TITUS
Mahabharata
Part No. 506
Previous part

Chapter: 209 
Adhyāya 209


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
br̥haspateś cāndramasī   bʰāryābʰūd yaśasvinī
   
br̥haspateś cāndramasī   bʰāryā_abʰūd yaśasvinī / ՙ
Halfverse: c    
agnīn sājanayat puṇyāñ   śaḍekāṃ cāpi putrikām
   
agnīn _ajanayat puṇyān   śaḍekāṃ ca_api putrikām / ՚

Verse: 2 
Halfverse: a    
āhutiṣv eva yasyāgner   havir ājyaṃ vidʰīyate
   
āhutiṣv eva yasya_agner   havis ājyaṃ vidʰīyate / ՙ
Halfverse: c    
so 'gnir br̥haspateḥ putraḥ   śamyur nāma mahāprabʰaḥ
   
so_agnir br̥haspateḥ putraḥ   śamyur nāma mahā-prabʰaḥ / ՚ՙ

Verse: 3 
Halfverse: a    
cāturmāsyeṣu yasyeṣṭyām   aśvamedʰe 'grajaḥ paśuḥ
   
cāturmāsyeṣu yasya_iṣṭyām   aśvamedʰe_agrajaḥ paśuḥ / ՙ
Halfverse: c    
dīpto jvālair anekābʰir   agnir eko 'tʰa vīryavān
   
dīpto jvālair anekābʰir   agnir eko_atʰa vīryavān / ՚

Verse: 4 
Halfverse: a    
śamyor apratimā bʰāryā   satyā satyā ca dʰarmajā
   
śamyor apratimā bʰāryā   satyā satyā ca dʰarmajā / ՙ
Halfverse: c    
agnis tasya suto dīptas   tisraḥ kanyāś ca suvratāḥ
   
agnis tasya suto dīptas   tisraḥ kanyāś ca suvratāḥ / ՚

Verse: 5 
Halfverse: a    
pratʰamenājya bʰāgena   pūjyate yo 'gnir adʰvare
   
pratʰamena_ājya bʰāgena   pūjyate yo_agnir adʰvare /
Halfverse: c    
agnis tasya bʰaradvājaḥ   pratʰamaḥ putra ucyate
   
agnis tasya bʰaradvājaḥ   pratʰamaḥ putra\ ucyate / ՚ՙ

Verse: 6 
Halfverse: a    
paurṇamāsyeṣu sarveṣu   havir ājyaṃ sruvodyatam
   
paurṇamāsyeṣu sarveṣu   havis ājyaṃ sruva_udyatam /
Halfverse: c    
bʰarato nāmataḥ so 'gnir   dvitīyaḥ śamyutaḥ sutaḥ
   
bʰarato nāmataḥ so_agnir   dvitīyaḥ śamyutaḥ sutaḥ / ՚

Verse: 7 
Halfverse: a    
tisraḥ kanyā bʰavanty anyā   yāsāṃ sa bʰarataḥ patiḥ
   
tisraḥ kanyā bʰavanty anyā   yāsāṃ sa bʰarataḥ patiḥ /
Halfverse: c    
bʰaratas tu sutas tasya   bʰavaty ekā ca putrikā
   
bʰaratas tu sutas tasya   bʰavaty ekā ca putrikā / ՚

Verse: 8 
Halfverse: a    
bʰarato bʰaratasyāgneḥ   pāvakas tu prajāpateḥ
   
bʰarato bʰaratasya_agneḥ   pāvakas tu prajāpateḥ / ՙ
Halfverse: c    
mahān atyartʰam ahitas   tatʰā bʰaratasattama
   
mahān atyartʰam ahitas   tatʰā bʰarata-sattama / ՚

Verse: 9 
Halfverse: a    
bʰaradvājasya bʰāryā tu   vīrā vīraś ca piṇḍadaḥ
   
bʰaradvājasya bʰāryā tu   vīrā vīraś ca piṇḍadaḥ /
Halfverse: c    
prāhur ājyena tasyejyāṃ   somasyeva dvijāḥ śanaiḥ
   
