TITUS
Mahabharata
Part No. 508
Previous part

Chapter: 211 
Adhyāya 211


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
gurubʰir niyamair yukto   bʰarato nāma pāvakaḥ
   
gurubʰir niyamair yukto   bʰarato nāma pāvakaḥ /
Halfverse: c    
agniḥ puṣṭimatir nāma   tuṣṭaḥ puṣṭiṃ prayaccʰati
   
agniḥ puṣṭimatir nāma   tuṣṭaḥ puṣṭiṃ prayaccʰati /
Halfverse: e    
bʰaraty eṣa prajāḥ sarvās   tato bʰarata ucyate
   
bʰaraty eṣa prajāḥ sarvās   tato bʰarata\ ucyate / ՚ՙ

Verse: 2 
Halfverse: a    
agnir yas tu śivo nāma   śaktipūjā paraś ca saḥ {!}
   
agnir yas tu śivo nāma   śakti-pūjā paraś ca saḥ / {!}
Halfverse: c    
duḥkʰārtānāṃ sa sarveṣāṃ   śiva kr̥t satataṃ śivaḥ
   
duḥkʰa_ārtānāṃ sa sarveṣāṃ   śiva kr̥t satataṃ śivaḥ / ՚

Verse: 3 
Halfverse: a    
tapasas tu pʰalaṃ dr̥ṣṭvā   saṃpravr̥ddʰaṃ tapo mahat
   
tapasas tu pʰalaṃ dr̥ṣṭvā   saṃpravr̥ddʰaṃ tapo mahat /
Halfverse: c    
uddʰartu kāmo matimān   putro jajñe puraṃdaraḥ
   
uddʰartu kāmo matimān   putro jajñe puraṃdaraḥ / ՚

Verse: 4 
Halfverse: a    
ūṣmā caivoṣmaṇo jajñe   so 'gnir bʰūteṣu lakṣyate
   
ūṣmā ca_eva_uṣmaṇo jajñe   so_agnir bʰūteṣu lakṣyate /
Halfverse: c    
agniś cāpi manur nāma   prājāpatyam akārayat
   
agniś ca_api manur nāma   prājāpatyam akārayat / ՚

Verse: 5 
Halfverse: a    
śambʰum agnim atʰa prāhur   brāhmaṇā vedapāragāḥ
   
śambʰum agnim atʰa prāhur   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
āvasatʰyaṃ dvijāḥ prāhur   dīptam agniṃ mahāprabʰam
   
āvasatʰyaṃ dvijāḥ prāhur   dīptam agniṃ mahā-prabʰam / ՚

Verse: 6 
Halfverse: a    
ūrjaḥ karān havyavāhān   suvarṇasadr̥śaprabʰān
   
ūrjaḥ karān havya-vāhān   suvarṇa-sadr̥śa-prabʰān / ՙ
Halfverse: c    
agnis tapo hy ajanayat   pañca yajñasutān iha
   
agnis tapo hy ajanayat   pañca yajña-sutān iha / ՚

Verse: 7 
Halfverse: a    
praśānte 'gnir mahābʰāga   pariśranto gavāṃ patiḥ
   
praśānte_agnir mahā-bʰāga   pariśranto gavāṃ patiḥ /
Halfverse: c    
asurāñ janayan gʰorān   martyāṃś caiva pr̥tʰagvidʰān
   
asurāñ janayan gʰorān   martyāṃś caiva pr̥tʰag-vidʰān / ՚

Verse: 8 
Halfverse: a    
tapasaś ca manuṃ putraṃ   bʰānuṃ cāpy aṅgirāsr̥jat
   
tapasaś ca manuṃ putraṃ   bʰānuṃ ca_apy aṅgirā_asr̥jat / ՙ
Halfverse: c    
br̥hadbʰānuṃ tu taṃ prāhur   brāhmaṇā vedapāragāḥ
   
br̥hadbʰānuṃ tu taṃ prāhur   brāhmaṇā veda-pāragāḥ / ՚

Verse: 9 
Halfverse: a    
bʰānor bʰāryā suprajā tu   br̥hadbʰāsā tu somajā
   
bʰānor bʰāryā suprajā tu   br̥hadbʰāsā tu somajā / ՙ
Halfverse: c    
asr̥jetāṃ tu ṣaṭ putrāñ   śr̥ṇu tāsāṃ prajā vidʰam
   
asr̥jetāṃ tu ṣaṭ putrāñ   śr̥ṇu tāsāṃ prajā vidʰam / ՚

Verse: 10 
Halfverse: a    
durbalānāṃ tu bʰūtānāṃ   tanuṃ yaḥ saṃprayaccʰati
   
durbalānāṃ tu bʰūtānāṃ   tanuṃ yaḥ saṃprayaccʰati /
Halfverse: c    
tam agniṃ baladaṃ prāhauḥ   pratʰamaṃ bʰānutaḥ sutam
   
