TITUS
Mahabharata
Part No. 510
Previous part

Chapter: 213 
Adhyāya 213


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
agnīnāṃ vividʰo vaṃśaḥ   pīrtitas te mayānagʰa
   
agnīnāṃ vividʰo vaṃśaḥ   pīrtitas te mayā_anagʰa /
Halfverse: c    
śr̥ṇu janma tu kauravya   kārttikeyasya dʰīmataḥ
   
śr̥ṇu janma tu kauravya   kārttikeyasya dʰīmataḥ / ՚

Verse: 2 
Halfverse: a    
adbʰutasyādbʰutaṃ putraṃ   pravakṣyāmy amitaujasam
   
adbʰutasya_adbʰutaṃ putraṃ   pravakṣyāmy amita_ojasam /
Halfverse: c    
jātaṃ saptarṣibʰāryābʰir   brahmaṇyaṃ kīrtivardʰanam
   
jātaṃ saptarṣi-bʰāryābʰir   brahmaṇyaṃ kīrti-vardʰanam / ՚

Verse: 3 
Halfverse: a    
devāsurāḥ purā yattā   vinigʰnantaḥ parasparam
   
deva_asurāḥ purā yattā   vinigʰnantaḥ parasparam / ՚
Halfverse: c    
tatrājayan sadā devān   dānavā gʰorarūpiṇaḥ
   
tatra_ajayan sadā devān   dānavā gʰora-rūpiṇaḥ

Verse: 4 
Halfverse: a    
vadʰyamānaṃ balaṃ dr̥ṣṭvā   bahuśas taiḥ puraṃdaraḥ
   
vadʰyamānaṃ balaṃ dr̥ṣṭvā   bahuśas taiḥ puraṃdaraḥ /
Halfverse: c    
svasainyanāyakārtʰāya   cintām āpa bʰr̥śaṃ tadā
   
sva-sainya-nāyaka_artʰāya   cintām āpa bʰr̥śaṃ tadā / ՚

Verse: 5 
Halfverse: a    
devasenāṃ dānavair yo   bʰagnāṃ dr̥ṣṭvā mahābalaḥ
   
devasenāṃ dānavair yo   bʰagnāṃ dr̥ṣṭvā mahā-balaḥ /
Halfverse: c    
pālayed vīryam āśritya   sa jñeyaḥ puruṣo mayā
   
pālayed vīryam āśritya   sa jñeyaḥ puruṣo mayā / ՚

Verse: 6 
Halfverse: a    
sa śailaṃ mānasaṃ gatvā   dʰyāyann artʰam imaṃ bʰr̥śam
   
sa śailaṃ mānasaṃ gatvā   dʰyāyann artʰam imaṃ bʰr̥śam /
Halfverse: c    
śuśrāvārtasvaraṃ gʰoram   atʰa muktaṃ striyā tadā
   
śuśrāva_ārta-svaraṃ gʰoram   atʰa muktaṃ striyā tadā / ՚

Verse: 7 
Halfverse: a    
abʰidʰāvatu kaś cit   puruṣas trātucaiva ha
   
abʰidʰāvatu kaścit   puruṣas trātu-caiva ha /
Halfverse: c    
patiṃ ca me pradiśatu   svayaṃ patir astu me
   
patiṃ ca me pradiśatu   svayaṃ patir astu me / ՚

Verse: 8 
Halfverse: a    
puraṃdaras tu tām āha    bʰair nāsti bʰayaṃ tava
   
puraṃdaras tu tām āha    bʰair na_asti bʰayaṃ tava /
Halfverse: c    
evam uktvā tato 'paśyat   keśinaṃ stʰitam agrataḥ
   
evam uktvā tato_apaśyat   keśinaṃ stʰitam agrataḥ / ՚ՙ

Verse: 9 
Halfverse: a    
kirīṭinaṃ gadāpāṇiṃ   dʰātumantam ivācalam
   
kirīṭinaṃ gadā-pāṇiṃ   dʰātumantam iva_acalam /
Halfverse: c    
haste gr̥hītvā tāṃ kanyām   atʰainaṃ vāsavo 'bravīt
   
