰā kruddʰo hutavahas   tapas taptuṃ vanaṃ gataḥ
   
yatʰā kruddʰo hutavahas   tapas taptuṃ vanaṃ gataḥ / ՚

Verse: 7 
Halfverse: a    
yatʰā ca bʰagavān agniḥ   svayam evāṅgirābʰavat
   
yatʰā ca bʰagavān agniḥ   svayam eva_aṅgirā_abʰavat / ՙq
Halfverse: c    
saṃtāpayan svaprabʰayā   nāśayaṃs timirāṇi ca
   
saṃtāpayan svaprabʰayā   nāśayaṃs timirāṇi ca / ՚

Verse: 8 
Halfverse: a    
āśramastʰo mahābʰāgo   havyavāhaṃ viśeṣayan
   
āśramastʰo mahā-bʰāgo   havyavāhaṃ viśeṣayan /
Halfverse: c    
tatʰā sa bʰūtvā tu tadā   jagat sarvaṃ prakāśayan
   
tatʰā sa bʰūtvā tu tadā   jagat sarvaṃ prakāśayan / ՚

Verse: 9 
Halfverse: a    
tapo caraṃś ca hutabʰuk   saṃtaptas tasya tejasā
   
tapo caraṃś ca huta-bʰuk   saṃtaptas tasya tejasā /
Halfverse: c    
bʰr̥śaṃ glānaś ca tejasvī   na sa kiṃ cit prajajñivān
   
bʰr̥śaṃ glānaś ca tejasvī   na sa kiṃcit prajajñivān / ՚

Verse: 10 
Halfverse: a    
atʰa saṃcintayām āsa   bʰagavān havyavāhanaḥ
   
atʰa saṃcintayāmāsa   bʰagavān havya-vāhanaḥ /
Halfverse: c    
anyo 'gnir iha lokānāṃ   brahmaṇā saṃpravartitaḥ
   
anyo_agnir iha lokānāṃ   brahmaṇā saṃpravartitaḥ /
Halfverse: e    
agnitvaṃ vipranaṣṭaṃ hi   tapyamānasya me tapaḥ
   
agnitvaṃ vipranaṣṭaṃ hi   tapyamānasya me tapaḥ / ՚10

Verse: 11 
Halfverse: a    
katʰam agniḥ punar ahaṃ   bʰaveyam iti cintya saḥ
   
katʰam agniḥ punar ahaṃ   bʰaveyam iti cintya saḥ /
Halfverse: c    
apaśyad agnival lokāṃs   tāpayantaṃ mahāmunim
   
apaśyad agnival lokāṃs   tāpayantaṃ mahā-munim / ՚

Verse: 12 
Halfverse: a    
sopāsarpac cʰanair bʰītas   tam uvāca tadāṅgirāḥ
   
sa_upāsarpac cʰanair bʰītas   tam uvāca tadā_aṅgirāḥ / ՙ
Halfverse: c    
śīgʰram eva bʰavasvāgnis   tvaṃ punar lokabʰāvanaḥ
   
śīgʰram eva bʰavasva_agnis   tvaṃ punar loka-bʰāvanaḥ /
Halfverse: e    
vijñātaś cāsi lokeṣu   triṣu saṃstʰāna cāriṣu
   
vijñātaś ca_asi lokeṣu   triṣu saṃstʰāna cāriṣu / ՚

Verse: 13 
Halfverse: a    
tvam agne pratʰamaḥ sr̥ṣṭo   brahmaṇā timirāpahaḥ
   
tvam agne pratʰamaḥ sr̥ṣṭo   brahmaṇā timira_apahaḥ / ՙ
Halfverse: c    
svastʰānaṃ pratipadyasva   śīgʰram eva tamonuda
   
sva-stʰānaṃ pratipadyasva   śīgʰram eva tamas-nuda / ՚

Verse: 14 
{Agnir uvāca}
Halfverse: a    
naṣṭakīrtir ahaṃ loke   bʰavāñ jāto hutāśanaḥ
   
naṣṭa-kīrtir ahaṃ loke   bʰavān jāto hutāśanaḥ /
Halfverse: c    
bʰavantam eva jñāsyanti   pāvakaṃ na tu māṃ janāḥ
   
bʰavantam eva jñāsyanti   pāvakaṃ na tu māṃ janāḥ / ՚

Verse: 15 
Halfverse: a    
nikṣipāmy aham agnitvaṃ   tvam agniḥ pratʰamo bʰava
   
nikṣipāmy aham agnitvaṃ   tvam agniḥ pratʰamo bʰava /
Halfverse: c    
bʰaviṣyāmi dvitīyo 'haṃ   prājāpatyaka eva ca
   
bʰaviṣyāmi dvitīyo_ahaṃ   prājāpatyaka\ eva ca / ՚ՙ

Verse: 16 
{Aṅgirā uvāca}
Halfverse: a    
kuru puṇyaṃ prakāsv argyaṃ   bʰavāgnis timirāpahaḥ
   
kuru puṇyaṃ prakāsv argyaṃ   bʰava_agnis timira_apahaḥ /
Halfverse: c    
māṃ ca devakuruṣvāgne   pratʰamaṃ putram añjasā
   
māṃ ca deva-kuruṣva_agne   pratʰamaṃ putram añjasā / ՚ՙ

Verse: 17 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tac cʰrutvāṅgiraso vākyaṃ   jātavedās tatʰākarot
   
tat śrutvā_aṅgiraso vākyaṃ   jātavedās tatʰa_akarot / ՙ
Halfverse: c    
rājan br̥haspatir nāma   tasyāpy aṅgirasaḥ sutaḥ
   
rājan br̥haspatir nāma   tasya_apy aṅgirasaḥ sutaḥ / ՚

Verse: 18 
Halfverse: a    
jñātvā pratʰamajaṃ taṃ tu   vahner āṅgirasaṃ sutam
   
jñātvā pratʰamajaṃ taṃ tu   vahner āṅgirasaṃ sutam / ՙ
Halfverse: c    
upetya devāḥ papraccʰuḥ   kāraṇaṃ tatra bʰārata
   
upetya devāḥ papraccʰuḥ   kāraṇaṃ tatra bʰārata / ՚

Verse: 19 
Halfverse: a    
sa tu pr̥ṣṭas tadā devais   tataḥ kāraṇam abravīt
   
sa tu pr̥ṣṭas tadā devais   tataḥ kāraṇam abravīt /
Halfverse: c    
pratyagr̥hṇaṃs tu devāś ca   tad vaco 'ṅgirasas tadā
   
pratyagr̥hṇaṃs tu devāś ca   tad vaco_aṅgirasas tadā / ՚

Verse: 20 
Halfverse: a    
tatra nānāvidʰān agnīn   pravakṣyāmi mahāprabʰān
   
tatra nānā-vidʰān agnīn   pravakṣyāmi mahā-prabʰān /
Halfverse: c    
karmabʰir bahubʰiḥ kʰyātān   nānātvaṃ brāhmaṇeṣv iha
   
karmabʰir bahubʰiḥ kʰyātān   nānātvaṃ brāhmaṇeṣv iha / ՚E20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.