TITUS
Mahabharata
Part No. 512
Chapter: 215
Adhyāya
215
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
r̥ṣayas
tu
mahāgʰorān
dr̥ṣṭvotpātān
pr̥tʰagvidʰān
r̥ṣayas
tu
mahā-gʰorān
dr̥ṣṭvā
_utpātān
pr̥tʰag-vidʰān
/
Halfverse: c
akurvañ
śāntim
udvignā
lokānāṃ
moka
bʰāvanāḥ
akurvan
śāntim
udvignā
lokānāṃ
moka
bʰāvanāḥ
/
՚
Verse: 2
Halfverse: a
nivasanti
vane
ye
tu
tasmiṃś
caitraratʰe
janāḥ
nivasanti
vane
ye
tu
tasmiṃś
caitraratʰe
janāḥ
/
Halfverse: c
te
'bruvann
eṣa
no
'nartʰaḥ
pāvakenāhr̥to
mahān
te
_abruvann
eṣa
no
_anartʰaḥ
pāvakena
_āhr̥to
mahān
/
Halfverse: e
saṃgamya
ṣaḍbʰiḥ
patnībʰiḥ
saptarṣīṇām
iti
sma
ha
saṃgamya
ṣaḍbʰiḥ
patnībʰiḥ
saptarṣīṇām
iti
sma
ha
/
՚
Verse: 3
Halfverse: a
apare
garuḍīm
āhus
tvayānartʰo
'yam
āhr̥taḥ
apare
garuḍīm
āhus
tvayā
_anartʰo
_ayam
āhr̥taḥ
/
Halfverse: c
yair
dr̥ṣṭā
sā
tadā
devī
tasyā
rūpeṇa
gaccʰatī
yair
dr̥ṣṭā
sā
tadā
devī
tasyā
rūpeṇa
gaccʰatī
/
Halfverse: e
na
tu
tat
svāhayā
karmakr̥taṃ
jānāti
vai
janaḥ
na
tu
tat
svāhayā
karma-kr̥taṃ
jānāti
vai
janaḥ
/
՚
Verse: 4
Halfverse: a
suparṇī
tu
vaco
śrutvā
mamāyaṃ
tanayas
tv
iti
suparṇī
tu
vaco
śrutvā
mama
_ayaṃ
tanayas
tv
iti
/
Halfverse: c
upagamya
śanaiḥ
skandam
āhāhaṃ
jananī
tava
upagamya
śanaiḥ
skandam
āha
_ahaṃ
jananī
tava
/
՚ՙ
Verse: 5
Halfverse: a
atʰa
saptarṣayaḥ
śrutvā
jātaṃ
putraṃ
mahaujasam
atʰa
saptarṣayaḥ
śrutvā
jātaṃ
putraṃ
mahā
_ojasam
/
Halfverse: c
tatyajuḥ
ṣaṭ
tadā
patnīr
vinā
devīm
arundʰatīm
tatyajuḥ
ṣaṭ
tadā
patnīr
vinā
devīm
arundʰatīm
/
՚
Verse: 6
Halfverse: a
ṣaḍbʰir
eva
tadā
jātam
āhus
tad
vanavāsinaḥ
ṣaḍbʰir
eva
tadā
jātam
āhus
tad
vana-vāsinaḥ
/
Halfverse: c
saptarṣīn
āha
ca
svāhā
mama
putro
'yam
ity
uta
saptarṣīn
āha
ca
svāhā
mama
putro
_ayam
ity
uta
/
Halfverse: e
ahaṃ
jāne
naitad
evam
iti
rājan
punaḥ
punaḥ
ahaṃ
jāne
na
_etad
evam
iti
rājan
punaḥ
punaḥ
/
՚
Verse: 7
Halfverse: a
viśvāmitras
tu
kr̥tveṣṭiṃ
saptarṣīṇāṃ
mahāmuniḥ
viśvāmitras
tu
kr̥tvā
_iṣṭiṃ
saptarṣīṇāṃ
mahā-muniḥ
/
Halfverse: c
pāvakaṃ
kāmasaṃtaptam
adr̥ṣṭaḥ
pr̥ṣṭʰato
'nvagāt
pāvakaṃ
kāma-saṃtaptam
adr̥ṣṭaḥ
