TITUS
Mahabharata
Part No. 515
Previous part

Chapter: 218 
Adhyāya 218


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
upaviṣṭaṃ tataḥ skandaṃ   hiraṇyakavaca srajam
   
upaviṣṭaṃ tataḥ skandaṃ   hiraṇya-kavaca srajam /
Halfverse: c    
hiraṇyacūḍa mukuṭaṃ   hiraṇyākṣaṃ mahāprabʰam
   
hiraṇya-cūḍa mukuṭaṃ   hiraṇya_akṣaṃ mahā-prabʰam / ՚

Verse: 2 
Halfverse: a    
lohitāmbara saṃvītaṃ   tīkṣṇadaṃṣṭraṃ manoramam
   
lohita_ambara saṃvītaṃ   tīkṣṇa-daṃṣṭraṃ manoramam /
Halfverse: c    
sarvalakṣaṇasaṃpannaṃ   trailokyasyāpi supriyam
   
sarva-lakṣaṇa-saṃpannaṃ   trailokyasya_api supriyam / ՚

Verse: 3 
Halfverse: a    
tatas taṃ varadaṃ śūraṃ   yuvānaṃ mr̥ṣṭakuṇḍalam
   
tatas taṃ varadaṃ śūraṃ   yuvānaṃ mr̥ṣṭa-kuṇḍalam / ՙ
Halfverse: c    
abʰajat padmarūpā śrīḥ   svayam eva śarīriṇī
   
abʰajat padma-rūpā śrīḥ   svayam eva śarīriṇī / ՚

Verse: 4 
Halfverse: a    
śriyā juṣṭaḥ pr̥tʰu yaśāḥ   sa kumāra varas tadā
   
śriyā juṣṭaḥ pr̥tʰu yaśāḥ   sa kumāra varas tadā / ՙ
Halfverse: c    
niṣaṇṇo dr̥śyate bʰūtaiḥ   paurṇamāsyāṃ yatʰā śaśī
   
niṣaṇṇo dr̥śyate bʰūtaiḥ   paurṇamāsyāṃ yatʰā śaśī / ՚ՙ

Verse: 5 
Halfverse: a    
apūjayan mahātmāno   brāhmaṇās taṃ mahābalam
   
apūjayan mahātmāno   brāhmaṇās taṃ mahā-balam /
Halfverse: c    
idam āhus tadā caiva   skandaṃ tatra maharṣayaḥ
   
idam āhus tadā caiva   skandaṃ tatra maharṣayaḥ / ՚

Verse: 6 
Halfverse: a    
hiraṇyavarṇabʰadraṃ te   lokānāṃ śaṃkaro bʰava
   
hiraṇya-varṇa-bʰadraṃ te   lokānāṃ śaṃkaro bʰava /
Halfverse: c    
tvayā ṣaṣ rātrajātena   sarve lokā vaśīkr̥tāḥ
   
tvayā ṣaṣ rātra-jātena   sarve lokā vaśī-kr̥tāḥ / ՚

Verse: 7 
Halfverse: a    
abʰayaṃ ca punar dattaṃ   tvayaivaiṣāṃ surottama
   
abʰayaṃ ca punar dattaṃ   tvayā_eva_eṣāṃ sura_uttama /
Halfverse: c    
tasmād indro bʰavān astu   trailokyasyābʰayaṃkaraḥ
   
tasmād indro bʰavān astu   trailokyasya_abʰayaṃkaraḥ / ՚

Verse: 8 
{Skanda uvāca}
Halfverse: a    
kim indraḥ sarvalokānāṃ   karotīha tapodʰanāḥ
   
kim indraḥ sarva-lokānāṃ   karoti_iha tapo-dʰanāḥ /
Halfverse: c    
katʰaṃ deva ganāṃś caiva   pāti nityaṃ sureśvaraḥ
   
katʰaṃ deva ganāṃś caiva   pāti nityaṃ sura_īśvaraḥ / ՚

Verse: 9 
{R̥ṣaya ūcuḥ}
Halfverse: a    
indro diśati bʰūtānāṃ   balaṃ tejo prajāḥ sukʰam
   
