TITUS
Mahabharata
Part No. 511
Previous part

Chapter: 214 
Adhyāya 214


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
śivā bʰāryā tvāṅgirasaḥ   śīlarūpaguṇānvitā
   
śivā bʰāryā tva_aṅgirasaḥ   śīla-rūpa-guṇa_anvitā /
Halfverse: c    
tasyāḥ pratʰamaṃ rūpaṃ   kr̥tvā devī janādʰipa
   
tasyāḥ pratʰamaṃ rūpaṃ   kr̥tvā devī jana_adʰipa /
Halfverse: e    
jagāma pāvakābʰyāśaṃ   taṃ covāca varāṅganā
   
jagāma pāvaka_abʰyāśaṃ   taṃ ca_uvāca vara_aṅganā / ՚

Verse: 2 
Halfverse: a    
mām agne kāmasaṃtaptāṃ   tvaṃ kāmayitum arhasi
   
mām agne kāma-saṃtaptāṃ   tvaṃ kāmayitum arhasi / ՙ
Halfverse: c    
kariṣyasi na ced evaṃ   mr̥tāṃ mām upadʰāraya
   
kariṣyasi na ced evaṃ   mr̥tāṃ mām upadʰāraya / ՚

Verse: 3 
Halfverse: a    
aham aṅgiraso bʰāryā   śivā nāma hutāśana
   
aham aṅgiraso bʰāryā   śivā nāma hutāśana /
Halfverse: c    
sakʰībʰiḥ sahitā prāptā   mantrayitvā viniścayam
   
sakʰībʰiḥ sahitā prāptā   mantrayitvā viniścayam / ՚

Verse: 4 
{Agnir uvāca}
Halfverse: a    
katʰaṃ māṃ tvaṃ vijānīṣe   kāmārtam itarāḥ katʰam
   
katʰaṃ māṃ tvaṃ vijānīṣe   kāma_ārtam itarāḥ katʰam /
Halfverse: c    
yās tvayā kīrtitāḥ sarvāḥ   saptarṣīṇāṃ priyāḥ striyaḥ
   
yās tvayā kīrtitāḥ sarvāḥ   saptarṣīṇāṃ priyāḥ striyaḥ / ՚

Verse: 5 
{Śivovāca}
Halfverse: a    
asmākaṃ tvaṃ priyo nityaṃ   bibʰīmas tu vayaṃ tava
   
asmākaṃ tvaṃ priyo nityaṃ   bibʰīmas tu vayaṃ tava /
Halfverse: c    
tvac cittam iṅgitair jñātvā   preṣitāsmi tavāntikam
   
tvat cittam iṅgitair jñātvā   preṣitā_asmi tava_antikam / ՚

Verse: 6 
Halfverse: a    
maitʰunāyeha saṃprāptā   kāmaṃ prāptaṃ drutaṃ cara
   
maitʰunāya_iha saṃprāptā   kāmaṃ prāptaṃ drutaṃ cara /
Halfverse: c    
mātaro māṃ pratīkṣante   gamiṣyāmi hutāśana
   
mātaro māṃ pratīkṣante   gamiṣyāmi hutāśana / ՚

Verse: 7 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tato 'gnir upayeme tāṃ   śivāṃ prītimudā yutaḥ
   
tato_agnir upayeme tāṃ   śivāṃ prīti-mudā yutaḥ /
Halfverse: c    
prītyā devī ca saṃyuktā   śukraṃ jagrāha pāṇinā
   
prītyā devī ca saṃyuktā   śukraṃ jagrāha pāṇinā / ՚ՙ

Verse: 8 
Halfverse: a    
acintayan mamedaṃ ye   rūpaṃ drakṣyanti kānane
   
acintayan mama_idaṃ ye   rūpaṃ drakṣyanti kānane /
Halfverse: c    
te brāhmaṇīnām anr̥taṃ   doṣaṃ vakṣyanti pāvake
   
te brāhmaṇīnām anr̥taṃ   doṣaṃ vakṣyanti pāvake / ՚

Verse: 9 
Halfverse: a    
tasmād etad drakṣyamāṇā   garuḍī saṃbʰavāmy aham
   
tasmād etad drakṣyamāṇā   garuḍī saṃbʰavāmy aham /
Halfverse: c    
vanān nirgamanaṃ caiva   sukʰaṃ mama bʰaviṣyati
   
vanān nirgamanaṃ caiva   sukʰaṃ mama bʰaviṣyati / ՚

Verse: 10 
Halfverse: a    
suparṇī tadā bʰūtvā   nirjagāma mahāvanāt
   
suparṇī tadā bʰūtvā   nirjagāma mahā-vanāt /
Halfverse: c    
apaśyat parvataṃ śvetaṃ   śarastambaiḥ susaṃvr̥tam
   