pr̥ṣṭʰato
_anvagāt
/
Halfverse: e
tat
tena
nikʰilaṃ
sarvam
avabuddʰaṃ
yatʰātatʰam
tat
tena
nikʰilaṃ
sarvam
avabuddʰaṃ
yatʰā-tatʰam
/
՚
Verse: 8
Halfverse: a
viśvāmitras
tu
pratʰamaṃ
kumāraṃ
śaraṇaṃ
gataḥ
viśvāmitras
tu
pratʰamaṃ
kumāraṃ
śaraṇaṃ
gataḥ
/
Halfverse: c
stavaṃ
divyaṃ
saṃpracakre
mahāsenasya
cāpi
saḥ
stavaṃ
divyaṃ
saṃpracakre
mahāsenasya
ca
_api
saḥ
/
՚
Verse: 9
Halfverse: a
maṅgalāni
ca
sarvāṇi
kaumārāṇi
trayodaśa
maṅgalāni
ca
sarvāṇi
kaumārāṇi
trayodaśa
/
Halfverse: c
jātakarmādikās
tasya
kriyāś
cakre
mahāmuniḥ
jāta-karma
_ādikās
tasya
kriyāś
cakre
mahā-muniḥ
/
՚
Verse: 10
Halfverse: a
ṣaḍ
vaktrasya
tu
māhātmyaṃ
kukkuṭasya
ca
sādʰanam
ṣaḍ
vaktrasya
tu
māhātmyaṃ
kukkuṭasya
ca
sādʰanam
/
Halfverse: c
śaktyā
devyāḥ
sādʰanaṃ
ca
tatʰā
pāriṣadām
api
śaktyā
devyāḥ
sādʰanaṃ
ca
tatʰā
pāriṣadām
api
/
՚10ՙ
Verse: 11
Halfverse: a
viśvāmitraś
cakāraitat
karma
lokahitāya
vai
viśvāmitraś
cakāra
_etat
karma
loka-hitāya
vai
/
Halfverse: c
tasmād
r̥ṣiḥ
kumārasya
viśvāmitrābʰavat
priyaḥ
tasmād
r̥ṣiḥ
kumārasya
viśvāmitra
_abʰavat
priyaḥ
/
՚
Verse: 12
Halfverse: a
anvajānāc
ca
svāhāyā
rūpānyatvaṃ
mahāmuniḥ
anvajānāc
ca
svāhāyā
rūpa
_anyatvaṃ
mahā-muniḥ
/
Halfverse: c
abravīc
ca
munī
sarvān
nāparādʰyanti
vai
striyaḥ
abravīc
ca
munī
sarvān
na
_aparādʰyanti
vai
striyaḥ
/
Halfverse: e
śrutvā
tu
tattvatas
tasmāt
te
patnīḥ
sarvato
'tyajan
śrutvā
tu
tattvatas
tasmāt
te
patnīḥ
sarvato
_atyajan
/
՚
Verse: 13
Halfverse: a
skandaṃ
śrutvā
tato
devā
vāsavaṃ
sahitābruvan
skandaṃ
śrutvā
tato
devā
vāsavaṃ
sahitā
_abruvan
/
՚ՙ
Halfverse: c
aviṣahya
balaṃ
skandaṃ
jahi
śakrāśu
māciram
aviṣahya
balaṃ
skandaṃ
jahi
śakra
_āśu
māciram
/
՚
Verse: 14
Halfverse: a
yadi
vā
na
nihansy
enam
adyendro
'yaṃ
bʰaviṣyati
yadi
vā
na
nihansy
enam
adya
_indro
_ayaṃ
bʰaviṣyati
/
ՙ
Halfverse: c
trailokyaṃ
saṃnigr̥hyāsmāṃs
tvāṃ
ca
śakra
mahābalaḥ
trailokyaṃ
saṃnigr̥hya
_asmāṃs
tvāṃ
ca
śakra
mahā-balaḥ
/
Verse: 15
Halfverse: a
sa
tān
uvāca
vyatʰito
bālo
'yaṃ
sumahābalaḥ
sa
tān
uvāca
vyatʰito
bālo
_ayaṃ
sumahābalaḥ
/
ՙ
Halfverse: c