tam agniṃ baladaṃ prāhauḥ   pratʰamaṃ bʰānutaḥ sutam / ՚10ՙ

Verse: 11 
Halfverse: a    
yaḥ praśānteṣu bʰūteṣu   manyur bʰavati dāruṇaḥ
   
yaḥ praśānteṣu bʰūteṣu   manyur bʰavati dāruṇaḥ /
Halfverse: c    
agniḥ sa manyumān nāma   dvitīyo bʰānutaḥ sutaḥ
   
agniḥ sa manyumān nāma   dvitīyo bʰānutaḥ sutaḥ / ՚

Verse: 12 
Halfverse: a    
darśe ca paurṇamāse ca   yasyeha havir ucyate
   
darśe ca paurṇamāse ca   yasya_iha havir ucyate / ՙ
Halfverse: c    
viṣṇur nāmeha yo 'gnis tu   dʰr̥timān nāma so 'ṅgirāḥ
   
viṣṇur nāma_iha yo_agnis tu   dʰr̥timān nāma so_aṅgirāḥ / ՚ՙ

Verse: 13 
Halfverse: a    
indreṇa sahitaṃ yasya   havir āgrayaṇaṃ smr̥tam
   
indreṇa sahitaṃ yasya   havir āgrayaṇaṃ smr̥tam /
Halfverse: c    
agnir āgrayaṇo nāma   bʰānor evānvayas tu saḥ
   
agnir āgrayaṇo nāma   bʰānor eva_anvayas tu saḥ / ՚ՙ

Verse: 14 
Halfverse: a    
cāturbʰāsyeṣu nityānāṃ   haviṣāṃ yo niragrahaḥ
   
cāturbʰāsyeṣu nityānāṃ   haviṣāṃ yo niragrahaḥ / ՙ
Halfverse: c    
caturbʰiḥ sahitaḥ putrair   bʰānor evānvayas tu saḥ
   
caturbʰiḥ sahitaḥ putrair   bʰānor eva_anvayas tu saḥ / ՚ՙ

Verse: 15 
Halfverse: a    
niśāṃ tv ajanayat kanyām   agnīṣomāv ubʰau tatʰā
   
niśāṃ tv ajanayat kanyām   agnīṣomāv ubʰau tatʰā /
Halfverse: c    
manor evābʰavad bʰāryā   suṣuve pañca pāvakān
   
manor eva_abʰavad bʰāryā   suṣuve pañca pāvakān / ՚ՙ

Verse: 16 
Halfverse: a    
pūjyate haviṣāgryeṇa   cāturmāsyeṣu pāvakaḥ
   
pūjyate haviṣā_agryeṇa   cāturmāsyeṣu pāvakaḥ / ՙ
Halfverse: c    
parjanyasahitaḥ śrīmān   agnir vaiśvānaras tu saḥ
   
parjanya-sahitaḥ śrīmān   agnir vaiśvānaras tu saḥ / ՚

Verse: 17 
Halfverse: a    
asya lokasya sarvasya   yaḥ patiḥ paripaṭʰyate
   
asya lokasya sarvasya   yaḥ patiḥ paripaṭʰyate /
Halfverse: c    
so 'gnir viśvapatir nāma   dvitīyo vai manoḥ sutaḥ
   
so_agnir viśva-patir nāma   dvitīyo vai manoḥ sutaḥ / ՙ
Halfverse: e    
tataḥ sviṣṭaṃ bʰaved ājyaṃ   sviṣṭakr̥t paramaḥ smr̥taḥ
   
tataḥ sviṣṭaṃ bʰaved ājyaṃ   sviṣṭakr̥t paramaḥ smr̥taḥ / ՚

Verse: 18 
Halfverse: a    
kanyā rohiṇī nāma   hiraṇyakaśipoḥ sutā
   
kanyā rohiṇī nāma   hiraṇyakaśipoḥ sutā / ՙ
Halfverse: c    
karmaṇāsau babʰau bʰāryā   sa vahniḥ sa prajāpatiḥ
   
karmaṇā_asau babʰau bʰāryā   sa vahniḥ sa prajāpatiḥ / ՚

Verse: 19 
Halfverse: a    
prāṇam āśritya yo dehaṃ   pravartayati dehinām
   
prāṇam āśritya yo dehaṃ   pravartayati dehinām /
Halfverse: c    
tasya saṃnihito nāma   śabdarūpasya sādʰanaḥ
   
tasya saṃnihito nāma   śabda-rūpasya sādʰanaḥ / ՚

Verse: 20 
Halfverse: a    
śuklakr̥ṣṇa gatir devo   yo bibʰarti hutāśanam
   
śukla-kr̥ṣṇa gatir devo   yo bibʰarti hutāśanam /
Halfverse: c    
akalmaṣaḥ kalmaṣāṇāṃ   kartā krodʰāśritas tu saḥ
   