indro diśati bʰūtānāṃ   balaṃ tejo prajāḥ sukʰam /
Halfverse: c    
tuṣṭaḥ prayaccʰati tatʰā   sarvān dāyān sureśvaraḥ
   
tuṣṭaḥ prayaccʰati tatʰā   sarvān dāyān sura_īśvaraḥ / ՚

Verse: 10 
Halfverse: a    
durvr̥ttānāṃ saṃharati   vr̥ttastʰānāṃ prayaccʰati
   
durvr̥ttānāṃ saṃharati   vr̥ttastʰānāṃ prayaccʰati /
Halfverse: c    
anuśāsti ca bʰūtāni   kāryeṣu balasūdanaḥ
   
anuśāsti ca bʰūtāni   kāryeṣu bala-sūdanaḥ / ՚10

Verse: 11 
Halfverse: a    
asūrye ca bʰavet sūryas   tatʰācandre ca candramāḥ
   
asūrye ca bʰavet sūryas   tatʰā_acandre ca candramāḥ /
Halfverse: c    
bʰavaty agniś ca vāyuś ca   pr̥tʰivy āpaś ca kāraṇaiḥ
   
bʰavaty agniś ca vāyuś ca   pr̥tʰivy āpaś ca kāraṇaiḥ / ՚

Verse: 12 
Halfverse: a    
etad indreṇa kartavyam   indre hi vipulaṃ balam
   
etad indreṇa kartavyam   indre hi vipulaṃ balam /
Halfverse: c    
tvaṃ ca vīra balaśreṣṭʰas   tasmād indro bʰavasva naḥ
   
tvaṃ ca vīra bala-śreṣṭʰas   tasmād indro bʰavasva naḥ / ՚

Verse: 13 
{Śakra uvāca}
Halfverse: a    
bʰavasvendro mahābāho   sarveṣāṃ naḥ sukʰāvahaḥ
   
bʰavasva_indro mahā-bāho   sarveṣāṃ naḥ sukʰa_āvahaḥ / ՙ
Halfverse: c    
abʰiṣicyasva caivādya   prāptarūpo 'si sattama
   
abʰiṣicyasva ca_eva_adya   prāpta-rūpo_asi sattama / ՚

Verse: 14 
{Skanda uvāca}
Halfverse: a    
śādʰi tvam eva trailokyam   avyagro vijaye rataḥ
   
śādʰi tvam eva trailokyam   avyagro vijaye rataḥ /
Halfverse: c    
ahaṃ te kiṃkaraḥ śakra   na mamendratvam īpsitam
   
ahaṃ te kiṃkaraḥ śakra   na mama_indratvam īpsitam / ՚

Verse: 15 
{Śakra uvāca}
Halfverse: a    
balaṃ tavādbʰutaṃ vīra   tvaṃ devānām arīñ jahi
   
balaṃ tava_adbʰutaṃ vīra   tvaṃ devānām arīn jahi /
Halfverse: c    
avajñāsyanti māṃ lokā   vīryeṇa tava vismitāḥ
   
avajñāsyanti māṃ lokā   vīryeṇa tava vismitāḥ / ՚

Verse: 16 
Halfverse: a    
indratve 'pi stʰitaṃ vīra   balahīnaṃ parājitam
   
indratve_api stʰitaṃ vīra   bala-hīnaṃ parājitam / ՙ
Halfverse: c    
āvayoś ca mitʰo bʰede   prayatiṣyanty atandritāḥ
   
