TITUS
Mahabharata
Part No. 509
Previous part

Chapter: 212 
Adhyāya 212


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
āpasya muditā bʰāryā   sahasya paramā priyā
   
āpasya muditā bʰāryā   sahasya paramā priyā /
Halfverse: c    
bʰūpatir bʰuva bʰartā ca   janayat pāvakaṃ param
   
bʰū-patir bʰuva bʰartā ca   janayat pāvakaṃ param / ՚ՙ

Verse: 2 
Halfverse: a    
bʰūtānāṃ cāpi sarveṣāṃ   yaṃ prāhuḥ pāvakaṃ patim
   
bʰūtānāṃ ca_api sarveṣāṃ   yaṃ prāhuḥ pāvakaṃ patim /
Halfverse: c    
ātmā bʰuvana bʰarteti   sānvayeṣu dvijātiṣu
   
ātmā bʰuvana bʰartā_iti   sānvayeṣu dvijātiṣu / ՚ՙ

Verse: 3 
Halfverse: a    
mahatāṃ caiva bʰūtānāṃ   sarveṣām iha yaḥ patiḥ
   
mahatāṃ caiva bʰūtānāṃ   sarveṣām iha yaḥ patiḥ /
Halfverse: c    
bʰagavān sa mahātejā   nityaṃ carati pāvakaḥ
   
bʰagavān sa mahā-tejā   nityaṃ carati pāvakaḥ / ՚ՙ

Verse: 4 
Halfverse: a    
agnir gr̥hapatir nāma   nityaṃ yajñeṣu pūjyate
   
agnir gr̥hapatir nāma   nityaṃ yajñeṣu pūjyate /
Halfverse: c    
hutaṃ vahati yo havyam   asya lokasya pāvakaḥ
   
hutaṃ vahati yo havyam   asya lokasya pāvakaḥ / ՚

Verse: 5 
Halfverse: a    
apāṃ garbʰo mahābʰāgaḥ   sahaputro mahādbʰutaḥ
   
apāṃ garbʰo mahā-bʰāgaḥ   sahaputro mahā_adbʰutaḥ /
Halfverse: c    
bʰūpatir bʰuva bʰartā ca   mahataḥ patir ucyate
   
bʰū-patir bʰuva bʰartā ca   mahataḥ patir ucyate / ՚ՙ

Verse: 6 
Halfverse: a    
dahan mr̥tāni bʰūtāni   tasyāgnir bʰarato 'bʰavat
   
dahan mr̥tāni bʰūtāni   tasya_agnir bʰarato_abʰavat /
Halfverse: c    
agniṣṭome ca niyataḥ   kratuśreṣṭʰo bʰarasya tu
   
agniṣṭome ca niyataḥ   kratu-śreṣṭʰo bʰarasya tu / ՚

Verse: 7 
Halfverse: a    
āyāntaṃ niyataṃ dr̥ṣṭvā   praviveśārṇavaṃ bʰayāt
   
āyāntaṃ niyataṃ dr̥ṣṭvā   praviveśa_arṇavaṃ bʰayāt /
Halfverse: c    
devās taṃ nādʰigaccʰanti   mārgamāṇā yatʰā diśam
   
devās taṃ na_adʰigaccʰanti   mārgamāṇā yatʰā diśam / ՚

Verse: 8 
Halfverse: a    
dr̥ṣṭvā tv agnir atʰarvāṇaṃ   tato vacanam abravīt
   
dr̥ṣṭvā tv agnir atʰarvāṇaṃ   tato vacanam abravīt /
Halfverse: c    
devānāṃ vaha havyaṃ tvam   ahaṃ vīra sudurbalaḥ
   
devānāṃ vaha havyaṃ tvam   ahaṃ vīra sudurbalaḥ /
Halfverse: e    
atʰarvan gaccʰa madʰv akṣaṃ   priyam etat kuruṣva me
   
atʰarvan gaccʰa madʰv akṣaṃ   priyam etat kuruṣva me / ՚

Verse: 9 
Halfverse: a    
preṣyacāgnir atʰarvāṇam   anyaṃ deśaṃ tato 'gamat
   
preṣya-ca_agnir atʰarvāṇam   anyaṃ deśaṃ tato_agamat /
Halfverse: c    
matsyās tasya samācakʰyuḥ   kruddʰas tān agnir abravīt
   
matsyās tasya samācakʰyuḥ   kruddʰas tān agnir abravīt / ՚

Verse: 10 
Halfverse: a    
bʰakṣyā vai vividʰair bʰāvair   bʰaviṣyatʰa śarīriṇām
   
bʰakṣyā vai vividʰair bʰāvair   bʰaviṣyatʰa śarīriṇām /
Halfverse: c    
atʰarvāṇaṃ tatʰā cāpi   havyavāho 'bravīd vacaḥ
   
