TITUS
Mahabharata
Part No. 505
Chapter: 208
Adhyāya
208
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
brahmaṇo
yas
tr̥tīyas
tu
putraḥ
kurukulodvaha
brahmaṇo
yas
tr̥tīyas
tu
putraḥ
kuru-kula
_udvaha
/
Halfverse: c
tasyāpava
sutā
bʰāryā
prajās
tasyāpi
me
śr̥ṇu
tasya
_āpava
sutā
bʰāryā
prajās
tasya
_api
me
śr̥ṇu
/
՚
Verse: 2
Halfverse: a
br̥hajjyotir
br̥hatkīrtir
br̥hadbrahmā
br̥hanmanāḥ
{!}
br̥hajjyotir
br̥hatkīrtir
br̥hadbrahmā
br̥hanmanāḥ
/
ՙ
{!}
Halfverse: c
br̥hanmantro
br̥hadbʰāsas
tatʰā
rājan
br̥haspatiḥ
{!}
br̥hanmantro
br̥hadbʰāsas
tatʰā
rājan
br̥haspatiḥ
/
՚
{!}
Verse: 3
Halfverse: a
prajāsu
tāsu
sarvāsu
rūpeṇāpratimābʰavat
prajāsu
tāsu
sarvāsu
rūpeṇa
_apratimā
_abʰavat
/
ՙ
Halfverse: c
devī
bʰānumatī
nāma
pratʰamāṅgirasaḥ
sutā
devī
bʰānumatī
nāma
pratʰama
_aṅgirasaḥ
sutā
/
՚
Verse: 4
Halfverse: a
bʰūtānām
eva
sarveṣāṃ
yasyāṃ
rāgas
tadābʰavat
bʰūtānām
eva
sarveṣāṃ
yasyāṃ
rāgas
tadā
_abʰavat
/
Halfverse: c
rāgād
rāgeti
yām
āhur
dvitīyāṅgirasaḥ
sutā
rāgād
rāgā
_iti
yām
āhur
dvitīyā
_aṅgirasaḥ
sutā
/
՚
Verse: 5
Halfverse: a
yāṃ
kapardi
sutām
āhur
dr̥śyādr̥śyeti
dehinaḥ
yāṃ
kapardi
sutām
āhur
dr̥śya
_adr̥śyā
_iti
dehinaḥ
/
Halfverse: c
tanutvāt
sā
sinīvālī
tr̥tīyāṅgirasaḥ
sutā
tanutvāt
sā
sinīvālī
tr̥tīyā
_aṅgirasaḥ
sutā
/
՚
Verse: 6
Halfverse: a
paśyaty
arciṣmatī
bʰābʰir
havir
bʰiś
ca
haviṣmatī
paśyaty
arciṣmatī
bʰābʰir
havis
bʰiś
ca
haviṣmatī
/
Halfverse: c
ṣaṣṭʰam
aṅgirasaḥ
kanyāṃ
puṇyām
āhur
haviṣmatīm
ṣaṣṭʰam
aṅgirasaḥ
kanyāṃ
puṇyām
āhur
haviṣmatīm
/
՚
Verse: 7
Halfverse: a
mahāmakʰeṣv
āṅgiraṣī
dīptimatsu
mahāmatī
mahā-makʰeṣv
āṅgiraṣī
dīptimatsu
mahā-matī
/
Halfverse: c
mahāmatīti
vikʰyātā
saptamī
katʰyate
sutā
mahā-matī
_iti
vikʰyātā
saptamī
katʰyate
sutā
/
՚ՙ
Verse: 8
Halfverse: a
yāṃ
tu
dr̥ṣṭvā
bʰagavatīṃ
janaḥ
kuhukuhāyate
yāṃ
tu
dr̥ṣṭvā
bʰagavatīṃ
janaḥ
kuhukuhāyate
/
Halfverse: c
ekānaṃśeti
yām
āhuḥ
kuhūm
aṅgnirasaḥ
sutām
ekānaṃśā
_iti
yām
āhuḥ
kuhūm
aṅgnirasaḥ
sutām
/
՚E8
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.