TITUS
Mahabharata
Part No. 511
Chapter: 214
Adhyāya
214
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
śivā
bʰāryā
tvāṅgirasaḥ
śīlarūpaguṇānvitā
śivā
bʰāryā
tva
_aṅgirasaḥ
śīla-rūpa-guṇa
_anvitā
/
Halfverse: c
tasyāḥ
sā
pratʰamaṃ
rūpaṃ
kr̥tvā
devī
janādʰipa
tasyāḥ
sā
pratʰamaṃ
rūpaṃ
kr̥tvā
devī
jana
_adʰipa
/
Halfverse: e
jagāma
pāvakābʰyāśaṃ
taṃ
covāca
varāṅganā
jagāma
pāvaka
_abʰyāśaṃ
taṃ
ca
_uvāca
vara
_aṅganā
/
՚
Verse: 2
Halfverse: a
mām
agne
kāmasaṃtaptāṃ
tvaṃ
kāmayitum
arhasi
mām
agne
kāma-saṃtaptāṃ
tvaṃ
kāmayitum
arhasi
/
ՙ
Halfverse: c
kariṣyasi
na
ced
evaṃ
mr̥tāṃ
mām
upadʰāraya
kariṣyasi
na
ced
evaṃ
mr̥tāṃ
mām
upadʰāraya
/
՚
Verse: 3
Halfverse: a
aham
aṅgiraso
bʰāryā
śivā
nāma
hutāśana
aham
aṅgiraso
bʰāryā
śivā
nāma
hutāśana
/
Halfverse: c
sakʰībʰiḥ
sahitā
prāptā
mantrayitvā
viniścayam
sakʰībʰiḥ
sahitā
prāptā
mantrayitvā
viniścayam
/
՚
Verse: 4
{Agnir
uvāca}
Halfverse: a
katʰaṃ
māṃ
tvaṃ
vijānīṣe
kāmārtam
itarāḥ
katʰam
katʰaṃ
māṃ
tvaṃ
vijānīṣe
kāma
_ārtam
itarāḥ
katʰam
/
Halfverse: c
yās
tvayā
kīrtitāḥ
sarvāḥ
saptarṣīṇāṃ
priyāḥ
striyaḥ
yās
tvayā
kīrtitāḥ
sarvāḥ
saptarṣīṇāṃ
priyāḥ
striyaḥ
/
՚
Verse: 5
{Śivovāca}
Halfverse: a
asmākaṃ
tvaṃ
priyo
nityaṃ
bibʰīmas
tu
vayaṃ
tava
asmākaṃ
tvaṃ
priyo
nityaṃ
bibʰīmas
tu
vayaṃ
tava
/
Halfverse: c
tvac
cittam
iṅgitair
jñātvā
preṣitāsmi
tavāntikam
tvat
cittam
iṅgitair
jñātvā
preṣitā
_asmi
tava
_antikam
/
՚
Verse: 6
Halfverse: a
maitʰunāyeha
saṃprāptā
kāmaṃ
prāptaṃ
drutaṃ
cara
maitʰunāya
_iha
saṃprāptā
kāmaṃ
prāptaṃ
drutaṃ
cara
/
Halfverse: c
mātaro
māṃ
pratīkṣante
gamiṣyāmi
hutāśana
mātaro
māṃ
pratīkṣante
gamiṣyāmi
hutāśana
/
՚
Verse: 7
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
'gnir
upayeme
tāṃ
śivāṃ
prītimudā
yutaḥ
tato
_agnir
upayeme
tāṃ
śivāṃ
prīti-mudā
yutaḥ
/
Halfverse: c
prītyā
devī
ca
saṃyuktā
śukraṃ
jagrāha
pāṇinā
prītyā
devī
ca
saṃyuktā
śukraṃ
jagrāha
pāṇinā
/
՚ՙ
Verse: 8