apaśyat parvataṃ śvetaṃ   śara-stambaiḥ susaṃvr̥tam / ՚10

Verse: 11 
Halfverse: a    
dr̥ṣṭī viṣaiḥ sapta śīrṣair   guptaṃ bʰogibʰir adbʰutaiḥ
   
dr̥ṣṭī viṣaiḥ sapta śīrṣair   guptaṃ bʰogibʰir adbʰutaiḥ /
Halfverse: c    
rakṣobʰiś ca piśācaiś ca   raudrair bʰūtagaṇais tatʰā
   
rakṣobʰiś ca piśācaiś ca   raudrair bʰūta-gaṇais tatʰā /
Halfverse: e    
rākṣasībʰiś ca saṃpūrṇam   anekaiś ca mr̥gadvijaiḥ
   
rākṣasībʰiś ca saṃpūrṇam   anekaiś ca mr̥ga-dvijaiḥ / ՚

Verse: 12 
Halfverse: a    
tatra sahasā gatvā   śailapr̥ṣṭʰaṃ sudurgamam
   
tatra sahasā gatvā   śaila-pr̥ṣṭʰaṃ sudurgamam /
Halfverse: c    
prākṣipat kāñcane kuṇḍe   śukraṃ tvaritā satī
   
prākṣipat kāñcane kuṇḍe   śukraṃ tvaritā satī / ՚

Verse: 13 
Halfverse: a    
śiṣṭānām api devī   saptarṣīṇāṃ mahātmanām
   
śiṣṭānām api devī   saptarṣīṇāṃ mahātmanām /
Halfverse: c    
patnī sarūpatāṃ kr̥tvā   kāmayām āsa pāvakam
   
patnī sarūpatāṃ kr̥tvā   kāmayāmāsa pāvakam / ՚

Verse: 14 
Halfverse: a    
divyarūpam arundʰatyāḥ   kartuṃ na śakitaṃ tayā
   
divya-rūpam arundʰatyāḥ   kartuṃ na śakitaṃ tayā / ՙ
Halfverse: c    
tasyās tapaḥ prabʰāveṇa   bʰartr̥śuśrūṣaṇena ca
   
tasyās tapaḥ prabʰāveṇa   bʰartr̥-śuśrūṣaṇena ca / ՚

Verse: 15 
Halfverse: a    
ṣaṭkr̥tvas tat tu nikṣiptam   agne reto kurūttama
   
ṣaṭkr̥tvas tat tu nikṣiptam   agne reto kuru_uttama / ՙ
Halfverse: c    
tasmin kuṇṭe pratipadi   kāminyā svāhayā tadā
   
tasmin kuṇṭe pratipadi   kāminyā svāhayā tadā / ՚ՙ

Verse: 16 
Halfverse: a    
tat skannaṃ tejasā tatra   saṃbʰr̥taṃ janayat sutam
   
tat skannaṃ tejasā tatra   saṃbʰr̥taṃ janayat sutam /
Halfverse: c    
r̥ṣibʰiḥ pūjitaṃ skannam   anayat skandatāṃ tataḥ
   
r̥ṣibʰiḥ pūjitaṃ skannam   anayat skandatāṃ tataḥ / ՚

Verse: 17 
Halfverse: a    
ṣaṭśirā dviguṇaśrotro   dvādaśākṣi bʰujakramaḥ
   
ṣaṭśirā dvi-guṇa-śrotro   dvādaśa_akṣi bʰuja-kramaḥ / ՙ
Halfverse: c    
ekagrīpas tv ekakāyaḥ   kumāraḥ samapadyata
   
eka-grīpas tv eka-kāyaḥ   kumāraḥ samapadyata / ՚

Verse: 18 
Halfverse: a    
dvitīyāyām abʰivyaktas   tr̥tīyāyāṃ śiśur babʰau
   
dvitīyāyām abʰivyaktas   tr̥tīyāyāṃ śiśur babʰau /
Halfverse: c    
aṅgapratyaṅga saṃbʰūtaś   caturtʰyām abʰavad guhaḥ
   
aṅga-pratyaṅga saṃbʰūtaś   caturtʰyām abʰavad guhaḥ / ՚

Verse: 19 
Halfverse: a    
lohitābʰreṇa mahatā   saṃvr̥taḥ saha vidyutā
   
lohita_abʰreṇa mahatā   saṃvr̥taḥ saha vidyutā /
Halfverse: c    
lohitābʰre sumahati   bʰāti sūrya ivoditaḥ
   
