TITUS
Mahabharata
Part No. 516
Chapter: 219
Adhyāya
219
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
śriyā
juṣṭaṃ
mahāsehaṃ
deva
senāpatiṃ
kr̥tam
śriyā
juṣṭaṃ
mahāsehaṃ
deva
senā-patiṃ
kr̥tam
/
Halfverse: c
saptarṣipatnyaḥ
ṣaḍ
devyas
tat
sakāśam
atʰāgaman
saptarṣi-patnyaḥ
ṣaḍ
devyas
tat
sakāśam
atʰa
_āgaman
/
՚ՙ
Verse: 2
Halfverse: a
r̥ṣibʰiḥ
saṃprarityaktā
dʰarmayuktā
mahāvratāḥ
r̥ṣibʰiḥ
saṃprarityaktā
dʰarma-yuktā
mahā-vratāḥ
/
Halfverse: c
drutam
āgamya
cocus
tā
deva
senāpatiṃ
prabʰum
drutam
āgamya
ca
_ūcus
tā
deva
senā-patiṃ
prabʰum
/
՚
Verse: 3
Halfverse: a
vayaṃ
putra
parityaktā
bʰartr̥bʰir
deva
saṃmitaiḥ
vayaṃ
putra
parityaktā
bʰartr̥bʰir
deva
saṃmitaiḥ
/
Halfverse: c
akāraṇād
ruṣā
tāta
puṇyastʰānāt
paricyutāḥ
akāraṇād
ruṣā
tāta
puṇya-stʰānāt
paricyutāḥ
/
՚
Verse: 4
Halfverse: a
asmābʰiḥ
kila
jātas
tvam
iti
kenāpy
udāhr̥tam
asmābʰiḥ
kila
jātas
tvam
iti
kena
_apy
udāhr̥tam
/
Halfverse: c
asatyam
etat
saṃśrutya
tasmān
nas
trātum
arhasi
asatyam
etat
saṃśrutya
tasmān
nas
trātum
arhasi
/
՚
Verse: 5
Halfverse: a
akṣayaś
ca
bʰavet
svargas
tvatprasādād
dʰi
naḥ
prabʰo
akṣayaś
ca
bʰavet
svargas
tvat-prasādādd^hi
naḥ
prabʰo
/
Halfverse: c
tvāṃ
putraṃ
cāpy
abʰīpsāmaḥ
kr̥tvaitad
anr̥ṇo
bʰava
tvāṃ
putraṃ
ca
_apy
abʰīpsāmaḥ
kr̥tvā
_etad
anr̥ṇo
bʰava
/
՚
Verse: 6
{Skanda
uvāca}
Halfverse: a
mātaro
hi
bʰavatyo
me
suto
vo
'ham
aninditāḥ
mātaro
hi
bʰavatyo
me
suto
vo
_aham
aninditāḥ
/
ՙ
Halfverse: c
yac
cābʰīpsatʰa
tat
sarvaṃ
saṃbʰaviṣyati
vas
tatʰā
yac
ca
_abʰīpsatʰa
tat
sarvaṃ
saṃbʰaviṣyati
vas
tatʰā
/
՚
Verse: 7
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
ukte
tataḥ
śakraṃ
kiṃ
kāryam
iti
so
'bravīt
evam
ukte
tataḥ
śakraṃ
kiṃ
kāryam
iti
so
_abravīt
/
Halfverse: c
uktaḥ
skandena
brūhīti
so
'bravīd
vāsavas
tataḥ
uktaḥ
skandena
brūhi
_iti
so
_abravīd
vāsavas
tataḥ
/
՚
Verse: 8
Halfverse: a
abʰijit
