TITUS
Mahabharata
Part No. 516
Previous part

Chapter: 219 
Adhyāya 219


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
śriyā juṣṭaṃ mahāsehaṃ   deva senāpatiṃ kr̥tam
   
śriyā juṣṭaṃ mahāsehaṃ   deva senā-patiṃ kr̥tam /
Halfverse: c    
saptarṣipatnyaḥ ṣaḍ devyas   tat sakāśam atʰāgaman
   
saptarṣi-patnyaḥ ṣaḍ devyas   tat sakāśam atʰa_āgaman / ՚ՙ

Verse: 2 
Halfverse: a    
r̥ṣibʰiḥ saṃprarityaktā   dʰarmayuktā mahāvratāḥ
   
r̥ṣibʰiḥ saṃprarityaktā   dʰarma-yuktā mahā-vratāḥ /
Halfverse: c    
drutam āgamya cocus    deva senāpatiṃ prabʰum
   
drutam āgamya ca_ūcus    deva senā-patiṃ prabʰum / ՚

Verse: 3 
Halfverse: a    
vayaṃ putra parityaktā   bʰartr̥bʰir deva saṃmitaiḥ
   
vayaṃ putra parityaktā   bʰartr̥bʰir deva saṃmitaiḥ /
Halfverse: c    
akāraṇād ruṣā tāta   puṇyastʰānāt paricyutāḥ
   
akāraṇād ruṣā tāta   puṇya-stʰānāt paricyutāḥ / ՚

Verse: 4 
Halfverse: a    
asmābʰiḥ kila jātas tvam   iti kenāpy udāhr̥tam
   
asmābʰiḥ kila jātas tvam   iti kena_apy udāhr̥tam /
Halfverse: c    
asatyam etat saṃśrutya   tasmān nas trātum arhasi
   
asatyam etat saṃśrutya   tasmān nas trātum arhasi / ՚

Verse: 5 
Halfverse: a    
akṣayaś ca bʰavet svargas   tvatprasādād dʰi naḥ prabʰo
   
akṣayaś ca bʰavet svargas   tvat-prasādādd^hi naḥ prabʰo /
Halfverse: c    
tvāṃ putraṃ cāpy abʰīpsāmaḥ   kr̥tvaitad anr̥ṇo bʰava
   
tvāṃ putraṃ ca_apy abʰīpsāmaḥ   kr̥tvā_etad anr̥ṇo bʰava / ՚

Verse: 6 
{Skanda uvāca}
Halfverse: a    
mātaro hi bʰavatyo me   suto vo 'ham aninditāḥ
   
mātaro hi bʰavatyo me   suto vo_aham aninditāḥ / ՙ
Halfverse: c    
yac cābʰīpsatʰa tat sarvaṃ   saṃbʰaviṣyati vas tatʰā
   
yac ca_abʰīpsatʰa tat sarvaṃ   saṃbʰaviṣyati vas tatʰā / ՚

Verse: 7 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam ukte tataḥ śakraṃ   kiṃ kāryam iti so 'bravīt
   
evam ukte tataḥ śakraṃ   kiṃ kāryam iti so_abravīt /
Halfverse: c    
uktaḥ skandena brūhīti   so 'bravīd vāsavas tataḥ
   
uktaḥ skandena brūhi_iti   so_abravīd vāsavas tataḥ / ՚

Verse: 8 
Halfverse: a    
abʰijit spardʰamānā tu   rohiṇyā kanyasī svasā
   
abʰijit spardʰamānā tu   rohiṇyā kanyasī svasā / ՙ
Halfverse: c    
iccʰantī jyeṣṭʰatāṃ devī   tapas taptuṃ vanaṃ gatā
   
iccʰantī jyeṣṭʰatāṃ devī   tapas taptuṃ vanaṃ gatā / ՚

Verse: 9 
Halfverse: a    
tatra mūḍʰo 'smi bʰadraṃ te   nakṣatraṃ gaganāc cyutam
   
