TITUS
Mahabharata
Part No. 512
Previous part

Chapter: 215 
Adhyāya 215


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
r̥ṣayas tu mahāgʰorān   dr̥ṣṭvotpātān pr̥tʰagvidʰān
   
r̥ṣayas tu mahā-gʰorān   dr̥ṣṭvā_utpātān pr̥tʰag-vidʰān /
Halfverse: c    
akurvañ śāntim udvignā   lokānāṃ moka bʰāvanāḥ
   
akurvan śāntim udvignā   lokānāṃ moka bʰāvanāḥ / ՚

Verse: 2 
Halfverse: a    
nivasanti vane ye tu   tasmiṃś caitraratʰe janāḥ
   
nivasanti vane ye tu   tasmiṃś caitraratʰe janāḥ /
Halfverse: c    
te 'bruvann eṣa no 'nartʰaḥ   pāvakenāhr̥to mahān
   
te_abruvann eṣa no_anartʰaḥ   pāvakena_āhr̥to mahān /
Halfverse: e    
saṃgamya ṣaḍbʰiḥ patnībʰiḥ   saptarṣīṇām iti sma ha
   
saṃgamya ṣaḍbʰiḥ patnībʰiḥ   saptarṣīṇām iti sma ha / ՚

Verse: 3 
Halfverse: a    
apare garuḍīm āhus   tvayānartʰo 'yam āhr̥taḥ
   
apare garuḍīm āhus   tvayā_anartʰo_ayam āhr̥taḥ /
Halfverse: c    
yair dr̥ṣṭā tadā devī   tasyā rūpeṇa gaccʰatī
   
yair dr̥ṣṭā tadā devī   tasyā rūpeṇa gaccʰatī /
Halfverse: e    
na tu tat svāhayā karmakr̥taṃ   jānāti vai janaḥ
   
na tu tat svāhayā karma-kr̥taṃ   jānāti vai janaḥ / ՚

Verse: 4 
Halfverse: a    
suparṇī tu vaco śrutvā   mamāyaṃ tanayas tv iti
   
suparṇī tu vaco śrutvā   mama_ayaṃ tanayas tv iti /
Halfverse: c    
upagamya śanaiḥ skandam   āhāhaṃ jananī tava
   
upagamya śanaiḥ skandam   āha_ahaṃ jananī tava / ՚ՙ

Verse: 5 
Halfverse: a    
atʰa saptarṣayaḥ śrutvā   jātaṃ putraṃ mahaujasam
   
atʰa saptarṣayaḥ śrutvā   jātaṃ putraṃ mahā_ojasam /
Halfverse: c    
tatyajuḥ ṣaṭ tadā patnīr   vinā devīm arundʰatīm
   
tatyajuḥ ṣaṭ tadā patnīr   vinā devīm arundʰatīm / ՚

Verse: 6 
Halfverse: a    
ṣaḍbʰir eva tadā jātam   āhus tad vanavāsinaḥ
   
ṣaḍbʰir eva tadā jātam   āhus tad vana-vāsinaḥ /
Halfverse: c    
saptarṣīn āha ca svāhā   mama putro 'yam ity uta
   
saptarṣīn āha ca svāhā   mama putro_ayam ity uta /
Halfverse: e    
ahaṃ jāne naitad evam   iti rājan punaḥ punaḥ
   
ahaṃ jāne na_etad evam   iti rājan punaḥ punaḥ / ՚

Verse: 7 
Halfverse: a    
viśvāmitras tu kr̥tveṣṭiṃ   saptarṣīṇāṃ mahāmuniḥ
   
viśvāmitras tu kr̥tvā_iṣṭiṃ   saptarṣīṇāṃ mahā-muniḥ /
Halfverse: c    
pāvakaṃ kāmasaṃtaptam   adr̥ṣṭaḥ pr̥ṣṭʰato 'nvagāt
   