āvayoś ca mitʰo bʰede   prayatiṣyanty atandritāḥ / ՚

Verse: 17 
Halfverse: a    
bʰedite ca tvayi vibʰo   loko dvaidʰam upeṣyati
   
bʰedite ca tvayi vibʰo   loko dvaidʰam upeṣyati /
Halfverse: c    
dvidʰā bʰūteṣu lokeṣu   niściteṣv āvayos tatʰā
   
dvidʰā bʰūteṣu lokeṣu   niściteṣv āvayos tatʰā /
Halfverse: e    
vigrahaḥ saṃpravarteta   bʰūtabʰedān mahābala
   
vigrahaḥ saṃpravarteta   bʰūta-bʰedān mahā-bala / ՚

Verse: 18 
Halfverse: a    
tatra tvaṃ māṃ raṇe tāta   yatʰāśraddʰaṃ vijeṣyasi
   
tatra tvaṃ māṃ raṇe tāta   yatʰā-śraddʰaṃ vijeṣyasi /
Halfverse: c    
tasmād indro bʰavān adya   bʰavitā vicāraya
   
tasmād indro bʰavān adya   bʰavitā vicāraya / ՚ՙ

Verse: 19 
{Skanda uvāca}
Halfverse: a    
tvam eva rājā bʰadraṃ te   trailokyasya mamaiva ca
   
tvam eva rājā bʰadraṃ te   trailokyasya mama_eva ca /
Halfverse: c    
karomi kiṃ ca te śakra   śāsanaṃ tad bravīhi me
   
karomi kiṃ ca te śakra   śāsanaṃ tad bravīhi me / ՚

Verse: 20 
{Śakra uvāca}
Halfverse: a    
yadi satyam idaṃ vākyaṃ   niścayād bʰāṣitaṃ tvayā
   
yadi satyam idaṃ vākyaṃ   niścayād bʰāṣitaṃ tvayā /
Halfverse: c    
yadi śāsanaṃ skanda   kartum iccʰasi me śr̥ṇu
   
yadi śāsanaṃ skanda   kartum iccʰasi me śr̥ṇu / ՚20

Verse: 21 
Halfverse: a    
abʰiṣicyasva devānāṃ   senāpatye mahābala
   
abʰiṣicyasva devānāṃ   senāpatye mahā-bala /
Halfverse: c    
aham indro bʰaviṣyāmi   tava vākyān mahābala
   
aham indro bʰaviṣyāmi   tava vākyān mahā-bala / ՚

Verse: 22 
{Skanda uvāca}
Halfverse: a    
dānavānāṃ vināśāya   devānām artʰasiddʰaye
   
dānavānāṃ vināśāya   devānām artʰa-siddʰaye / ՙ
Halfverse: c    
gobrāhmaṇasya trāṇārtʰaṃ   senāpatye 'bʰiṣiñca mām
   
go-brāhmaṇasya trāṇa_artʰaṃ   senāpatye_abʰiṣiñca mām / ՚

Verse: 23 
{Mārkaṇḍeya uvāca}
Halfverse: a    
so 'bʰiṣikto magʰavatā   sarvair devagaṇaiḥ saha
   
so_abʰiṣikto magʰavatā   sarvair deva-gaṇaiḥ saha /
Halfverse: c    
atīva śuśubʰe tatra   pūjyamāno maharṣibʰiḥ
   
atīva śuśubʰe tatra   pūjyamāno maharṣibʰiḥ / ՚

Verse: 24 
Halfverse: a    
tasya tat kāñcanaṃ cʰatraṃ   dʰriyamāṇaṃ vyarocata
   
tasya tat kāñcanaṃ cʰatraṃ   dʰriyamāṇaṃ vyarocata /
Halfverse: c    
yatʰaiva susamiddʰasya   pāvakasyātma maṇḍalam {!}
   
yatʰaiva susamiddʰasya   pāvakasya_ātma maṇḍalam / ՚ {!}

Verse: 25 
Halfverse: a    
viśvakarma kr̥tā cāsya   divyā mālā hiraṇmayī
   
viśvakarma kr̥tā ca_asya   divyā mālā hiraṇmayī /
Halfverse: c    
ābaddʰā tripuragʰnena   svayam eva yaśasvinā
   
