TITUS
Mahabharata
Part No. 515
Chapter: 218
Adhyāya
218
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
upaviṣṭaṃ
tataḥ
skandaṃ
hiraṇyakavaca
srajam
upaviṣṭaṃ
tataḥ
skandaṃ
hiraṇya-kavaca
srajam
/
Halfverse: c
hiraṇyacūḍa
mukuṭaṃ
hiraṇyākṣaṃ
mahāprabʰam
hiraṇya-cūḍa
mukuṭaṃ
hiraṇya
_akṣaṃ
mahā-prabʰam
/
՚
Verse: 2
Halfverse: a
lohitāmbara
saṃvītaṃ
tīkṣṇadaṃṣṭraṃ
manoramam
lohita
_ambara
saṃvītaṃ
tīkṣṇa-daṃṣṭraṃ
manoramam
/
Halfverse: c
sarvalakṣaṇasaṃpannaṃ
trailokyasyāpi
supriyam
sarva-lakṣaṇa-saṃpannaṃ
trailokyasya
_api
supriyam
/
՚
Verse: 3
Halfverse: a
tatas
taṃ
varadaṃ
śūraṃ
yuvānaṃ
mr̥ṣṭakuṇḍalam
tatas
taṃ
varadaṃ
śūraṃ
yuvānaṃ
mr̥ṣṭa-kuṇḍalam
/
ՙ
Halfverse: c
abʰajat
padmarūpā
śrīḥ
svayam
eva
śarīriṇī
abʰajat
padma-rūpā
śrīḥ
svayam
eva
śarīriṇī
/
՚
Verse: 4
Halfverse: a
śriyā
juṣṭaḥ
pr̥tʰu
yaśāḥ
sa
kumāra
varas
tadā
śriyā
juṣṭaḥ
pr̥tʰu
yaśāḥ
sa
kumāra
varas
tadā
/
ՙ
Halfverse: c
niṣaṇṇo
dr̥śyate
bʰūtaiḥ
paurṇamāsyāṃ
yatʰā
śaśī
niṣaṇṇo
dr̥śyate
bʰūtaiḥ
paurṇamāsyāṃ
yatʰā
śaśī
/
՚ՙ
Verse: 5
Halfverse: a
apūjayan
mahātmāno
brāhmaṇās
taṃ
mahābalam
apūjayan
mahātmāno
brāhmaṇās
taṃ
mahā-balam
/
Halfverse: c
idam
āhus
tadā
caiva
skandaṃ
tatra
maharṣayaḥ
idam
āhus
tadā
caiva
skandaṃ
tatra
maharṣayaḥ
/
՚
Verse: 6
Halfverse: a
hiraṇyavarṇabʰadraṃ
te
lokānāṃ
śaṃkaro
bʰava
hiraṇya-varṇa-bʰadraṃ
te
lokānāṃ
śaṃkaro
bʰava
/
Halfverse: c
tvayā
ṣaṣ
rātrajātena
sarve
lokā
vaśīkr̥tāḥ
tvayā
ṣaṣ
rātra-jātena
sarve
lokā
vaśī-kr̥tāḥ
/
՚
Verse: 7
Halfverse: a
abʰayaṃ
ca
punar
dattaṃ
tvayaivaiṣāṃ
surottama
abʰayaṃ
ca
punar
dattaṃ
tvayā
_eva
_eṣāṃ
sura
_uttama
/
Halfverse: c
tasmād
indro
bʰavān
astu
trailokyasyābʰayaṃkaraḥ
tasmād
indro
bʰavān
astu
trailokyasya
_abʰayaṃkaraḥ
/
՚
Verse: 8
{Skanda
uvāca}
Halfverse: a
kim
indraḥ
sarvalokānāṃ
karotīha
tapodʰanāḥ
kim
indraḥ
sarva-lokānāṃ
karoti
_iha
tapo-dʰanāḥ
/
Halfverse: c
katʰaṃ
deva
ganāṃś
caiva
pāti
nityaṃ
sureśvaraḥ
katʰaṃ
deva
ganāṃś
caiva
pāti
nityaṃ
sura
_īśvaraḥ
/
՚
Verse: 9
{R̥ṣaya
ūcuḥ}
Halfverse: a
indro
diśati
bʰūtānāṃ