pāvakaṃ kāma-saṃtaptam   adr̥ṣṭaḥ pr̥ṣṭʰato_anvagāt /
Halfverse: e    
tat tena nikʰilaṃ sarvam   avabuddʰaṃ yatʰātatʰam
   
tat tena nikʰilaṃ sarvam   avabuddʰaṃ yatʰā-tatʰam / ՚

Verse: 8 
Halfverse: a    
viśvāmitras tu pratʰamaṃ   kumāraṃ śaraṇaṃ gataḥ
   
viśvāmitras tu pratʰamaṃ   kumāraṃ śaraṇaṃ gataḥ /
Halfverse: c    
stavaṃ divyaṃ saṃpracakre   mahāsenasya cāpi saḥ
   
stavaṃ divyaṃ saṃpracakre   mahāsenasya ca_api saḥ / ՚

Verse: 9 
Halfverse: a    
maṅgalāni ca sarvāṇi   kaumārāṇi trayodaśa
   
maṅgalāni ca sarvāṇi   kaumārāṇi trayodaśa /
Halfverse: c    
jātakarmādikās tasya   kriyāś cakre mahāmuniḥ
   
jāta-karma_ādikās tasya   kriyāś cakre mahā-muniḥ / ՚

Verse: 10 
Halfverse: a    
ṣaḍ vaktrasya tu māhātmyaṃ   kukkuṭasya ca sādʰanam
   
ṣaḍ vaktrasya tu māhātmyaṃ   kukkuṭasya ca sādʰanam /
Halfverse: c    
śaktyā devyāḥ sādʰanaṃ ca   tatʰā pāriṣadām api
   
śaktyā devyāḥ sādʰanaṃ ca   tatʰā pāriṣadām api / ՚10ՙ

Verse: 11 
Halfverse: a    
viśvāmitraś cakāraitat   karma lokahitāya vai
   
viśvāmitraś cakāra_etat   karma loka-hitāya vai /
Halfverse: c    
tasmād r̥ṣiḥ kumārasya   viśvāmitrābʰavat priyaḥ
   
tasmād r̥ṣiḥ kumārasya   viśvāmitra_abʰavat priyaḥ / ՚

Verse: 12 
Halfverse: a    
anvajānāc ca svāhāyā   rūpānyatvaṃ mahāmuniḥ
   
anvajānāc ca svāhāyā   rūpa_anyatvaṃ mahā-muniḥ /
Halfverse: c    
abravīc ca munī sarvān   nāparādʰyanti vai striyaḥ
   
abravīc ca munī sarvān   na_aparādʰyanti vai striyaḥ /
Halfverse: e    
śrutvā tu tattvatas tasmāt   te patnīḥ sarvato 'tyajan
   
śrutvā tu tattvatas tasmāt   te patnīḥ sarvato_atyajan / ՚

Verse: 13 
Halfverse: a    
skandaṃ śrutvā tato devā   vāsavaṃ sahitābruvan
   
skandaṃ śrutvā tato devā   vāsavaṃ sahitā_abruvan / ՚ՙ
Halfverse: c    
aviṣahya balaṃ skandaṃ   jahi śakrāśu māciram
   
aviṣahya balaṃ skandaṃ   jahi śakra_āśu māciram / ՚

Verse: 14 
Halfverse: a    
yadi na nihansy enam   adyendro 'yaṃ bʰaviṣyati
   
yadi na nihansy enam   adya_indro_ayaṃ bʰaviṣyati / ՙ
Halfverse: c    
trailokyaṃ saṃnigr̥hyāsmāṃs   tvāṃ ca śakra mahābalaḥ
   
trailokyaṃ saṃnigr̥hya_asmāṃs   tvāṃ ca śakra mahā-balaḥ /

Verse: 15 
Halfverse: a    
sa tān uvāca vyatʰito   bālo 'yaṃ sumahābalaḥ
   
sa tān uvāca vyatʰito   bālo_ayaṃ sumahābalaḥ / ՙ
Halfverse: c    
sraṣṭāram api lokānāṃ   yudʰi vikramya nāśayet
   
