TITUS
Mahabharata
Part No. 510
Chapter: 213
Adhyāya
213
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
agnīnāṃ
vividʰo
vaṃśaḥ
pīrtitas
te
mayānagʰa
agnīnāṃ
vividʰo
vaṃśaḥ
pīrtitas
te
mayā
_anagʰa
/
Halfverse: c
śr̥ṇu
janma
tu
kauravya
kārttikeyasya
dʰīmataḥ
śr̥ṇu
janma
tu
kauravya
kārttikeyasya
dʰīmataḥ
/
՚
Verse: 2
Halfverse: a
adbʰutasyādbʰutaṃ
putraṃ
pravakṣyāmy
amitaujasam
adbʰutasya
_adbʰutaṃ
putraṃ
pravakṣyāmy
amita
_ojasam
/
Halfverse: c
jātaṃ
saptarṣibʰāryābʰir
brahmaṇyaṃ
kīrtivardʰanam
jātaṃ
saptarṣi-bʰāryābʰir
brahmaṇyaṃ
kīrti-vardʰanam
/
՚
Verse: 3
Halfverse: a
devāsurāḥ
purā
yattā
vinigʰnantaḥ
parasparam
deva
_asurāḥ
purā
yattā
vinigʰnantaḥ
parasparam
/
՚
Halfverse: c
tatrājayan
sadā
devān
dānavā
gʰorarūpiṇaḥ
tatra
_ajayan
sadā
devān
dānavā
gʰora-rūpiṇaḥ
Verse: 4
Halfverse: a
vadʰyamānaṃ
balaṃ
dr̥ṣṭvā
bahuśas
taiḥ
puraṃdaraḥ
vadʰyamānaṃ
balaṃ
dr̥ṣṭvā
bahuśas
taiḥ
puraṃdaraḥ
/
Halfverse: c
svasainyanāyakārtʰāya
cintām
āpa
bʰr̥śaṃ
tadā
sva-sainya-nāyaka
_artʰāya
cintām
āpa
bʰr̥śaṃ
tadā
/
՚
Verse: 5
Halfverse: a
devasenāṃ
dānavair
yo
bʰagnāṃ
dr̥ṣṭvā
mahābalaḥ
devasenāṃ
dānavair
yo
bʰagnāṃ
dr̥ṣṭvā
mahā-balaḥ
/
Halfverse: c
pālayed
vīryam
āśritya
sa
jñeyaḥ
puruṣo
mayā
pālayed
vīryam
āśritya
sa
jñeyaḥ
puruṣo
mayā
/
՚
Verse: 6
Halfverse: a
sa
śailaṃ
mānasaṃ
gatvā
dʰyāyann
artʰam
imaṃ
bʰr̥śam
sa
śailaṃ
mānasaṃ
gatvā
dʰyāyann
artʰam
imaṃ
bʰr̥śam
/
Halfverse: c
śuśrāvārtasvaraṃ
gʰoram
atʰa
muktaṃ
striyā
tadā
śuśrāva
_ārta-svaraṃ
gʰoram
atʰa
muktaṃ
striyā
tadā
/
՚
Verse: 7
Halfverse: a
abʰidʰāvatu
mā
kaś
cit
puruṣas
trātucaiva
ha
abʰidʰāvatu
mā
kaścit
puruṣas
trātu-caiva
ha
/
Halfverse: c
patiṃ
ca
me
pradiśatu
svayaṃ
vā
patir
astu
me
patiṃ
ca
me
pradiśatu
svayaṃ
vā
patir
astu
me
/
՚
Verse: 8
Halfverse: a
puraṃdaras
tu
tām
āha
mā
bʰair
nāsti
bʰayaṃ
tava
puraṃdaras
tu
tām
āha
mā
bʰair
na
_asti
bʰayaṃ
tava
/
Halfverse: c
evam
uktvā
tato
'paśyat
keśinaṃ