sraṣṭāram
api
lokānāṃ
yudʰi
vikramya
nāśayet
sraṣṭāram
api
lokānāṃ
yudʰi
vikramya
nāśayet
/
՚
Verse: 16
Halfverse: a
sarvās
tvayābʰigaccʰantu
skandaṃ
lokasya
mātaraḥ
sarvās
tvayā
_abʰigaccʰantu
skandaṃ
lokasya
mātaraḥ
/
Halfverse: c
kāmavīryā
gʰnantu
cainaṃ
tatʰety
uktvā
ca
tā
yayuḥ
kāma-vīryā
gʰnantu
ca
_enaṃ
tatʰā
_ity
uktvā
ca
tā
yayuḥ
/
՚
Verse: 17
Halfverse: a
tam
apratibalaṃ
dr̥ṣṭvā
viṣaṇṇavanadās
tu
tāḥ
tam
apratibalaṃ
dr̥ṣṭvā
viṣaṇṇa-vanadās
tu
tāḥ
/
Halfverse: c
aśakyo
'yaṃ
vicintyaivaṃ
tam
eva
śaraṇaṃ
yayuḥ
aśakyo
_ayaṃ
vicintya
_evaṃ
tam
eva
śaraṇaṃ
yayuḥ
/
՚
Verse: 18
Halfverse: a
ūcuś
cāpi
tvam
asmākaṃ
putrāsmābʰir
dʰr̥taṃ
jagat
ūcuś
ca
_api
tvam
asmākaṃ
putra
_asmābʰir
dʰr̥taṃ
jagat
/
Halfverse: c
abʰinandasva
naḥ
sarvāḥ
prasnutāḥ
snehaviklavāḥ
abʰinandasva
naḥ
sarvāḥ
prasnutāḥ
sneha-viklavāḥ
/
՚
Verse: 19
Halfverse: a
tāḥ
saṃpūjya
mahāsenaḥ
kāmāṃś
cāsāṃ
pradāya
saḥ
tāḥ
saṃpūjya
mahāsenaḥ
kāmāṃś
ca
_āsāṃ
pradāya
saḥ
/
Halfverse: c
apaśyad
agnim
āyāntaṃ
pitaraṃ
balināṃ
balī
apaśyad
agnim
āyāntaṃ
pitaraṃ
balināṃ
balī
/
՚
Verse: 20
Halfverse: a
sa
tu
saṃpūjitas
tena
saha
mātr̥gaṇena
ha
sa
tu
saṃpūjitas
tena
saha
mātr̥-gaṇena
ha
/
Halfverse: c
parivārya
mahāsenaṃ
rakṣamāṇaḥ
stʰitaḥ
stʰiram
parivārya
mahāsenaṃ
rakṣamāṇaḥ
stʰitaḥ
stʰiram
/
՚20
Verse: 21
Halfverse: a
sarvāsāṃ
yā
tu
mātr̥̄ṇāṃ
nārī
krodʰasamudbʰavā
sarvāsāṃ
yā
tu
mātr̥̄ṇāṃ
nārī
krodʰa-samudbʰavā
/
Halfverse: c
dʰātrī
sā
putravat
skandaṃ
śūlahastābʰyarakṣata
dʰātrī
sā
putravat
skandaṃ
śūla-hastā
_abʰyarakṣata
/
՚
Verse: 22
Halfverse: a
lohitasyodadʰeḥ
kanyā
krūrā
lohitabʰojanā
lohitasya
_udadʰeḥ
kanyā
krūrā
lohita-bʰojanā
/
ՙ
Halfverse: c
pariṣvajya
mahāsenaṃ
putravat
paryarakṣata
pariṣvajya
mahāsenaṃ
putravat
paryarakṣata
/
՚
Verse: 23
Halfverse: a
agnir
bʰūtvā
naigameyaś
cʰāga
vaktro
bahu
prajaḥ
agnir
bʰūtvā
naigameyaś
cʰāga
vaktro
bahu
prajaḥ
/
Halfverse: c
ramayām
āsa
śailastʰaṃ
bālaṃ
krīḍanakair
iva
ramayāmāsa
śailastʰaṃ
bālaṃ
krīḍanakair
iva
/
՚E23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.