TITUS
Mahabharata
Part No. 505
Previous part

Chapter: 208 
Adhyāya 208


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
brahmaṇo yas tr̥tīyas tu   putraḥ kurukulodvaha
   
brahmaṇo yas tr̥tīyas tu   putraḥ kuru-kula_udvaha /
Halfverse: c    
tasyāpava sutā bʰāryā   prajās tasyāpi me śr̥ṇu
   
tasya_āpava sutā bʰāryā   prajās tasya_api me śr̥ṇu / ՚

Verse: 2 
Halfverse: a    
br̥hajjyotir br̥hatkīrtir   br̥hadbrahmā br̥hanmanāḥ {!}
   
br̥hajjyotir br̥hatkīrtir   br̥hadbrahmā br̥hanmanāḥ / ՙ {!}
Halfverse: c    
br̥hanmantro br̥hadbʰāsas   tatʰā rājan br̥haspatiḥ {!}
   
br̥hanmantro br̥hadbʰāsas   tatʰā rājan br̥haspatiḥ / ՚ {!}

Verse: 3 
Halfverse: a    
prajāsu tāsu sarvāsu   rūpeṇāpratimābʰavat
   
prajāsu tāsu sarvāsu   rūpeṇa_apratimā_abʰavat / ՙ
Halfverse: c    
devī bʰānumatī nāma   pratʰamāṅgirasaḥ sutā
   
devī bʰānumatī nāma   pratʰama_aṅgirasaḥ sutā / ՚

Verse: 4 
Halfverse: a    
bʰūtānām eva sarveṣāṃ   yasyāṃ rāgas tadābʰavat
   
bʰūtānām eva sarveṣāṃ   yasyāṃ rāgas tadā_abʰavat /
Halfverse: c    
rāgād rāgeti yām āhur   dvitīyāṅgirasaḥ sutā
   
rāgād rāgā_iti yām āhur   dvitīyā_aṅgirasaḥ sutā / ՚

Verse: 5 
Halfverse: a    
yāṃ kapardi sutām āhur   dr̥śyādr̥śyeti dehinaḥ
   
yāṃ kapardi sutām āhur   dr̥śya_adr̥śyā_iti dehinaḥ /
Halfverse: c    
tanutvāt sinīvālī   tr̥tīyāṅgirasaḥ sutā
   
tanutvāt sinīvālī   tr̥tīyā_aṅgirasaḥ sutā / ՚

Verse: 6 
Halfverse: a    
paśyaty arciṣmatī bʰābʰir   havir bʰiś ca haviṣmatī
   
paśyaty arciṣmatī bʰābʰir   havis bʰiś ca haviṣmatī /
Halfverse: c    
ṣaṣṭʰam aṅgirasaḥ kanyāṃ   puṇyām āhur haviṣmatīm
   
ṣaṣṭʰam aṅgirasaḥ kanyāṃ   puṇyām āhur haviṣmatīm / ՚

Verse: 7 
Halfverse: a    
mahāmakʰeṣv āṅgiraṣī   dīptimatsu mahāmatī
   
mahā-makʰeṣv āṅgiraṣī   dīptimatsu mahā-matī /
Halfverse: c    
mahāmatīti vikʰyātā   saptamī katʰyate sutā
   
mahā-matī_iti vikʰyātā   saptamī katʰyate sutā / ՚ՙ

Verse: 8 
Halfverse: a    
yāṃ tu dr̥ṣṭvā bʰagavatīṃ   janaḥ kuhukuhāyate
   
yāṃ tu dr̥ṣṭvā bʰagavatīṃ   janaḥ kuhukuhāyate /
Halfverse: c    
ekānaṃśeti yām āhuḥ   kuhūm aṅgnirasaḥ sutām
   
ekānaṃśā_iti yām āhuḥ   kuhūm aṅgnirasaḥ sutām / ՚E8



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.