tatra mūḍʰo_asmi bʰadraṃ te   nakṣatraṃ gaganāc cyutam /
Halfverse: c    
kālaṃ tv imaṃ paraṃ skanda   brahmaṇā saha cintaya
   
kālaṃ tv imaṃ paraṃ skanda   brahmaṇā saha cintaya / ՚

Verse: 10 
Halfverse: a    
dʰaniṣṭʰādis tadā kālo   brahmaṇā parinirmitaḥ
   
dʰaniṣṭʰa_ādis tadā kālo   brahmaṇā parinirmitaḥ /
Halfverse: c    
rohiṇyādyo 'bʰavat pūrvam   evaṃ saṃkʰyā samābʰavat
   
rohiṇyādyo_abʰavat pūrvam   evaṃ saṃkʰyā samābʰavat / ՚10ՙ

Verse: 11 
Halfverse: a    
evam ukte tu śakreṇa   trividaṃ kr̥ttikā gatāḥ
   
evam ukte tu śakreṇa   trividaṃ kr̥ttikā gatāḥ /
Halfverse: c    
nakṣatraṃ śakaṭākāraṃ   bʰāti tad vahni daivatam
   
nakṣatraṃ śakaṭa_ākāraṃ   bʰāti tad vahni daivatam / ՚

Verse: 12 
Halfverse: a    
vinatā cābravīt skandaṃ   mama tvaṃ piṇḍadaḥ sutaḥ
   
vinatā ca_abravīt skandaṃ   mama tvaṃ piṇḍadaḥ sutaḥ /
Halfverse: c    
iccʰāmi nityam evāhaṃ   tvayā putra sahāsitum
   
iccʰāmi nityam eva_ahaṃ   tvayā putra saha_asitum / ՚

Verse: 13 
{Skanda uvāca}
Halfverse: a    
evam astu namas te 'stu   putrasnehāt praśādʰi mām
   
evam astu namas te_astu   putra-snehāt praśādʰi mām /
Halfverse: c    
snuṣayā pūjyamānā vai   devi vatsyasi nityadā
   
snuṣayā pūjyamānā vai   devi vatsyasi nityadā / ՚

Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
atʰa mātr̥gaṇaḥ sarvaḥ   skandaṃ vacanam abravīt
   
atʰa mātr̥-gaṇaḥ sarvaḥ   skandaṃ vacanam abravīt /
Halfverse: c    
vayaṃ sarvasya lokasya   mātaraḥ kavibʰiḥ stutāḥ
   
vayaṃ sarvasya lokasya   mātaraḥ kavibʰiḥ stutāḥ /
Halfverse: e    
iccʰāmo mātaras tubʰyaṃ   bʰavituṃ pūjayasva naḥ
   
iccʰāmo mātaras tubʰyaṃ   bʰavituṃ pūjayasva naḥ / ՚

Verse: 15 
{Skanda uvāca}
Halfverse: a    
mātaras tu bʰavatyo me   bʰavatīnām ahaṃ sutaḥ
   
mātaras tu bʰavatyo me   bʰavatīnām ahaṃ sutaḥ / ՙ
Halfverse: c    
ucyatāṃ yan mayā kāryaṃ   bʰavatīnām atʰepsitam
   
ucyatāṃ yan mayā kāryaṃ   bʰavatīnām atʰa_īpsitam / ՚

Verse: 16 
{Mātara ūcuḥ}
Halfverse: a    
yās tu mātaraḥ pūrvaṃ   lokasyāsya prakalpitāḥ
   
yās tu mātaraḥ pūrvaṃ   lokasya_asya prakalpitāḥ /
Halfverse: c    
asmākaṃ tad bʰavet stʰānaṃ   tāsāṃ caiva na tad bʰavet
   
asmākaṃ tad bʰavet stʰānaṃ   tāsāṃ caiva na tad bʰavet / ՚

Verse: 17 
Halfverse: a    
bʰavema pūjyā lokasya   na tāḥ pūjyāḥ surarṣabʰa
   
bʰavema pūjyā lokasya   na tāḥ pūjyāḥ sura-r̥ṣabʰa /
Halfverse: c    
prajāsmākaṃ hr̥tās tābʰis   tvatkr̥te tāḥ prayaccʰa naḥ
   
