TITUS
Mahabharata
Part No. 514
Chapter: 217
Adhyāya
217
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
skandasya
pārṣadān
gʰorāñ
śr̥ṇuṣvādbʰuta
darśanān
skandasya
pārṣadān
gʰorāñ
śr̥ṇuṣva
_adbʰuta
darśanān
/
Halfverse: c
vajraprahārāt
skandasya
jajñus
tatra
kumārakāḥ
vajra-prahārāt
skandasya
jajñus
tatra
kumārakāḥ
/
Halfverse: e
ye
haranti
śiśūñ
jātān
garbʰastʰāṃś
caiva
dāruṇāḥ
ye
haranti
śiśūñ
jātān
garbʰastʰāṃś
caiva
dāruṇāḥ
/
՚
Verse: 2
Halfverse: a
vajraprahārāt
kanyāś
ca
jajñire
'sya
mahābalāḥ
vajra-prahārāt
kanyāś
ca
jajñire
_asya
mahā-balāḥ
/
Halfverse: c
kumārāś
ca
viśākʰaṃ
taṃ
pitr̥tve
samakalpayan
kumārāś
ca
viśākʰaṃ
taṃ
pitr̥tve
samakalpayan
/
՚
Verse: 3
Halfverse: a
sa
bʰūtvā
bʰagavān
saṃkʰye
rakṣaṃś
cʰāga
mukʰas
tadā
sa
bʰūtvā
bʰagavān
saṃkʰye
rakṣaṃś
cʰāga
mukʰas
tadā
/
Halfverse: c
vr̥taḥ
kanyā
gaṇaiḥ
sarvair
ātmanīnaiś
ca
putrakaiḥ
vr̥taḥ
kanyā
gaṇaiḥ
sarvair
ātmanīnaiś
ca
putrakaiḥ
/
՚ՙ
Verse: 4
Halfverse: a
mātr̥̄ṇāṃ
prekṣatīnāṃ
ca
bʰadraśākʰaś
ca
kauśalaḥ
mātr̥̄ṇāṃ
prekṣatīnāṃ
ca
bʰadraśākʰaś
ca
kauśalaḥ
/
ՙ
Halfverse: c
tataḥ
kumāra
pitaraṃ
skandam
āhur
janā
bʰuvi
tataḥ
kumāra
pitaraṃ
skandam
āhur
janā
bʰuvi
/
՚ՙ
Verse: 5
Halfverse: a
rudram
agnim
umāṃ
svāhāṃ
pradeśeṣu
mahābalām
rudram
agnim
umāṃ
svāhāṃ
pradeśeṣu
mahā-balām
/
Halfverse: c
yajanti
putra
kāmāś
ca
putriṇaś
ca
sadā
janāḥ
yajanti
putra
kāmāś
ca
putriṇaś
ca
sadā
janāḥ
/
՚
Verse: 6
Halfverse: a
yās
tās
tv
ajanayat
kanyās
tapo
nāma
hutāśanaḥ
yās
tās
tv
ajanayat
kanyās
tapo
nāma
hutāśanaḥ
/
ՙ
Halfverse: c
kiṃ
karomīti
tāḥ
skandaṃ
saṃprāptāḥ
samabʰāṣata
kiṃ
karomi
_iti
tāḥ
skandaṃ
saṃprāptāḥ
samabʰāṣata
/
՚
Verse: 7
{Mātara
ūcuḥ}
Halfverse: a
bʰavema
sarvalokasya
vayaṃ
mātara
uttamāḥ
bʰavema
sarva-lokasya
vayaṃ
mātara\
uttamāḥ
/
ՙ
Halfverse: c
prasādāt
tava
pūjyāś
ca
priyam
etat
kuruṣva
naḥ
prasādāt
tava
pūjyāś
ca
priyam
etat
kuruṣva
naḥ
/
՚ՙ