balaṃ
tejo
prajāḥ
sukʰam
indro
diśati
bʰūtānāṃ
balaṃ
tejo
prajāḥ
sukʰam
/
Halfverse: c
tuṣṭaḥ
prayaccʰati
tatʰā
sarvān
dāyān
sureśvaraḥ
tuṣṭaḥ
prayaccʰati
tatʰā
sarvān
dāyān
sura
_īśvaraḥ
/
՚
Verse: 10
Halfverse: a
durvr̥ttānāṃ
saṃharati
vr̥ttastʰānāṃ
prayaccʰati
durvr̥ttānāṃ
saṃharati
vr̥ttastʰānāṃ
prayaccʰati
/
Halfverse: c
anuśāsti
ca
bʰūtāni
kāryeṣu
balasūdanaḥ
anuśāsti
ca
bʰūtāni
kāryeṣu
bala-sūdanaḥ
/
՚10
Verse: 11
Halfverse: a
asūrye
ca
bʰavet
sūryas
tatʰācandre
ca
candramāḥ
asūrye
ca
bʰavet
sūryas
tatʰā
_acandre
ca
candramāḥ
/
Halfverse: c
bʰavaty
agniś
ca
vāyuś
ca
pr̥tʰivy
āpaś
ca
kāraṇaiḥ
bʰavaty
agniś
ca
vāyuś
ca
pr̥tʰivy
āpaś
ca
kāraṇaiḥ
/
՚
Verse: 12
Halfverse: a
etad
indreṇa
kartavyam
indre
hi
vipulaṃ
balam
etad
indreṇa
kartavyam
indre
hi
vipulaṃ
balam
/
Halfverse: c
tvaṃ
ca
vīra
balaśreṣṭʰas
tasmād
indro
bʰavasva
naḥ
tvaṃ
ca
vīra
bala-śreṣṭʰas
tasmād
indro
bʰavasva
naḥ
/
՚
Verse: 13
{Śakra
uvāca}
Halfverse: a
bʰavasvendro
mahābāho
sarveṣāṃ
naḥ
sukʰāvahaḥ
bʰavasva
_indro
mahā-bāho
sarveṣāṃ
naḥ
sukʰa
_āvahaḥ
/
ՙ
Halfverse: c
abʰiṣicyasva
caivādya
prāptarūpo
'si
sattama
abʰiṣicyasva
ca
_eva
_adya
prāpta-rūpo
_asi
sattama
/
՚
Verse: 14
{Skanda
uvāca}
Halfverse: a
śādʰi
tvam
eva
trailokyam
avyagro
vijaye
rataḥ
śādʰi
tvam
eva
trailokyam
avyagro
vijaye
rataḥ
/
Halfverse: c
ahaṃ
te
kiṃkaraḥ
śakra
na
mamendratvam
īpsitam
ahaṃ
te
kiṃkaraḥ
śakra
na
mama
_indratvam
īpsitam
/
՚
Verse: 15
{Śakra
uvāca}
Halfverse: a
balaṃ
tavādbʰutaṃ
vīra
tvaṃ
devānām
arīñ
jahi
balaṃ
tava
_adbʰutaṃ
vīra
tvaṃ
devānām
arīn
jahi
/
Halfverse: c
avajñāsyanti
māṃ
lokā
vīryeṇa
tava
vismitāḥ
avajñāsyanti
māṃ
lokā
vīryeṇa
tava
vismitāḥ
/
՚
Verse: 16
Halfverse: a
indratve
'pi
stʰitaṃ
vīra
balahīnaṃ
parājitam
indratve
_api
stʰitaṃ
vīra
bala-hīnaṃ
parājitam
/
ՙ
Halfverse: c
āvayoś
ca
mitʰo
bʰede
prayatiṣyanty
atandritāḥ
āvayoś
ca
mitʰo
bʰede
prayatiṣyanty
atandritāḥ
/
՚
Verse: 17
Halfverse: a
bʰedite
ca
tvayi
vibʰo
loko
dvaidʰam
upeṣyati
bʰedite
ca
tvayi
vibʰo
loko
dvaidʰam
upeṣyati
/