prajā_asmākaṃ hr̥tās tābʰis   tvat-kr̥te tāḥ prayaccʰa naḥ / ՚ՙ

Verse: 18 
{Skanda uvāca}
Halfverse: a    
dattāḥ prajā na tāḥ śakyā   bʰavatībʰir niṣevitum
   
dattāḥ prajā na tāḥ śakyā   bʰavatībʰir niṣevitum /
Halfverse: c    
anyāṃ vaḥ kāṃ prayaccʰāmi   prajāṃ yāṃ manaseccʰatʰa
   
anyāṃ vaḥ kāṃ prayaccʰāmi   prajāṃ yāṃ manasā_iccʰatʰa / ՚

Verse: 19 
{Mātara ūcuḥ}
Halfverse: a    
iccʰāma tāsāṃ mātr̥̄ṇāṃ   prajā bʰoktuṃ prayaccʰa naḥ
   
iccʰāma tāsāṃ mātr̥̄ṇāṃ   prajā bʰoktuṃ prayaccʰa naḥ /
Halfverse: c    
tvayā saha pr̥tʰag bʰūtā   ye ca tāsām atʰeśvarāḥ
   
tvayā saha pr̥tʰag bʰūtā   ye ca tāsām atʰa_īśvarāḥ / ՚

Verse: 20 
{Skanda uvāca}
Halfverse: a    
prajā vo dadmi kaṣṭaṃ tu   bʰavatībʰir udāhr̥tam
   
prajā vo dadmi kaṣṭaṃ tu   bʰavatībʰir udāhr̥tam /
Halfverse: c    
parirakṣata bʰadraṃ vaḥ   prajāḥ sādʰu namaskr̥tāḥ
   
parirakṣata bʰadraṃ vaḥ   prajāḥ sādʰu namas-kr̥tāḥ / ՚20

Verse: 21 
Halfverse: a    
parirakṣāma bʰadraṃ te   prajāḥ skanda yatʰeccʰasi
   
parirakṣāma bʰadraṃ te   prajāḥ skanda yatʰā_iccʰasi /
Halfverse: c    
tvayā no rocate skanda   saha vāsaś ciraṃ prabʰo
   
tvayā no rocate skanda   saha vāsaś ciraṃ prabʰo / ՚

Verse: 22 
{Skanda uvāca}
Halfverse: a    
yāvat ṣoḍaśavarṣāṇi   bʰavanti taruṇāḥ prajāḥ
   
yāvat ṣoḍaśa-varṣāṇi   bʰavanti taruṇāḥ prajāḥ /
Halfverse: c    
prabādʰata manuṣyāṇāṃ   tāvad rūpaiḥ pr̥tʰagvidʰaiḥ
   
prabādʰata manuṣyāṇāṃ   tāvad rūpaiḥ pr̥tʰag-vidʰaiḥ / ՚

Verse: 23 
Halfverse: a    
ahaṃ ca vaḥ pradāsyāmi   raudram ātmānam avyayam
   
ahaṃ ca vaḥ pradāsyāmi   raudram ātmānam avyayam /
Halfverse: c    
paramaṃ tena sahitā   sukʰaṃ vatsyatʰa pūjitāḥ
   
paramaṃ tena sahitā   sukʰaṃ vatsyatʰa pūjitāḥ / ՚

Verse: 24 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ śarīrāt skandasya   puruṣaḥ kāñcanaprabʰaḥ
   
tataḥ śarīrāt skandasya   puruṣaḥ kāñcana-prabʰaḥ /
Halfverse: c    
bʰoktuṃ prajāḥ sa martyānāṃ   niṣpapāta mahābalaḥ
   
