TITUS
Mahabharata
Part No. 507
Previous part

Chapter: 210 
Adhyāya 210


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
kāśyapo hy atʰa vāsiṣṭʰaḥ   prāṇaś ca prāṇaputrakaḥ
   
kāśyapo hy atʰa vāsiṣṭʰaḥ   prāṇaś ca prāṇa-putrakaḥ /
Halfverse: c    
agnir āṅgirasaś caiva   cyavanas triṣu varcakaḥ
   
agnir āṅgirasas caiva   cyavanas triṣu varcakaḥ / ՚ՙ

Verse: 2 
Halfverse: a    
acaranta tapas tīvraṃ   putrārtʰe bahu vārṣikam
   
acaranta tapas tīvraṃ   putra_artʰe bahu vārṣikam /
Halfverse: c    
putraṃ labʰema dʰarmiṣṭʰaṃ   yaśasā brahmaṇā samam
   
putraṃ labʰema dʰarmiṣṭʰaṃ   yaśasā brahmaṇā samam / ՚

Verse: 3 
Halfverse: a    
mahāvyāhr̥tibʰir dʰyātaḥ   pañcabʰis tais tadā tv atʰa
   
mahā-vyāhr̥tibʰir dʰyātaḥ   pañcabʰis tais tadā tv atʰa /
Halfverse: c    
jajñe tejomayo 'rciṣmān   pañca varṇaḥ prabʰāvanaḥ
   
jajñe tejas-mayo_arciṣmān   pañca varṇaḥ prabʰāvanaḥ / ՚ՙ

Verse: 4 
Halfverse: a    
samiddʰo 'gniḥ śiras tasya   bāhū sūryanibʰau tatʰā
   
samiddʰo_agniḥ śiras tasya   bāhū sūrya-nibʰau tatʰā /
Halfverse: c    
tvaṅ netre ca suvarṇābʰe   kr̥ṣṇe jaṅgʰe ca bʰārata
   
tvaṅ netre ca suvarṇa_ābʰe   kr̥ṣṇe jaṅgʰe ca bʰārata / ՚ՙ

Verse: 5 
Halfverse: a    
pañca varṇaḥ sa tapasā   kr̥tas taiḥ pañcabʰir janaiḥ
   
pañca varṇaḥ sa tapasā   kr̥tas taiḥ pañcabʰir janaiḥ /
Halfverse: c    
pāñcajanyaḥ śruto vede   pañca vaṃśakaras tu saḥ
   
pāñcajanyaḥ śruto vede   pañca vaṃśakaras tu saḥ / ՚

Verse: 6 
Halfverse: a    
daśavarṣasahasrāṇi   tapas taptvā mahātapāḥ
   
daśa-varṣa-sahasrāṇi   tapas taptvā mahā-tapāḥ / ՙ
Halfverse: c    
janayat pāvakaṃ gʰoraṃ   pitr̥̄ṇāṃ sa prajāḥ sr̥jan
   
janayat pāvakaṃ gʰoraṃ   pitr̥̄ṇāṃ sa prajāḥ sr̥jan / ՚

Verse: 7 
Halfverse: a    
br̥hadratʰaṃtaraṃ mūrdʰno   vaktrāc ca tarasā harau
   
br̥hat-ratʰaṃtaraṃ mūrdʰno   vaktrāc ca tarasā harau /
Halfverse: c    
śivaṃ nābʰyāṃ balād indraṃ   vāyvagnī prāṇato 'sr̥jat
   
śivaṃ nābʰyāṃ balād indraṃ   vāyv-agnī prāṇato_asr̥jat / ՚ՙ

Verse: 8 
Halfverse: a    
bāhubʰyām anudāttau ca   viśve bʰūtāni caiva ha
   
bāhubʰyām anudāttau ca   viśve bʰūtāni caiva ha / ՙ
Halfverse: c    
etān sr̥ṣṭvā tataḥ pañca   pitr̥̄ṇām asr̥jat sutān
   
etān sr̥ṣṭvā tataḥ pañca   pitr̥̄ṇām asr̥jat sutān / ՚

Verse: 9 
Halfverse: a    
br̥hadūrjasya praṇidʰiḥ   kāśyapasya br̥hattaraḥ
   
br̥hadūrjasya praṇidʰiḥ   kāśyapasya br̥hattaraḥ /
Halfverse: c    
bʰānur aṅgiraso vīraḥ   putro varcasya saubʰaraḥ
   
