TITUS
Mahabharata
Part No. 507
Chapter: 210
Adhyāya
210
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
kāśyapo
hy
atʰa
vāsiṣṭʰaḥ
prāṇaś
ca
prāṇaputrakaḥ
kāśyapo
hy
atʰa
vāsiṣṭʰaḥ
prāṇaś
ca
prāṇa-putrakaḥ
/
Halfverse: c
agnir
āṅgirasaś
caiva
cyavanas
triṣu
varcakaḥ
agnir
āṅgirasas
caiva
cyavanas
triṣu
varcakaḥ
/
՚ՙ
Verse: 2
Halfverse: a
acaranta
tapas
tīvraṃ
putrārtʰe
bahu
vārṣikam
acaranta
tapas
tīvraṃ
putra
_artʰe
bahu
vārṣikam
/
Halfverse: c
putraṃ
labʰema
dʰarmiṣṭʰaṃ
yaśasā
brahmaṇā
samam
putraṃ
labʰema
dʰarmiṣṭʰaṃ
yaśasā
brahmaṇā
samam
/
՚
Verse: 3
Halfverse: a
mahāvyāhr̥tibʰir
dʰyātaḥ
pañcabʰis
tais
tadā
tv
atʰa
mahā-vyāhr̥tibʰir
dʰyātaḥ
pañcabʰis
tais
tadā
tv
atʰa
/
Halfverse: c
jajñe
tejomayo
'rciṣmān
pañca
varṇaḥ
prabʰāvanaḥ
jajñe
tejas-mayo
_arciṣmān
pañca
varṇaḥ
prabʰāvanaḥ
/
՚ՙ
Verse: 4
Halfverse: a
samiddʰo
'gniḥ
śiras
tasya
bāhū
sūryanibʰau
tatʰā
samiddʰo
_agniḥ
śiras
tasya
bāhū
sūrya-nibʰau
tatʰā
/
Halfverse: c
tvaṅ
netre
ca
suvarṇābʰe
kr̥ṣṇe
jaṅgʰe
ca
bʰārata
tvaṅ
netre
ca
suvarṇa
_ābʰe
kr̥ṣṇe
jaṅgʰe
ca
bʰārata
/
՚ՙ
Verse: 5
Halfverse: a
pañca
varṇaḥ
sa
tapasā
kr̥tas
taiḥ
pañcabʰir
janaiḥ
pañca
varṇaḥ
sa
tapasā
kr̥tas
taiḥ
pañcabʰir
janaiḥ
/
Halfverse: c
pāñcajanyaḥ
śruto
vede
pañca
vaṃśakaras
tu
saḥ
pāñcajanyaḥ
śruto
vede
pañca
vaṃśakaras
tu
saḥ
/
՚
Verse: 6
Halfverse: a
daśavarṣasahasrāṇi
tapas
taptvā
mahātapāḥ
daśa-varṣa-sahasrāṇi
tapas
taptvā
mahā-tapāḥ
/
ՙ
Halfverse: c
janayat
pāvakaṃ
gʰoraṃ
pitr̥̄ṇāṃ
sa
prajāḥ
sr̥jan
janayat
pāvakaṃ
gʰoraṃ
pitr̥̄ṇāṃ
sa
prajāḥ
sr̥jan
/
՚
Verse: 7
Halfverse: a
br̥hadratʰaṃtaraṃ
mūrdʰno
vaktrāc
ca
tarasā
harau
br̥hat-ratʰaṃtaraṃ
mūrdʰno
vaktrāc
ca
tarasā
harau
/
Halfverse: c
śivaṃ
nābʰyāṃ
balād
indraṃ
vāyvagnī
prāṇato
'sr̥jat
śivaṃ
nābʰyāṃ
balād
indraṃ
vāyv-agnī
prāṇato
_asr̥jat
/
՚ՙ
Verse: 8
Halfverse: a
bāhubʰyām
anudāttau
ca
viśve
bʰūtāni
caiva
ha
bāhubʰyām
anudāttau
ca
viśve
bʰūtāni
caiva
ha
/
ՙ
Halfverse: c
etān
sr̥ṣṭvā
tataḥ
pañca
pitr̥̄ṇām
asr̥jat
sutān
etān
sr̥ṣṭvā
tataḥ
pañca
pitr̥̄ṇām
asr̥jat
sutān
/
՚
Verse: 9
Halfverse: a
br̥hadūrjasya
praṇidʰiḥ
kāśyapasya
br̥hattaraḥ
br̥hadūrjasya
praṇidʰiḥ
kāśyapasya
br̥hattaraḥ
/
Halfverse: c
bʰānur
aṅgiraso
vīraḥ
putro
varcasya
saubʰaraḥ
bʰānur
aṅgiraso
vīraḥ
putro
varcasya
saubʰaraḥ
/
՚
Verse: 10
Halfverse: a
prāṇasya
cānudāttaś
ca
vyākʰyātāḥ
pañca
vaṃśajāḥ
prāṇasya
ca
_anudāttaś
ca
vyākʰyātāḥ
pañca
vaṃśajāḥ
/
Halfverse: c
devān