stʰitam
agrataḥ
evam
uktvā
tato
_apaśyat
keśinaṃ
stʰitam
agrataḥ
/
՚ՙ
Verse: 9
Halfverse: a
kirīṭinaṃ
gadāpāṇiṃ
dʰātumantam
ivācalam
kirīṭinaṃ
gadā-pāṇiṃ
dʰātumantam
iva
_acalam
/
Halfverse: c
haste
gr̥hītvā
tāṃ
kanyām
atʰainaṃ
vāsavo
'bravīt
haste
gr̥hītvā
tāṃ
kanyām
atʰa
_enaṃ
vāsavo
_abravīt
/
՚
Verse: 10
Halfverse: a
anāryakarman
kasmāt
tvam
imāṃ
kanyāṃ
jihīrṣasi
anārya-karman
kasmāt
tvam
imāṃ
kanyāṃ
jihīrṣasi
/
Halfverse: c
varjiṇaṃ
māṃ
vijānīhi
viramāsyāḥ
prabādʰanāt
varjiṇaṃ
māṃ
vijānīhi
virama
_asyāḥ
prabādʰanāt
/
՚10
Verse: 11
{Keśy
uvāca}
Halfverse: a
visr̥jasva
tvam
evaināṃ
śakraiṣā
prārtʰitā
mayā
visr̥jasva
tvam
eva
_enāṃ
śakra
_eṣā
prārtʰitā
mayā
/
Halfverse: c
kṣamaṃ
te
jīvato
gantuṃ
svapuraṃ
pākaśāsana
kṣamaṃ
te
jīvato
gantuṃ
sva-puraṃ
pākaśāsana
/
՚
Verse: 12
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktvā
gadāṃ
keśī
cikṣependra
vadʰāya
vai
evam
uktvā
gadāṃ
keśī
cikṣepa
_indra
vadʰāya
vai
/
Halfverse: c
tām
āpatantīṃ
ciccʰeda
madʰye
vajreṇa
vāsavaḥ
tām
āpatantīṃ
ciccʰeda
madʰye
vajreṇa
vāsavaḥ
/
՚
Verse: 13
Halfverse: a
atʰāsya
śailaśikʰaraṃ
keśī
kruddʰo
vyavāsr̥jat
atʰa
_asya
śaila-śikʰaraṃ
keśī
kruddʰo
vyavāsr̥jat
/
Halfverse: c
tad
āpatantaṃ
saṃprekṣya
śailaśr̥ṅgaṃ
śatakratuḥ
tad
āpatantaṃ
saṃprekṣya
śaila-śr̥ṅgaṃ
śatakratuḥ
/
Halfverse: e
bibʰeda
rājan
vajreṇa
bʰuvi
tan
nipapāta
ha
bibʰeda
rājan
vajreṇa
bʰuvi
tan
nipapāta
ha
/
՚
Verse: 14
Halfverse: a
patatā
tu
tadā
keśī
tena
śr̥ṅgeṇa
tāḍitaḥ
patatā
tu
tadā
keśī
tena
śr̥ṅgeṇa
tāḍitaḥ
/
Halfverse: c
hitvā
kanyāṃ
mahābʰāgāṃ
prādravad
bʰr̥śapīḍitaḥ
hitvā
kanyāṃ
mahā-bʰāgāṃ
prādravad
bʰr̥śa-pīḍitaḥ
/
՚
Verse: 15
Halfverse: a
apayāte
'sure
tasmiṃs
tāṃ
kanyāṃ
vāsavo
'bravīt
apayāte
_asure
tasmiṃs
tāṃ
kanyāṃ
vāsavo
_abravīt
/
Halfverse: c
kāsi
kasyāsi
kiṃ
ceha
kuruṣe
tvaṃ
śubʰānane
kā
_asi
kasya
_asi
kiṃ
ca
_iha
kuruṣe
tvaṃ
śubʰa
_anane
/
՚
Verse: 16
{Kanyovāca}
Halfverse: a
ahaṃ
prajāpateḥ