prāhur ājyena tasya_ijyāṃ   somasya_iva dvijāḥ śanaiḥ / ՚

Verse: 10 
Halfverse: a    
haviṣā yo dvitīyena   somena saha yujyate
   
haviṣā yo dvitīyena   somena saha yujyate / ՙ
Halfverse: c    
ratʰaprabʰū ratʰadʰvānaḥ   kumbʰaretāḥ sa ucyate
   
ratʰa-prabʰū ratʰa-dʰvānaḥ   kumbʰaretāḥ sa\ ucyate / ՚10ՙ

Verse: 11 
Halfverse: a    
sarayvāṃ janayat siddʰiṃ   bʰānuṃ bʰābʰiḥ samāvr̥ṇot
   
sarayvāṃ janayat siddʰiṃ   bʰānuṃ bʰābʰiḥ samāvr̥ṇot / ՙ
Halfverse: c    
āgneyam ānayan nityam   āhvāneṣv eṣa katʰyate
   
āgneyam ānayan nityam   āhvāneṣv eṣa katʰyate / ՚

Verse: 12 
Halfverse: a    
yas tu na cyavate nityaṃ   yaśasā varcasā śriyā
   
yas tu na cyavate nityaṃ   yaśasā varcasā śriyā /
Halfverse: c    
agnir niścyavano nāma   pr̥tʰivīṃ stauti kevalam
   
agnir niścyavano nāma   pr̥tʰivīṃ stauti kevalam / ՚

Verse: 13 
Halfverse: a    
vipāpmā kaluṣair mukto   viśuddʰaś cārciṣā jvalan
   
vipāpmā kaluṣair mukto   viśuddʰaś ca_arciṣā jvalan / ՙ
Halfverse: c    
vipāpo 'gniḥ sutas tasya   satyaḥ samayakarmasu
   
vipāpo_agniḥ sutas tasya   satyaḥ samaya-karmasu / ՚

Verse: 14 
Halfverse: a    
ākrośatāṃ hi bʰūtānāṃ   yaḥ karoti hi niṣkr̥tim
   
ākrośatāṃ hi bʰūtānāṃ   yaḥ karoti hi niṣkr̥tim /
Halfverse: c    
agniḥ saniṣkr̥tir nāma   śobʰayaty abʰisevitaḥ
   
agniḥ saniṣkr̥tir nāma   śobʰayaty abʰisevitaḥ / ՚

Verse: 15 
Halfverse: a    
anukūjanti yeneha   vedanārtāḥ svayaṃ janāḥ
   
anukūjanti yena_iha   vedanā_ārtāḥ svayaṃ janāḥ /
Halfverse: c    
tasya putraḥ svano nāma   pavakaḥ sa rujaskaraḥ
   
tasya putraḥ svano nāma   pavakaḥ sa rujaskaraḥ / ՚

Verse: 16 
Halfverse: a    
yas tu viśvasya jagato   buddʰim ākramya tiṣṭʰati
   
yas tu viśvasya jagato   buddʰim ākramya tiṣṭʰati /
Halfverse: c    
taṃ prāhur adʰyātmavido   viśvajin nāma pāvakam
   
taṃ prāhur adʰyātmavido   viśvajin nāma pāvakam / ՚

Verse: 17 
Halfverse: a    
antarāgniḥ śrito yo hi   bʰuktaṃ pacati dehinām
   
antara_agniḥ śrito yo hi   bʰuktaṃ pacati dehinām /
Halfverse: c    
sa yajñe viśvabʰun nāma   sarvalokeṣu bʰārata
   