Halfverse: c
dvidʰā
bʰūteṣu
lokeṣu
niściteṣv
āvayos
tatʰā
dvidʰā
bʰūteṣu
lokeṣu
niściteṣv
āvayos
tatʰā
/
Halfverse: e
vigrahaḥ
saṃpravarteta
bʰūtabʰedān
mahābala
vigrahaḥ
saṃpravarteta
bʰūta-bʰedān
mahā-bala
/
՚
Verse: 18
Halfverse: a
tatra
tvaṃ
māṃ
raṇe
tāta
yatʰāśraddʰaṃ
vijeṣyasi
tatra
tvaṃ
māṃ
raṇe
tāta
yatʰā-śraddʰaṃ
vijeṣyasi
/
Halfverse: c
tasmād
indro
bʰavān
adya
bʰavitā
mā
vicāraya
tasmād
indro
bʰavān
adya
bʰavitā
mā
vicāraya
/
՚ՙ
Verse: 19
{Skanda
uvāca}
Halfverse: a
tvam
eva
rājā
bʰadraṃ
te
trailokyasya
mamaiva
ca
tvam
eva
rājā
bʰadraṃ
te
trailokyasya
mama
_eva
ca
/
Halfverse: c
karomi
kiṃ
ca
te
śakra
śāsanaṃ
tad
bravīhi
me
karomi
kiṃ
ca
te
śakra
śāsanaṃ
tad
bravīhi
me
/
՚
Verse: 20
{Śakra
uvāca}
Halfverse: a
yadi
satyam
idaṃ
vākyaṃ
niścayād
bʰāṣitaṃ
tvayā
yadi
satyam
idaṃ
vākyaṃ
niścayād
bʰāṣitaṃ
tvayā
/
Halfverse: c
yadi
vā
śāsanaṃ
skanda
kartum
iccʰasi
me
śr̥ṇu
yadi
vā
śāsanaṃ
skanda
kartum
iccʰasi
me
śr̥ṇu
/
՚20
Verse: 21
Halfverse: a
abʰiṣicyasva
devānāṃ
senāpatye
mahābala
abʰiṣicyasva
devānāṃ
senāpatye
mahā-bala
/
Halfverse: c
aham
indro
bʰaviṣyāmi
tava
vākyān
mahābala
aham
indro
bʰaviṣyāmi
tava
vākyān
mahā-bala
/
՚
Verse: 22
{Skanda
uvāca}
Halfverse: a
dānavānāṃ
vināśāya
devānām
artʰasiddʰaye
dānavānāṃ
vināśāya
devānām
artʰa-siddʰaye
/
ՙ
Halfverse: c
gobrāhmaṇasya
trāṇārtʰaṃ
senāpatye
'bʰiṣiñca
mām
go-brāhmaṇasya
trāṇa
_artʰaṃ
senāpatye
_abʰiṣiñca
mām
/
՚
Verse: 23
{Mārkaṇḍeya
uvāca}
Halfverse: a
so
'bʰiṣikto
magʰavatā
sarvair
devagaṇaiḥ
saha
so
_abʰiṣikto
magʰavatā
sarvair
deva-gaṇaiḥ
saha
/
Halfverse: c
atīva
śuśubʰe
tatra
pūjyamāno
maharṣibʰiḥ
atīva
śuśubʰe
tatra
pūjyamāno
maharṣibʰiḥ
/
՚
Verse: 24
Halfverse: a
tasya
tat
kāñcanaṃ
cʰatraṃ
dʰriyamāṇaṃ
vyarocata
tasya
tat
kāñcanaṃ
cʰatraṃ
dʰriyamāṇaṃ
vyarocata
/
Halfverse: c
yatʰaiva
susamiddʰasya
pāvakasyātma
maṇḍalam
{!}
yatʰaiva
susamiddʰasya
pāvakasya
_ātma
maṇḍalam
/
՚
{!}
Verse: 25
Halfverse: a
viśvakarma
kr̥tā
cāsya
divyā
mālā
hiraṇmayī
viśvakarma
kr̥tā
ca
_asya
divyā
mālā
hiraṇmayī
/
Halfverse: c
