TITUS
Mahabharata
Part No. 513
Previous part

Chapter: 216 
Adhyāya 216


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
grahāḥ sopagrahāś caiva   r̥ṣayo mātaras tatʰā
   
grahāḥ sa_upagrahāś caiva r̥ṣayo mātaras tatʰā / ՙ
Halfverse: c    
hutāśanamukʰāś cāpi   dīptāḥ pāriṣadāṃ gaṇāḥ
   
hutāśana-mukʰāś cāpi   dīptāḥ pāriṣadāṃ gaṇāḥ / ՚

Verse: 2 
Halfverse: a    
ete cānye ca bahavo   gʰorās tridivavāsinaḥ
   
ete ca_anye ca bahavo   gʰorās tridiva-vāsinaḥ /
Halfverse: c    
parivārya mahāsenaṃ   stʰitā mātr̥gaṇaiḥ saha
   
parivārya mahāsenaṃ   stʰitā mātr̥-gaṇaiḥ saha / ՚

Verse: 3 
Halfverse: a    
saṃdigdʰaṃ vijayaṃ dr̥ṣṭvā   vijayepsuḥ sureśvaraḥ
   
saṃdigdʰaṃ vijayaṃ dr̥ṣṭvā   vijaya_īpsuḥ sura_īśvaraḥ /
Halfverse: c    
āruhyairāvata skandʰaṃ   prayayau daivataiḥ saha
   
āruhya_airāvata skandʰaṃ   prayayau daivataiḥ saha /
Halfverse: e    
vijigʰāṃsur mahāsenam   indras tūrṇataraṃ yayau
   
vijigʰāṃsur mahāsenam   indras tūrṇataraṃ yayau / ՚

Verse: 4 
Halfverse: a    
ugraṃ tac ca mahāvegaṃ   devānīkaṃ mahāprabʰam
   
ugraṃ tac ca mahā-vegaṃ   deva_anīkaṃ mahā-prabʰam /
Halfverse: c    
vicitradʰvajasaṃnāhaṃ   nānā vāhana kārmukam
   
vicitra-dʰvaja-saṃnāhaṃ   nānā vāhana kārmukam /
Halfverse: e    
pravarāmbara saṃvītaṃ   śriyā juṣṭam alaṃkr̥tam
   
pravara_ambara saṃvītaṃ   śriyā juṣṭam alaṃkr̥tam / ՚

Verse: 5 
Halfverse: a    
vijigʰāṃsuṃ tad āyāntaṃ   kumāraḥ śakram abʰyayāt
   
vijigʰāṃsuṃ tad āyāntaṃ   kumāraḥ śakram abʰyayāt / ՙ
Halfverse: c    
vinadan patʰi śakras tu   drutaṃ yāti mahābalaḥ
   
vinadan patʰi śakras tu   drutaṃ yāti mahā-balaḥ /
Halfverse: e    
saṃharṣayan devasenāṃ   jigʰāṃsuḥ pāvakātmajam
   
saṃharṣayan devasenāṃ   jigʰāṃsuḥ pāvaka_ātmajam / ՚

Verse: 6 
Halfverse: a    
saṃpūjyamānas tridaśais   tatʰaiva paramarṣibʰiḥ
   
saṃpūjyamānas tridaśais   tatʰaiva parama-r̥ṣibʰiḥ /
Halfverse: c    
samīpam upasaṃprāptaḥ   kārttikeyasya vāsavaḥ
   
samīpam upasaṃprāptaḥ   kārttikeyasya vāsavaḥ / ՚

Verse: 7 
Halfverse: a    
siṃhanādaṃ tataś cakre   deveśaḥ sahitaḥ suraiḥ
   
siṃhanādaṃ tataś cakre   deva_īśaḥ sahitaḥ suraiḥ /
Halfverse: c    
guho 'pi śabdaṃ taṃ śrutvā   vyanadat sāgaro yatʰā
   
guho_api śabdaṃ taṃ śrutvā   vyanadat sāgaro yatʰā / ՚

Verse: 8 
Halfverse: a    
tasya śabdena mahatā   samuddʰūtodadʰi prabʰam
   
tasya śabdena mahatā   samuddʰūta_udadʰi prabʰam /
Halfverse: c    
babʰrāma tatra tatraiva   devasainyam acetanam
   