bʰoktuṃ prajāḥ sa martyānāṃ   niṣpapāta mahā-balaḥ / ՚

Verse: 25 
Halfverse: a    
apatat sa tadā bʰūmau   visaṃjño 'tʰa kṣudʰānvitaḥ
   
apatat sa tadā bʰūmau   visaṃjño_atʰa kṣudʰā_anvitaḥ / ՙ
Halfverse: c    
skandena so 'bʰyanujñāto   raudrarūpo 'bʰavad grahaḥ
   
skandena so_abʰyanujñāto   raudra-rūpo_abʰavad grahaḥ /
Halfverse: e    
skandāpasmāram ity āhur   grahaṃ taṃ dvijasattamāḥ
   
skanda_apasmāram ity āhur   grahaṃ taṃ dvija-sattamāḥ / ՚

Verse: 26 
Halfverse: a    
vinatā tu mahāraudrā   katʰyate śakunigrahaḥ
   
vinatā tu mahā-raudrā   katʰyate śakuni-grahaḥ /
Halfverse: c    
pūtanāṃ rākṣasīṃ prāhus   taṃ vidyāt pūtanā graham
   
pūtanāṃ rākṣasīṃ prāhus   taṃ vidyāt pūtanā graham / ՚

Verse: 27 
Halfverse: a    
kaṣṭā dāruṇarūpeṇa   gʰorarūpā niśācarī
   
kaṣṭā dāruṇa-rūpeṇa   gʰora-rūpā niśācarī /
Halfverse: c    
piśācī dāruṇākārā   katʰyate śītapūtanā
   
piśācī dāruṇa_ākārā   katʰyate śīta-pūtanā /
Halfverse: e    
garbʰān mānuṣīṇāṃ tu   harate gʰoradarśanā
   
garbʰān mānuṣīṇāṃ tu   harate gʰora-darśanā / ՚

Verse: 28 
Halfverse: a    
aditiṃ revatīṃ prāhur   grahas tasyās tu raivataḥ
   
aditiṃ revatīṃ prāhur   grahas tasyās tu raivataḥ /
Halfverse: c    
so 'pi bālāñ śiśūn gʰoro   bādʰate vai mahāgrahaḥ {!}
   
so_api bālāñ śiśūn gʰoro   bādʰate vai mahā-grahaḥ / ՚ {!}

Verse: 29 
Halfverse: a    
daityānāṃ ditir mātā   tām āhur mukʰamaṇḍikām
   
daityānāṃ ditir mātā   tām āhur mukʰa-maṇḍikām / ՙ
Halfverse: c    
atyartʰaṃ śiśumāṃsena   saṃprahr̥ṣṭā durāsadā
   
atyartʰaṃ śiśu-māṃsena   saṃprahr̥ṣṭā durāsadā / ՚

Verse: 30 
Halfverse: a    
kumārāś ca kumāryaś ca   ye proktāḥ skanda saṃbʰavāḥ
   
kumārāś ca kumāryaś ca   ye proktāḥ skanda saṃbʰavāḥ /
Halfverse: c    
te 'pi garbʰabʰujaḥ sarve   kauravya sumahāgrahāḥ
   
te_api garbʰa-bʰujaḥ sarve   kauravya sumahā-grahāḥ / ՚30

Verse: 31 
Halfverse: a    
tāsām eva kumārīṇāṃ   patayas te prakīrtitāḥ
   
tāsām eva kumārīṇāṃ   patayas te prakīrtitāḥ /
Halfverse: c    
ajñāyamānā hr̥jṇanti   bālakān raudrakarmiṇaḥ
   
ajñāyamānā hr̥jṇanti   bālakān raudra-karmiṇaḥ / ՚

Verse: 32 
Halfverse: a    
gavāṃ mātā tu prājñaiḥ   katʰyate surabʰir nr̥pa
   
gavāṃ mātā tu prājñaiḥ   katʰyate surabʰir nr̥pa / ՙ
Halfverse: c    
śakunis tām atʰāruhya   saha bʰuṅkte śiśūn bʰuvi
   