ābaddʰā
tripuragʰnena
svayam
eva
yaśasvinā
ābaddʰā
tripuragʰnena
svayam
eva
yaśasvinā
/
՚
Verse: 26
Halfverse: a
āgamya
manujavyāgʰrasahadevyā
paraṃtapa
āgamya
manuja-vyāgʰra-saha-devyā
paraṃtapa
/
Halfverse: c
arcayām
āsa
suprīto
bʰagavān
govr̥ṣadʰvajaḥ
arcayāmāsa
suprīto
bʰagavān
go-vr̥ṣa-dʰvajaḥ
/
՚ՙ
Verse: 27
Halfverse: a
rudram
agniṃ
dvijāḥ
prāhū
rudra
sūnus
tatas
tu
saḥ
rudram
agniṃ
dvijāḥ
prāhū
rudra
sūnus
tatas
tu
saḥ
/
Halfverse: c
rudreṇa
śukram
utsr̥ṣṭaṃ
tac
cʰvetaḥ
parvato
'bʰavat
rudreṇa
śukram
utsr̥ṣṭaṃ
tat
śvetaḥ
parvato
_abʰavat
/
Halfverse: e
pāvakasyendriyaṃ
śvete
kr̥ttikābʰiḥ
kr̥taṃ
nage
pāvakasya
_indriyaṃ
śvete
kr̥ttikābʰiḥ
kr̥taṃ
nage
/
՚
Verse: 28
Halfverse: a
pūjyamānaṃ
tu
rudreṇa
dr̥ṣṭvā
sarve
divaukasaḥ
pūjyamānaṃ
tu
rudreṇa
dr̥ṣṭvā
sarve
divaukasaḥ
/
Halfverse: c
rudra
sūnuṃ
tataḥ
prāhur
guhaṃ
guṇavatāṃ
varam
rudra
sūnuṃ
tataḥ
prāhur
guhaṃ
guṇavatāṃ
varam
/
՚
Verse: 29
Halfverse: a
anupraviśya
rudreṇa
vahniṃ
jāto
hy
ayaṃ
śiśuḥ
anupraviśya
rudreṇa
vahniṃ
jāto
hy
ayaṃ
śiśuḥ
/
Halfverse: c
tatra
jātas
tataḥ
skando
rudra
sūnus
tato
'bʰavat
tatra
jātas
tataḥ
skando
rudra
sūnus
tato
_abʰavat
/
՚
Verse: 30
Halfverse: a
rudrasya
vahneḥ
svāhāyāḥ
ṣaṇṇāṃ
strīṇāṃ
ca
tejasā
rudrasya
vahneḥ
svāhāyāḥ
ṣaṇṇāṃ
strīṇāṃ
ca
tejasā
/
ՙ
Halfverse: c
jātaḥ
skandaḥ
suraśreṣṭʰo
rudra
sūnus
tato
'bʰavat
jātaḥ
skandaḥ
sura-śreṣṭʰo
rudra
sūnus
tato
_abʰavat
/
՚30
Verse: 31
Halfverse: a
araje
vāsasī
rakte
vasānaḥ
pāvakātmajaḥ
{!}
araje
vāsasī
rakte
vasānaḥ
pāvaka
_ātmajaḥ
/
ՙ
{!}
Halfverse: c
bʰāti
dīptavapuḥ
śrīmān
raktābʰrābʰyām
ivāṃśumān
bʰāti
dīpta-vapuḥ
śrīmān
rakta
_abʰrābʰyām
iva
_aṃśumān
/
՚
Verse: 32
Halfverse: a
kukkuṭaś
cāgninā
dattas
tasya
ketur
alaṃkr̥taḥ
kukkuṭaś
ca
_agninā
dattas
tasya
ketur
alaṃkr̥taḥ
/
Halfverse: c
ratʰe
samuccʰrito
bʰāti
kālāgnir
iva
lohitaḥ
ratʰe
samuccʰrito
bʰāti
kāla
_agnir
iva
lohitaḥ
/
՚
Verse: 33
Halfverse: a
viveśa
kavacaṃ
cāsya
śarīraṃ
sahajaṃ
tataḥ
viveśa
kavacaṃ
ca
_asya
śarīraṃ
sahajaṃ
tataḥ
/
Halfverse: c
yudʰyamānasya