lohita_abʰre sumahati   bʰāti sūrya\ iva_uditaḥ / ՚ՙ

Verse: 20 
Halfverse: a    
gr̥hītaṃ tu dʰanus tena   vipulaṃ lomaharṣaṇam
   
gr̥hītaṃ tu dʰanus tena   vipulaṃ loma-harṣaṇam /
Halfverse: c    
nyastaṃ yat tripuragʰnena   surārivinikr̥ntanam {!}
   
nyastaṃ yat tripuragʰnena   sura_ari-vinikr̥ntanam / ՚20 {!}

Verse: 21 
Halfverse: a    
tadgr̥hītvā dʰanuḥśreṣṭʰaṃ   nanāda balavāṃs tadā
   
tad-gr̥hītvā dʰanuḥ-śreṣṭʰaṃ   nanāda balavāṃs tadā /
Halfverse: c    
saṃmohayann ivemāṃ sa   trīm̐l lokān sacarācarān
   
saṃmohayann iva_imāṃ sa   trīm̐l lokān sacara_acarān / ՚

Verse: 22 
Halfverse: a    
tasya taṃ ninadaṃ śrutvā   mahāmegʰaugʰanisvanam
   
tasya taṃ ninadaṃ śrutvā   mahā-megʰa_ogʰa-nisvanam /
Halfverse: c    
utpetatur mahānāgau   citraś cairāvataś ca ha
   
utpetatur mahā-nāgau   citraś ca_airāvataś ca ha / ՚

Verse: 23 
Halfverse: a    
tāv āpatantau saṃprekṣya   sa bālārkasamadyutʰiḥ
   
tāv āpatantau saṃprekṣya   sa bāla_arka-sama-dyutʰiḥ /
Halfverse: c    
dvābʰyāṃ gr̥hītvā pāṇibʰyāṃ   śaktiṃ cānyena pāṇinā
   
dvābʰyāṃ gr̥hītvā pāṇibʰyāṃ   śaktiṃ ca_anyena pāṇinā /
Halfverse: e    
apareṇāgnidāyādas   tāmracūḍaṃ bʰujena saḥ
   
apareṇa_agni-dāyādas   tāmra-cūḍaṃ bʰujena saḥ / ՚

Verse: 24 
Halfverse: a    
mahākāyam upaśliṣṭaṃ   kukkuṭaṃ balināṃ varam
   
mahā-kāyam upaśliṣṭaṃ   kukkuṭaṃ balināṃ varam /
Halfverse: c    
gr̥hītvā vyanadad bʰīmaṃ   cikrīḍa ca mahābalaḥ
   
gr̥hītvā vyanadad bʰīmaṃ   cikrīḍa ca mahā-balaḥ / ՚

Verse: 25 
Halfverse: a    
dvābʰyāṃ bʰujābʰyāṃ balavān   gr̥hītvā śaṅkʰam uttamam
   
dvābʰyāṃ bʰujābʰyāṃ balavān   gr̥hītvā śaṅkʰam uttamam /
Halfverse: c    
prādʰmāpayata bʰūtānāṃ   trāsanaṃ balinām api
   
prādʰmāpayata bʰūtānāṃ   trāsanaṃ balinām api / ՚

Verse: 26 
Halfverse: a    
dvābʰyāṃ bʰujābʰyām ākāśaṃ   bahuśo nijagʰāna saḥ
   
dvābʰyāṃ bʰujābʰyām ākāśaṃ   bahuśo nijagʰāna saḥ / ՙ
Halfverse: c    
krīḍan bʰāti mahāsenas   trīm̐l lokān vadanaiḥ piban
   
krīḍan bʰāti mahā-senas   trīm̐l lokān vadanaiḥ piban /
Halfverse: e    
parvatāgre 'prameyātmā   raśmimān udaye yatʰā
   
parvata_agre_aprameya_ātmā   raśmimān udaye yatʰā / ՚

Verse: 27 
Halfverse: a    
sa tasya parvatasyāgre   niṣaṇṇo 'dbʰutavikramaḥ
   
sa tasya parvatasya_agre   niṣaṇṇo_adbʰuta-vikramaḥ / ՙ
Halfverse: c    
vyalokayad ameyātmā   mukʰair nānāvidʰair diśaḥ
   
vyalokayad ameya_ātmā   mukʰair nānā-vidʰair diśaḥ /
Halfverse: e    
sa paśyan vividʰān bʰāvāṃś   cakāra ninadaṃ punaḥ
   