śakunis tām atʰa_āruhya   saha bʰuṅkte śiśūn bʰuvi / ՚

Verse: 33 
Halfverse: a    
saramā nāma mātā   śunāṃ devī janādʰipa
   
saramā nāma mātā   śunāṃ devī jana_adʰipa / ՙ
Halfverse: c    
sāpi garbʰān samādatte   mānuṣīṇāṃ sadaiva hi
   
_api garbʰān samādatte   mānuṣīṇāṃ sadā_eva hi / ՚

Verse: 34 
Halfverse: a    
pādapānāṃ cayā mātā   karañja nilayā hi
   
pādapānāṃ cayā mātā   karañja nilayā hi / ՙ
Halfverse: c    
karañje tāṃ namasyanti   tasmāt putrārtʰino narāḥ
   
karañje tāṃ namasyanti   tasmāt putra_artʰino narāḥ / ՚

Verse: 35 
Halfverse: a    
ime tv aṣṭādaśānye vai   grahā māṃsamadʰu priyāḥ
   
ime tv aṣṭādaśa_anye vai   grahā māṃsa-madʰu priyāḥ /
Halfverse: c    
dvipañcarātraṃ tiṣṭʰanti   satataṃ sūtikā gr̥he
   
dvi-pañcarātraṃ tiṣṭʰanti   satataṃ sūtikā gr̥he / ՚

Verse: 36 
Halfverse: a    
kadrūḥ sūkṣmavapur bʰūtvā   garbʰiṇīṃ praviśed yadā
   
kadrūḥ sūkṣma-vapur bʰūtvā   garbʰiṇīṃ praviśed yadā /
Halfverse: c    
bʰuṅkte tatra taṃ garbʰaṃ    tu nāgaṃ prasūyate
   
bʰuṅkte tatra taṃ garbʰaṃ    tu nāgaṃ prasūyate / ՚

Verse: 37 
Halfverse: a    
gandʰarvāṇāṃ tu mātā    garbʰaṃ gr̥hya gaccʰati
   
gandʰarvāṇāṃ tu mātā    garbʰaṃ gr̥hya gaccʰati / ՙ
Halfverse: c    
tato vilīna garbʰā    mānuṣī bʰuvi dr̥śyate
   
tato vilīna garbʰā    mānuṣī bʰuvi dr̥śyate / ՚

Verse: 38 
Halfverse: a    
janitrī tv apsarasāṃ   garbʰam āste pragr̥hya
   
janitrī tv apsarasāṃ   garbʰam āste pragr̥hya /
Halfverse: c    
upaviṣṭaṃ tato garbʰaṃ   katʰayanti manīṣiṇaḥ
   
upaviṣṭaṃ tato garbʰaṃ   katʰayanti manīṣiṇaḥ / ՚

Verse: 39 
Halfverse: a    
lohitasyodadʰeḥ kanyā   dʰātrī skandasya smr̥tā
   
lohitasya_udadʰeḥ kanyā   dʰātrī skandasya smr̥tā / ՙ
Halfverse: c    
lohitāyanir ity evaṃ   kadambe hi pūjyate
   
lohita_ayanir ity evaṃ   kadambe hi pūjyate / ՚

Verse: 40 
Halfverse: a    
puruṣeṣu yatʰā rudras   tatʰāryā pramadāsv api
   
puruṣeṣu yatʰā rudras   tatʰā_āryā pramadāsv api /
Halfverse: c    
āryā mātā kumārasya   pr̥tʰak kāmārtʰam ijyate
   
āryā mātā kumārasya   pr̥tʰak kāma_artʰam ijyate / ՚40ՙ

Verse: 41 
Halfverse: a    
evam ete kumārāṇāṃ   mayā proktā mahāgrahāḥ
   
evam ete kumārāṇāṃ   mayā proktā mahā-grahāḥ / ՙ
Halfverse: c    
yāvat ṣoḍaśavarṣāṇi   aśivās te śivās tataḥ
   
