TITUS
Mahabharata
Part No. 514
Previous part

Chapter: 217 
Adhyāya 217


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
skandasya pārṣadān gʰorāñ   śr̥ṇuṣvādbʰuta darśanān
   
skandasya pārṣadān gʰorāñ   śr̥ṇuṣva_adbʰuta darśanān /
Halfverse: c    
vajraprahārāt skandasya   jajñus tatra kumārakāḥ
   
vajra-prahārāt skandasya   jajñus tatra kumārakāḥ /
Halfverse: e    
ye haranti śiśūñ jātān   garbʰastʰāṃś caiva dāruṇāḥ
   
ye haranti śiśūñ jātān   garbʰastʰāṃś caiva dāruṇāḥ / ՚

Verse: 2 
Halfverse: a    
vajraprahārāt kanyāś ca   jajñire 'sya mahābalāḥ
   
vajra-prahārāt kanyāś ca   jajñire_asya mahā-balāḥ /
Halfverse: c    
kumārāś ca viśākʰaṃ taṃ   pitr̥tve samakalpayan
   
kumārāś ca viśākʰaṃ taṃ   pitr̥tve samakalpayan / ՚

Verse: 3 
Halfverse: a    
sa bʰūtvā bʰagavān saṃkʰye   rakṣaṃś cʰāga mukʰas tadā
   
sa bʰūtvā bʰagavān saṃkʰye   rakṣaṃś cʰāga mukʰas tadā /
Halfverse: c    
vr̥taḥ kanyā gaṇaiḥ sarvair   ātmanīnaiś ca putrakaiḥ
   
vr̥taḥ kanyā gaṇaiḥ sarvair   ātmanīnaiś ca putrakaiḥ / ՚ՙ

Verse: 4 
Halfverse: a    
mātr̥̄ṇāṃ prekṣatīnāṃ ca   bʰadraśākʰaś ca kauśalaḥ
   
mātr̥̄ṇāṃ prekṣatīnāṃ ca   bʰadraśākʰaś ca kauśalaḥ / ՙ
Halfverse: c    
tataḥ kumāra pitaraṃ   skandam āhur janā bʰuvi
   
tataḥ kumāra pitaraṃ   skandam āhur janā bʰuvi / ՚ՙ

Verse: 5 
Halfverse: a    
rudram agnim umāṃ svāhāṃ   pradeśeṣu mahābalām
   
rudram agnim umāṃ svāhāṃ   pradeśeṣu mahā-balām /
Halfverse: c    
yajanti putra kāmāś ca   putriṇaś ca sadā janāḥ
   
yajanti putra kāmāś ca   putriṇaś ca sadā janāḥ / ՚

Verse: 6 
Halfverse: a    
yās tās tv ajanayat kanyās   tapo nāma hutāśanaḥ
   
yās tās tv ajanayat kanyās   tapo nāma hutāśanaḥ / ՙ
Halfverse: c    
kiṃ karomīti tāḥ skandaṃ   saṃprāptāḥ samabʰāṣata
   
kiṃ karomi_iti tāḥ skandaṃ   saṃprāptāḥ samabʰāṣata / ՚

Verse: 7 
{Mātara ūcuḥ}
Halfverse: a    
bʰavema sarvalokasya   vayaṃ mātara uttamāḥ
   
bʰavema sarva-lokasya   vayaṃ mātara\ uttamāḥ / ՙ
Halfverse: c    
prasādāt tava pūjyāś ca   priyam etat kuruṣva naḥ
   
prasādāt tava pūjyāś ca   priyam etat kuruṣva naḥ / ՚ՙ

Verse: 8 
{Mārkaṇḍeya uvāca}
Halfverse: a    
so 'bravīd bāḍʰam ity evaṃ   bʰaviṣyadʰvaṃ pr̥tʰagvidʰāḥ
   
so_abravīd bāḍʰam ity evaṃ   bʰaviṣyadʰvaṃ pr̥tʰag-vidʰāḥ /
Halfverse: c    
aśivāś ca śivāś caiva   punaḥ punar udāradʰīḥ
   
aśivāś ca śivāś caiva   punaḥ punar udāra-dʰīḥ / ՚

Verse: 9 
Halfverse: a    
tataḥ saṃkalpya putratve   skaṃdaṃ mātr̥gaṇo 'gamat
   
tataḥ saṃkalpya putratve   skaṃdaṃ mātr̥-gaṇo_agamat /
Halfverse: c    
kākī ca halimā caiva   rudrātʰa br̥halī tatʰā
   
kākī ca halimā caiva   rudrā_atʰa br̥halī tatʰā /
Halfverse: e    
āryā palālā vai mitrā   satnptaitāḥ śuśu mātaraḥ
   
āryā palālā vai mitrā   satnpta_etāḥ śuśu mātaraḥ / ՚

Verse: 10 
Halfverse: a    
etāsāṃ vīryasaṃpannaḥ   śiśur nāmātidāruṇaḥ
   
etāsāṃ vīrya-saṃpannaḥ   śiśur nāma_atidāruṇaḥ /
Halfverse: c    
skanda prasādajaḥ putro   lohitākṣo bʰayaṃkaraḥ
   
skanda prasādajaḥ putro   lohita_akṣo bʰayaṃkaraḥ / ՚10

Verse: 11 
Halfverse: a    
eṣa vīrāṣṭakaḥ proktaḥ   skanda mātr̥gaṇodbʰavaḥ
   
eṣa vīra_aṣṭakaḥ proktaḥ   skanda mātr̥-gaṇa_udbʰavaḥ /
Halfverse: c    
cʰāga vaktreṇa sahito   navakaḥ parikīryate
   
cʰāga vaktreṇa sahito   navakaḥ parikīryate / ՚

Verse: 12 
Halfverse: a    
ṣaṣṭʰaṃ cʰāgamayaṃ vaktraṃ   skandasyaiveti viddʰi tat
   
ṣaṣṭʰaṃ cʰāgamayaṃ vaktraṃ   skandasya_eva_iti viddʰi tat /
Halfverse: c    
ṣaṣ ṣiro 'bʰyantaraṃ rājan   nityaṃ mātr̥gaṇārcitam
   
ṣaṣ ṣiro_abʰyantaraṃ rājan   nityaṃ mātr̥-gaṇa_arcitam / ՚ՙ

Verse: 13 
Halfverse: a    
ṣaṇṇāṃ tu pravaraṃ tasya   śīrṣāṇām iha śabdyate
   
ṣaṇṇāṃ tu pravaraṃ tasya   śīrṣāṇām iha śabdyate /
Halfverse: c    
śaktiṃ yenāsr̥jad divyāṃ   bʰadraśākʰa iti sma ha
   
śaktiṃ yena_asr̥jad divyāṃ   bʰadraśākʰa\ iti sma ha / ՚ՙ

Verse: 14 
Halfverse: a    
ity etad vividʰākāraṃ   vr̥ttaṃ śuklasya pañcamīm
   
ity etad vividʰa_ākāraṃ   vr̥ttaṃ śuklasya pañcamīm /
Halfverse: c    
tatra yuddʰaṃ mahāgʰoraṃ   vr̥ttaṃ ṣaṣṭʰyāṃ janādʰipa
   
tatra yuddʰaṃ mahā-gʰoraṃ   vr̥ttaṃ ṣaṣṭʰyāṃ jana_adʰipa / ՚E14ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.