TITUS
Mahabharata
Part No. 508
Chapter: 211
Adhyāya
211
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
gurubʰir
niyamair
yukto
bʰarato
nāma
pāvakaḥ
gurubʰir
niyamair
yukto
bʰarato
nāma
pāvakaḥ
/
Halfverse: c
agniḥ
puṣṭimatir
nāma
tuṣṭaḥ
puṣṭiṃ
prayaccʰati
agniḥ
puṣṭimatir
nāma
tuṣṭaḥ
puṣṭiṃ
prayaccʰati
/
Halfverse: e
bʰaraty
eṣa
prajāḥ
sarvās
tato
bʰarata
ucyate
bʰaraty
eṣa
prajāḥ
sarvās
tato
bʰarata\
ucyate
/
՚ՙ
Verse: 2
Halfverse: a
agnir
yas
tu
śivo
nāma
śaktipūjā
paraś
ca
saḥ
{!}
agnir
yas
tu
śivo
nāma
śakti-pūjā
paraś
ca
saḥ
/
{!}
Halfverse: c
duḥkʰārtānāṃ
sa
sarveṣāṃ
śiva
kr̥t
satataṃ
śivaḥ
duḥkʰa
_ārtānāṃ
sa
sarveṣāṃ
śiva
kr̥t
satataṃ
śivaḥ
/
՚
Verse: 3
Halfverse: a
tapasas
tu
pʰalaṃ
dr̥ṣṭvā
saṃpravr̥ddʰaṃ
tapo
mahat
tapasas
tu
pʰalaṃ
dr̥ṣṭvā
saṃpravr̥ddʰaṃ
tapo
mahat
/
Halfverse: c
uddʰartu
kāmo
matimān
putro
jajñe
puraṃdaraḥ
uddʰartu
kāmo
matimān
putro
jajñe
puraṃdaraḥ
/
՚
Verse: 4
Halfverse: a
ūṣmā
caivoṣmaṇo
jajñe
so
'gnir
bʰūteṣu
lakṣyate
ūṣmā
ca
_eva
_uṣmaṇo
jajñe
so
_agnir
bʰūteṣu
lakṣyate
/
Halfverse: c
agniś
cāpi
manur
nāma
prājāpatyam
akārayat
agniś
ca
_api
manur
nāma
prājāpatyam
akārayat
/
՚
Verse: 5
Halfverse: a
śambʰum
agnim
atʰa
prāhur
brāhmaṇā
vedapāragāḥ
śambʰum
agnim
atʰa
prāhur
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
āvasatʰyaṃ
dvijāḥ
prāhur
dīptam
agniṃ
mahāprabʰam
āvasatʰyaṃ
dvijāḥ
prāhur
dīptam
agniṃ
mahā-prabʰam
/
՚
Verse: 6
Halfverse: a
ūrjaḥ
karān
havyavāhān
suvarṇasadr̥śaprabʰān
ūrjaḥ
karān
havya-vāhān
suvarṇa-sadr̥śa-prabʰān
/
ՙ
Halfverse: c
agnis
tapo
hy
ajanayat
pañca
yajñasutān
iha
agnis
tapo
hy
ajanayat
pañca
yajña-sutān
iha
/
՚
Verse: 7
Halfverse: a
praśānte
'gnir
mahābʰāga
pariśranto
gavāṃ
patiḥ
praśānte
_agnir
mahā-bʰāga
pariśranto
gavāṃ
patiḥ
/
Halfverse: c
asurāñ
janayan
gʰorān
martyāṃś
caiva
pr̥tʰagvidʰān
asurāñ
janayan
gʰorān
martyāṃś
caiva
pr̥tʰag-vidʰān
/
՚
Verse: 8
Halfverse: a
tapasaś
ca
manuṃ
putraṃ
bʰānuṃ
cāpy
aṅgirāsr̥jat
tapasaś
ca
manuṃ
putraṃ
bʰānuṃ
ca
_apy
aṅgirā
_asr̥jat
/
ՙ
Halfverse: c
br̥hadbʰānuṃ
tu
taṃ
prāhur
brāhmaṇā
vedapāragāḥ
br̥hadbʰānuṃ
tu
taṃ
prāhur
brāhmaṇā
veda-pāragāḥ
/
՚
Verse: 9
Halfverse: a
bʰānor
bʰāryā
suprajā
tu
br̥hadbʰāsā
tu
somajā
bʰānor
bʰāryā
suprajā
tu
br̥hadbʰāsā
tu
somajā
/
ՙ
Halfverse: c
asr̥jetāṃ
tu
ṣaṭ
putrāñ
śr̥ṇu
tāsāṃ
prajā
vidʰam
asr̥jetāṃ
tu
ṣaṭ
putrāñ
śr̥ṇu
tāsāṃ
prajā
vidʰam
/
՚
Verse: 10
Halfverse: a
durbalānāṃ
tu
bʰūtānāṃ
tanuṃ
yaḥ
saṃprayaccʰati
durbalānāṃ
tu
bʰūtānāṃ
tanuṃ
yaḥ
saṃprayaccʰati
/
Halfverse: c
tam
agniṃ
baladaṃ
prāhauḥ
pratʰamaṃ
bʰānutaḥ
sutam
tam
agniṃ
baladaṃ
prāhauḥ
pratʰamaṃ
