TITUS
Mahabharata
Part No. 509
Chapter: 212
Adhyāya
212
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
āpasya
muditā
bʰāryā
sahasya
paramā
priyā
āpasya
muditā
bʰāryā
sahasya
paramā
priyā
/
Halfverse: c
bʰūpatir
bʰuva
bʰartā
ca
janayat
pāvakaṃ
param
bʰū-patir
bʰuva
bʰartā
ca
janayat
pāvakaṃ
param
/
՚ՙ
Verse: 2
Halfverse: a
bʰūtānāṃ
cāpi
sarveṣāṃ
yaṃ
prāhuḥ
pāvakaṃ
patim
bʰūtānāṃ
ca
_api
sarveṣāṃ
yaṃ
prāhuḥ
pāvakaṃ
patim
/
Halfverse: c
ātmā
bʰuvana
bʰarteti
sānvayeṣu
dvijātiṣu
ātmā
bʰuvana
bʰartā
_iti
sānvayeṣu
dvijātiṣu
/
՚ՙ
Verse: 3
Halfverse: a
mahatāṃ
caiva
bʰūtānāṃ
sarveṣām
iha
yaḥ
patiḥ
mahatāṃ
caiva
bʰūtānāṃ
sarveṣām
iha
yaḥ
patiḥ
/
Halfverse: c
bʰagavān
sa
mahātejā
nityaṃ
carati
pāvakaḥ
bʰagavān
sa
mahā-tejā
nityaṃ
carati
pāvakaḥ
/
՚ՙ
Verse: 4
Halfverse: a
agnir
gr̥hapatir
nāma
nityaṃ
yajñeṣu
pūjyate
agnir
gr̥hapatir
nāma
nityaṃ
yajñeṣu
pūjyate
/
Halfverse: c
hutaṃ
vahati
yo
havyam
asya
lokasya
pāvakaḥ
hutaṃ
vahati
yo
havyam
asya
lokasya
pāvakaḥ
/
՚
Verse: 5
Halfverse: a
apāṃ
garbʰo
mahābʰāgaḥ
sahaputro
mahādbʰutaḥ
apāṃ
garbʰo
mahā-bʰāgaḥ
sahaputro
mahā
_adbʰutaḥ
/
Halfverse: c
bʰūpatir
bʰuva
bʰartā
ca
mahataḥ
patir
ucyate
bʰū-patir
bʰuva
bʰartā
ca
mahataḥ
patir
ucyate
/
՚ՙ
Verse: 6
Halfverse: a
dahan
mr̥tāni
bʰūtāni
tasyāgnir
bʰarato
'bʰavat
dahan
mr̥tāni
bʰūtāni
tasya
_agnir
bʰarato
_abʰavat
/
Halfverse: c
agniṣṭome
ca
niyataḥ
kratuśreṣṭʰo
bʰarasya
tu
agniṣṭome
ca
niyataḥ
kratu-śreṣṭʰo
bʰarasya
tu
/
՚
Verse: 7
Halfverse: a
āyāntaṃ
niyataṃ
dr̥ṣṭvā
praviveśārṇavaṃ
bʰayāt
āyāntaṃ
niyataṃ
dr̥ṣṭvā
praviveśa
_arṇavaṃ
bʰayāt
/
Halfverse: c
devās
taṃ
nādʰigaccʰanti
mārgamāṇā
yatʰā
diśam
devās
taṃ
na
_adʰigaccʰanti
mārgamāṇā
yatʰā
diśam
/
՚
Verse: 8
Halfverse: a
dr̥ṣṭvā
tv
agnir
atʰarvāṇaṃ
tato
vacanam
abravīt
dr̥ṣṭvā
tv
agnir
atʰarvāṇaṃ
tato
vacanam
abravīt
/
Halfverse: c
devānāṃ
vaha
havyaṃ
tvam
ahaṃ
vīra
sudurbalaḥ
devānāṃ
vaha
havyaṃ
tvam
ahaṃ