ābaddʰā tripuragʰnena   svayam eva yaśasvinā / ՚

Verse: 26 
Halfverse: a    
āgamya manujavyāgʰrasahadevyā   paraṃtapa
   
āgamya manuja-vyāgʰra-saha-devyā   paraṃtapa /
Halfverse: c    
arcayām āsa suprīto   bʰagavān govr̥ṣadʰvajaḥ
   
arcayāmāsa suprīto   bʰagavān go-vr̥ṣa-dʰvajaḥ / ՚ՙ

Verse: 27 
Halfverse: a    
rudram agniṃ dvijāḥ prāhū   rudra sūnus tatas tu saḥ
   
rudram agniṃ dvijāḥ prāhū   rudra sūnus tatas tu saḥ /
Halfverse: c    
rudreṇa śukram utsr̥ṣṭaṃ   tac cʰvetaḥ parvato 'bʰavat
   
rudreṇa śukram utsr̥ṣṭaṃ   tat śvetaḥ parvato_abʰavat /
Halfverse: e    
pāvakasyendriyaṃ śvete   kr̥ttikābʰiḥ kr̥taṃ nage
   
pāvakasya_indriyaṃ śvete   kr̥ttikābʰiḥ kr̥taṃ nage / ՚

Verse: 28 
Halfverse: a    
pūjyamānaṃ tu rudreṇa   dr̥ṣṭvā sarve divaukasaḥ
   
pūjyamānaṃ tu rudreṇa   dr̥ṣṭvā sarve divaukasaḥ /
Halfverse: c    
rudra sūnuṃ tataḥ prāhur   guhaṃ guṇavatāṃ varam
   
rudra sūnuṃ tataḥ prāhur   guhaṃ guṇavatāṃ varam / ՚

Verse: 29 
Halfverse: a    
anupraviśya rudreṇa   vahniṃ jāto hy ayaṃ śiśuḥ
   
anupraviśya rudreṇa   vahniṃ jāto hy ayaṃ śiśuḥ /
Halfverse: c    
tatra jātas tataḥ skando   rudra sūnus tato 'bʰavat
   
tatra jātas tataḥ skando   rudra sūnus tato_abʰavat / ՚

Verse: 30 
Halfverse: a    
rudrasya vahneḥ svāhāyāḥ   ṣaṇṇāṃ strīṇāṃ ca tejasā
   
rudrasya vahneḥ svāhāyāḥ   ṣaṇṇāṃ strīṇāṃ ca tejasā / ՙ
Halfverse: c    
jātaḥ skandaḥ suraśreṣṭʰo   rudra sūnus tato 'bʰavat
   
jātaḥ skandaḥ sura-śreṣṭʰo   rudra sūnus tato_abʰavat / ՚30

Verse: 31 
Halfverse: a    
araje vāsasī rakte   vasānaḥ pāvakātmajaḥ {!}
   
araje vāsasī rakte   vasānaḥ pāvaka_ātmajaḥ / ՙ {!}
Halfverse: c    
bʰāti dīptavapuḥ śrīmān   raktābʰrābʰyām ivāṃśumān
   
bʰāti dīpta-vapuḥ śrīmān   rakta_abʰrābʰyām iva_aṃśumān / ՚

Verse: 32 
Halfverse: a    
kukkuṭaś cāgninā dattas   tasya ketur alaṃkr̥taḥ
   
kukkuṭaś ca_agninā dattas   tasya ketur alaṃkr̥taḥ /
Halfverse: c    
ratʰe samuccʰrito bʰāti   kālāgnir iva lohitaḥ
   
ratʰe samuccʰrito bʰāti   kāla_agnir iva lohitaḥ / ՚

Verse: 33 
Halfverse: a    
viveśa kavacaṃ cāsya   śarīraṃ sahajaṃ tataḥ
   
viveśa kavacaṃ ca_asya   śarīraṃ sahajaṃ tataḥ /
Halfverse: c    
yudʰyamānasya dehasya   prādurbʰavati tat sadā
   