haste gr̥hītvā tāṃ kanyām   atʰa_enaṃ vāsavo_abravīt / ՚

Verse: 10 
Halfverse: a    
anāryakarman kasmāt tvam   imāṃ kanyāṃ jihīrṣasi
   
anārya-karman kasmāt tvam   imāṃ kanyāṃ jihīrṣasi /
Halfverse: c    
varjiṇaṃ māṃ vijānīhi   viramāsyāḥ prabādʰanāt
   
varjiṇaṃ māṃ vijānīhi   virama_asyāḥ prabādʰanāt / ՚10

Verse: 11 
{Keśy uvāca}
Halfverse: a    
visr̥jasva tvam evaināṃ   śakraiṣā prārtʰitā mayā
   
visr̥jasva tvam eva_enāṃ   śakra_eṣā prārtʰitā mayā /
Halfverse: c    
kṣamaṃ te jīvato gantuṃ   svapuraṃ pākaśāsana
   
kṣamaṃ te jīvato gantuṃ   sva-puraṃ pākaśāsana / ՚

Verse: 12 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktvā gadāṃ keśī   cikṣependra vadʰāya vai
   
evam uktvā gadāṃ keśī   cikṣepa_indra vadʰāya vai /
Halfverse: c    
tām āpatantīṃ ciccʰeda   madʰye vajreṇa vāsavaḥ
   
tām āpatantīṃ ciccʰeda   madʰye vajreṇa vāsavaḥ / ՚

Verse: 13 
Halfverse: a    
atʰāsya śailaśikʰaraṃ   keśī kruddʰo vyavāsr̥jat
   
atʰa_asya śaila-śikʰaraṃ   keśī kruddʰo vyavāsr̥jat /
Halfverse: c    
tad āpatantaṃ saṃprekṣya   śailaśr̥ṅgaṃ śatakratuḥ
   
tad āpatantaṃ saṃprekṣya   śaila-śr̥ṅgaṃ śatakratuḥ /
Halfverse: e    
bibʰeda rājan vajreṇa   bʰuvi tan nipapāta ha
   
bibʰeda rājan vajreṇa   bʰuvi tan nipapāta ha / ՚

Verse: 14 
Halfverse: a    
patatā tu tadā keśī   tena śr̥ṅgeṇa tāḍitaḥ
   
patatā tu tadā keśī   tena śr̥ṅgeṇa tāḍitaḥ /
Halfverse: c    
hitvā kanyāṃ mahābʰāgāṃ   prādravad bʰr̥śapīḍitaḥ
   
hitvā kanyāṃ mahā-bʰāgāṃ   prādravad bʰr̥śa-pīḍitaḥ / ՚

Verse: 15 
Halfverse: a    
apayāte 'sure tasmiṃs   tāṃ kanyāṃ vāsavo 'bravīt
   
apayāte_asure tasmiṃs   tāṃ kanyāṃ vāsavo_abravīt /
Halfverse: c    
kāsi kasyāsi kiṃ ceha   kuruṣe tvaṃ śubʰānane
   
_asi kasya_asi kiṃ ca_iha   kuruṣe tvaṃ śubʰa_anane / ՚

Verse: 16 
{Kanyovāca}
Halfverse: a    
ahaṃ prajāpateḥ kanyā   devaseneti viśrutā
   
ahaṃ prajāpateḥ kanyā   devasenā_iti viśrutā / ՙ
Halfverse: c    
bʰaginī daityasenā me    pūrvaṃ keśinā hr̥tā
   
bʰaginī daityasenā me    pūrvaṃ keśinā hr̥tā / ՚

Verse: 17 
Halfverse: a    
sahaivāvāṃ bʰaginyau tu   sakʰībʰiḥ saha mānasam
   
saha_eva_āvāṃ bʰaginyau tu   sakʰībʰiḥ saha mānasam /
Halfverse: c    
āgaccʰāveha ratyartʰam   anujñāpya prajāpatim
   
