TITUS
Mahabharata
Part No. 513
Chapter: 216
Adhyāya
216
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
grahāḥ
sopagrahāś
caiva
r̥ṣayo
mātaras
tatʰā
grahāḥ
sa
_upagrahāś
caiva
r̥ṣayo
mātaras
tatʰā
/
ՙ
Halfverse: c
hutāśanamukʰāś
cāpi
dīptāḥ
pāriṣadāṃ
gaṇāḥ
hutāśana-mukʰāś
cāpi
dīptāḥ
pāriṣadāṃ
gaṇāḥ
/
՚
Verse: 2
Halfverse: a
ete
cānye
ca
bahavo
gʰorās
tridivavāsinaḥ
ete
ca
_anye
ca
bahavo
gʰorās
tridiva-vāsinaḥ
/
Halfverse: c
parivārya
mahāsenaṃ
stʰitā
mātr̥gaṇaiḥ
saha
parivārya
mahāsenaṃ
stʰitā
mātr̥-gaṇaiḥ
saha
/
՚
Verse: 3
Halfverse: a
saṃdigdʰaṃ
vijayaṃ
dr̥ṣṭvā
vijayepsuḥ
sureśvaraḥ
saṃdigdʰaṃ
vijayaṃ
dr̥ṣṭvā
vijaya
_īpsuḥ
sura
_īśvaraḥ
/
Halfverse: c
āruhyairāvata
skandʰaṃ
prayayau
daivataiḥ
saha
āruhya
_airāvata
skandʰaṃ
prayayau
daivataiḥ
saha
/
Halfverse: e
vijigʰāṃsur
mahāsenam
indras
tūrṇataraṃ
yayau
vijigʰāṃsur
mahāsenam
indras
tūrṇataraṃ
yayau
/
՚
Verse: 4
Halfverse: a
ugraṃ
tac
ca
mahāvegaṃ
devānīkaṃ
mahāprabʰam
ugraṃ
tac
ca
mahā-vegaṃ
deva
_anīkaṃ
mahā-prabʰam
/
Halfverse: c
vicitradʰvajasaṃnāhaṃ
nānā
vāhana
kārmukam
vicitra-dʰvaja-saṃnāhaṃ
nānā
vāhana
kārmukam
/
Halfverse: e
pravarāmbara
saṃvītaṃ
śriyā
juṣṭam
alaṃkr̥tam
pravara
_ambara
saṃvītaṃ
śriyā
juṣṭam
alaṃkr̥tam
/
՚
Verse: 5
Halfverse: a
vijigʰāṃsuṃ
tad
āyāntaṃ
kumāraḥ
śakram
abʰyayāt
vijigʰāṃsuṃ
tad
āyāntaṃ
kumāraḥ
śakram
abʰyayāt
/
ՙ
Halfverse: c
vinadan
patʰi
śakras
tu
drutaṃ
yāti
mahābalaḥ
vinadan
patʰi
śakras
tu
drutaṃ
yāti
mahā-balaḥ
/
Halfverse: e
saṃharṣayan
devasenāṃ
jigʰāṃsuḥ
pāvakātmajam
saṃharṣayan
devasenāṃ
jigʰāṃsuḥ
pāvaka
_ātmajam
/
՚
Verse: 6
Halfverse: a
saṃpūjyamānas
tridaśais
tatʰaiva
paramarṣibʰiḥ
saṃpūjyamānas
tridaśais
tatʰaiva
parama-r̥ṣibʰiḥ
/
Halfverse: c
samīpam
upasaṃprāptaḥ
kārttikeyasya
vāsavaḥ
samīpam
upasaṃprāptaḥ
kārttikeyasya
vāsavaḥ
/
՚
Verse: 7
Halfverse: a
siṃhanādaṃ
tataś
cakre
deveśaḥ
sahitaḥ
suraiḥ
siṃhanādaṃ
tataś
cakre
deva
_īśaḥ
sahitaḥ
suraiḥ
/
Halfverse: c
guho
'pi
śabdaṃ
taṃ
śrutvā
vyanadat
sāgaro
yatʰā
guho
_api
śabdaṃ
taṃ
śrutvā
vyanadat
sāgaro
yatʰā
/
՚
Verse: 8
Halfverse: a
tasya
śabdena
mahatā
samuddʰūtodadʰi
prabʰam
tasya
śabdena
mahatā
samuddʰūta
_udadʰi
prabʰam
/
Halfverse: c