bʰānutaḥ
sutam
/
՚10ՙ
Verse: 11
Halfverse: a
yaḥ
praśānteṣu
bʰūteṣu
manyur
bʰavati
dāruṇaḥ
yaḥ
praśānteṣu
bʰūteṣu
manyur
bʰavati
dāruṇaḥ
/
Halfverse: c
agniḥ
sa
manyumān
nāma
dvitīyo
bʰānutaḥ
sutaḥ
agniḥ
sa
manyumān
nāma
dvitīyo
bʰānutaḥ
sutaḥ
/
՚
Verse: 12
Halfverse: a
darśe
ca
paurṇamāse
ca
yasyeha
havir
ucyate
darśe
ca
paurṇamāse
ca
yasya
_iha
havir
ucyate
/
ՙ
Halfverse: c
viṣṇur
nāmeha
yo
'gnis
tu
dʰr̥timān
nāma
so
'ṅgirāḥ
viṣṇur
nāma
_iha
yo
_agnis
tu
dʰr̥timān
nāma
so
_aṅgirāḥ
/
՚ՙ
Verse: 13
Halfverse: a
indreṇa
sahitaṃ
yasya
havir
āgrayaṇaṃ
smr̥tam
indreṇa
sahitaṃ
yasya
havir
āgrayaṇaṃ
smr̥tam
/
Halfverse: c
agnir
āgrayaṇo
nāma
bʰānor
evānvayas
tu
saḥ
agnir
āgrayaṇo
nāma
bʰānor
eva
_anvayas
tu
saḥ
/
՚ՙ
Verse: 14
Halfverse: a
cāturbʰāsyeṣu
nityānāṃ
haviṣāṃ
yo
niragrahaḥ
cāturbʰāsyeṣu
nityānāṃ
haviṣāṃ
yo
niragrahaḥ
/
ՙ
Halfverse: c
caturbʰiḥ
sahitaḥ
putrair
bʰānor
evānvayas
tu
saḥ
caturbʰiḥ
sahitaḥ
putrair
bʰānor
eva
_anvayas
tu
saḥ
/
՚ՙ
Verse: 15
Halfverse: a
niśāṃ
tv
ajanayat
kanyām
agnīṣomāv
ubʰau
tatʰā
niśāṃ
tv
ajanayat
kanyām
agnīṣomāv
ubʰau
tatʰā
/
Halfverse: c
manor
evābʰavad
bʰāryā
suṣuve
pañca
pāvakān
manor
eva
_abʰavad
bʰāryā
suṣuve
pañca
pāvakān
/
՚ՙ
Verse: 16
Halfverse: a
pūjyate
haviṣāgryeṇa
cāturmāsyeṣu
pāvakaḥ
pūjyate
haviṣā
_agryeṇa
cāturmāsyeṣu
pāvakaḥ
/
ՙ
Halfverse: c
parjanyasahitaḥ
śrīmān
agnir
vaiśvānaras
tu
saḥ
parjanya-sahitaḥ
śrīmān
agnir
vaiśvānaras
tu
saḥ
/
՚
Verse: 17
Halfverse: a
asya
lokasya
sarvasya
yaḥ
patiḥ
paripaṭʰyate
asya
lokasya
sarvasya
yaḥ
patiḥ
paripaṭʰyate
/
Halfverse: c
so
'gnir
viśvapatir
nāma
dvitīyo
vai
manoḥ
sutaḥ
so
_agnir
viśva-patir
nāma
dvitīyo
vai
manoḥ
sutaḥ
/
ՙ
Halfverse: e
tataḥ
sviṣṭaṃ
bʰaved
ājyaṃ
sviṣṭakr̥t
paramaḥ
smr̥taḥ
tataḥ
sviṣṭaṃ
bʰaved
ājyaṃ
sviṣṭakr̥t
paramaḥ
smr̥taḥ
/
՚
Verse: 18
Halfverse: a
kanyā
sā
rohiṇī
nāma
hiraṇyakaśipoḥ
sutā
kanyā
sā
rohiṇī
nāma
hiraṇyakaśipoḥ
sutā
/
ՙ
Halfverse: c
karmaṇāsau
babʰau
bʰāryā
sa
vahniḥ
sa
prajāpatiḥ
karmaṇā
_asau
babʰau
bʰāryā
sa
vahniḥ
sa
prajāpatiḥ
/
՚
Verse: 19
Halfverse: a
prāṇam
āśritya
yo
dehaṃ
pravartayati
dehinām
prāṇam
āśritya
yo
dehaṃ
pravartayati
dehinām
/
Halfverse: c
tasya
saṃnihito
nāma
śabdarūpasya
sādʰanaḥ
tasya
saṃnihito
nāma
śabda-rūpasya
sādʰanaḥ
/
՚
Verse: 20
Halfverse: a
śuklakr̥ṣṇa
gatir
devo
yo
bibʰarti
hutāśanam
śukla-kr̥ṣṇa
gatir
devo
yo
bibʰarti
hutāśanam
/
Halfverse: c
akalmaṣaḥ
kalmaṣāṇāṃ
kartā
krodʰāśritas
tu
saḥ
akalmaṣaḥ
kalmaṣāṇāṃ
kartā
krodʰa
_āśritas
tu
saḥ
/
՚20ՙ
Verse: 21
Halfverse: a
kapilaṃ
paramarṣiṃ
ca
yaṃ
prāhur
yatayaḥ
sadā
kapilaṃ
paramarṣiṃ
ca
yaṃ