āgaccʰāva_iha raty-artʰam   anujñāpya prajāpatim / ՚

Verse: 18 
Halfverse: a    
nityaṃ cāvāṃ prārtʰayate   hartuṃ keśī mahāsuraḥ
   
nityaṃ ca_āvāṃ prārtʰayate   hartuṃ keśī mahā_asuraḥ /
Halfverse: c    
iccʰaty enaṃ daityasenā   na tv ahaṃ pākaśāsana
   
iccʰaty enaṃ daityasenā   na tv ahaṃ pākaśāsana / ՚

Verse: 19 
Halfverse: a    
hr̥tā tena bʰagavan   muktāhaṃ tvad balena tu
   
hr̥tā tena bʰagavan   muktā_ahaṃ tvad balena tu /
Halfverse: c    
tvayā devendra nirdiṣṭaṃ   patim iccʰāmi durjayam
   
tvayā deva_indra nirdiṣṭaṃ   patim iccʰāmi durjayam / ՚

Verse: 20 
{Indra uvāca}
Halfverse: a    
mama mātr̥svaseyā tvaṃ   mātā dākṣāyaṇī mama
   
mama mātr̥-svaseyā tvaṃ   mātā dākṣāyaṇī mama /
Halfverse: c    
ākʰyātaṃ tv aham iccʰāmi   svayam ātmabalaṃ tvayā
   
ākʰyātaṃ tv aham iccʰāmi   svayam ātma-balaṃ tvayā / ՚20

Verse: 21 
{Kanyovāca}
Halfverse: a    
abalāhaṃ mahābāho   patis tu balavān mama
   
abalā_ahaṃ mahā-bāho   patis tu balavān mama / ՙ
Halfverse: c    
varadānāt pitur bʰāvī   surāsuranamaskr̥taḥ
   
vara-dānāt pitur bʰāvī   sura_asura-namas-kr̥taḥ / ՚ՙ

Verse: 22 
{Indra uvāca}
Halfverse: a    
kīdr̥śaṃ vai balaṃ devi   patyus tava bʰaviṣyati
   
kīdr̥śaṃ vai balaṃ devi   patyus tava bʰaviṣyati /
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   tava vākyam anindite
   
etad iccʰāmy ahaṃ śrotuṃ   tava vākyam anindite / ՚

Verse: 23 
{Kanyovāca}
Halfverse: a    
devadānava yakṣāṇāṃ   kiṃnaroragarakṣasām
   
deva-dānava yakṣāṇāṃ   kiṃnara_uraga-rakṣasām /
Halfverse: c    
jetā sa dr̥ṣṭo duṣṭānāṃ   mahāvīryo mahābalaḥ
   
jetā sa dr̥ṣṭo duṣṭānāṃ   mahā-vīryo mahā-balaḥ / ՚ՙ

Verse: 24 
Halfverse: a    
yas tu sarvāṇi bʰūtāni   tvayā saha vijeṣyati
   
yas tu sarvāṇi bʰūtāni   tvayā saha vijeṣyati /
Halfverse: c    
sa hi me bʰavitā bʰartā   brahmaṇyaḥ kīrtivardʰanaḥ
   
sa hi me bʰavitā bʰartā   brahmaṇyaḥ kīrti-vardʰanaḥ / ՚ՙ

Verse: 25 
{Mārkaṇḍeya uvāca}
Halfverse: a    
indras tasyā vaco śrutvā   duḥkʰito 'cintayad bʰr̥śam
   
indras tasyā vaco śrutvā   duḥkʰito_acintayad bʰr̥śam /
Halfverse: c    
asyā devyāḥ patir nāsti   yādr̥śaṃ saṃprabʰāṣate
   
asyā devyāḥ patir na_asti   yādr̥śaṃ saṃprabʰāṣate / ՚ՙ

Verse: 26 
Halfverse: a    
atʰāpaśyat sa udaye   bʰāskaraṃ bʰāskaradyutiḥ
   
atʰa_apaśyat sa\ udaye   bʰāskaraṃ bʰāskara-dyutiḥ / ՙ
Halfverse: c    
somaṃ caiva mahābʰāgaṃ   viśamānaṃ divākaram
   
somaṃ caiva mahā-bʰāgaṃ   viśamānaṃ divākaram / ՚

Verse: 27 
Halfverse: a    
amāvāsyāṃ saṃpravr̥ttaṃ   muhūrtaṃ raudram eva ca
   
amāvāsyāṃ saṃpravr̥ttaṃ   muhūrtaṃ raudram eva ca /
Halfverse: c    
devāsuraṃ ca saṃgrāmaṃ   so 'paśyad udaye girau
   
deva_asuraṃ ca saṃgrāmaṃ   so_apaśyad udaye girau / ՚ՙ

Verse: 28 
Halfverse: a    
lohitaiś ca gʰanair yuktāṃ   pūrvāṃ saṃdʰyāṃ śatakratuḥ
   
