TITUS
Mahabharata
Part No. 506
Chapter: 209
Adhyāya
209
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
br̥haspateś
cāndramasī
bʰāryābʰūd
yā
yaśasvinī
br̥haspateś
cāndramasī
bʰāryā
_abʰūd
yā
yaśasvinī
/
ՙ
Halfverse: c
agnīn
sājanayat
puṇyāñ
śaḍekāṃ
cāpi
putrikām
agnīn
sā
_ajanayat
puṇyān
śaḍekāṃ
ca
_api
putrikām
/
՚
Verse: 2
Halfverse: a
āhutiṣv
eva
yasyāgner
havir
ājyaṃ
vidʰīyate
āhutiṣv
eva
yasya
_agner
havis
ājyaṃ
vidʰīyate
/
ՙ
Halfverse: c
so
'gnir
br̥haspateḥ
putraḥ
śamyur
nāma
mahāprabʰaḥ
so
_agnir
br̥haspateḥ
putraḥ
śamyur
nāma
mahā-prabʰaḥ
/
՚ՙ
Verse: 3
Halfverse: a
cāturmāsyeṣu
yasyeṣṭyām
aśvamedʰe
'grajaḥ
paśuḥ
cāturmāsyeṣu
yasya
_iṣṭyām
aśvamedʰe
_agrajaḥ
paśuḥ
/
ՙ
Halfverse: c
dīpto
jvālair
anekābʰir
agnir
eko
'tʰa
vīryavān
dīpto
jvālair
anekābʰir
agnir
eko
_atʰa
vīryavān
/
՚
Verse: 4
Halfverse: a
śamyor
apratimā
bʰāryā
satyā
satyā
ca
dʰarmajā
śamyor
apratimā
bʰāryā
satyā
satyā
ca
dʰarmajā
/
ՙ
Halfverse: c
agnis
tasya
suto
dīptas
tisraḥ
kanyāś
ca
suvratāḥ
agnis
tasya
suto
dīptas
tisraḥ
kanyāś
ca
suvratāḥ
/
՚
Verse: 5
Halfverse: a
pratʰamenājya
bʰāgena
pūjyate
yo
'gnir
adʰvare
pratʰamena
_ājya
bʰāgena
pūjyate
yo
_agnir
adʰvare
/
Halfverse: c
agnis
tasya
bʰaradvājaḥ
pratʰamaḥ
putra
ucyate
agnis
tasya
bʰaradvājaḥ
pratʰamaḥ
putra\
ucyate
/
՚ՙ
Verse: 6
Halfverse: a
paurṇamāsyeṣu
sarveṣu
havir
ājyaṃ
sruvodyatam
paurṇamāsyeṣu
sarveṣu
havis
ājyaṃ
sruva
_udyatam
/
Halfverse: c
bʰarato
nāmataḥ
so
'gnir
dvitīyaḥ
śamyutaḥ
sutaḥ
bʰarato
nāmataḥ
so
_agnir
dvitīyaḥ
śamyutaḥ
sutaḥ
/
՚
Verse: 7
Halfverse: a
tisraḥ
kanyā
bʰavanty
anyā
yāsāṃ
sa
bʰarataḥ
patiḥ
tisraḥ
kanyā
bʰavanty
anyā
yāsāṃ
sa
bʰarataḥ
patiḥ
/
Halfverse: c
bʰaratas
tu
sutas
tasya
bʰavaty
ekā
ca
putrikā
bʰaratas
tu
sutas
tasya
bʰavaty
ekā
ca
putrikā
/
՚
Verse: 8
Halfverse: a
bʰarato
bʰaratasyāgneḥ
pāvakas
tu
prajāpateḥ
bʰarato
bʰaratasya
_agneḥ
pāvakas
tu
prajāpateḥ
/
ՙ
Halfverse: c
mahān
atyartʰam
ahitas
tatʰā
bʰaratasattama
mahān
atyartʰam
ahitas
tatʰā
bʰarata-sattama
/
՚
Verse: 9
Halfverse: a
bʰaradvājasya
bʰāryā
tu
vīrā