prāhur
yatayaḥ
sadā
/
Halfverse: c
agniḥ
sa
kapilo
nāma
sāṃkʰyayogapravartakaḥ
agniḥ
sa
kapilo
nāma
sāṃkʰya-yoga-pravartakaḥ
/
՚
Verse: 22
Halfverse: a
agnir
yaccʰati
bʰūtāni
yena
bʰūtāni
nityadā
agnir
yaccʰati
bʰūtāni
yena
bʰūtāni
nityadā
/
Halfverse: c
karmasv
iha
vicitreṣu
so
'graṇīr
vahnir
ucyate
karmasv
iha
vicitreṣu
so
_agraṇīr
vahnir
ucyate
/
՚
Verse: 23
Halfverse: a
imān
anyān
samasr̥jat
pāvakān
pratʰitān
bʰuvi
imān
anyān
samasr̥jat
pāvakān
pratʰitān
bʰuvi
/
Halfverse: c
agnihotrasya
duṣṭasya
prāyacścittārtʰam
albaṇān
agnihotrasya
duṣṭasya
prāyacścitta
_artʰam
albaṇān
/
՚
Verse: 24
Halfverse: a
saṃspr̥śeyur
yadānyonyaṃ
katʰaṃ
cid
vāyunāgnayaḥ
saṃspr̥śeyur
yadā
_anyonyaṃ
katʰaṃcid
vāyunā
_agnayaḥ
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
vai
śucaye
'gnaye
iṣṭir
aṣṭākapālena
kāryā
vai
śucaye
_agnaye
/
՚ՙ
Verse: 25
Halfverse: a
dakṣiṇāgnir
yadā
dvābʰyāṃ
saṃsr̥jeta
tadā
kila
dakṣiṇāgnir
yadā
dvābʰyāṃ
saṃsr̥jeta
tadā
kila
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
vai
vītaye
'gnaye
iṣṭir
aṣṭākapālena
kāryā
vai
vītaye
_agnaye
/
՚ՙ
Verse: 26
Halfverse: a
yady
agnayo
hi
spr̥śyeyur
niveśastʰā
davāgninā
yady
agnayo
hi
spr̥śyeyur
niveśastʰā
dava
_agninā
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
tu
śucaye
'gnaye
iṣṭir
aṣṭākapālena
kāryā
tu
śucaye
_agnaye
/
՚ՙ
Verse: 27
Halfverse: a
agniṃ
rajasvalā
cet
strī
saṃspr̥śed
agnihotrikam
agniṃ
rajasvalā
cet
strī
saṃspr̥śed
agnihotrikam
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
dasyumate
'gnaye
iṣṭir
aṣṭākapālena
kāryā
dasyumate
_agnaye
/
՚
Verse: 28
Halfverse: a
mr̥taḥ
śrūyeta
yo
jīvan
pareyuḥ
paśavo
yatʰā
mr̥taḥ
śrūyeta
yo
jīvan
pareyuḥ
paśavo
yatʰā
/
ՙ
Halfverse: c
iṣṭir
aṣṭākapālena
kartavyābʰimate
'gnaye
iṣṭir
aṣṭākapālena
kartavyā
_abʰimate
_agnaye
/
՚
Verse: 29
Halfverse: a
ārto
na
juhuyād
agniṃ
trirātraṃ
yas
tu
brāhmaṇaḥ
ārto
na
juhuyād
agniṃ
tri-rātraṃ
yas
tu
brāhmaṇaḥ
/
q
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
syād
uttarāgnaye
iṣṭir
aṣṭākapālena
kāryā
syād
uttara
_agnaye
/
՚ՙ
Verse: 30
Halfverse: a
darśaṃ
ca
paurṇamāsaṃ
ca
yasya
tiṣṭʰet
pratiṣṭʰitam
darśaṃ
ca
paurṇamāsaṃ
ca
yasya
tiṣṭʰet
pratiṣṭʰitam
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
patʰikr̥te
'gnaye
iṣṭir
aṣṭākapālena
kāryā
patʰikr̥te
_agnaye
/
՚30
Verse: 31
Halfverse: a
sūtikāgnir
yadā
cāgniṃ
saṃspr̥śed
agnihotrikam
sūtikā
_agnir
yadā
ca
_agniṃ
saṃspr̥śed
agnihotrikam
/
Halfverse: c
iṣṭir
aṣṭākapālena
kāryā
cāgnimate
'gnaye
iṣṭir
aṣṭākapālena
kāryā
ca
_agnimate
_agnaye
/
՚E31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.