spardʰamānā
tu
rohiṇyā
kanyasī
svasā
abʰijit
spardʰamānā
tu
rohiṇyā
kanyasī
svasā
/
ՙ
Halfverse: c
iccʰantī
jyeṣṭʰatāṃ
devī
tapas
taptuṃ
vanaṃ
gatā
iccʰantī
jyeṣṭʰatāṃ
devī
tapas
taptuṃ
vanaṃ
gatā
/
՚
Verse: 9
Halfverse: a
tatra
mūḍʰo
'smi
bʰadraṃ
te
nakṣatraṃ
gaganāc
cyutam
tatra
mūḍʰo
_asmi
bʰadraṃ
te
nakṣatraṃ
gaganāc
cyutam
/
Halfverse: c
kālaṃ
tv
imaṃ
paraṃ
skanda
brahmaṇā
saha
cintaya
kālaṃ
tv
imaṃ
paraṃ
skanda
brahmaṇā
saha
cintaya
/
՚
Verse: 10
Halfverse: a
dʰaniṣṭʰādis
tadā
kālo
brahmaṇā
parinirmitaḥ
dʰaniṣṭʰa
_ādis
tadā
kālo
brahmaṇā
parinirmitaḥ
/
Halfverse: c
rohiṇyādyo
'bʰavat
pūrvam
evaṃ
saṃkʰyā
samābʰavat
rohiṇyādyo
_abʰavat
pūrvam
evaṃ
saṃkʰyā
samābʰavat
/
՚10ՙ
Verse: 11
Halfverse: a
evam
ukte
tu
śakreṇa
trividaṃ
kr̥ttikā
gatāḥ
evam
ukte
tu
śakreṇa
trividaṃ
kr̥ttikā
gatāḥ
/
Halfverse: c
nakṣatraṃ
śakaṭākāraṃ
bʰāti
tad
vahni
daivatam
nakṣatraṃ
śakaṭa
_ākāraṃ
bʰāti
tad
vahni
daivatam
/
՚
Verse: 12
Halfverse: a
vinatā
cābravīt
skandaṃ
mama
tvaṃ
piṇḍadaḥ
sutaḥ
vinatā
ca
_abravīt
skandaṃ
mama
tvaṃ
piṇḍadaḥ
sutaḥ
/
Halfverse: c
iccʰāmi
nityam
evāhaṃ
tvayā
putra
sahāsitum
iccʰāmi
nityam
eva
_ahaṃ
tvayā
putra
saha
_asitum
/
՚
Verse: 13
{Skanda
uvāca}
Halfverse: a
evam
astu
namas
te
'stu
putrasnehāt
praśādʰi
mām
evam
astu
namas
te
_astu
putra-snehāt
praśādʰi
mām
/
Halfverse: c
snuṣayā
pūjyamānā
vai
devi
vatsyasi
nityadā
snuṣayā
pūjyamānā
vai
devi
vatsyasi
nityadā
/
՚
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
atʰa
mātr̥gaṇaḥ
sarvaḥ
skandaṃ
vacanam
abravīt
atʰa
mātr̥-gaṇaḥ
sarvaḥ
skandaṃ
vacanam
abravīt
/
Halfverse: c
vayaṃ
sarvasya
lokasya
mātaraḥ
kavibʰiḥ
stutāḥ
vayaṃ
sarvasya
lokasya
mātaraḥ
kavibʰiḥ
stutāḥ
/
Halfverse: e
iccʰāmo
mātaras
tubʰyaṃ
bʰavituṃ
pūjayasva
naḥ
iccʰāmo
mātaras
tubʰyaṃ
bʰavituṃ
pūjayasva
naḥ
/
՚
Verse: 15
{Skanda
uvāca}
Halfverse: a
mātaras
tu
bʰavatyo
me
bʰavatīnām