Halfverse: a
acintayan
mamedaṃ
ye
rūpaṃ
drakṣyanti
kānane
acintayan
mama
_idaṃ
ye
rūpaṃ
drakṣyanti
kānane
/
Halfverse: c
te
brāhmaṇīnām
anr̥taṃ
doṣaṃ
vakṣyanti
pāvake
te
brāhmaṇīnām
anr̥taṃ
doṣaṃ
vakṣyanti
pāvake
/
՚
Verse: 9
Halfverse: a
tasmād
etad
drakṣyamāṇā
garuḍī
saṃbʰavāmy
aham
tasmād
etad
drakṣyamāṇā
garuḍī
saṃbʰavāmy
aham
/
Halfverse: c
vanān
nirgamanaṃ
caiva
sukʰaṃ
mama
bʰaviṣyati
vanān
nirgamanaṃ
caiva
sukʰaṃ
mama
bʰaviṣyati
/
՚
Verse: 10
Halfverse: a
suparṇī
sā
tadā
bʰūtvā
nirjagāma
mahāvanāt
suparṇī
sā
tadā
bʰūtvā
nirjagāma
mahā-vanāt
/
Halfverse: c
apaśyat
parvataṃ
śvetaṃ
śarastambaiḥ
susaṃvr̥tam
apaśyat
parvataṃ
śvetaṃ
śara-stambaiḥ
susaṃvr̥tam
/
՚10
Verse: 11
Halfverse: a
dr̥ṣṭī
viṣaiḥ
sapta
śīrṣair
guptaṃ
bʰogibʰir
adbʰutaiḥ
dr̥ṣṭī
viṣaiḥ
sapta
śīrṣair
guptaṃ
bʰogibʰir
adbʰutaiḥ
/
Halfverse: c
rakṣobʰiś
ca
piśācaiś
ca
raudrair
bʰūtagaṇais
tatʰā
rakṣobʰiś
ca
piśācaiś
ca
raudrair
bʰūta-gaṇais
tatʰā
/
Halfverse: e
rākṣasībʰiś
ca
saṃpūrṇam
anekaiś
ca
mr̥gadvijaiḥ
rākṣasībʰiś
ca
saṃpūrṇam
anekaiś
ca
mr̥ga-dvijaiḥ
/
՚
Verse: 12
Halfverse: a
sā
tatra
sahasā
gatvā
śailapr̥ṣṭʰaṃ
sudurgamam
sā
tatra
sahasā
gatvā
śaila-pr̥ṣṭʰaṃ
sudurgamam
/
Halfverse: c
prākṣipat
kāñcane
kuṇḍe
śukraṃ
sā
tvaritā
satī
prākṣipat
kāñcane
kuṇḍe
śukraṃ
sā
tvaritā
satī
/
՚
Verse: 13
Halfverse: a
śiṣṭānām
api
sā
devī
saptarṣīṇāṃ
mahātmanām
śiṣṭānām
api
sā
devī
saptarṣīṇāṃ
mahātmanām
/
Halfverse: c
patnī
sarūpatāṃ
kr̥tvā
kāmayām
āsa
pāvakam
patnī
sarūpatāṃ
kr̥tvā
kāmayāmāsa
pāvakam
/
՚
Verse: 14
Halfverse: a
divyarūpam
arundʰatyāḥ
kartuṃ
na
śakitaṃ
tayā
divya-rūpam
arundʰatyāḥ
kartuṃ
na
śakitaṃ
tayā
/
ՙ
Halfverse: c
tasyās
tapaḥ
prabʰāveṇa
bʰartr̥śuśrūṣaṇena
ca
tasyās
tapaḥ
prabʰāveṇa
bʰartr̥-śuśrūṣaṇena
ca
/
՚
Verse: 15
Halfverse: a
ṣaṭkr̥tvas
tat
tu
nikṣiptam
agne
reto
kurūttama
ṣaṭkr̥tvas
tat
tu
nikṣiptam
agne
reto
kuru
_uttama
/
ՙ
Halfverse: c
tasmin
kuṇṭe