yudʰyamānasya dehasya   prādurbʰavati tat sadā / ՚

Verse: 34 
Halfverse: a    
śaktir varma balaṃ tejo   kāntatvaṃ satyam akṣatiḥ
   
śaktir varma balaṃ tejo   kāntatvaṃ satyam akṣatiḥ /
Halfverse: c    
brahmaṇyatvam asaṃmoho   bʰaktānāṃ parirakṣaṇam
   
brahmaṇyatvam asaṃmoho   bʰaktānāṃ parirakṣaṇam / ՚

Verse: 35 
Halfverse: a    
nikr̥ntanaṃ ca śatrūṇāṃ   lokānāṃ cābʰirakṣaṇam
   
nikr̥ntanaṃ ca śatrūṇāṃ   lokānāṃ ca_abʰirakṣaṇam /
Halfverse: c    
skandena saha jātāni   sarvāṇy eva janādʰipa
   
skandena saha jātāni   sarvāṇy eva jana_adʰipa / ՚

Verse: 36 
Halfverse: a    
evaṃ devagaṇaiḥ sarvaiḥ   so 'bʰiṣiktaḥ svalaṃkr̥taḥ
   
evaṃ deva-gaṇaiḥ sarvaiḥ   so_abʰiṣiktaḥ sv-alaṃkr̥taḥ / ՙ
Halfverse: c    
babʰau pratītaḥ sumanāḥ   paripūrṇendu darśanaḥ
   
babʰau pratītaḥ sumanāḥ   paripūrṇa_indu darśanaḥ / ՚

Verse: 37 
Halfverse: a    
iṣṭaiḥ svādʰyāyagʰoṣaiś ca   deva tūryaravair api
   
iṣṭaiḥ svādʰyāya-gʰoṣaiś ca   deva tūrya-ravair api /
Halfverse: c    
devagandʰarvagītaiś ca   sarvair apsarasāṃ gaṇaiḥ
   
deva-gandʰarva-gītaiś ca   sarvair apsarasāṃ gaṇaiḥ / ՚

Verse: 38 
Halfverse: a    
etaiś cānyaiś ca vividʰair   hr̥ṣṭatuṣṭair alaṃkr̥taiḥ
   
etaiś ca_anyaiś ca vividʰair   hr̥ṣṭa-tuṣṭair alaṃkr̥taiḥ /
Halfverse: c    
krīḍann iva tadā devair   abʰiṣiktaḥ sa pāvakiḥ {!}
   
krīḍann iva tadā devair   abʰiṣiktaḥ sa pāvakiḥ / ՚ {!}

Verse: 39 
Halfverse: a    
abʰiṣiktaṃ mahāsenam   apaśyanta divaukasaḥ
   
abʰiṣiktaṃ mahā-senam   apaśyanta diva_okasaḥ /
Halfverse: c    
vinihatya tamo sūryaṃ   yatʰehābʰyuditaṃ tatʰā
   
vinihatya tamo sūryaṃ   yatʰā_iha_abʰyuditaṃ tatʰā / ՚

Verse: 40 
Halfverse: a    
atʰainam abʰyayuḥ sarvā   deva senāḥ sahasraśaḥ
   
atʰa_enam abʰyayuḥ sarvā   deva senāḥ sahasraśaḥ /
Halfverse: c    
asmākaṃ tvaṃ patir iti   bruvāṇāḥ sarvatodiśam
   
asmākaṃ tvaṃ patir iti   bruvāṇāḥ sarvato-diśam / ՚40

Verse: 41 
Halfverse: a    
tāḥ samāsādya bʰagavān   sarvabʰūtagaṇair vr̥taḥ
   
tāḥ samāsādya bʰagavān   sarva-bʰūta-gaṇair vr̥taḥ /
Halfverse: c    
arcitaś ca stutaś caiva   sāntvayām āsa api
   
arcitaś ca stutaś caiva   sāntvayāmāsa tā\ api / ՚ՙ

Verse: 42 
Halfverse: a    
śatakratuś cābʰiṣicya   skandaṃ senāpatiṃ tadā
   
śatakratuś ca_abʰiṣicya   skandaṃ senā-patiṃ tadā /
Halfverse: c    
sasmāra tāṃ deva senāṃ    tena vimokṣitā
   