ahaṃ
sutaḥ
mātaras
tu
bʰavatyo
me
bʰavatīnām
ahaṃ
sutaḥ
/
ՙ
Halfverse: c
ucyatāṃ
yan
mayā
kāryaṃ
bʰavatīnām
atʰepsitam
ucyatāṃ
yan
mayā
kāryaṃ
bʰavatīnām
atʰa
_īpsitam
/
՚
Verse: 16
{Mātara
ūcuḥ}
Halfverse: a
yās
tu
tā
mātaraḥ
pūrvaṃ
lokasyāsya
prakalpitāḥ
yās
tu
tā
mātaraḥ
pūrvaṃ
lokasya
_asya
prakalpitāḥ
/
Halfverse: c
asmākaṃ
tad
bʰavet
stʰānaṃ
tāsāṃ
caiva
na
tad
bʰavet
asmākaṃ
tad
bʰavet
stʰānaṃ
tāsāṃ
caiva
na
tad
bʰavet
/
՚
Verse: 17
Halfverse: a
bʰavema
pūjyā
lokasya
na
tāḥ
pūjyāḥ
surarṣabʰa
bʰavema
pūjyā
lokasya
na
tāḥ
pūjyāḥ
sura-r̥ṣabʰa
/
Halfverse: c
prajāsmākaṃ
hr̥tās
tābʰis
tvatkr̥te
tāḥ
prayaccʰa
naḥ
prajā
_asmākaṃ
hr̥tās
tābʰis
tvat-kr̥te
tāḥ
prayaccʰa
naḥ
/
՚ՙ
Verse: 18
{Skanda
uvāca}
Halfverse: a
dattāḥ
prajā
na
tāḥ
śakyā
bʰavatībʰir
niṣevitum
dattāḥ
prajā
na
tāḥ
śakyā
bʰavatībʰir
niṣevitum
/
Halfverse: c
anyāṃ
vaḥ
kāṃ
prayaccʰāmi
prajāṃ
yāṃ
manaseccʰatʰa
anyāṃ
vaḥ
kāṃ
prayaccʰāmi
prajāṃ
yāṃ
manasā
_iccʰatʰa
/
՚
Verse: 19
{Mātara
ūcuḥ}
Halfverse: a
iccʰāma
tāsāṃ
mātr̥̄ṇāṃ
prajā
bʰoktuṃ
prayaccʰa
naḥ
iccʰāma
tāsāṃ
mātr̥̄ṇāṃ
prajā
bʰoktuṃ
prayaccʰa
naḥ
/
Halfverse: c
tvayā
saha
pr̥tʰag
bʰūtā
ye
ca
tāsām
atʰeśvarāḥ
tvayā
saha
pr̥tʰag
bʰūtā
ye
ca
tāsām
atʰa
_īśvarāḥ
/
՚
Verse: 20
{Skanda
uvāca}
Halfverse: a
prajā
vo
dadmi
kaṣṭaṃ
tu
bʰavatībʰir
udāhr̥tam
prajā
vo
dadmi
kaṣṭaṃ
tu
bʰavatībʰir
udāhr̥tam
/
Halfverse: c
parirakṣata
bʰadraṃ
vaḥ
prajāḥ
sādʰu
namaskr̥tāḥ
parirakṣata
bʰadraṃ
vaḥ
prajāḥ
sādʰu
namas-kr̥tāḥ
/
՚20
Verse: 21
Halfverse: a
parirakṣāma
bʰadraṃ
te
prajāḥ
skanda
yatʰeccʰasi
parirakṣāma
bʰadraṃ
te
prajāḥ
skanda
yatʰā
_iccʰasi
/
Halfverse: c
tvayā
no
rocate
skanda
saha
vāsaś
ciraṃ
prabʰo
tvayā
no
rocate
skanda
saha
vāsaś
ciraṃ
prabʰo
/
՚
Verse: 22
{Skanda
uvāca}
Halfverse: a
yāvat
ṣoḍaśavarṣāṇi
bʰavanti
taruṇāḥ
prajāḥ
yāvat
ṣoḍaśa-varṣāṇi
bʰavanti
taruṇāḥ
prajāḥ
/
Halfverse: c
prabādʰata