vīra
sudurbalaḥ
/
Halfverse: e
atʰarvan
gaccʰa
madʰv
akṣaṃ
priyam
etat
kuruṣva
me
atʰarvan
gaccʰa
madʰv
akṣaṃ
priyam
etat
kuruṣva
me
/
՚
Verse: 9
Halfverse: a
preṣyacāgnir
atʰarvāṇam
anyaṃ
deśaṃ
tato
'gamat
preṣya-ca
_agnir
atʰarvāṇam
anyaṃ
deśaṃ
tato
_agamat
/
Halfverse: c
matsyās
tasya
samācakʰyuḥ
kruddʰas
tān
agnir
abravīt
matsyās
tasya
samācakʰyuḥ
kruddʰas
tān
agnir
abravīt
/
՚
Verse: 10
Halfverse: a
bʰakṣyā
vai
vividʰair
bʰāvair
bʰaviṣyatʰa
śarīriṇām
bʰakṣyā
vai
vividʰair
bʰāvair
bʰaviṣyatʰa
śarīriṇām
/
Halfverse: c
atʰarvāṇaṃ
tatʰā
cāpi
havyavāho
'bravīd
vacaḥ
atʰarvāṇaṃ
tatʰā
ca
_api
havyavāho
_abravīd
vacaḥ
/
՚10
Verse: 11
Halfverse: a
anunīyamāno
'pi
bʰr̥śaṃ
devavākyād
dʰi
tena
saḥ
anunīyamāno
_api
bʰr̥śaṃ
deva-vākyādd^hi
tena
saḥ
/
q
Halfverse: c
naiccʰad
voḍʰuṃ
haviḥ
sarvaṃ
śarīraṃ
ca
samatyajat
na
_aiccʰad
voḍʰuṃ
haviḥ
sarvaṃ
śarīraṃ
ca
samatyajat
/
՚
Verse: 12
Halfverse: a
sa
tac
cʰarīraṃ
saṃtyajya
praviveśa
dʰarāṃ
tadā
sa
tat
śarīraṃ
saṃtyajya
praviveśa
dʰarāṃ
tadā
/
Halfverse: c
bʰūmiṃ
spr̥ṣṭvāsr̥jad
dʰātūn
pr̥tʰakpr̥tʰag
atīva
hi
bʰūmiṃ
spr̥ṣṭvā
_asr̥jad
dʰātūn
pr̥tʰak-pr̥tʰag
atīva
hi
/
՚
Verse: 13
Halfverse: a
āsyāt
sugandʰi
tejaś
ca
astʰibʰyo
devadāru
ca
āsyāt
sugandʰi
tejaś
ca
astʰibʰyo
devadāru
ca
/
ՙ
Halfverse: c
śleṣmaṇaḥ
spʰaṭikaṃ
tasya
pittān
marakataṃ
tatʰā
śleṣmaṇaḥ
spʰaṭikaṃ
tasya
pittān
marakataṃ
tatʰā
/
՚
Verse: 14
Halfverse: a
yakr̥t
kr̥ṣṇāyasaṃ
tasya
tribʰir
eva
babʰuḥ
prajāḥ
yakr̥t
kr̥ṣṇa
_ayasaṃ
tasya
tribʰir
eva
babʰuḥ
prajāḥ
/
Halfverse: c
nakʰās
tasyābʰra
paṭalaṃ
śirā
jālāni
vidrumam
nakʰās
tasya
_abʰra
paṭalaṃ
śirā
jālāni
vidrumam
/
Halfverse: e
śarīrād
vividʰāś
cānye
dʰātavo
'syābʰavan
nr̥pa
śarīrāt
vividʰāś
ca
_anye
dʰātavo
_asya
_abʰavan
nr̥pa
/
՚ՙ
Verse: 15
Halfverse: a
evaṃ
tyaktvā
śarīraṃ
tu
parame
tapasi
stʰitaḥ
evaṃ
tyaktvā
śarīraṃ
tu
parame
tapasi
stʰitaḥ
/
Halfverse: c
bʰr̥gvaṅgirādibʰir
bʰūyas
tapasottʰāpitas