sa yajñe viśva-bʰun nāma   sarva-lokeṣu bʰārata / ՚

Verse: 18 
Halfverse: a    
brahmacārī yatātmā ca   satataṃ vipulavrataḥ
   
brahmacārī yata_ātmā ca   satataṃ vipula-vrataḥ /
Halfverse: c    
brāhmaṇāḥ pūjayanty enaṃ   pākayajñeṣu pāvakam
   
brāhmaṇāḥ pūjayanty enaṃ   pāka-yajñeṣu pāvakam / ՚

Verse: 19 
Halfverse: a    
pratʰito gopatir nāma   nadī yasyābʰavat priyā
   
pratʰito gopatir nāma   nadī yasya_abʰavat priyā /
Halfverse: c    
tasmin sarvāṇi karmāṇi   kriyante karma kartr̥bʰiḥ
   
tasmin sarvāṇi karmāṇi   kriyante karma kartr̥bʰiḥ / ՚

Verse: 20 
Halfverse: a    
vaḍavāmukʰaḥ pibaty ambʰo   yo 'sau paramadāruṇaḥ
   
vaḍavā-mukʰaḥ pibaty ambʰo   yo_asau parama-dāruṇaḥ / q
Halfverse: c    
ūrdʰvabʰāg ūrdʰvabʰān nāma   kaviḥ prāṇāśritas tu saḥ
   
ūrdʰva-bʰāg ūrdʰva-bʰān nāma   kaviḥ prāṇa_āśritas tu saḥ / ՚20

Verse: 21 
Halfverse: a    
udag dvāraṃ havir yasya   gr̥he nityaṃ pradīyate
   
udag dvāraṃ havir yasya   gr̥he nityaṃ pradīyate /
Halfverse: c    
tataḥ sviṣṭaṃ bʰaved ājyaṃ   sviṣṭakr̥t paramaḥ smr̥taḥ
   
tataḥ sviṣṭaṃ bʰaved ājyaṃ   sviṣṭakr̥t paramaḥ smr̥taḥ / ՚

Verse: 22 
Halfverse: a    
yaḥ praśānteṣu bʰūteṣu   manyur bʰavati pāvakaḥ
   
yaḥ praśānteṣu bʰūteṣu   manyur bʰavati pāvakaḥ /
Halfverse: c    
krodʰasya tu raso jajñe   manyatī cātʰa putrikā
   
krodʰasya tu raso jajñe   manyatī ca_atʰa putrikā /
Halfverse: e    
svāheti dāruṇā krūrā   sarvabʰūteṣu tiṣṭʰati
   
svāhā_iti dāruṇā krūrā   sarva-bʰūteṣu tiṣṭʰati / ՚

Verse: 23 
Halfverse: a    
tridive yasya sadr̥śo   nāsti rūpeṇa kaś cana
   
tridive yasya sadr̥śo   na_asti rūpeṇa kaścana /
Halfverse: c    
atulyatvāt kr̥to devair   nāmnā kāmas tu pāvakaḥ
   
atulyatvāt kr̥to devair   nāmnā kāmas tu pāvakaḥ / ՚

Verse: 24 
Halfverse: a    
saṃharṣād dʰārayan krodʰaṃ   dʰanvī sragvī ratʰe stʰitaḥ
   
saṃharṣād dʰārayan krodʰaṃ   dʰanvī sragvī ratʰe stʰitaḥ /
Halfverse: c    
samare nāśayec cʰatrūn   amogʰo nāma pāvakaḥ
   
samare nāśayet śatrūn   amogʰo nāma pāvakaḥ / ՚

Verse: 25 
Halfverse: a    
uktʰo nāma mahābʰāga   tribʰir uktʰair abʰiṣṭutaḥ
   
uktʰo nāma mahā-bʰāga   tribʰir uktʰair abʰiṣṭutaḥ /
Halfverse: c    
mahāvācaṃ tv ajanayat   sakāmāśvaṃ hi yaṃ viduḥ
   
mahā-vācaṃ tv ajanayat   sakāma_aśvaṃ hi yaṃ viduḥ / ՚E25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.