manuṣyāṇāṃ
tāvad
rūpaiḥ
pr̥tʰagvidʰaiḥ
prabādʰata
manuṣyāṇāṃ
tāvad
rūpaiḥ
pr̥tʰag-vidʰaiḥ
/
՚
Verse: 23
Halfverse: a
ahaṃ
ca
vaḥ
pradāsyāmi
raudram
ātmānam
avyayam
ahaṃ
ca
vaḥ
pradāsyāmi
raudram
ātmānam
avyayam
/
Halfverse: c
paramaṃ
tena
sahitā
sukʰaṃ
vatsyatʰa
pūjitāḥ
paramaṃ
tena
sahitā
sukʰaṃ
vatsyatʰa
pūjitāḥ
/
՚
Verse: 24
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
śarīrāt
skandasya
puruṣaḥ
kāñcanaprabʰaḥ
tataḥ
śarīrāt
skandasya
puruṣaḥ
kāñcana-prabʰaḥ
/
Halfverse: c
bʰoktuṃ
prajāḥ
sa
martyānāṃ
niṣpapāta
mahābalaḥ
bʰoktuṃ
prajāḥ
sa
martyānāṃ
niṣpapāta
mahā-balaḥ
/
՚
Verse: 25
Halfverse: a
apatat
sa
tadā
bʰūmau
visaṃjño
'tʰa
kṣudʰānvitaḥ
apatat
sa
tadā
bʰūmau
visaṃjño
_atʰa
kṣudʰā
_anvitaḥ
/
ՙ
Halfverse: c
skandena
so
'bʰyanujñāto
raudrarūpo
'bʰavad
grahaḥ
skandena
so
_abʰyanujñāto
raudra-rūpo
_abʰavad
grahaḥ
/
Halfverse: e
skandāpasmāram
ity
āhur
grahaṃ
taṃ
dvijasattamāḥ
skanda
_apasmāram
ity
āhur
grahaṃ
taṃ
dvija-sattamāḥ
/
՚
Verse: 26
Halfverse: a
vinatā
tu
mahāraudrā
katʰyate
śakunigrahaḥ
vinatā
tu
mahā-raudrā
katʰyate
śakuni-grahaḥ
/
Halfverse: c
pūtanāṃ
rākṣasīṃ
prāhus
taṃ
vidyāt
pūtanā
graham
pūtanāṃ
rākṣasīṃ
prāhus
taṃ
vidyāt
pūtanā
graham
/
՚
Verse: 27
Halfverse: a
kaṣṭā
dāruṇarūpeṇa
gʰorarūpā
niśācarī
kaṣṭā
dāruṇa-rūpeṇa
gʰora-rūpā
niśācarī
/
Halfverse: c
piśācī
dāruṇākārā
katʰyate
śītapūtanā
piśācī
dāruṇa
_ākārā
katʰyate
śīta-pūtanā
/
Halfverse: e
garbʰān
sā
mānuṣīṇāṃ
tu
harate
gʰoradarśanā
garbʰān
sā
mānuṣīṇāṃ
tu
harate
gʰora-darśanā
/
՚
Verse: 28
Halfverse: a
aditiṃ
revatīṃ
prāhur
grahas
tasyās
tu
raivataḥ
aditiṃ
revatīṃ
prāhur
grahas
tasyās
tu
raivataḥ
/
Halfverse: c
so
'pi
bālāñ
śiśūn
gʰoro
bādʰate
vai
mahāgrahaḥ
{!}
so
_api
bālāñ
śiśūn
gʰoro
bādʰate
vai
mahā-grahaḥ
/
՚
{!}
Verse: 29
Halfverse: a
daityānāṃ
yā
ditir
mātā
tām
āhur
mukʰamaṇḍikām
daityānāṃ
yā
ditir
mātā
tām