atʰarvāṇaṃ tatʰā ca_api   havyavāho_abravīd vacaḥ / ՚10

Verse: 11 
Halfverse: a    
anunīyamāno 'pi bʰr̥śaṃ   devavākyād dʰi tena saḥ
   
anunīyamāno_api bʰr̥śaṃ   deva-vākyādd^hi tena saḥ / q
Halfverse: c    
naiccʰad voḍʰuṃ haviḥ sarvaṃ   śarīraṃ ca samatyajat
   
na_aiccʰad voḍʰuṃ haviḥ sarvaṃ   śarīraṃ ca samatyajat / ՚

Verse: 12 
Halfverse: a    
sa tac cʰarīraṃ saṃtyajya   praviveśa dʰarāṃ tadā
   
sa tat śarīraṃ saṃtyajya   praviveśa dʰarāṃ tadā /
Halfverse: c    
bʰūmiṃ spr̥ṣṭvāsr̥jad dʰātūn   pr̥tʰakpr̥tʰag atīva hi
   
bʰūmiṃ spr̥ṣṭvā_asr̥jad dʰātūn   pr̥tʰak-pr̥tʰag atīva hi / ՚

Verse: 13 
Halfverse: a    
āsyāt sugandʰi tejaś ca   astʰibʰyo devadāru ca
   
āsyāt sugandʰi tejaś ca astʰibʰyo devadāru ca / ՙ
Halfverse: c    
śleṣmaṇaḥ spʰaṭikaṃ tasya   pittān marakataṃ tatʰā
   
śleṣmaṇaḥ spʰaṭikaṃ tasya   pittān marakataṃ tatʰā / ՚

Verse: 14 
Halfverse: a    
yakr̥t kr̥ṣṇāyasaṃ tasya   tribʰir eva babʰuḥ prajāḥ
   
yakr̥t kr̥ṣṇa_ayasaṃ tasya   tribʰir eva babʰuḥ prajāḥ /
Halfverse: c    
nakʰās tasyābʰra paṭalaṃ   śirā jālāni vidrumam
   
nakʰās tasya_abʰra paṭalaṃ   śirā jālāni vidrumam /
Halfverse: e    
śarīrād vividʰāś cānye   dʰātavo 'syābʰavan nr̥pa
   
śarīrāt vividʰāś ca_anye   dʰātavo_asya_abʰavan nr̥pa / ՚ՙ

Verse: 15 
Halfverse: a    
evaṃ tyaktvā śarīraṃ tu   parame tapasi stʰitaḥ
   
evaṃ tyaktvā śarīraṃ tu   parame tapasi stʰitaḥ /
Halfverse: c    
bʰr̥gvaṅgirādibʰir bʰūyas   tapasottʰāpitas tadā
   
bʰr̥gv-aṅgira_ādibʰir bʰūyas   tapasā_uttʰāpitas tadā / ՚

Verse: 16 
Halfverse: a    
bʰr̥śaṃ jajvāla tejasvī   tapasāpyāyitaḥ śikʰī
   
bʰr̥śaṃ jajvāla tejasvī   tapasā_āpyāyitaḥ śikʰī /
Halfverse: c    
dr̥ṣṭvā r̥ṣīn bʰayāc cāpi   praviveśa mahārṇavam
   
dr̥ṣṭvā\ r̥ṣīn bʰayāc cāpi   praviveśa mahā_arṇavam / ՚ՙ

Verse: 17 
Halfverse: a    
tasmin naṣṭe jagad bʰītam   atʰarvāṇam atʰāśritam
   
tasmin naṣṭe jagad bʰītam   atʰarvāṇam atʰa_āśritam /
Halfverse: c    
arcayām āsur evainam   atʰarvāṇaṃ surarṣayaḥ
   
arcayāmāsur eva_enam   atʰarvāṇaṃ surarṣayaḥ / ՚

Verse: 18 
Halfverse: a    
atʰarvā tv asr̥jal lokān   ātmanālokya pāvakam
   
atʰarvā tv asr̥jal lokān   ātmanā_ālokya pāvakam /
Halfverse: c    
miṣatāṃ sarvabʰūtānām   unmamātʰa mahārṇavam
   
miṣatāṃ sarva-bʰūtānām   unmamātʰa mahā_arṇavam / ՚

Verse: 19 
Halfverse: a    
evam agnir bʰagavatā   naṣṭaḥ pūrvam atʰarvaṇā
   
evam agnir bʰagavatā   naṣṭaḥ pūrvam atʰarvaṇā /
Halfverse: c    
āhūtaḥ sarvabʰūtānāṃ   havyaṃ vahati sarvadā
   