babʰrāma
tatra
tatraiva
devasainyam
acetanam
babʰrāma
tatra
tatra
_eva
deva-sainyam
acetanam
/
՚
Verse: 9
Halfverse: a
jigʰāṃsūn
upasaṃprāptān
devān
dr̥ṣṭvā
sa
pāvakiḥ
jigʰāṃsūn
upasaṃprāptān
devān
dr̥ṣṭvā
sa
pāvakiḥ
/
Halfverse: c
visasarja
mukʰāt
kruddʰaḥ
pravr̥ddʰāḥ
pāvakārciṣaḥ
visasarja
mukʰāt
kruddʰaḥ
pravr̥ddʰāḥ
pāvaka
_arciṣaḥ
/
Halfverse: e
tā
devasainyāny
adahan
veṣṭamānāni
bʰūtale
tā
deva-sainyāny
adahan
veṣṭamānāni
bʰū-tale
/
՚
Verse: 10
Halfverse: a
te
pradīptaśiro
dehāḥ
pradīptāyudʰa
vāhanāḥ
te
pradīpta-śiro
dehāḥ
pradīpta
_āyudʰa
vāhanāḥ
/
Halfverse: c
pracyutāḥ
sahasā
bʰānti
citrās
tārāgaṇā
iva
pracyutāḥ
sahasā
bʰānti
citrās
tārā-gaṇā\
iva
/
՚10ՙ
Verse: 11
Halfverse: a
dahyamānāḥ
prapannās
te
śaraṇaṃ
pāvakātmajam
dahyamānāḥ
prapannās
te
śaraṇaṃ
pāvaka
_ātmajam
/
Halfverse: c
devā
vajradʰaraṃ
tyaktvā
tataḥ
śāntim
upāgatāḥ
devā
vajra-dʰaraṃ
tyaktvā
tataḥ
śāntim
upāgatāḥ
/
՚
Verse: 12
Halfverse: a
tyakto
devais
tataḥ
skande
vajraṃ
śakrābʰyavāsr̥jat
tyakto
devais
tataḥ
skande
vajraṃ
śakra
_abʰyavāsr̥jat
/
Halfverse: c
tad
visr̥ṣṭaṃ
jagʰānāśu
pārśvaṃ
skandasya
dakṣiṇam
tad
visr̥ṣṭaṃ
jagʰāna
_āśu
pārśvaṃ
skandasya
dakṣiṇam
/
Halfverse: e
bibʰeda
ca
mahārāja
pārśvaṃ
tasya
mahātmanaḥ
bibʰeda
ca
mahā-rāja
pārśvaṃ
tasya
mahātmanaḥ
/
՚
Verse: 13
Halfverse: a
vajraprahārāt
skandasya
saṃjātaḥ
puruṣo
'paraḥ
vajra-prahārāt
skandasya
saṃjātaḥ
puruṣo
_aparaḥ
/
Halfverse: c
yuvā
kāñcanasaṃnāhaḥ
śaktidʰr̥g
divyakuṇḍalaḥ
yuvā
kāñcana-saṃnāhaḥ
śakti-dʰr̥g
divya-kuṇḍalaḥ
/
Halfverse: e
yad
vajraviśanāj
jāto
viśākʰas
tena
so
'bʰavat
yad
vajra-viśanāj
jāto
viśākʰas
tena
so
_abʰavat
/
՚
Verse: 14
Halfverse: a
taṃ
jātam
aparaṃ
dr̥ṣṭvā
kālānalasamadyutim
taṃ
jātam
aparaṃ
dr̥ṣṭvā
kāla
_anala-sama-dyutim
/
Halfverse: c
bʰayād
indras
tataḥ
skandaṃ
prāñjaliḥ
śaraṇaṃ
gataḥ
bʰayād
indras
tataḥ
skandaṃ
prāñjaliḥ
śaraṇaṃ
gataḥ
/
՚
Verse: 15
Halfverse: a
tasyābʰayaṃ
dadau
skandaḥ
saha
sainyasya
sattama
tasya
_abʰayaṃ
dadau
skandaḥ
saha
sainyasya
sattama
/
Halfverse: c
tataḥ
prahr̥ṣṭās
tridaśā
vāditrāṇy
abʰyavādayan
tataḥ
prahr̥ṣṭās
tridaśā
vāditrāṇy
abʰyavādayan
/
՚E15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.