lohitaiś ca gʰanair yuktāṃ   pūrvāṃ saṃdʰyāṃ śatakratuḥ / ՙ
Halfverse: c    
apaśyal lohitodaṃ ca   bʰagavān varuṇālayam
   
apaśyal lohita_udaṃ ca   bʰagavān varuṇa_alayam / ՚ՙ

Verse: 29 
Halfverse: a    
bʰr̥gubʰiś cāṅgirobʰiś ca   hutaṃ mantraiḥ pr̥tʰagvidʰaiḥ
   
bʰr̥gubʰiś ca_aṅgirobʰiś ca   hutaṃ mantraiḥ pr̥tʰag-vidʰaiḥ /
Halfverse: c    
havyaṃ gr̥hītvā vahniṃ ca   praviśantaṃ divākaram
   
havyaṃ gr̥hītvā vahniṃ ca   praviśantaṃ divākaram / ՚

Verse: 30 
Halfverse: a    
parva caiva caturviṃśaṃ   tadā sūryam upastʰitam
   
parva caiva catur-viṃśaṃ   tadā sūryam upastʰitam /
Halfverse: c    
tatʰā dʰarmagataṃ raudraṃ   somaṃ sūryagataṃ ca tam
   
tatʰā dʰarma-gataṃ raudraṃ   somaṃ sūrya-gataṃ ca tam / ՚30

Verse: 31 
Halfverse: a    
samālokyaikatām eva   śaśino bʰāskarasya ca
   
samālokya_ekatām eva   śaśino bʰāskarasya ca /
Halfverse: c    
samavāyaṃ tu taṃ raudraṃ   dr̥ṣṭvā śakro vyacintayat
   
samavāyaṃ tu taṃ raudraṃ   dr̥ṣṭvā śakro vyacintayat / ՚

Verse: 32 
Halfverse: a    
eṣa raudraś ca saṃgʰāto   mahān yuktaś ca tejasā
   
eṣa raudraś ca saṃgʰāto   mahān yuktaś ca tejasā /
Halfverse: c    
somasya vahni sūryābʰyām   adbʰuto 'yaṃ samāgamaḥ
   
somasya vahni sūryābʰyām   adbʰuto_ayaṃ samāgamaḥ /
Halfverse: e    
janayed yaṃ sutaṃ somaḥ   so 'syā devyāḥ patir bʰavet
   
janayed yaṃ sutaṃ somaḥ   so_asyā devyāḥ patir bʰavet / ՚ՙ

Verse: 33 
Halfverse: a    
agniśc caitair guṇair yuktaḥ   sarvair agniś ca devatā
   
agniśc ca_etair guṇair yuktaḥ   sarvair agniś ca devatā /
Halfverse: c    
eṣa cej janayed garbʰaṃ   so 'syā devyāḥ patir bʰavet
   
eṣa cet janayed garbʰaṃ   so_asyā devyāḥ patir bʰavet / ՚ՙ

Verse: 34 
Halfverse: a    
evaṃ saṃcintya bʰagavān   brahmalokaṃ tadā gataḥ
   
evaṃ saṃcintya bʰagavān   brahma-lokaṃ tadā gataḥ /
Halfverse: c    
gr̥hītvā devasenāṃ tām   avandat sa pitāmaham
   
gr̥hītvā devasenāṃ tām   avandat sa pitāmaham /
Halfverse: e    
uvāca cāsyā devyās tvaṃ   sādʰu śūraṃ patiṃ diśa
   
uvāca ca_asyā devyās tvaṃ   sādʰu śūraṃ patiṃ diśa / ՚ՙ

Verse: 35 
{Brahmovāca}
Halfverse: a    
yatʰaitac cintitaṃ kāryaṃ   tvayā dānava sūdana
   
yatʰā_etac cintitaṃ kāryaṃ   tvayā dānava sūdana /
Halfverse: c    
tatʰā sa bʰavitā garbʰo   balavān uruvikramaḥ
   
tatʰā sa bʰavitā garbʰo   balavān uru-vikramaḥ / ՚ՙ

Verse: 36 
Halfverse: a    
sa bʰaviṣyati senānīs   tvayā saha śatakrato
   
sa bʰaviṣyati senānīs   tvayā saha śatakrato / ՙ
Halfverse: c    
asyā devyāḥ patiś caiva   sa bʰaviṣyati vīryavān
   