Verse: 8
{Mārkaṇḍeya
uvāca}
Halfverse: a
so
'bravīd
bāḍʰam
ity
evaṃ
bʰaviṣyadʰvaṃ
pr̥tʰagvidʰāḥ
so
_abravīd
bāḍʰam
ity
evaṃ
bʰaviṣyadʰvaṃ
pr̥tʰag-vidʰāḥ
/
Halfverse: c
aśivāś
ca
śivāś
caiva
punaḥ
punar
udāradʰīḥ
aśivāś
ca
śivāś
caiva
punaḥ
punar
udāra-dʰīḥ
/
՚
Verse: 9
Halfverse: a
tataḥ
saṃkalpya
putratve
skaṃdaṃ
mātr̥gaṇo
'gamat
tataḥ
saṃkalpya
putratve
skaṃdaṃ
mātr̥-gaṇo
_agamat
/
Halfverse: c
kākī
ca
halimā
caiva
rudrātʰa
br̥halī
tatʰā
kākī
ca
halimā
caiva
rudrā
_atʰa
br̥halī
tatʰā
/
Halfverse: e
āryā
palālā
vai
mitrā
satnptaitāḥ
śuśu
mātaraḥ
āryā
palālā
vai
mitrā
satnpta
_etāḥ
śuśu
mātaraḥ
/
՚
Verse: 10
Halfverse: a
etāsāṃ
vīryasaṃpannaḥ
śiśur
nāmātidāruṇaḥ
etāsāṃ
vīrya-saṃpannaḥ
śiśur
nāma
_atidāruṇaḥ
/
Halfverse: c
skanda
prasādajaḥ
putro
lohitākṣo
bʰayaṃkaraḥ
skanda
prasādajaḥ
putro
lohita
_akṣo
bʰayaṃkaraḥ
/
՚10
Verse: 11
Halfverse: a
eṣa
vīrāṣṭakaḥ
proktaḥ
skanda
mātr̥gaṇodbʰavaḥ
eṣa
vīra
_aṣṭakaḥ
proktaḥ
skanda
mātr̥-gaṇa
_udbʰavaḥ
/
Halfverse: c
cʰāga
vaktreṇa
sahito
navakaḥ
parikīryate
cʰāga
vaktreṇa
sahito
navakaḥ
parikīryate
/
՚
Verse: 12
Halfverse: a
ṣaṣṭʰaṃ
cʰāgamayaṃ
vaktraṃ
skandasyaiveti
viddʰi
tat
ṣaṣṭʰaṃ
cʰāgamayaṃ
vaktraṃ
skandasya
_eva
_iti
viddʰi
tat
/
Halfverse: c
ṣaṣ
ṣiro
'bʰyantaraṃ
rājan
nityaṃ
mātr̥gaṇārcitam
ṣaṣ
ṣiro
_abʰyantaraṃ
rājan
nityaṃ
mātr̥-gaṇa
_arcitam
/
՚ՙ
Verse: 13
Halfverse: a
ṣaṇṇāṃ
tu
pravaraṃ
tasya
śīrṣāṇām
iha
śabdyate
ṣaṇṇāṃ
tu
pravaraṃ
tasya
śīrṣāṇām
iha
śabdyate
/
Halfverse: c
śaktiṃ
yenāsr̥jad
divyāṃ
bʰadraśākʰa
iti
sma
ha
śaktiṃ
yena
_asr̥jad
divyāṃ
bʰadraśākʰa\
iti
sma
ha
/
՚ՙ
Verse: 14
Halfverse: a
ity
etad
vividʰākāraṃ
vr̥ttaṃ
śuklasya
pañcamīm
ity
etad
vividʰa
_ākāraṃ
vr̥ttaṃ
śuklasya
pañcamīm
/
Halfverse: c
tatra
yuddʰaṃ
mahāgʰoraṃ
vr̥ttaṃ
ṣaṣṭʰyāṃ
janādʰipa
tatra
yuddʰaṃ
mahā-gʰoraṃ
vr̥ttaṃ
ṣaṣṭʰyāṃ
jana
_adʰipa
/
՚E14ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.