kanyā
devaseneti
viśrutā
ahaṃ
prajāpateḥ
kanyā
devasenā
_iti
viśrutā
/
ՙ
Halfverse: c
bʰaginī
daityasenā
me
sā
pūrvaṃ
keśinā
hr̥tā
bʰaginī
daityasenā
me
sā
pūrvaṃ
keśinā
hr̥tā
/
՚
Verse: 17
Halfverse: a
sahaivāvāṃ
bʰaginyau
tu
sakʰībʰiḥ
saha
mānasam
saha
_eva
_āvāṃ
bʰaginyau
tu
sakʰībʰiḥ
saha
mānasam
/
Halfverse: c
āgaccʰāveha
ratyartʰam
anujñāpya
prajāpatim
āgaccʰāva
_iha
raty-artʰam
anujñāpya
prajāpatim
/
՚
Verse: 18
Halfverse: a
nityaṃ
cāvāṃ
prārtʰayate
hartuṃ
keśī
mahāsuraḥ
nityaṃ
ca
_āvāṃ
prārtʰayate
hartuṃ
keśī
mahā
_asuraḥ
/
Halfverse: c
iccʰaty
enaṃ
daityasenā
na
tv
ahaṃ
pākaśāsana
iccʰaty
enaṃ
daityasenā
na
tv
ahaṃ
pākaśāsana
/
՚
Verse: 19
Halfverse: a
sā
hr̥tā
tena
bʰagavan
muktāhaṃ
tvad
balena
tu
sā
hr̥tā
tena
bʰagavan
muktā
_ahaṃ
tvad
balena
tu
/
Halfverse: c
tvayā
devendra
nirdiṣṭaṃ
patim
iccʰāmi
durjayam
tvayā
deva
_indra
nirdiṣṭaṃ
patim
iccʰāmi
durjayam
/
՚
Verse: 20
{Indra
uvāca}
Halfverse: a
mama
mātr̥svaseyā
tvaṃ
mātā
dākṣāyaṇī
mama
mama
mātr̥-svaseyā
tvaṃ
mātā
dākṣāyaṇī
mama
/
Halfverse: c
ākʰyātaṃ
tv
aham
iccʰāmi
svayam
ātmabalaṃ
tvayā
ākʰyātaṃ
tv
aham
iccʰāmi
svayam
ātma-balaṃ
tvayā
/
՚20
Verse: 21
{Kanyovāca}
Halfverse: a
abalāhaṃ
mahābāho
patis
tu
balavān
mama
abalā
_ahaṃ
mahā-bāho
patis
tu
balavān
mama
/
ՙ
Halfverse: c
varadānāt
pitur
bʰāvī
surāsuranamaskr̥taḥ
vara-dānāt
pitur
bʰāvī
sura
_asura-namas-kr̥taḥ
/
՚ՙ
Verse: 22
{Indra
uvāca}
Halfverse: a
kīdr̥śaṃ
vai
balaṃ
devi
patyus
tava
bʰaviṣyati
kīdr̥śaṃ
vai
balaṃ
devi
patyus
tava
bʰaviṣyati
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
tava
vākyam
anindite
etad
iccʰāmy
ahaṃ
śrotuṃ
tava
vākyam
anindite
/
՚
Verse: 23
{Kanyovāca}
Halfverse: a
devadānava
yakṣāṇāṃ
kiṃnaroragarakṣasām
deva-dānava
yakṣāṇāṃ
kiṃnara
_uraga-rakṣasām
/
Halfverse: c
jetā
sa
dr̥ṣṭo
duṣṭānāṃ
mahāvīryo
mahābalaḥ
jetā
sa
dr̥ṣṭo
duṣṭānāṃ
mahā-vīryo
mahā-balaḥ
/
՚ՙ
Verse: 24
Halfverse: a
yas
tu
sarvāṇi
bʰūtāni