tadā
bʰr̥gv-aṅgira
_ādibʰir
bʰūyas
tapasā
_uttʰāpitas
tadā
/
՚
Verse: 16
Halfverse: a
bʰr̥śaṃ
jajvāla
tejasvī
tapasāpyāyitaḥ
śikʰī
bʰr̥śaṃ
jajvāla
tejasvī
tapasā
_āpyāyitaḥ
śikʰī
/
Halfverse: c
dr̥ṣṭvā
r̥ṣīn
bʰayāc
cāpi
praviveśa
mahārṇavam
dr̥ṣṭvā\
r̥ṣīn
bʰayāc
cāpi
praviveśa
mahā
_arṇavam
/
՚ՙ
Verse: 17
Halfverse: a
tasmin
naṣṭe
jagad
bʰītam
atʰarvāṇam
atʰāśritam
tasmin
naṣṭe
jagad
bʰītam
atʰarvāṇam
atʰa
_āśritam
/
Halfverse: c
arcayām
āsur
evainam
atʰarvāṇaṃ
surarṣayaḥ
arcayāmāsur
eva
_enam
atʰarvāṇaṃ
surarṣayaḥ
/
՚
Verse: 18
Halfverse: a
atʰarvā
tv
asr̥jal
lokān
ātmanālokya
pāvakam
atʰarvā
tv
asr̥jal
lokān
ātmanā
_ālokya
pāvakam
/
Halfverse: c
miṣatāṃ
sarvabʰūtānām
unmamātʰa
mahārṇavam
miṣatāṃ
sarva-bʰūtānām
unmamātʰa
mahā
_arṇavam
/
՚
Verse: 19
Halfverse: a
evam
agnir
bʰagavatā
naṣṭaḥ
pūrvam
atʰarvaṇā
evam
agnir
bʰagavatā
naṣṭaḥ
pūrvam
atʰarvaṇā
/
Halfverse: c
āhūtaḥ
sarvabʰūtānāṃ
havyaṃ
vahati
sarvadā
āhūtaḥ
sarva-bʰūtānāṃ
havyaṃ
vahati
sarvadā
/
՚
Verse: 20
Halfverse: a
evaṃ
tv
ajanayad
dʰiṣṇyān
vedoktān
vibudʰān
bahūn
evaṃ
tv
ajanayad
dʰiṣṇyān
veda
_uktān
vibudʰān
bahūn
/
Halfverse: c
vicaran
vividʰān
deśān
bʰramamāṇas
tu
tatra
vai
vicaran
vividʰān
deśān
bʰramamāṇas
tu
tatra
vai
/
՚20
Verse: 21
Halfverse: a
sindʰuvarjaṃ
pañca
nadyo
devikātʰa
sarasvatī
sindʰu-varjaṃ
pañca
nadyo
devikā
_atʰa
sarasvatī
/
ՙ
Halfverse: c
gaṅgā
ca
śatakumbʰā
ca
śarayūr
gaṇḍasāhvayā
gaṅgā
ca
śatakumbʰā
ca
śarayūr
gaṇḍa-sāhvayā
/
՚
Verse: 22
Halfverse: a
carmaṇvatī
mahī
caiva
medʰyā
medʰātitʰis
tatʰā
carmaṇvatī
mahī
caiva
medʰyā
medʰātitʰis
tatʰā
/
Halfverse: c
tāmrāvatī
vetravatī
nadyas
tisro
'tʰa
kauśikī
tāmrāvatī
vetravatī
nadyas
tisro
_atʰa
kauśikī
/
՚
Verse: 23
Halfverse: a
tamasā
narmadā
caiva
nadī
godāvarī
tatʰā
tamasā
narmadā
caiva
nadī
godāvarī
tatʰā
/
Halfverse: c
veṇṇā
praveṇī
bʰīmā
ca
medratʰā
caiva
bʰārata
veṇṇā
praveṇī
bʰīmā
ca
medratʰā
caiva
bʰārata