āhur
mukʰa-maṇḍikām
/
ՙ
Halfverse: c
atyartʰaṃ
śiśumāṃsena
saṃprahr̥ṣṭā
durāsadā
atyartʰaṃ
śiśu-māṃsena
saṃprahr̥ṣṭā
durāsadā
/
՚
Verse: 30
Halfverse: a
kumārāś
ca
kumāryaś
ca
ye
proktāḥ
skanda
saṃbʰavāḥ
kumārāś
ca
kumāryaś
ca
ye
proktāḥ
skanda
saṃbʰavāḥ
/
Halfverse: c
te
'pi
garbʰabʰujaḥ
sarve
kauravya
sumahāgrahāḥ
te
_api
garbʰa-bʰujaḥ
sarve
kauravya
sumahā-grahāḥ
/
՚30
Verse: 31
Halfverse: a
tāsām
eva
kumārīṇāṃ
patayas
te
prakīrtitāḥ
tāsām
eva
kumārīṇāṃ
patayas
te
prakīrtitāḥ
/
Halfverse: c
ajñāyamānā
hr̥jṇanti
bālakān
raudrakarmiṇaḥ
ajñāyamānā
hr̥jṇanti
bālakān
raudra-karmiṇaḥ
/
՚
Verse: 32
Halfverse: a
gavāṃ
mātā
tu
yā
prājñaiḥ
katʰyate
surabʰir
nr̥pa
gavāṃ
mātā
tu
yā
prājñaiḥ
katʰyate
surabʰir
nr̥pa
/
ՙ
Halfverse: c
śakunis
tām
atʰāruhya
saha
bʰuṅkte
śiśūn
bʰuvi
śakunis
tām
atʰa
_āruhya
saha
bʰuṅkte
śiśūn
bʰuvi
/
՚
Verse: 33
Halfverse: a
saramā
nāma
yā
mātā
śunāṃ
devī
janādʰipa
saramā
nāma
yā
mātā
śunāṃ
devī
jana
_adʰipa
/
ՙ
Halfverse: c
sāpi
garbʰān
samādatte
mānuṣīṇāṃ
sadaiva
hi
sā
_api
garbʰān
samādatte
mānuṣīṇāṃ
sadā
_eva
hi
/
՚
Verse: 34
Halfverse: a
pādapānāṃ
cayā
mātā
karañja
nilayā
hi
sā
pādapānāṃ
cayā
mātā
karañja
nilayā
hi
sā
/
ՙ
Halfverse: c
karañje
tāṃ
namasyanti
tasmāt
putrārtʰino
narāḥ
karañje
tāṃ
namasyanti
tasmāt
putra
_artʰino
narāḥ
/
՚
Verse: 35
Halfverse: a
ime
tv
aṣṭādaśānye
vai
grahā
māṃsamadʰu
priyāḥ
ime
tv
aṣṭādaśa
_anye
vai
grahā
māṃsa-madʰu
priyāḥ
/
Halfverse: c
dvipañcarātraṃ
tiṣṭʰanti
satataṃ
sūtikā
gr̥he
dvi-pañcarātraṃ
tiṣṭʰanti
satataṃ
sūtikā
gr̥he
/
՚
Verse: 36
Halfverse: a
kadrūḥ
sūkṣmavapur
bʰūtvā
garbʰiṇīṃ
praviśed
yadā
kadrūḥ
sūkṣma-vapur
bʰūtvā
garbʰiṇīṃ
praviśed
yadā
/
Halfverse: c
bʰuṅkte
sā
tatra
taṃ
garbʰaṃ
sā
tu
nāgaṃ
prasūyate
bʰuṅkte
sā
tatra
taṃ
garbʰaṃ
sā
tu
nāgaṃ
prasūyate
/
՚
Verse: 37
Halfverse: a
gandʰarvāṇāṃ
tu
yā
mātā
sā
garbʰaṃ
gr̥hya
gaccʰati
gandʰarvāṇāṃ