tvayā
saha
vijeṣyati
yas
tu
sarvāṇi
bʰūtāni
tvayā
saha
vijeṣyati
/
Halfverse: c
sa
hi
me
bʰavitā
bʰartā
brahmaṇyaḥ
kīrtivardʰanaḥ
sa
hi
me
bʰavitā
bʰartā
brahmaṇyaḥ
kīrti-vardʰanaḥ
/
՚ՙ
Verse: 25
{Mārkaṇḍeya
uvāca}
Halfverse: a
indras
tasyā
vaco
śrutvā
duḥkʰito
'cintayad
bʰr̥śam
indras
tasyā
vaco
śrutvā
duḥkʰito
_acintayad
bʰr̥śam
/
Halfverse: c
asyā
devyāḥ
patir
nāsti
yādr̥śaṃ
saṃprabʰāṣate
asyā
devyāḥ
patir
na
_asti
yādr̥śaṃ
saṃprabʰāṣate
/
՚ՙ
Verse: 26
Halfverse: a
atʰāpaśyat
sa
udaye
bʰāskaraṃ
bʰāskaradyutiḥ
atʰa
_apaśyat
sa\
udaye
bʰāskaraṃ
bʰāskara-dyutiḥ
/
ՙ
Halfverse: c
somaṃ
caiva
mahābʰāgaṃ
viśamānaṃ
divākaram
somaṃ
caiva
mahā-bʰāgaṃ
viśamānaṃ
divākaram
/
՚
Verse: 27
Halfverse: a
amāvāsyāṃ
saṃpravr̥ttaṃ
muhūrtaṃ
raudram
eva
ca
amāvāsyāṃ
saṃpravr̥ttaṃ
muhūrtaṃ
raudram
eva
ca
/
Halfverse: c
devāsuraṃ
ca
saṃgrāmaṃ
so
'paśyad
udaye
girau
deva
_asuraṃ
ca
saṃgrāmaṃ
so
_apaśyad
udaye
girau
/
՚ՙ
Verse: 28
Halfverse: a
lohitaiś
ca
gʰanair
yuktāṃ
pūrvāṃ
saṃdʰyāṃ
śatakratuḥ
lohitaiś
ca
gʰanair
yuktāṃ
pūrvāṃ
saṃdʰyāṃ
śatakratuḥ
/
ՙ
Halfverse: c
apaśyal
lohitodaṃ
ca
bʰagavān
varuṇālayam
apaśyal
lohita
_udaṃ
ca
bʰagavān
varuṇa
_alayam
/
՚ՙ
Verse: 29
Halfverse: a
bʰr̥gubʰiś
cāṅgirobʰiś
ca
hutaṃ
mantraiḥ
pr̥tʰagvidʰaiḥ
bʰr̥gubʰiś
ca
_aṅgirobʰiś
ca
hutaṃ
mantraiḥ
pr̥tʰag-vidʰaiḥ
/
Halfverse: c
havyaṃ
gr̥hītvā
vahniṃ
ca
praviśantaṃ
divākaram
havyaṃ
gr̥hītvā
vahniṃ
ca
praviśantaṃ
divākaram
/
՚
Verse: 30
Halfverse: a
parva
caiva
caturviṃśaṃ
tadā
sūryam
upastʰitam
parva
caiva
catur-viṃśaṃ
tadā
sūryam
upastʰitam
/
Halfverse: c
tatʰā
dʰarmagataṃ
raudraṃ
somaṃ
sūryagataṃ
ca
tam
tatʰā
dʰarma-gataṃ
raudraṃ
somaṃ
sūrya-gataṃ
ca
tam
/
՚30
Verse: 31
Halfverse: a
samālokyaikatām
eva
śaśino
bʰāskarasya
ca
samālokya
_ekatām
eva
śaśino
bʰāskarasya
ca
/
Halfverse: c
samavāyaṃ
tu
taṃ
raudraṃ
dr̥ṣṭvā
śakro
vyacintayat
samavāyaṃ
tu
taṃ
raudraṃ
dr̥ṣṭvā
śakro
vyacintayat
/
՚
Verse: 32