dehasya
prādurbʰavati
tat
sadā
yudʰyamānasya
dehasya
prādurbʰavati
tat
sadā
/
՚
Verse: 34
Halfverse: a
śaktir
varma
balaṃ
tejo
kāntatvaṃ
satyam
akṣatiḥ
śaktir
varma
balaṃ
tejo
kāntatvaṃ
satyam
akṣatiḥ
/
Halfverse: c
brahmaṇyatvam
asaṃmoho
bʰaktānāṃ
parirakṣaṇam
brahmaṇyatvam
asaṃmoho
bʰaktānāṃ
parirakṣaṇam
/
՚
Verse: 35
Halfverse: a
nikr̥ntanaṃ
ca
śatrūṇāṃ
lokānāṃ
cābʰirakṣaṇam
nikr̥ntanaṃ
ca
śatrūṇāṃ
lokānāṃ
ca
_abʰirakṣaṇam
/
Halfverse: c
skandena
saha
jātāni
sarvāṇy
eva
janādʰipa
skandena
saha
jātāni
sarvāṇy
eva
jana
_adʰipa
/
՚
Verse: 36
Halfverse: a
evaṃ
devagaṇaiḥ
sarvaiḥ
so
'bʰiṣiktaḥ
svalaṃkr̥taḥ
evaṃ
deva-gaṇaiḥ
sarvaiḥ
so
_abʰiṣiktaḥ
sv-alaṃkr̥taḥ
/
ՙ
Halfverse: c
babʰau
pratītaḥ
sumanāḥ
paripūrṇendu
darśanaḥ
babʰau
pratītaḥ
sumanāḥ
paripūrṇa
_indu
darśanaḥ
/
՚
Verse: 37
Halfverse: a
iṣṭaiḥ
svādʰyāyagʰoṣaiś
ca
deva
tūryaravair
api
iṣṭaiḥ
svādʰyāya-gʰoṣaiś
ca
deva
tūrya-ravair
api
/
Halfverse: c
devagandʰarvagītaiś
ca
sarvair
apsarasāṃ
gaṇaiḥ
deva-gandʰarva-gītaiś
ca
sarvair
apsarasāṃ
gaṇaiḥ
/
՚
Verse: 38
Halfverse: a
etaiś
cānyaiś
ca
vividʰair
hr̥ṣṭatuṣṭair
alaṃkr̥taiḥ
etaiś
ca
_anyaiś
ca
vividʰair
hr̥ṣṭa-tuṣṭair
alaṃkr̥taiḥ
/
Halfverse: c
krīḍann
iva
tadā
devair
abʰiṣiktaḥ
sa
pāvakiḥ
{!}
krīḍann
iva
tadā
devair
abʰiṣiktaḥ
sa
pāvakiḥ
/
՚
{!}
Verse: 39
Halfverse: a
abʰiṣiktaṃ
mahāsenam
apaśyanta
divaukasaḥ
abʰiṣiktaṃ
mahā-senam
apaśyanta
diva
_okasaḥ
/
Halfverse: c
vinihatya
tamo
sūryaṃ
yatʰehābʰyuditaṃ
tatʰā
vinihatya
tamo
sūryaṃ
yatʰā
_iha
_abʰyuditaṃ
tatʰā
/
՚
Verse: 40
Halfverse: a
atʰainam
abʰyayuḥ
sarvā
deva
senāḥ
sahasraśaḥ
atʰa
_enam
abʰyayuḥ
sarvā
deva
senāḥ
sahasraśaḥ
/
Halfverse: c
asmākaṃ
tvaṃ
patir
iti
bruvāṇāḥ
sarvatodiśam
asmākaṃ
tvaṃ
patir
iti
bruvāṇāḥ
sarvato-diśam
/
՚40
Verse: 41
Halfverse: a
tāḥ
samāsādya
bʰagavān
sarvabʰūtagaṇair
vr̥taḥ
tāḥ
samāsādya
bʰagavān
sarva-bʰūta-gaṇair
vr̥taḥ
/
Halfverse: c
arcitaś
ca
stutaś
caiva
sāntvayām
āsa
tā
api
arcitaś
ca
stutaś
caiva
sāntvayāmāsa
tā\
api
/
՚ՙ
Verse: 42
Halfverse: a
śatakratuś