pratipadi
kāminyā
svāhayā
tadā
tasmin
kuṇṭe
pratipadi
kāminyā
svāhayā
tadā
/
՚ՙ
Verse: 16
Halfverse: a
tat
skannaṃ
tejasā
tatra
saṃbʰr̥taṃ
janayat
sutam
tat
skannaṃ
tejasā
tatra
saṃbʰr̥taṃ
janayat
sutam
/
Halfverse: c
r̥ṣibʰiḥ
pūjitaṃ
skannam
anayat
skandatāṃ
tataḥ
r̥ṣibʰiḥ
pūjitaṃ
skannam
anayat
skandatāṃ
tataḥ
/
՚
Verse: 17
Halfverse: a
ṣaṭśirā
dviguṇaśrotro
dvādaśākṣi
bʰujakramaḥ
ṣaṭśirā
dvi-guṇa-śrotro
dvādaśa
_akṣi
bʰuja-kramaḥ
/
ՙ
Halfverse: c
ekagrīpas
tv
ekakāyaḥ
kumāraḥ
samapadyata
eka-grīpas
tv
eka-kāyaḥ
kumāraḥ
samapadyata
/
՚
Verse: 18
Halfverse: a
dvitīyāyām
abʰivyaktas
tr̥tīyāyāṃ
śiśur
babʰau
dvitīyāyām
abʰivyaktas
tr̥tīyāyāṃ
śiśur
babʰau
/
Halfverse: c
aṅgapratyaṅga
saṃbʰūtaś
caturtʰyām
abʰavad
guhaḥ
aṅga-pratyaṅga
saṃbʰūtaś
caturtʰyām
abʰavad
guhaḥ
/
՚
Verse: 19
Halfverse: a
lohitābʰreṇa
mahatā
saṃvr̥taḥ
saha
vidyutā
lohita
_abʰreṇa
mahatā
saṃvr̥taḥ
saha
vidyutā
/
Halfverse: c
lohitābʰre
sumahati
bʰāti
sūrya
ivoditaḥ
lohita
_abʰre
sumahati
bʰāti
sūrya\
iva
_uditaḥ
/
՚ՙ
Verse: 20
Halfverse: a
gr̥hītaṃ
tu
dʰanus
tena
vipulaṃ
lomaharṣaṇam
gr̥hītaṃ
tu
dʰanus
tena
vipulaṃ
loma-harṣaṇam
/
Halfverse: c
nyastaṃ
yat
tripuragʰnena
surārivinikr̥ntanam
{!}
nyastaṃ
yat
tripuragʰnena
sura
_ari-vinikr̥ntanam
/
՚20
{!}
Verse: 21
Halfverse: a
tadgr̥hītvā
dʰanuḥśreṣṭʰaṃ
nanāda
balavāṃs
tadā
tad-gr̥hītvā
dʰanuḥ-śreṣṭʰaṃ
nanāda
balavāṃs
tadā
/
Halfverse: c
saṃmohayann
ivemāṃ
sa
trīm̐l
lokān
sacarācarān
saṃmohayann
iva
_imāṃ
sa
trīm̐l
lokān
sacara
_acarān
/
՚
Verse: 22
Halfverse: a
tasya
taṃ
ninadaṃ
śrutvā
mahāmegʰaugʰanisvanam
tasya
taṃ
ninadaṃ
śrutvā
mahā-megʰa
_ogʰa-nisvanam
/
Halfverse: c
utpetatur
mahānāgau
citraś
cairāvataś
ca
ha
utpetatur
mahā-nāgau
citraś
ca
_airāvataś
ca
ha
/
՚
Verse: 23
Halfverse: a
tāv
āpatantau
saṃprekṣya
sa
bālārkasamadyutʰiḥ
tāv
āpatantau
saṃprekṣya
sa
bāla
_arka-sama-dyutʰiḥ
/
Halfverse: c
dvābʰyāṃ
gr̥hītvā
pāṇibʰyāṃ