Halfverse: a
eṣa
raudraś
ca
saṃgʰāto
mahān
yuktaś
ca
tejasā
eṣa
raudraś
ca
saṃgʰāto
mahān
yuktaś
ca
tejasā
/
Halfverse: c
somasya
vahni
sūryābʰyām
adbʰuto
'yaṃ
samāgamaḥ
somasya
vahni
sūryābʰyām
adbʰuto
_ayaṃ
samāgamaḥ
/
Halfverse: e
janayed
yaṃ
sutaṃ
somaḥ
so
'syā
devyāḥ
patir
bʰavet
janayed
yaṃ
sutaṃ
somaḥ
so
_asyā
devyāḥ
patir
bʰavet
/
՚ՙ
Verse: 33
Halfverse: a
agniśc
caitair
guṇair
yuktaḥ
sarvair
agniś
ca
devatā
agniśc
ca
_etair
guṇair
yuktaḥ
sarvair
agniś
ca
devatā
/
Halfverse: c
eṣa
cej
janayed
garbʰaṃ
so
'syā
devyāḥ
patir
bʰavet
eṣa
cet
janayed
garbʰaṃ
so
_asyā
devyāḥ
patir
bʰavet
/
՚ՙ
Verse: 34
Halfverse: a
evaṃ
saṃcintya
bʰagavān
brahmalokaṃ
tadā
gataḥ
evaṃ
saṃcintya
bʰagavān
brahma-lokaṃ
tadā
gataḥ
/
Halfverse: c
gr̥hītvā
devasenāṃ
tām
avandat
sa
pitāmaham
gr̥hītvā
devasenāṃ
tām
avandat
sa
pitāmaham
/
Halfverse: e
uvāca
cāsyā
devyās
tvaṃ
sādʰu
śūraṃ
patiṃ
diśa
uvāca
ca
_asyā
devyās
tvaṃ
sādʰu
śūraṃ
patiṃ
diśa
/
՚ՙ
Verse: 35
{Brahmovāca}
Halfverse: a
yatʰaitac
cintitaṃ
kāryaṃ
tvayā
dānava
sūdana
yatʰā
_etac
cintitaṃ
kāryaṃ
tvayā
dānava
sūdana
/
Halfverse: c
tatʰā
sa
bʰavitā
garbʰo
balavān
uruvikramaḥ
tatʰā
sa
bʰavitā
garbʰo
balavān
uru-vikramaḥ
/
՚ՙ
Verse: 36
Halfverse: a
sa
bʰaviṣyati
senānīs
tvayā
saha
śatakrato
sa
bʰaviṣyati
senānīs
tvayā
saha
śatakrato
/
ՙ
Halfverse: c
asyā
devyāḥ
patiś
caiva
sa
bʰaviṣyati
vīryavān
asyā
devyāḥ
patiś
caiva
sa
bʰaviṣyati
vīryavān
/
՚ՙ
Verse: 37
{Mārkaṇḍeya
uvāca}
Halfverse: a
etac
cʰrutvā
namas
tasmai
kr̥tvāsau
saha
kanyayā
etat
śrutvā
namas
tasmai
kr̥tvā
_asau
saha
kanyayā
/
Halfverse: c
tatrābʰyagaccʰad
devendro
yatra
devarṣayo
'bʰavan
tatra
_abʰyagaccʰad
deva
_indro
yatra
devarṣayo
_abʰavan
/
Halfverse: e
vasiṣṭʰapramukʰā
mukʰyā
viprendrāḥ
sumahāvratāḥ
vasiṣṭʰa-pramukʰā
mukʰyā
vipra
_indrāḥ
sumahā-vratāḥ
/
՚
Verse: 38
Halfverse: a
bʰāgārtʰaṃ
tapasopāttaṃ
teṣāṃ
somaṃ
tatʰādʰvare
bʰāga
_artʰaṃ
tapasā
_upāttaṃ