sa paśyan vividʰān bʰāvāṃś   cakāra ninadaṃ punaḥ / ՚

Verse: 28 
Halfverse: a    
tasya taṃ ninadaṃ śrutvā   nyapatan bahudʰā janāḥ
   
tasya taṃ ninadaṃ śrutvā   nyapatan bahudʰā janāḥ /
Halfverse: c    
bʰītāś codvigna manasas   tam eva śaraṇaṃ yayuḥ
   
bʰītāś ca_udvigna manasas   tam eva śaraṇaṃ yayuḥ / ՚

Verse: 29 
Halfverse: a    
ye tu taṃ saṃśritā devaṃ   nānāvarṇās tadā janāḥ
   
ye tu taṃ saṃśritā devaṃ   nānā-varṇās tadā janāḥ /
Halfverse: c    
tān apy āhuḥ pāriṣadān   brāhmaṇāḥ sumahābalān
   
tān apy āhuḥ pāriṣadān   brāhmaṇāḥ sumahā-balān / ՚

Verse: 30 
Halfverse: a    
sa tūttʰāya mahābāhur   upasāntvya ca tāñ janān
   
sa tu_uttʰāya mahā-bāhur   upasāntvya ca tān janān / ՙ
Halfverse: c    
dʰanur vikr̥ṣya vyasr̥jad   bāṇāñ śvete mahāgirau
   
dʰanur vikr̥ṣya vyasr̥jad   bāṇāñ śvete mahā-girau / ՚30ՙ

Verse: 31 
Halfverse: a    
bibʰeda sa śaraiḥ śailaṃ   krauñcaṃ himavataḥ sutam
   
bibʰeda sa śaraiḥ śailaṃ   krauñcaṃ himavataḥ sutam /
Halfverse: c    
tena haṃsāś ca gr̥gʰrāś ca   meruṃ gaccʰanti parvatam
   
tena haṃsāś ca gr̥gʰrāś ca   meruṃ gaccʰanti parvatam / ՚

Verse: 32 
Halfverse: a    
sa viśīrṇo 'patac cʰailo   bʰr̥śam ārtasvarān ruvan
   
sa viśīrṇo_apatat śailo   bʰr̥śam ārta-svarān ruvan /
Halfverse: c    
tasmin nipatite tv anye   neduḥ śailā bʰr̥śaṃ bʰayāt
   
tasmin nipatite tv anye   neduḥ śailā bʰr̥śaṃ bʰayāt / ՚

Verse: 33 
Halfverse: a    
sa taṃ nādaṃ bʰr̥śārtānāṃ   śrutvāpi balināṃ varaḥ
   
sa taṃ nādaṃ bʰr̥śa_ārtānāṃ   śrutvā_api balināṃ varaḥ /
Halfverse: c    
na prāvyatʰad ameyātmā   śaktim udyamya cānadat
   
na prāvyatʰad ameya_ātmā   śaktim udyamya ca_anadat / ՚

Verse: 34 
Halfverse: a    
tadā vipulā śaktiḥ   kṣiptā tena mahātmanā
   
tadā vipulā śaktiḥ   kṣiptā tena mahātmanā /
Halfverse: c    
bibʰeda śikʰaraṃ gʰoraṃ   śvetasya tarasā girau
   
bibʰeda śikʰaraṃ gʰoraṃ   śvetasya tarasā girau / ՚ՙ

Verse: 35 
Halfverse: a    
sa tenābʰihato dīno   giriḥ śveto 'calaiḥ saha
   
sa tena_abʰihato dīno   giriḥ śveto_acalaiḥ saha /
Halfverse: c    
utpapāta mahīṃ tyaktvā   bʰītas tasmān mahātmanaḥ
   
utpapāta mahīṃ tyaktvā   bʰītas tasmān mahātmanaḥ / ՚

Verse: 36 
Halfverse: a    
tataḥ pravyatʰitā bʰūmir   vyaśīryata samantataḥ
   
tataḥ pravyatʰitā bʰūmir   vyaśīryata samantataḥ /
Halfverse: c    
ārtā skandaṃ samāsādya   punar balavatī babʰau
   
ārtā skandaṃ samāsādya   punar balavatī babʰau / ՚

Verse: 37 
Halfverse: a    
parvatāś ca namaskr̥tya   tam eva pr̥tʰivīṃ gatāḥ
   
parvatāś ca namas-kr̥tya   tam eva pr̥tʰivīṃ gatāḥ /
Halfverse: c    
atʰāyam abʰajal lokaḥ   skanda śuklasya pañcamīm
   
atʰa_ayam abʰajal lokaḥ   skanda śuklasya pañcamīm / ՚E37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.