śaktiṃ
cānyena
pāṇinā
dvābʰyāṃ
gr̥hītvā
pāṇibʰyāṃ
śaktiṃ
ca
_anyena
pāṇinā
/
Halfverse: e
apareṇāgnidāyādas
tāmracūḍaṃ
bʰujena
saḥ
apareṇa
_agni-dāyādas
tāmra-cūḍaṃ
bʰujena
saḥ
/
՚
Verse: 24
Halfverse: a
mahākāyam
upaśliṣṭaṃ
kukkuṭaṃ
balināṃ
varam
mahā-kāyam
upaśliṣṭaṃ
kukkuṭaṃ
balināṃ
varam
/
Halfverse: c
gr̥hītvā
vyanadad
bʰīmaṃ
cikrīḍa
ca
mahābalaḥ
gr̥hītvā
vyanadad
bʰīmaṃ
cikrīḍa
ca
mahā-balaḥ
/
՚
Verse: 25
Halfverse: a
dvābʰyāṃ
bʰujābʰyāṃ
balavān
gr̥hītvā
śaṅkʰam
uttamam
dvābʰyāṃ
bʰujābʰyāṃ
balavān
gr̥hītvā
śaṅkʰam
uttamam
/
Halfverse: c
prādʰmāpayata
bʰūtānāṃ
trāsanaṃ
balinām
api
prādʰmāpayata
bʰūtānāṃ
trāsanaṃ
balinām
api
/
՚
Verse: 26
Halfverse: a
dvābʰyāṃ
bʰujābʰyām
ākāśaṃ
bahuśo
nijagʰāna
saḥ
dvābʰyāṃ
bʰujābʰyām
ākāśaṃ
bahuśo
nijagʰāna
saḥ
/
ՙ
Halfverse: c
krīḍan
bʰāti
mahāsenas
trīm̐l
lokān
vadanaiḥ
piban
krīḍan
bʰāti
mahā-senas
trīm̐l
lokān
vadanaiḥ
piban
/
Halfverse: e
parvatāgre
'prameyātmā
raśmimān
udaye
yatʰā
parvata
_agre
_aprameya
_ātmā
raśmimān
udaye
yatʰā
/
՚
Verse: 27
Halfverse: a
sa
tasya
parvatasyāgre
niṣaṇṇo
'dbʰutavikramaḥ
sa
tasya
parvatasya
_agre
niṣaṇṇo
_adbʰuta-vikramaḥ
/
ՙ
Halfverse: c
vyalokayad
ameyātmā
mukʰair
nānāvidʰair
diśaḥ
vyalokayad
ameya
_ātmā
mukʰair
nānā-vidʰair
diśaḥ
/
Halfverse: e
sa
paśyan
vividʰān
bʰāvāṃś
cakāra
ninadaṃ
punaḥ
sa
paśyan
vividʰān
bʰāvāṃś
cakāra
ninadaṃ
punaḥ
/
՚
Verse: 28
Halfverse: a
tasya
taṃ
ninadaṃ
śrutvā
nyapatan
bahudʰā
janāḥ
tasya
taṃ
ninadaṃ
śrutvā
nyapatan
bahudʰā
janāḥ
/
Halfverse: c
bʰītāś
codvigna
manasas
tam
eva
śaraṇaṃ
yayuḥ
bʰītāś
ca
_udvigna
manasas
tam
eva
śaraṇaṃ
yayuḥ
/
՚
Verse: 29
Halfverse: a
ye
tu
taṃ
saṃśritā
devaṃ
nānāvarṇās
tadā
janāḥ
ye
tu
taṃ
saṃśritā
devaṃ
nānā-varṇās
tadā
janāḥ
/
Halfverse: c
tān
apy
āhuḥ
pāriṣadān
brāhmaṇāḥ
sumahābalān
tān
apy
āhuḥ
pāriṣadān
brāhmaṇāḥ
sumahā-balān
/
՚
Verse: 30
Halfverse: a
sa
tūttʰāya
mahābāhur
upasāntvya
ca
tāñ
janān
sa