teṣāṃ
somaṃ
tatʰā
_adʰvare
/
Halfverse: c
pipāsavo
yayur
devāḥ
śatakratu
purogamāḥ
pipāsavas
yayur
devāḥ
śatakratu
purogamāḥ
/
՚ՙ
Verse: 39
Halfverse: a
iṣṭiṃ
kr̥tvā
yatʰānyāyaṃ
susamiddʰe
hutāśane
iṣṭiṃ
kr̥tvā
yatʰā-nyāyaṃ
susamiddʰe
hutāśane
/
Halfverse: c
juhuvus
te
mahātmāno
havyaṃ
sarvadivaukasām
juhuvus
te
mahātmāno
havyaṃ
sarva-diva
_okasām
/
՚
Verse: 40
Halfverse: a
samāhūto
hutavahaḥ
so
'dbʰutaḥ
sūryamaṇḍalāt
samāhūto
hutavahaḥ
so
_adbʰutaḥ
sūrya-maṇḍalāt
/
Halfverse: c
viniḥsr̥tyāyayau
vahnir
vāgyato
vidʰivat
prabʰuḥ
viniḥsr̥tya
_āyayau
vahnir
vāg-yato
vidʰivat
prabʰuḥ
/
Halfverse: e
āgamyāhavanīyaṃ
vai
tair
dvijair
mantrato
hutam
āgamya
_āhavanīyaṃ
vai
tair
dvijair
mantrato
hutam
/
՚40
Verse: 41
Halfverse: a
sa
tatra
vividʰaṃ
havyaṃ
pratigr̥hya
hutāśanaḥ
sa
tatra
vividʰaṃ
havyaṃ
pratigr̥hya
hutāśanaḥ
/
Halfverse: c
r̥ṣibʰyo
bʰarataśreṣṭʰa
prāyaccʰata
divaukasām
r̥ṣibʰyo
bʰarata-śreṣṭʰa
prāyaccʰata
diva
_okasām
/
՚
Verse: 42
Halfverse: a
niṣkrāmaṃś
cāpy
apaśyat
sa
patnīs
teṣāṃ
mahātmanām
niṣkrāmaṃś
cāpy
apaśyat
sa
patnīs
teṣāṃ
mahātmanām
/
Halfverse: c
sveṣv
āśrameṣūpaviṣṭāḥ
snāyantīś
ca
yatʰāsukʰam
sveṣv
āśrameṣu
_upaviṣṭāḥ
snāyantīś
ca
yatʰā-sukʰam
/
՚ՙ
Verse: 43
Halfverse: a
rukmavedinibʰās
tās
tu
candralekʰā
ivāmalāḥ
rukma-vedi-nibʰās
tās
tu
candra-lekʰā\
iva
_amalāḥ
/
ՙ
Halfverse: c
hutāśanārci
pratimāḥ
sarvās
tārā
ivādbʰutāḥ
hutāśana
_arci
pratimāḥ
sarvās
tārā\
iva
_adbʰutāḥ
/
՚ՙ
Verse: 44
Halfverse: a
sa
tadgatena
manasā
babʰūva
kṣubʰitendriyaḥ
sa
tad-gatena
manasā
babʰūva
kṣubʰita
_indriyaḥ
/
Halfverse: c
patnīr
dr̥ṣṭvā
dvijendrāṇāṃ
vahniḥ
kāmavaśaṃ
yayau
patnīr
dr̥ṣṭvā
dvija
_indrāṇāṃ
vahniḥ
kāma-vaśaṃ
yayau
/
՚
Verse: 45
Halfverse: a
sa
bʰūyo
cintayām
āsa
na
nyāyyaṃ
kṣubʰito
'smi
yat
sa
bʰūyo
cintayāmāsa
na
nyāyyaṃ
kṣubʰito
_asmi
yat
/
Halfverse: c
sādʰvīḥ
patnīr
dvijendrāṇām
akāmāḥ
kāmayāmy
aham
sādʰvīḥ
patnīr
dvija
_indrāṇām
akāmāḥ
kāmayāmy