vīraś
ca
piṇḍadaḥ
bʰaradvājasya
bʰāryā
tu
vīrā
vīraś
ca
piṇḍadaḥ
/
Halfverse: c
prāhur
ājyena
tasyejyāṃ
somasyeva
dvijāḥ
śanaiḥ
prāhur
ājyena
tasya
_ijyāṃ
somasya
_iva
dvijāḥ
śanaiḥ
/
՚
Verse: 10
Halfverse: a
haviṣā
yo
dvitīyena
somena
saha
yujyate
haviṣā
yo
dvitīyena
somena
saha
yujyate
/
ՙ
Halfverse: c
ratʰaprabʰū
ratʰadʰvānaḥ
kumbʰaretāḥ
sa
ucyate
ratʰa-prabʰū
ratʰa-dʰvānaḥ
kumbʰaretāḥ
sa\
ucyate
/
՚10ՙ
Verse: 11
Halfverse: a
sarayvāṃ
janayat
siddʰiṃ
bʰānuṃ
bʰābʰiḥ
samāvr̥ṇot
sarayvāṃ
janayat
siddʰiṃ
bʰānuṃ
bʰābʰiḥ
samāvr̥ṇot
/
ՙ
Halfverse: c
āgneyam
ānayan
nityam
āhvāneṣv
eṣa
katʰyate
āgneyam
ānayan
nityam
āhvāneṣv
eṣa
katʰyate
/
՚
Verse: 12
Halfverse: a
yas
tu
na
cyavate
nityaṃ
yaśasā
varcasā
śriyā
yas
tu
na
cyavate
nityaṃ
yaśasā
varcasā
śriyā
/
Halfverse: c
agnir
niścyavano
nāma
pr̥tʰivīṃ
stauti
kevalam
agnir
niścyavano
nāma
pr̥tʰivīṃ
stauti
kevalam
/
՚
Verse: 13
Halfverse: a
vipāpmā
kaluṣair
mukto
viśuddʰaś
cārciṣā
jvalan
vipāpmā
kaluṣair
mukto
viśuddʰaś
ca
_arciṣā
jvalan
/
ՙ
Halfverse: c
vipāpo
'gniḥ
sutas
tasya
satyaḥ
samayakarmasu
vipāpo
_agniḥ
sutas
tasya
satyaḥ
samaya-karmasu
/
՚
Verse: 14
Halfverse: a
ākrośatāṃ
hi
bʰūtānāṃ
yaḥ
karoti
hi
niṣkr̥tim
ākrośatāṃ
hi
bʰūtānāṃ
yaḥ
karoti
hi
niṣkr̥tim
/
Halfverse: c
agniḥ
saniṣkr̥tir
nāma
śobʰayaty
abʰisevitaḥ
agniḥ
saniṣkr̥tir
nāma
śobʰayaty
abʰisevitaḥ
/
՚
Verse: 15
Halfverse: a
anukūjanti
yeneha
vedanārtāḥ
svayaṃ
janāḥ
anukūjanti
yena
_iha
vedanā
_ārtāḥ
svayaṃ
janāḥ
/
Halfverse: c
tasya
putraḥ
svano
nāma
pavakaḥ
sa
rujaskaraḥ
tasya
putraḥ
svano
nāma
pavakaḥ
sa
rujaskaraḥ
/
՚
Verse: 16
Halfverse: a
yas
tu
viśvasya
jagato
buddʰim
ākramya
tiṣṭʰati
yas
tu
viśvasya
jagato
buddʰim
ākramya
tiṣṭʰati
/
Halfverse: c
taṃ
prāhur
adʰyātmavido
viśvajin
nāma
pāvakam
taṃ
prāhur
adʰyātmavido
viśvajin
nāma
pāvakam
/
՚
Verse: 17
Halfverse: a
antarāgniḥ
śrito
yo
hi
bʰuktaṃ
pacati
dehinām
antara
_agniḥ
śrito
yo
hi
bʰuktaṃ
pacati
dehinām
/
Halfverse: c
sa
yajñe
viśvabʰun
nāma
sarvalokeṣu
bʰārata
sa
yajñe
viśva-bʰun
nāma
sarva-lokeṣu
bʰārata
/
՚
Verse: 18