akalmaṣaḥ kalmaṣāṇāṃ   kartā krodʰa_āśritas tu saḥ / ՚20ՙ

Verse: 21 
Halfverse: a    
kapilaṃ paramarṣiṃ ca   yaṃ prāhur yatayaḥ sadā
   
kapilaṃ paramarṣiṃ ca   yaṃ prāhur yatayaḥ sadā /
Halfverse: c    
agniḥ sa kapilo nāma   sāṃkʰyayogapravartakaḥ
   
agniḥ sa kapilo nāma   sāṃkʰya-yoga-pravartakaḥ / ՚

Verse: 22 
Halfverse: a    
agnir yaccʰati bʰūtāni   yena bʰūtāni nityadā
   
agnir yaccʰati bʰūtāni   yena bʰūtāni nityadā /
Halfverse: c    
karmasv iha vicitreṣu   so 'graṇīr vahnir ucyate
   
karmasv iha vicitreṣu   so_agraṇīr vahnir ucyate / ՚

Verse: 23 
Halfverse: a    
imān anyān samasr̥jat   pāvakān pratʰitān bʰuvi
   
imān anyān samasr̥jat   pāvakān pratʰitān bʰuvi /
Halfverse: c    
agnihotrasya duṣṭasya   prāyacścittārtʰam albaṇān
   
agnihotrasya duṣṭasya   prāyacścitta_artʰam albaṇān / ՚

Verse: 24 
Halfverse: a    
saṃspr̥śeyur yadānyonyaṃ   katʰaṃ cid vāyunāgnayaḥ
   
saṃspr̥śeyur yadā_anyonyaṃ   katʰaṃcid vāyunā_agnayaḥ /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā vai śucaye 'gnaye
   
iṣṭir aṣṭākapālena   kāryā vai śucaye_agnaye / ՚ՙ

Verse: 25 
Halfverse: a    
dakṣiṇāgnir yadā dvābʰyāṃ   saṃsr̥jeta tadā kila
   
dakṣiṇāgnir yadā dvābʰyāṃ   saṃsr̥jeta tadā kila /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā vai vītaye 'gnaye
   
iṣṭir aṣṭākapālena   kāryā vai vītaye_agnaye / ՚ՙ

Verse: 26 
Halfverse: a    
yady agnayo hi spr̥śyeyur   niveśastʰā davāgninā
   
yady agnayo hi spr̥śyeyur   niveśastʰā dava_agninā /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā tu śucaye 'gnaye
   
iṣṭir aṣṭākapālena   kāryā tu śucaye_agnaye / ՚ՙ

Verse: 27 
Halfverse: a    
agniṃ rajasvalā cet strī   saṃspr̥śed agnihotrikam
   
agniṃ rajasvalā cet strī   saṃspr̥śed agnihotrikam /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā dasyumate 'gnaye
   
iṣṭir aṣṭākapālena   kāryā dasyumate_agnaye / ՚

Verse: 28 
Halfverse: a    
mr̥taḥ śrūyeta yo jīvan   pareyuḥ paśavo yatʰā
   
mr̥taḥ śrūyeta yo jīvan   pareyuḥ paśavo yatʰā / ՙ
Halfverse: c    
iṣṭir aṣṭākapālena   kartavyābʰimate 'gnaye
   
iṣṭir aṣṭākapālena   kartavyā_abʰimate_agnaye / ՚

Verse: 29 
Halfverse: a    
ārto na juhuyād agniṃ   trirātraṃ yas tu brāhmaṇaḥ
   
ārto na juhuyād agniṃ   tri-rātraṃ yas tu brāhmaṇaḥ / q
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā syād uttarāgnaye
   
iṣṭir aṣṭākapālena   kāryā syād uttara_agnaye / ՚ՙ

Verse: 30 
Halfverse: a    
darśaṃ ca paurṇamāsaṃ ca   yasya tiṣṭʰet pratiṣṭʰitam
   
darśaṃ ca paurṇamāsaṃ ca   yasya tiṣṭʰet pratiṣṭʰitam /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā patʰikr̥te 'gnaye
   
iṣṭir aṣṭākapālena   kāryā patʰikr̥te_agnaye / ՚30

Verse: 31 
Halfverse: a    
sūtikāgnir yadā cāgniṃ   saṃspr̥śed agnihotrikam
   
sūtikā_agnir yadā ca_agniṃ   saṃspr̥śed agnihotrikam /
Halfverse: c    
iṣṭir aṣṭākapālena   kāryā cāgnimate 'gnaye
   
iṣṭir aṣṭākapālena   kāryā ca_agnimate_agnaye / ՚E31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.