yāvat ṣoḍaśa-varṣāṇi aśivās te śivās tataḥ / ՚ՙ

Verse: 42 
Halfverse: a    
ye ca mātr̥gaṇāḥ proktāḥ   puruṣāś caiva ye grahāḥ
   
ye ca mātr̥-gaṇāḥ proktāḥ   puruṣāś caiva ye grahāḥ /
Halfverse: c    
sarve skandagrahā nāma   jñeyā nityaṃ śarīribʰiḥ {!}
   
sarve skanda-grahā nāma   jñeyā nityaṃ śarīribʰiḥ / ՚ {!}

Verse: 43 
Halfverse: a    
teṣāṃ praśamanaṃ kāryaṃ   snānaṃ dʰūpam atʰāñjanam
   
teṣāṃ praśamanaṃ kāryaṃ   snānaṃ dʰūpam atʰa_añjanam /
Halfverse: c    
balikarmopahāraś ca   skandasyejyā viśeṣataḥ
   
bali-karma_upahāraś ca   skandasya_ijyā viśeṣataḥ / ՚

Verse: 44 
Halfverse: a    
evam ete 'rcitāḥ sarve   prayaccʰanti śubʰaṃ nr̥ṇām
   
evam ete_arcitāḥ sarve   prayaccʰanti śubʰaṃ nr̥ṇām /
Halfverse: c    
āyur vīryaṃ ca rājendra   samyak pūjā namaskr̥tāḥ
   
āyur vīryaṃ ca rāja_indra   samyak pūjā namas-kr̥tāḥ / ՚

Verse: 45 
Halfverse: a    
ūrdʰvaṃ tu ṣoḍaśād varṣād   ye bʰavanti grahā nr̥ṇām
   
ūrdʰvaṃ tu ṣoḍaśād varṣād   ye bʰavanti grahā nr̥ṇām /
Halfverse: c    
tān ahaṃ saṃpravakṣyāmi   namaskr̥tya maheśvaram
   
tān ahaṃ saṃpravakṣyāmi   namas-kr̥tya mahā_īśvaram / ՚

Verse: 46 
Halfverse: a    
yaḥ paśyati naro devāḍ   jāgrad śayito 'pi
   
yaḥ paśyati naro devāḍ   jāgrad śayito_api /
Halfverse: c    
unmādyati sa tu kṣipraṃ   taṃ tu deva grahaṃ viduḥ
   
unmādyati sa tu kṣipraṃ   taṃ tu deva grahaṃ viduḥ / ՚

Verse: 47 
Halfverse: a    
āsīnaś ca śayānaś ca   yaḥ paśyati naraḥ pitr̥̄n
   
āsīnaś ca śayānaś ca   yaḥ paśyati naraḥ pitr̥̄n /
Halfverse: c    
unmādyati sa tu kṣipraṃ   sa jñeyas tu pitr̥grahaḥ
   
unmādyati sa tu kṣipraṃ   sa jñeyas tu pitr̥-grahaḥ / ՚

Verse: 48 
Halfverse: a    
avamanyati yaḥ siddʰān   kruddʰāś cāpi śapanti yam
   
avamanyati yaḥ siddʰān   kruddʰāś ca_api śapanti yam /
Halfverse: c    
unmādyati sa tu kṣipraṃ   jñeyaḥ siddʰagrahas tu saḥ
   
unmādyati sa tu kṣipraṃ   jñeyaḥ siddʰa-grahas tu saḥ / ՚

Verse: 49 
Halfverse: a    
upāgʰrāti ca yo gandʰān   rasāṃś cāpi pr̥tʰagvidʰān
   
upāgʰrāti ca yo gandʰān   rasāṃś cāpi pr̥tʰag-vidʰān /
Halfverse: c    
unmādyati sa tu kṣipraṃ   sa jñeyo rākṣaso grahaḥ
   
unmādyati sa tu kṣipraṃ   sa jñeyo rākṣaso grahaḥ / ՚

Verse: 50 
Halfverse: a    
gandʰarvāś cāpi yaṃ divyāḥ   saṃspr̥śanti naraṃ bʰuvi
   