sraṣṭāram api lokānāṃ   yudʰi vikramya nāśayet / ՚

Verse: 16 
Halfverse: a    
sarvās tvayābʰigaccʰantu   skandaṃ lokasya mātaraḥ
   
sarvās tvayā_abʰigaccʰantu   skandaṃ lokasya mātaraḥ /
Halfverse: c    
kāmavīryā gʰnantu cainaṃ   tatʰety uktvā ca yayuḥ
   
kāma-vīryā gʰnantu ca_enaṃ   tatʰā_ity uktvā ca yayuḥ / ՚

Verse: 17 
Halfverse: a    
tam apratibalaṃ dr̥ṣṭvā   viṣaṇṇavanadās tu tāḥ
   
tam apratibalaṃ dr̥ṣṭvā   viṣaṇṇa-vanadās tu tāḥ /
Halfverse: c    
aśakyo 'yaṃ vicintyaivaṃ   tam eva śaraṇaṃ yayuḥ
   
aśakyo_ayaṃ vicintya_evaṃ   tam eva śaraṇaṃ yayuḥ / ՚

Verse: 18 
Halfverse: a    
ūcuś cāpi tvam asmākaṃ   putrāsmābʰir dʰr̥taṃ jagat
   
ūcuś ca_api tvam asmākaṃ   putra_asmābʰir dʰr̥taṃ jagat /
Halfverse: c    
abʰinandasva naḥ sarvāḥ   prasnutāḥ snehaviklavāḥ
   
abʰinandasva naḥ sarvāḥ   prasnutāḥ sneha-viklavāḥ / ՚

Verse: 19 
Halfverse: a    
tāḥ saṃpūjya mahāsenaḥ   kāmāṃś cāsāṃ pradāya saḥ
   
tāḥ saṃpūjya mahāsenaḥ   kāmāṃś ca_āsāṃ pradāya saḥ /
Halfverse: c    
apaśyad agnim āyāntaṃ   pitaraṃ balināṃ balī
   
apaśyad agnim āyāntaṃ   pitaraṃ balināṃ balī / ՚

Verse: 20 
Halfverse: a    
sa tu saṃpūjitas tena   saha mātr̥gaṇena ha
   
sa tu saṃpūjitas tena   saha mātr̥-gaṇena ha /
Halfverse: c    
parivārya mahāsenaṃ   rakṣamāṇaḥ stʰitaḥ stʰiram
   
parivārya mahāsenaṃ   rakṣamāṇaḥ stʰitaḥ stʰiram / ՚20

Verse: 21 
Halfverse: a    
sarvāsāṃ tu mātr̥̄ṇāṃ   nārī krodʰasamudbʰavā
   
sarvāsāṃ tu mātr̥̄ṇāṃ   nārī krodʰa-samudbʰavā /
Halfverse: c    
dʰātrī putravat skandaṃ   śūlahastābʰyarakṣata
   
dʰātrī putravat skandaṃ   śūla-hastā_abʰyarakṣata / ՚

Verse: 22 
Halfverse: a    
lohitasyodadʰeḥ kanyā   krūrā lohitabʰojanā
   
lohitasya_udadʰeḥ kanyā   krūrā lohita-bʰojanā / ՙ
Halfverse: c    
pariṣvajya mahāsenaṃ   putravat paryarakṣata
   
pariṣvajya mahāsenaṃ   putravat paryarakṣata / ՚

Verse: 23 
Halfverse: a    
agnir bʰūtvā naigameyaś   cʰāga vaktro bahu prajaḥ
   
agnir bʰūtvā naigameyaś   cʰāga vaktro bahu prajaḥ /
Halfverse: c    
ramayām āsa śailastʰaṃ   bālaṃ krīḍanakair iva
   
ramayāmāsa śailastʰaṃ   bālaṃ krīḍanakair iva / ՚E23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.