bʰānur aṅgiraso vīraḥ   putro varcasya saubʰaraḥ / ՚

Verse: 10 
Halfverse: a    
prāṇasya cānudāttaś ca   vyākʰyātāḥ pañca vaṃśajāḥ
   
prāṇasya ca_anudāttaś ca   vyākʰyātāḥ pañca vaṃśajāḥ /
Halfverse: c    
devān yajñamuṣaś cānyān   sr̥jan pañcadaśottarān
   
devān yajñamuṣaś ca_anyān   sr̥jan pañca-daśa_uttarān / ՚10

Verse: 11 
Halfverse: a    
abʰīmam atibʰīmaṃ ca   bʰīmaṃ bʰīmabalābalam
   
abʰīmam atibʰīmaṃ ca   bʰīmaṃ bʰīma-bala_abalam /
Halfverse: c    
etān yajñamuṣaḥ pañca   devān abʰyasr̥jat tapaḥ
   
etān yajñamuṣaḥ pañca   devān abʰyasr̥jat tapaḥ / ՚

Verse: 12 
Halfverse: a    
sumitraṃ mitravantaṃ ca   mitrajñaṃ mitravardʰanam
   
sumitraṃ mitravantaṃ ca   mitrajñaṃ mitra-vardʰanam /
Halfverse: c    
mitra dʰarmāṇam ity etān   devān abʰyasr̥jat tapaḥ
   
mitra dʰarmāṇam ity etān   devān abʰyasr̥jat tapaḥ / ՚

Verse: 13 
Halfverse: a    
surapravīraṃ vīraṃ ca   sukeśaṃ ca suvarcasam
   
sura-pravīraṃ vīraṃ ca   sukeśaṃ ca suvarcasam /
Halfverse: c    
surāṇām api hantāraṃ   pañcaitān asr̥jat tapaḥ
   
surāṇām api hantāraṃ   pañca_etān asr̥jat tapaḥ / ՚

Verse: 14 
Halfverse: a    
trividʰaṃ saṃstʰitā hy ete   pañca pañca pr̥tʰak pr̥tʰak
   
trividʰaṃ saṃstʰitā hy ete   pañca pañca pr̥tʰak pr̥tʰak /
Halfverse: c    
muṣṇanty atra stʰitā hy ete   svargato yajñayājinaḥ
   
muṣṇanty atra stʰitā hy ete   svargato yajña-yājinaḥ / ՚

Verse: 15 
Halfverse: a    
teṣām iṣṭaṃ haranty ete   nigʰnanti ca mahad bʰuvi
   
teṣām iṣṭaṃ haranty ete   nigʰnanti ca mahad bʰuvi /
Halfverse: c    
spardʰayā havyavāhānāṃ   nigʰnanty ete haranti ca
   
spardʰayā havya-vāhānāṃ   nigʰnanty ete haranti ca / ՚

Verse: 16 
Halfverse: a    
havir vedyāṃ tad ādānaṃ   kuśalaiḥ saṃpravartitam
   
havir\ vedyāṃ tad ādānaṃ   kuśalaiḥ saṃpravartitam /
Halfverse: c    
tad ete nopasarpanti   yatra cāgniḥ stʰito bʰavet
   
tad ete na_upasarpanti   yatra ca_agniḥ stʰito bʰavet / ՚

Verse: 17 
Halfverse: a    
cito 'gnir udvahan yajñaṃ   pakṣābʰyāṃ tān prabādʰate
   
cito_agnir udvahan yajñaṃ   pakṣābʰyāṃ tān prabādʰate /
Halfverse: c    
mantraiḥ praśamitā hy ete   neṣṭaṃ muṣṇanti yajñiyam
   
mantraiḥ praśamitā hy ete   na_iṣṭaṃ muṣṇanti yajñiyam / ՚ՙ

Verse: 18 
Halfverse: a    
br̥haduktʰa tapasyaiva   putro bʰūmim upāśritaḥ
   
br̥haduktʰa tapasya_eva   putro bʰūmim upāśritaḥ /
Halfverse: c    
agnihotre hūyamāne   pr̥tʰivyāṃ sadbʰir ijyate
   
agnihotre hūyamāne   pr̥tʰivyāṃ sadbʰir ijyate / ՚ՙ

Verse: 19 
Halfverse: a    
ratʰaṃtaraś ca tapasaḥ   putrāgniḥ paripaṭʰyate
   
ratʰaṃtaraś ca tapasaḥ   putra_agniḥ paripaṭʰyate /
Halfverse: c    
mitra vindāya vai tasya   havir adʰvaryavo viduḥ
   
mitra vindāya vai tasya   havir adʰvaryavo viduḥ /
Halfverse: e    
mumude paramaprītaḥ   saha putrair mahāyaśāḥ
   
mumude parama-prītaḥ   saha putrair mahā-yaśāḥ / ՚E19ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.