aham
/
՚
Verse: 46
Halfverse: a
naitāḥ
śakyā
mayā
draṣṭuṃ
spraṣṭuṃ
vāpy
animittataḥ
na
_etāḥ
śakyā
mayā
draṣṭuṃ
spraṣṭuṃ
vāpy
animittataḥ
/
Halfverse: c
gārhapatyaṃ
samāviśya
tasmāt
paśyāmy
abʰīkṣṇaśaḥ
gārhapatyaṃ
samāviśya
tasmāt
paśyāmy
abʰīkṣṇaśaḥ
/
՚
Verse: 47
Halfverse: a
saṃspr̥śann
iva
sarvās
tāḥ
śikʰābʰiḥ
kāñcanaprabʰāḥ
saṃspr̥śann
iva
sarvās
tāḥ
śikʰābʰiḥ
kāñcana-prabʰāḥ
/
Halfverse: c
paśyamānaś
ca
mumude
gārhapatyaṃ
samāśritaḥ
paśyamānaś
ca
mumude
gārhapatyaṃ
samāśritaḥ
/
՚
Verse: 48
Halfverse: a
niruṣya
tatra
suciram
evaṃ
vahnir
vaśaṃgataḥ
niruṣya
tatra
suciram
evaṃ
vahnir
vaśaṃ-gataḥ
/
Halfverse: c
manas
tāsu
vinikṣipya
kāmayāno
varāṅganāḥ
manas
tāsu
vinikṣipya
kāmayāno
vara
_aṅganāḥ
/
՚
Verse: 49
Halfverse: a
kāmasaṃtapta
hr̥dayo
dehatyāge
suniścitaḥ
kāma-saṃtapta
hr̥dayo
deha-tyāge
suniścitaḥ
/
Halfverse: c
alābʰe
brāhmaṇa
strīṇām
agnir
vanam
upāgataḥ
alābʰe
brāhmaṇa
strīṇām
agnir
vanam
upāgataḥ
/
՚
Verse: 50
Halfverse: a
svāhā
taṃ
dakṣaduhitā
pratʰamaṃ
kāmayat
tadā
svāhā
taṃ
dakṣaduhitā
pratʰamaṃ
kāmayat
tadā
/
ՙ
Halfverse: c
sā
tasya
cʰidram
anvaiccʰac
cirāt
prabʰr̥ti
bʰāminī
sā
tasya
cʰidram
anvaiccʰac
cirāt
prabʰr̥ti
bʰāminī
/
ՙ
Halfverse: e
apramattasya
daivasya
na
cāpaśyad
aninditā
apramattasya
daivasya
na
ca
_apaśyad
aninditā
/
՚50
Verse: 51
Halfverse: a
sā
taṃ
jñātvā
yatʰāvat
tu
vahniṃ
vanam
upāgatam
sā
taṃ
jñātvā
yatʰāvat
tu
vahniṃ
vanam
upāgatam
/
Halfverse: c
tattvataḥ
kāmasaṃtaptaṃ
cintayām
āsa
bʰāminī
tattvataḥ
kāma-saṃtaptaṃ
cintayāmāsa
bʰāminī
/
՚
Verse: 52
Halfverse: a
ahaṃ
saptarṣipatnīnāṃ
kr̥tvā
rūpāṇi
pāvakam
ahaṃ
saptarṣi-patnīnāṃ
kr̥tvā
rūpāṇi
pāvakam
/
Halfverse: c
kāmayiṣyāmi
kāmārtaṃ
tāsāṃ
rūpeṇa
mohitam
kāmayiṣyāmi
kāma
_ārtaṃ
tāsāṃ
rūpeṇa
mohitam
/
Halfverse: e
evaṃ
kr̥te
prītir
asya
kāmāvāptiś
ca
me
bʰavet
evaṃ
kr̥te
prītir
asya
kāma
_avāptiś
ca
me
bʰavet
/
՚E52
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.