asyā devyāḥ patiś caiva   sa bʰaviṣyati vīryavān / ՚ՙ

Verse: 37 
{Mārkaṇḍeya uvāca}
Halfverse: a    
etac cʰrutvā namas tasmai   kr̥tvāsau saha kanyayā
   
etat śrutvā namas tasmai   kr̥tvā_asau saha kanyayā /
Halfverse: c    
tatrābʰyagaccʰad devendro   yatra devarṣayo 'bʰavan
   
tatra_abʰyagaccʰad deva_indro   yatra devarṣayo_abʰavan /
Halfverse: e    
vasiṣṭʰapramukʰā mukʰyā   viprendrāḥ sumahāvratāḥ
   
vasiṣṭʰa-pramukʰā mukʰyā   vipra_indrāḥ sumahā-vratāḥ / ՚

Verse: 38 
Halfverse: a    
bʰāgārtʰaṃ tapasopāttaṃ   teṣāṃ somaṃ tatʰādʰvare
   
bʰāga_artʰaṃ tapasā_upāttaṃ   teṣāṃ somaṃ tatʰā_adʰvare /
Halfverse: c    
pipāsavo yayur devāḥ   śatakratu purogamāḥ
   
pipāsavas yayur devāḥ   śatakratu purogamāḥ / ՚ՙ

Verse: 39 
Halfverse: a    
iṣṭiṃ kr̥tvā yatʰānyāyaṃ   susamiddʰe hutāśane
   
iṣṭiṃ kr̥tvā yatʰā-nyāyaṃ   susamiddʰe hutāśane /
Halfverse: c    
juhuvus te mahātmāno   havyaṃ sarvadivaukasām
   
juhuvus te mahātmāno   havyaṃ sarva-diva_okasām / ՚

Verse: 40 
Halfverse: a    
samāhūto hutavahaḥ   so 'dbʰutaḥ sūryamaṇḍalāt
   
samāhūto hutavahaḥ   so_adbʰutaḥ sūrya-maṇḍalāt /
Halfverse: c    
viniḥsr̥tyāyayau vahnir   vāgyato vidʰivat prabʰuḥ
   
viniḥsr̥tya_āyayau vahnir   vāg-yato vidʰivat prabʰuḥ /
Halfverse: e    
āgamyāhavanīyaṃ vai   tair dvijair mantrato hutam
   
āgamya_āhavanīyaṃ vai   tair dvijair mantrato hutam / ՚40

Verse: 41 
Halfverse: a    
sa tatra vividʰaṃ havyaṃ   pratigr̥hya hutāśanaḥ
   
sa tatra vividʰaṃ havyaṃ   pratigr̥hya hutāśanaḥ /
Halfverse: c    
r̥ṣibʰyo bʰarataśreṣṭʰa   prāyaccʰata divaukasām
   
r̥ṣibʰyo bʰarata-śreṣṭʰa   prāyaccʰata diva_okasām / ՚

Verse: 42 
Halfverse: a    
niṣkrāmaṃś cāpy apaśyat sa   patnīs teṣāṃ mahātmanām
   
niṣkrāmaṃś cāpy apaśyat sa   patnīs teṣāṃ mahātmanām /
Halfverse: c    
sveṣv āśrameṣūpaviṣṭāḥ   snāyantīś ca yatʰāsukʰam
   
sveṣv āśrameṣu_upaviṣṭāḥ   snāyantīś ca yatʰā-sukʰam / ՚ՙ

Verse: 43 
Halfverse: a    
rukmavedinibʰās tās tu   candralekʰā ivāmalāḥ
   
rukma-vedi-nibʰās tās tu   candra-lekʰā\ iva_amalāḥ / ՙ
Halfverse: c    
hutāśanārci pratimāḥ   sarvās tārā ivādbʰutāḥ
   
hutāśana_arci pratimāḥ   sarvās tārā\ iva_adbʰutāḥ / ՚ՙ

Verse: 44 
Halfverse: a    
sa tadgatena manasā   babʰūva kṣubʰitendriyaḥ
   
sa tad-gatena manasā   babʰūva kṣubʰita_indriyaḥ /
Halfverse: c    
patnīr dr̥ṣṭvā dvijendrāṇāṃ   vahniḥ kāmavaśaṃ yayau
   