Halfverse: a
brahmacārī
yatātmā
ca
satataṃ
vipulavrataḥ
brahmacārī
yata
_ātmā
ca
satataṃ
vipula-vrataḥ
/
Halfverse: c
brāhmaṇāḥ
pūjayanty
enaṃ
pākayajñeṣu
pāvakam
brāhmaṇāḥ
pūjayanty
enaṃ
pāka-yajñeṣu
pāvakam
/
՚
Verse: 19
Halfverse: a
pratʰito
gopatir
nāma
nadī
yasyābʰavat
priyā
pratʰito
gopatir
nāma
nadī
yasya
_abʰavat
priyā
/
Halfverse: c
tasmin
sarvāṇi
karmāṇi
kriyante
karma
kartr̥bʰiḥ
tasmin
sarvāṇi
karmāṇi
kriyante
karma
kartr̥bʰiḥ
/
՚
Verse: 20
Halfverse: a
vaḍavāmukʰaḥ
pibaty
ambʰo
yo
'sau
paramadāruṇaḥ
vaḍavā-mukʰaḥ
pibaty
ambʰo
yo
_asau
parama-dāruṇaḥ
/
q
Halfverse: c
ūrdʰvabʰāg
ūrdʰvabʰān
nāma
kaviḥ
prāṇāśritas
tu
saḥ
ūrdʰva-bʰāg
ūrdʰva-bʰān
nāma
kaviḥ
prāṇa
_āśritas
tu
saḥ
/
՚20
Verse: 21
Halfverse: a
udag
dvāraṃ
havir
yasya
gr̥he
nityaṃ
pradīyate
udag
dvāraṃ
havir
yasya
gr̥he
nityaṃ
pradīyate
/
Halfverse: c
tataḥ
sviṣṭaṃ
bʰaved
ājyaṃ
sviṣṭakr̥t
paramaḥ
smr̥taḥ
tataḥ
sviṣṭaṃ
bʰaved
ājyaṃ
sviṣṭakr̥t
paramaḥ
smr̥taḥ
/
՚
Verse: 22
Halfverse: a
yaḥ
praśānteṣu
bʰūteṣu
manyur
bʰavati
pāvakaḥ
yaḥ
praśānteṣu
bʰūteṣu
manyur
bʰavati
pāvakaḥ
/
Halfverse: c
krodʰasya
tu
raso
jajñe
manyatī
cātʰa
putrikā
krodʰasya
tu
raso
jajñe
manyatī
ca
_atʰa
putrikā
/
Halfverse: e
svāheti
dāruṇā
krūrā
sarvabʰūteṣu
tiṣṭʰati
svāhā
_iti
dāruṇā
krūrā
sarva-bʰūteṣu
tiṣṭʰati
/
՚
Verse: 23
Halfverse: a
tridive
yasya
sadr̥śo
nāsti
rūpeṇa
kaś
cana
tridive
yasya
sadr̥śo
na
_asti
rūpeṇa
kaścana
/
Halfverse: c
atulyatvāt
kr̥to
devair
nāmnā
kāmas
tu
pāvakaḥ
atulyatvāt
kr̥to
devair
nāmnā
kāmas
tu
pāvakaḥ
/
՚
Verse: 24
Halfverse: a
saṃharṣād
dʰārayan
krodʰaṃ
dʰanvī
sragvī
ratʰe
stʰitaḥ
saṃharṣād
dʰārayan
krodʰaṃ
dʰanvī
sragvī
ratʰe
stʰitaḥ
/
Halfverse: c
samare
nāśayec
cʰatrūn
amogʰo
nāma
pāvakaḥ
samare
nāśayet
śatrūn
amogʰo
nāma
pāvakaḥ
/
՚
Verse: 25
Halfverse: a
uktʰo
nāma
mahābʰāga
tribʰir
uktʰair
abʰiṣṭutaḥ
uktʰo
nāma
mahā-bʰāga
tribʰir
uktʰair
abʰiṣṭutaḥ
/
Halfverse: c
mahāvācaṃ
tv
ajanayat
sakāmāśvaṃ
hi
yaṃ
viduḥ
mahā-vācaṃ
tv
ajanayat
sakāma
_aśvaṃ
hi
yaṃ
viduḥ
/
՚E25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.