tu
_uttʰāya
mahā-bāhur
upasāntvya
ca
tān
janān
/
ՙ
Halfverse: c
dʰanur
vikr̥ṣya
vyasr̥jad
bāṇāñ
śvete
mahāgirau
dʰanur
vikr̥ṣya
vyasr̥jad
bāṇāñ
śvete
mahā-girau
/
՚30ՙ
Verse: 31
Halfverse: a
bibʰeda
sa
śaraiḥ
śailaṃ
krauñcaṃ
himavataḥ
sutam
bibʰeda
sa
śaraiḥ
śailaṃ
krauñcaṃ
himavataḥ
sutam
/
Halfverse: c
tena
haṃsāś
ca
gr̥gʰrāś
ca
meruṃ
gaccʰanti
parvatam
tena
haṃsāś
ca
gr̥gʰrāś
ca
meruṃ
gaccʰanti
parvatam
/
՚
Verse: 32
Halfverse: a
sa
viśīrṇo
'patac
cʰailo
bʰr̥śam
ārtasvarān
ruvan
sa
viśīrṇo
_apatat
śailo
bʰr̥śam
ārta-svarān
ruvan
/
Halfverse: c
tasmin
nipatite
tv
anye
neduḥ
śailā
bʰr̥śaṃ
bʰayāt
tasmin
nipatite
tv
anye
neduḥ
śailā
bʰr̥śaṃ
bʰayāt
/
՚
Verse: 33
Halfverse: a
sa
taṃ
nādaṃ
bʰr̥śārtānāṃ
śrutvāpi
balināṃ
varaḥ
sa
taṃ
nādaṃ
bʰr̥śa
_ārtānāṃ
śrutvā
_api
balināṃ
varaḥ
/
Halfverse: c
na
prāvyatʰad
ameyātmā
śaktim
udyamya
cānadat
na
prāvyatʰad
ameya
_ātmā
śaktim
udyamya
ca
_anadat
/
՚
Verse: 34
Halfverse: a
sā
tadā
vipulā
śaktiḥ
kṣiptā
tena
mahātmanā
sā
tadā
vipulā
śaktiḥ
kṣiptā
tena
mahātmanā
/
Halfverse: c
bibʰeda
śikʰaraṃ
gʰoraṃ
śvetasya
tarasā
girau
bibʰeda
śikʰaraṃ
gʰoraṃ
śvetasya
tarasā
girau
/
՚ՙ
Verse: 35
Halfverse: a
sa
tenābʰihato
dīno
giriḥ
śveto
'calaiḥ
saha
sa
tena
_abʰihato
dīno
giriḥ
śveto
_acalaiḥ
saha
/
Halfverse: c
utpapāta
mahīṃ
tyaktvā
bʰītas
tasmān
mahātmanaḥ
utpapāta
mahīṃ
tyaktvā
bʰītas
tasmān
mahātmanaḥ
/
՚
Verse: 36
Halfverse: a
tataḥ
pravyatʰitā
bʰūmir
vyaśīryata
samantataḥ
tataḥ
pravyatʰitā
bʰūmir
vyaśīryata
samantataḥ
/
Halfverse: c
ārtā
skandaṃ
samāsādya
punar
balavatī
babʰau
ārtā
skandaṃ
samāsādya
punar
balavatī
babʰau
/
՚
Verse: 37
Halfverse: a
parvatāś
ca
namaskr̥tya
tam
eva
pr̥tʰivīṃ
gatāḥ
parvatāś
ca
namas-kr̥tya
tam
eva
pr̥tʰivīṃ
gatāḥ
/
Halfverse: c
atʰāyam
abʰajal
lokaḥ
skanda
śuklasya
pañcamīm
atʰa
_ayam
abʰajal
lokaḥ
skanda
śuklasya
pañcamīm
/
՚E37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.