/
՚
Verse: 24
Halfverse: a
bʰāratī
suprayogā
ca
kāverī
murmurā
tatʰā
bʰāratī
suprayogā
ca
kāverī
murmurā
tatʰā
/
Halfverse: c
kr̥ṣṇā
ca
kr̥ṣṇaveṇṇā
ca
kapilā
śoṇa
eva
ca
kr̥ṣṇā
ca
kr̥ṣṇaveṇṇā
ca
kapilā
śoṇa\
eva
ca
/
ՙ
Halfverse: e
etā
nadyas
tu
dʰiṣṇyānāṃ
mātaro
yāḥ
prakīrtitāḥ
etā
nadyas
tu
dʰiṣṇyānāṃ
mātaro
yāḥ
prakīrtitāḥ
/
՚
Verse: 25
Halfverse: a
adbʰutasya
priyā
bʰāryā
tasyāḥ
putro
viḍūratʰaḥ
adbʰutasya
priyā
bʰāryā
tasyāḥ
putro
viḍūratʰaḥ
/
Halfverse: c
yāvantaḥ
pāvakāḥ
proktāḥ
somās
tāvanta
eva
ca
yāvantaḥ
pāvakāḥ
proktāḥ
somās
tāvanta\
eva
ca
/
՚ՙ
Verse: 26
Halfverse: a
atreś
cāpy
anvaye
jātā
brahmaṇo
mānasāḥ
prajāḥ
atreś
ca
_apy
anvaye
jātā
brahmaṇo
mānasāḥ
prajāḥ
/
ՙ
Halfverse: c
atriḥ
putrān
sraṣṭukāmas
tān
evātmany
adʰārayat
atriḥ
putrān
sraṣṭu-kāmas
tān
eva
_ātmany
adʰārayat
/
Halfverse: e
tasya
tad
brahmaṇaḥ
kāyān
nirharanti
hutāśanāḥ
tasya
tad
brahmaṇaḥ
kāyān
nirharanti
hutāśanāḥ
/
՚
Verse: 27
Halfverse: a
evam
ete
mahātmānaḥ
kīrtitās
te
'gnayo
mayā
evam
ete
mahātmānaḥ
kīrtitās
te
_agnayo
mayā
/
Halfverse: c
aprameyā
yatʰotpannāḥ
śrīmantas
timirāpahāḥ
aprameyā
yatʰā
_utpannāḥ
śrīmantas
timira
_apahāḥ
/
՚
Verse: 28
Halfverse: a
adbʰutasya
tu
māhātmyaṃ
yatʰā
vedeṣu
kīrtitam
adbʰutasya
tu
māhātmyaṃ
yatʰā
vedeṣu
kīrtitam
/
Halfverse: c
tādr̥śaṃ
viddʰi
sarveṣām
eko
hy
eṣa
hutāśanaḥ
tādr̥śaṃ
viddʰi
sarveṣām
eko
hy
eṣa
hutāśanaḥ
/
՚
Verse: 29
Halfverse: a
eka
evaiṣa
bʰagavān
vijñeyaḥ
pratʰamo
'ṅgirāḥ
eka\
eva
_eṣa
bʰagavān
vijñeyaḥ
pratʰamo
_aṅgirāḥ
/
ՙ
Halfverse: c
bahudʰāniḥsr̥taḥ
kāyāj
jyotiṣṭomaḥ
kratur
yatʰā
bahudʰāniḥsr̥taḥ
kāyāj
jyotiṣṭomaḥ
kratur
yatʰā
/
՚
Verse: 30
Halfverse: a
ity
eṣa
vaṃśaḥ
sumahān
agnīnāṃ
kīrtito
mayā
ity
eṣa
vaṃśaḥ
sumahān
agnīnāṃ
kīrtito
mayā
/
Halfverse: c
pāvito
vividʰair
mantrair
havyaṃ
vahati
dehinām
pāvito
vividʰair
mantrair
havyaṃ
vahati
dehinām
/
՚E30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.