patnīr dr̥ṣṭvā dvija_indrāṇāṃ   vahniḥ kāma-vaśaṃ yayau / ՚

Verse: 45 
Halfverse: a    
sa bʰūyo cintayām āsa   na nyāyyaṃ kṣubʰito 'smi yat
   
sa bʰūyo cintayāmāsa   na nyāyyaṃ kṣubʰito_asmi yat /
Halfverse: c    
sādʰvīḥ patnīr dvijendrāṇām   akāmāḥ kāmayāmy aham
   
sādʰvīḥ patnīr dvija_indrāṇām   akāmāḥ kāmayāmy aham / ՚

Verse: 46 
Halfverse: a    
naitāḥ śakyā mayā draṣṭuṃ   spraṣṭuṃ vāpy animittataḥ
   
na_etāḥ śakyā mayā draṣṭuṃ   spraṣṭuṃ vāpy animittataḥ /
Halfverse: c    
gārhapatyaṃ samāviśya   tasmāt paśyāmy abʰīkṣṇaśaḥ
   
gārhapatyaṃ samāviśya   tasmāt paśyāmy abʰīkṣṇaśaḥ / ՚

Verse: 47 
Halfverse: a    
saṃspr̥śann iva sarvās tāḥ   śikʰābʰiḥ kāñcanaprabʰāḥ
   
saṃspr̥śann iva sarvās tāḥ   śikʰābʰiḥ kāñcana-prabʰāḥ /
Halfverse: c    
paśyamānaś ca mumude   gārhapatyaṃ samāśritaḥ
   
paśyamānaś ca mumude   gārhapatyaṃ samāśritaḥ / ՚

Verse: 48 
Halfverse: a    
niruṣya tatra suciram   evaṃ vahnir vaśaṃgataḥ
   
niruṣya tatra suciram   evaṃ vahnir vaśaṃ-gataḥ /
Halfverse: c    
manas tāsu vinikṣipya   kāmayāno varāṅganāḥ
   
manas tāsu vinikṣipya   kāmayāno vara_aṅganāḥ / ՚

Verse: 49 
Halfverse: a    
kāmasaṃtapta hr̥dayo   dehatyāge suniścitaḥ
   
kāma-saṃtapta hr̥dayo   deha-tyāge suniścitaḥ /
Halfverse: c    
alābʰe brāhmaṇa strīṇām   agnir vanam upāgataḥ
   
alābʰe brāhmaṇa strīṇām   agnir vanam upāgataḥ / ՚

Verse: 50 
Halfverse: a    
svāhā taṃ dakṣaduhitā   pratʰamaṃ kāmayat tadā
   
svāhā taṃ dakṣaduhitā   pratʰamaṃ kāmayat tadā / ՙ
Halfverse: c    
tasya cʰidram anvaiccʰac   cirāt prabʰr̥ti bʰāminī
   
tasya cʰidram anvaiccʰac   cirāt prabʰr̥ti bʰāminī / ՙ
Halfverse: e    
apramattasya daivasya   na cāpaśyad aninditā
   
apramattasya daivasya   na ca_apaśyad aninditā / ՚50

Verse: 51 
Halfverse: a    
taṃ jñātvā yatʰāvat tu   vahniṃ vanam upāgatam
   
taṃ jñātvā yatʰāvat tu   vahniṃ vanam upāgatam /
Halfverse: c    
tattvataḥ kāmasaṃtaptaṃ   cintayām āsa bʰāminī
   
tattvataḥ kāma-saṃtaptaṃ   cintayāmāsa bʰāminī / ՚

Verse: 52 
Halfverse: a    
ahaṃ saptarṣipatnīnāṃ   kr̥tvā rūpāṇi pāvakam
   
ahaṃ saptarṣi-patnīnāṃ   kr̥tvā rūpāṇi pāvakam /
Halfverse: c    
kāmayiṣyāmi kāmārtaṃ   tāsāṃ rūpeṇa mohitam
   
kāmayiṣyāmi kāma_ārtaṃ   tāsāṃ rūpeṇa mohitam /
Halfverse: e    
evaṃ kr̥te prītir asya   kāmāvāptiś ca me bʰavet
   
evaṃ kr̥te prītir asya   kāma_avāptiś ca me bʰavet / ՚E52



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.