āhūtaḥ sarva-bʰūtānāṃ   havyaṃ vahati sarvadā / ՚

Verse: 20 
Halfverse: a    
evaṃ tv ajanayad dʰiṣṇyān   vedoktān vibudʰān bahūn
   
evaṃ tv ajanayad dʰiṣṇyān   veda_uktān vibudʰān bahūn /
Halfverse: c    
vicaran vividʰān deśān   bʰramamāṇas tu tatra vai
   
vicaran vividʰān deśān   bʰramamāṇas tu tatra vai / ՚20

Verse: 21 
Halfverse: a    
sindʰuvarjaṃ pañca nadyo   devikātʰa sarasvatī
   
sindʰu-varjaṃ pañca nadyo   devikā_atʰa sarasvatī / ՙ
Halfverse: c    
gaṅgā ca śatakumbʰā ca   śarayūr gaṇḍasāhvayā
   
gaṅgā ca śatakumbʰā ca   śarayūr gaṇḍa-sāhvayā / ՚

Verse: 22 
Halfverse: a    
carmaṇvatī mahī caiva   medʰyā medʰātitʰis tatʰā
   
carmaṇvatī mahī caiva   medʰyā medʰātitʰis tatʰā /
Halfverse: c    
tāmrāvatī vetravatī   nadyas tisro 'tʰa kauśikī
   
tāmrāvatī vetravatī   nadyas tisro_atʰa kauśikī / ՚

Verse: 23 
Halfverse: a    
tamasā narmadā caiva   nadī godāvarī tatʰā
   
tamasā narmadā caiva   nadī godāvarī tatʰā /
Halfverse: c    
veṇṇā praveṇī bʰīmā ca   medratʰā caiva bʰārata
   
veṇṇā praveṇī bʰīmā ca   medratʰā caiva bʰārata / ՚

Verse: 24 
Halfverse: a    
bʰāratī suprayogā ca   kāverī murmurā tatʰā
   
bʰāratī suprayogā ca   kāverī murmurā tatʰā /
Halfverse: c    
kr̥ṣṇā ca kr̥ṣṇaveṇṇā ca   kapilā śoṇa eva ca
   
kr̥ṣṇā ca kr̥ṣṇaveṇṇā ca   kapilā śoṇa\ eva ca / ՙ
Halfverse: e    
etā nadyas tu dʰiṣṇyānāṃ   mātaro yāḥ prakīrtitāḥ
   
etā nadyas tu dʰiṣṇyānāṃ   mātaro yāḥ prakīrtitāḥ / ՚

Verse: 25 
Halfverse: a    
adbʰutasya priyā bʰāryā   tasyāḥ putro viḍūratʰaḥ
   
adbʰutasya priyā bʰāryā   tasyāḥ putro viḍūratʰaḥ /
Halfverse: c    
yāvantaḥ pāvakāḥ proktāḥ   somās tāvanta eva ca
   
yāvantaḥ pāvakāḥ proktāḥ   somās tāvanta\ eva ca / ՚ՙ

Verse: 26 
Halfverse: a    
atreś cāpy anvaye jātā   brahmaṇo mānasāḥ prajāḥ
   
atreś ca_apy anvaye jātā   brahmaṇo mānasāḥ prajāḥ / ՙ
Halfverse: c    
atriḥ putrān sraṣṭukāmas   tān evātmany adʰārayat
   
atriḥ putrān sraṣṭu-kāmas   tān eva_ātmany adʰārayat /
Halfverse: e    
tasya tad brahmaṇaḥ kāyān   nirharanti hutāśanāḥ
   
tasya tad brahmaṇaḥ kāyān   nirharanti hutāśanāḥ / ՚

Verse: 27 
Halfverse: a    
evam ete mahātmānaḥ   kīrtitās te 'gnayo mayā
   
evam ete mahātmānaḥ   kīrtitās te_agnayo mayā /
Halfverse: c    
aprameyā yatʰotpannāḥ   śrīmantas timirāpahāḥ
   
aprameyā yatʰā_utpannāḥ   śrīmantas timira_apahāḥ / ՚

Verse: 28 
Halfverse: a    
adbʰutasya tu māhātmyaṃ   yatʰā vedeṣu kīrtitam
   
adbʰutasya tu māhātmyaṃ   yatʰā vedeṣu kīrtitam /
Halfverse: c    
tādr̥śaṃ viddʰi sarveṣām   eko hy eṣa hutāśanaḥ
   
tādr̥śaṃ viddʰi sarveṣām   eko hy eṣa hutāśanaḥ / ՚

Verse: 29 
Halfverse: a    
eka evaiṣa bʰagavān   vijñeyaḥ pratʰamo 'ṅgirāḥ
   
eka\ eva_eṣa bʰagavān   vijñeyaḥ pratʰamo_aṅgirāḥ / ՙ
Halfverse: c    
bahudʰāniḥsr̥taḥ kāyāj   jyotiṣṭomaḥ kratur yatʰā
   
bahudʰāniḥsr̥taḥ kāyāj   jyotiṣṭomaḥ kratur yatʰā / ՚

Verse: 30 
Halfverse: a    
ity eṣa vaṃśaḥ sumahān   agnīnāṃ kīrtito mayā
   
ity eṣa vaṃśaḥ sumahān   agnīnāṃ kīrtito mayā /
Halfverse: c    
pāvito vividʰair mantrair   havyaṃ vahati dehinām
   
pāvito vividʰair mantrair   havyaṃ vahati dehinām / ՚E30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.