sasmāra tāṃ deva senāṃ    tena vimokṣitā / ՚

Verse: 43 
Halfverse: a    
ayaṃ tasyāḥ patir nūnaṃ   vihito brahmaṇā svayam
   
ayaṃ tasyāḥ patir nūnaṃ   vihito brahmaṇā svayam /
Halfverse: c    
iti cintyānayām āsa   devasenāṃ svalaṃkr̥tām
   
iti cintya_ānayāmāsa   devasenāṃ sv-alaṃkr̥tām / ՚ՙ

Verse: 44 
Halfverse: a    
skandaṃ covāca balabʰid   iyaṃ kanyā surottama
   
skandaṃ ca_uvāca balabʰid   iyaṃ kanyā sura_uttama /
Halfverse: c    
ajāte tvayi nirdiṣṭā   tava patnī svayambʰuvā
   
ajāte tvayi nirdiṣṭā   tava patnī svayambʰuvā / ՚

Verse: 45 
Halfverse: a    
tasmāt tvam asyā vidʰivat   pāṇiṃ mantrapuraskr̥tam
   
tasmāt tvam asyā vidʰivat   pāṇiṃ mantra-puraskr̥tam /
Halfverse: c    
gr̥hāṇa dakṣiṇaṃ devyāḥ   pāṇinā padmavarcasam
   
gr̥hāṇa dakṣiṇaṃ devyāḥ   pāṇinā padma-varcasam / ՚ՙ

Verse: 46 
Halfverse: a    
evam uktaḥ sa jagrāha   tasyāḥ pāṇiṃ yatʰāvidʰi
   
evam uktaḥ sa jagrāha   tasyāḥ pāṇiṃ yatʰā-vidʰi /
Halfverse: c    
br̥haspatir mantravidʰaṃ   jajāpa ca juhāva ca
   
br̥haspatir mantra-vidʰaṃ   jajāpa ca juhāva ca / ՚

Verse: 47 
Halfverse: a    
evaṃ skandasya mahiṣīṃ   devasenāṃ vidur budʰāḥ
   
evaṃ skandasya mahiṣīṃ   devasenāṃ vidur budʰāḥ /
Halfverse: c    
ṣaṣṭʰīṃ yāṃ brāhmaṇāḥ prāhur   lakṣmīm āśāṃ sukʰapradām
   
ṣaṣṭʰīṃ yāṃ brāhmaṇāḥ prāhur   lakṣmīm āśāṃ sukʰa-pradām /
Halfverse: e    
sinīvālīṃ kuhūṃ caiva   sadvr̥ttim aparājitām
   
sinīvālīṃ kuhūṃ caiva   sadvr̥ttim aparājitām / ՚

Verse: 48 
Halfverse: a    
yadā skandaḥ patir labdʰaḥ   śāśvato devasenayā
   
yadā skandaḥ patir labdʰaḥ   śāśvato devasenayā /
Halfverse: c    
tadā tam āśrayal lakṣmīḥ   svayaṃ devī śarīriṇī
   
tadā tam āśrayal lakṣmīḥ   svayaṃ devī śarīriṇī / ՚

Verse: 49 
Halfverse: a    
śrījuṣṭaḥ pañcamīṃ skandas   tasmāc cʰrī pañcamī smr̥tā
   
śrī-juṣṭaḥ pañcamīṃ skandas   tasmāt śrī pañcamī smr̥tā /
Halfverse: c    
ṣaṣṭʰyāṃ kr̥tārtʰo 'bʰūd yasmāt   tasmāt ṣaṣṭʰī mahātitʰiḥ
   
ṣaṣṭʰyāṃ kr̥ta_artʰo_abʰūd yasmāt   tasmāt ṣaṣṭʰī mahā-titʰiḥ / ՚E49ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.