babʰrāma tatra tatra_eva   deva-sainyam acetanam / ՚

Verse: 9 
Halfverse: a    
jigʰāṃsūn upasaṃprāptān   devān dr̥ṣṭvā sa pāvakiḥ
   
jigʰāṃsūn upasaṃprāptān   devān dr̥ṣṭvā sa pāvakiḥ /
Halfverse: c    
visasarja mukʰāt kruddʰaḥ   pravr̥ddʰāḥ pāvakārciṣaḥ
   
visasarja mukʰāt kruddʰaḥ   pravr̥ddʰāḥ pāvaka_arciṣaḥ /
Halfverse: e    
devasainyāny adahan   veṣṭamānāni bʰūtale
   
deva-sainyāny adahan   veṣṭamānāni bʰū-tale / ՚

Verse: 10 
Halfverse: a    
te pradīptaśiro dehāḥ   pradīptāyudʰa vāhanāḥ
   
te pradīpta-śiro dehāḥ   pradīpta_āyudʰa vāhanāḥ /
Halfverse: c    
pracyutāḥ sahasā bʰānti   citrās tārāgaṇā iva
   
pracyutāḥ sahasā bʰānti   citrās tārā-gaṇā\ iva / ՚10ՙ

Verse: 11 
Halfverse: a    
dahyamānāḥ prapannās te   śaraṇaṃ pāvakātmajam
   
dahyamānāḥ prapannās te   śaraṇaṃ pāvaka_ātmajam /
Halfverse: c    
devā vajradʰaraṃ tyaktvā   tataḥ śāntim upāgatāḥ
   
devā vajra-dʰaraṃ tyaktvā   tataḥ śāntim upāgatāḥ / ՚

Verse: 12 
Halfverse: a    
tyakto devais tataḥ skande   vajraṃ śakrābʰyavāsr̥jat
   
tyakto devais tataḥ skande   vajraṃ śakra_abʰyavāsr̥jat /
Halfverse: c    
tad visr̥ṣṭaṃ jagʰānāśu   pārśvaṃ skandasya dakṣiṇam
   
tad visr̥ṣṭaṃ jagʰāna_āśu   pārśvaṃ skandasya dakṣiṇam /
Halfverse: e    
bibʰeda ca mahārāja   pārśvaṃ tasya mahātmanaḥ
   
bibʰeda ca mahā-rāja   pārśvaṃ tasya mahātmanaḥ / ՚

Verse: 13 
Halfverse: a    
vajraprahārāt skandasya   saṃjātaḥ puruṣo 'paraḥ
   
vajra-prahārāt skandasya   saṃjātaḥ puruṣo_aparaḥ /
Halfverse: c    
yuvā kāñcanasaṃnāhaḥ   śaktidʰr̥g divyakuṇḍalaḥ
   
yuvā kāñcana-saṃnāhaḥ   śakti-dʰr̥g divya-kuṇḍalaḥ /
Halfverse: e    
yad vajraviśanāj jāto   viśākʰas tena so 'bʰavat
   
yad vajra-viśanāj jāto   viśākʰas tena so_abʰavat / ՚

Verse: 14 
Halfverse: a    
taṃ jātam aparaṃ dr̥ṣṭvā   kālānalasamadyutim
   
taṃ jātam aparaṃ dr̥ṣṭvā   kāla_anala-sama-dyutim /
Halfverse: c    
bʰayād indras tataḥ skandaṃ   prāñjaliḥ śaraṇaṃ gataḥ
   
bʰayād indras tataḥ skandaṃ   prāñjaliḥ śaraṇaṃ gataḥ / ՚

Verse: 15 
Halfverse: a    
tasyābʰayaṃ dadau skandaḥ   saha sainyasya sattama
   
tasya_abʰayaṃ dadau skandaḥ   saha sainyasya sattama /
Halfverse: c    
tataḥ prahr̥ṣṭās tridaśā   vāditrāṇy abʰyavādayan
   
tataḥ prahr̥ṣṭās tridaśā   vāditrāṇy abʰyavādayan / ՚E15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.