gandʰarvāś cāpi yaṃ divyāḥ   saṃspr̥śanti naraṃ bʰuvi /
Halfverse: c    
unmādyati sa tu kṣipraṃ   graho gāndʰarva eva saḥ
   
unmādyati sa tu kṣipraṃ   graho gāndʰarva\ eva saḥ / ՚50ՙ

Verse: 51 
Halfverse: a    
āviśanti ca yaṃ yakṣāḥ   puruṣaṃ kālaparyaye
   
āviśanti ca yaṃ yakṣāḥ   puruṣaṃ kāla-paryaye /
Halfverse: c    
unmādyati sa tu kṣipraṃ   jñeyo yakṣagrahas tu saḥ
   
unmādyati sa tu kṣipraṃ   jñeyo yakṣa-grahas tu saḥ / ՚

Verse: 52 
Halfverse: a    
adʰirohanti yaṃ nityaṃ   piśācāḥ puruṣaṃ kva cit
   
adʰirohanti yaṃ nityaṃ   piśācāḥ puruṣaṃ kvacit /
Halfverse: c    
unmādyati sa tu kṣipraṃ   paiśācaṃ taṃ grahaṃ viduḥ
   
unmādyati sa tu kṣipraṃ   paiśācaṃ taṃ grahaṃ viduḥ / ՚

Verse: 53 
Halfverse: a    
yasya doṣaiḥ prakupitaṃ   cittaṃ muhyati dehinaḥ
   
yasya doṣaiḥ prakupitaṃ   cittaṃ muhyati dehinaḥ /
Halfverse: c    
unmādyati sa tu kṣipraṃ   sādʰanaṃ tasya śāstrataḥ
   
unmādyati sa tu kṣipraṃ   sādʰanaṃ tasya śāstrataḥ / ՚

Verse: 54 
Halfverse: a    
vaiklavyāc ca bʰayāc caiva   gorāṇāṃ cāpi darśanāt
   
vaiklavyāc ca bʰayāc caiva   gorāṇāṃ cāpi darśanāt /
Halfverse: c    
unmādyati sa tu kṣipraṃ   sattvaṃ tasya tu sādʰanam
   
unmādyati sa tu kṣipraṃ   sattvaṃ tasya tu sādʰanam / ՚

Verse: 55 
Halfverse: a    
kaś cit krīḍitu kāmo vai   bʰoktukāmas tatʰāparaḥ
   
kaścit krīḍitu kāmo vai   bʰoktu-kāmas tatʰā_aparaḥ /
Halfverse: c    
abʰikāmas tatʰaivānya   ity eṣa trividʰo grahaḥ
   
abʰikāmas tatʰaiva_anya ity eṣa trividʰo grahaḥ / ՚ՙ

Verse: 56 
Halfverse: a    
yāvat saptati varṣāṇi   bʰavanty ete grahā nr̥ṇām
   
yāvat saptati varṣāṇi   bʰavanty ete grahā nr̥ṇām /
Halfverse: c    
ataḥ paraṃ dehināṃ tu   grahatulyo bʰavej jvaraḥ
   
ataḥ paraṃ dehināṃ tu   graha-tulyo bʰavej jvaraḥ / ՚

Verse: 57 
Halfverse: a    
aprakīrṇendriyaṃ dāntaṃ   śuciṃ nityam atandritam
   
aprakīrṇa_indriyaṃ dāntaṃ   śuciṃ nityam atandritam /
Halfverse: c    
āstikaṃ śraddadʰānaṃ ca   varjayanti sadā grahāḥ
   
āstikaṃ śraddadʰānaṃ ca   varjayanti sadā grahāḥ / ՚

Verse: 58 
Halfverse: a    
ity eṣa te grahoddeśo   mānuṣāṇāṃ prakīrtitaḥ
   
ity eṣa te graha_uddeśo   mānuṣāṇāṃ prakīrtitaḥ / ՙ
Halfverse: c    
na spr̥śanti grahā bʰaktān   narān devaṃ maheśvaram
   
na spr̥śanti grahā bʰaktān   narān devaṃ mahā_īśvaram / ՚E58



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.