cābʰiṣicya
skandaṃ
senāpatiṃ
tadā
śatakratuś
ca
_abʰiṣicya
skandaṃ
senā-patiṃ
tadā
/
Halfverse: c
sasmāra
tāṃ
deva
senāṃ
yā
sā
tena
vimokṣitā
sasmāra
tāṃ
deva
senāṃ
yā
sā
tena
vimokṣitā
/
՚
Verse: 43
Halfverse: a
ayaṃ
tasyāḥ
patir
nūnaṃ
vihito
brahmaṇā
svayam
ayaṃ
tasyāḥ
patir
nūnaṃ
vihito
brahmaṇā
svayam
/
Halfverse: c
iti
cintyānayām
āsa
devasenāṃ
svalaṃkr̥tām
iti
cintya
_ānayāmāsa
devasenāṃ
sv-alaṃkr̥tām
/
՚ՙ
Verse: 44
Halfverse: a
skandaṃ
covāca
balabʰid
iyaṃ
kanyā
surottama
skandaṃ
ca
_uvāca
balabʰid
iyaṃ
kanyā
sura
_uttama
/
Halfverse: c
ajāte
tvayi
nirdiṣṭā
tava
patnī
svayambʰuvā
ajāte
tvayi
nirdiṣṭā
tava
patnī
svayambʰuvā
/
՚
Verse: 45
Halfverse: a
tasmāt
tvam
asyā
vidʰivat
pāṇiṃ
mantrapuraskr̥tam
tasmāt
tvam
asyā
vidʰivat
pāṇiṃ
mantra-puraskr̥tam
/
Halfverse: c
gr̥hāṇa
dakṣiṇaṃ
devyāḥ
pāṇinā
padmavarcasam
gr̥hāṇa
dakṣiṇaṃ
devyāḥ
pāṇinā
padma-varcasam
/
՚ՙ
Verse: 46
Halfverse: a
evam
uktaḥ
sa
jagrāha
tasyāḥ
pāṇiṃ
yatʰāvidʰi
evam
uktaḥ
sa
jagrāha
tasyāḥ
pāṇiṃ
yatʰā-vidʰi
/
Halfverse: c
br̥haspatir
mantravidʰaṃ
jajāpa
ca
juhāva
ca
br̥haspatir
mantra-vidʰaṃ
jajāpa
ca
juhāva
ca
/
՚
Verse: 47
Halfverse: a
evaṃ
skandasya
mahiṣīṃ
devasenāṃ
vidur
budʰāḥ
evaṃ
skandasya
mahiṣīṃ
devasenāṃ
vidur
budʰāḥ
/
Halfverse: c
ṣaṣṭʰīṃ
yāṃ
brāhmaṇāḥ
prāhur
lakṣmīm
āśāṃ
sukʰapradām
ṣaṣṭʰīṃ
yāṃ
brāhmaṇāḥ
prāhur
lakṣmīm
āśāṃ
sukʰa-pradām
/
Halfverse: e
sinīvālīṃ
kuhūṃ
caiva
sadvr̥ttim
aparājitām
sinīvālīṃ
kuhūṃ
caiva
sadvr̥ttim
aparājitām
/
՚
Verse: 48
Halfverse: a
yadā
skandaḥ
patir
labdʰaḥ
śāśvato
devasenayā
yadā
skandaḥ
patir
labdʰaḥ
śāśvato
devasenayā
/
Halfverse: c
tadā
tam
āśrayal
lakṣmīḥ
svayaṃ
devī
śarīriṇī
tadā
tam
āśrayal
lakṣmīḥ
svayaṃ
devī
śarīriṇī
/
՚
Verse: 49
Halfverse: a
śrījuṣṭaḥ
pañcamīṃ
skandas
tasmāc
cʰrī
pañcamī
smr̥tā
śrī-juṣṭaḥ
pañcamīṃ
skandas
tasmāt
śrī
pañcamī
smr̥tā
/
Halfverse: c
ṣaṣṭʰyāṃ
kr̥tārtʰo
'bʰūd
yasmāt
tasmāt
ṣaṣṭʰī
mahātitʰiḥ
ṣaṣṭʰyāṃ
kr̥ta
_artʰo
_abʰūd
yasmāt
tasmāt
ṣaṣṭʰī
mahā-titʰiḥ
/
՚E49ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.