yajñamuṣaś
cānyān
sr̥jan
pañcadaśottarān
devān
yajñamuṣaś
ca
_anyān
sr̥jan
pañca-daśa
_uttarān
/
՚10
Verse: 11
Halfverse: a
abʰīmam
atibʰīmaṃ
ca
bʰīmaṃ
bʰīmabalābalam
abʰīmam
atibʰīmaṃ
ca
bʰīmaṃ
bʰīma-bala
_abalam
/
Halfverse: c
etān
yajñamuṣaḥ
pañca
devān
abʰyasr̥jat
tapaḥ
etān
yajñamuṣaḥ
pañca
devān
abʰyasr̥jat
tapaḥ
/
՚
Verse: 12
Halfverse: a
sumitraṃ
mitravantaṃ
ca
mitrajñaṃ
mitravardʰanam
sumitraṃ
mitravantaṃ
ca
mitrajñaṃ
mitra-vardʰanam
/
Halfverse: c
mitra
dʰarmāṇam
ity
etān
devān
abʰyasr̥jat
tapaḥ
mitra
dʰarmāṇam
ity
etān
devān
abʰyasr̥jat
tapaḥ
/
՚
Verse: 13
Halfverse: a
surapravīraṃ
vīraṃ
ca
sukeśaṃ
ca
suvarcasam
sura-pravīraṃ
vīraṃ
ca
sukeśaṃ
ca
suvarcasam
/
Halfverse: c
surāṇām
api
hantāraṃ
pañcaitān
asr̥jat
tapaḥ
surāṇām
api
hantāraṃ
pañca
_etān
asr̥jat
tapaḥ
/
՚
Verse: 14
Halfverse: a
trividʰaṃ
saṃstʰitā
hy
ete
pañca
pañca
pr̥tʰak
pr̥tʰak
trividʰaṃ
saṃstʰitā
hy
ete
pañca
pañca
pr̥tʰak
pr̥tʰak
/
Halfverse: c
muṣṇanty
atra
stʰitā
hy
ete
svargato
yajñayājinaḥ
muṣṇanty
atra
stʰitā
hy
ete
svargato
yajña-yājinaḥ
/
՚
Verse: 15
Halfverse: a
teṣām
iṣṭaṃ
haranty
ete
nigʰnanti
ca
mahad
bʰuvi
teṣām
iṣṭaṃ
haranty
ete
nigʰnanti
ca
mahad
bʰuvi
/
Halfverse: c
spardʰayā
havyavāhānāṃ
nigʰnanty
ete
haranti
ca
spardʰayā
havya-vāhānāṃ
nigʰnanty
ete
haranti
ca
/
՚
Verse: 16
Halfverse: a
havir
vedyāṃ
tad
ādānaṃ
kuśalaiḥ
saṃpravartitam
havir\
vedyāṃ
tad
ādānaṃ
kuśalaiḥ
saṃpravartitam
/
Halfverse: c
tad
ete
nopasarpanti
yatra
cāgniḥ
stʰito
bʰavet
tad
ete
na
_upasarpanti
yatra
ca
_agniḥ
stʰito
bʰavet
/
՚
Verse: 17
Halfverse: a
cito
'gnir
udvahan
yajñaṃ
pakṣābʰyāṃ
tān
prabādʰate
cito
_agnir
udvahan
yajñaṃ
pakṣābʰyāṃ
tān
prabādʰate
/
Halfverse: c
mantraiḥ
praśamitā
hy
ete
neṣṭaṃ
muṣṇanti
yajñiyam
mantraiḥ
praśamitā
hy
ete
na
_iṣṭaṃ
muṣṇanti
yajñiyam
/
՚ՙ
Verse: 18
Halfverse: a
br̥haduktʰa
tapasyaiva
putro
bʰūmim
upāśritaḥ
br̥haduktʰa
tapasya
_eva
putro
bʰūmim
upāśritaḥ
/
Halfverse: c
agnihotre
hūyamāne
pr̥tʰivyāṃ
sadbʰir
ijyate
agnihotre
hūyamāne
pr̥tʰivyāṃ
sadbʰir
ijyate
/
՚ՙ
Verse: 19
Halfverse: a
ratʰaṃtaraś
ca
tapasaḥ
putrāgniḥ
paripaṭʰyate
ratʰaṃtaraś
ca
tapasaḥ
putra
_agniḥ
paripaṭʰyate
/
Halfverse: c
mitra
vindāya
vai
tasya
havir
adʰvaryavo
viduḥ
mitra
vindāya
vai
tasya
havir
adʰvaryavo
viduḥ
/
Halfverse: e
mumude
paramaprītaḥ
saha
putrair
mahāyaśāḥ
mumude
parama-prītaḥ
saha
putrair
mahā-yaśāḥ
/
՚E19ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.