tu
yā
mātā
sā
garbʰaṃ
gr̥hya
gaccʰati
/
ՙ
Halfverse: c
tato
vilīna
garbʰā
sā
mānuṣī
bʰuvi
dr̥śyate
tato
vilīna
garbʰā
sā
mānuṣī
bʰuvi
dr̥śyate
/
՚
Verse: 38
Halfverse: a
yā
janitrī
tv
apsarasāṃ
garbʰam
āste
pragr̥hya
sā
yā
janitrī
tv
apsarasāṃ
garbʰam
āste
pragr̥hya
sā
/
Halfverse: c
upaviṣṭaṃ
tato
garbʰaṃ
katʰayanti
manīṣiṇaḥ
upaviṣṭaṃ
tato
garbʰaṃ
katʰayanti
manīṣiṇaḥ
/
՚
Verse: 39
Halfverse: a
lohitasyodadʰeḥ
kanyā
dʰātrī
skandasya
sā
smr̥tā
lohitasya
_udadʰeḥ
kanyā
dʰātrī
skandasya
sā
smr̥tā
/
ՙ
Halfverse: c
lohitāyanir
ity
evaṃ
kadambe
sā
hi
pūjyate
lohita
_ayanir
ity
evaṃ
kadambe
sā
hi
pūjyate
/
՚
Verse: 40
Halfverse: a
puruṣeṣu
yatʰā
rudras
tatʰāryā
pramadāsv
api
puruṣeṣu
yatʰā
rudras
tatʰā
_āryā
pramadāsv
api
/
Halfverse: c
āryā
mātā
kumārasya
pr̥tʰak
kāmārtʰam
ijyate
āryā
mātā
kumārasya
pr̥tʰak
kāma
_artʰam
ijyate
/
՚40ՙ
Verse: 41
Halfverse: a
evam
ete
kumārāṇāṃ
mayā
proktā
mahāgrahāḥ
evam
ete
kumārāṇāṃ
mayā
proktā
mahā-grahāḥ
/
ՙ
Halfverse: c
yāvat
ṣoḍaśavarṣāṇi
aśivās
te
śivās
tataḥ
yāvat
ṣoḍaśa-varṣāṇi
aśivās
te
śivās
tataḥ
/
՚ՙ
Verse: 42
Halfverse: a
ye
ca
mātr̥gaṇāḥ
proktāḥ
puruṣāś
caiva
ye
grahāḥ
ye
ca
mātr̥-gaṇāḥ
proktāḥ
puruṣāś
caiva
ye
grahāḥ
/
Halfverse: c
sarve
skandagrahā
nāma
jñeyā
nityaṃ
śarīribʰiḥ
{!}
sarve
skanda-grahā
nāma
jñeyā
nityaṃ
śarīribʰiḥ
/
՚
{!}
Verse: 43
Halfverse: a
teṣāṃ
praśamanaṃ
kāryaṃ
snānaṃ
dʰūpam
atʰāñjanam
teṣāṃ
praśamanaṃ
kāryaṃ
snānaṃ
dʰūpam
atʰa
_añjanam
/
Halfverse: c
balikarmopahāraś
ca
skandasyejyā
viśeṣataḥ
bali-karma
_upahāraś
ca
skandasya
_ijyā
viśeṣataḥ
/
՚
Verse: 44
Halfverse: a
evam
ete
'rcitāḥ
sarve
prayaccʰanti
śubʰaṃ
nr̥ṇām
evam
ete
_arcitāḥ
sarve
prayaccʰanti
śubʰaṃ
nr̥ṇām
/
Halfverse: c
āyur
vīryaṃ
ca
rājendra
samyak
pūjā
namaskr̥tāḥ
āyur
vīryaṃ
ca
rāja
_indra
samyak
pūjā
namas-kr̥tāḥ
/
՚
Verse: 45
Halfverse: a
ūrdʰvaṃ
tu
ṣoḍaśād
varṣād
ye
bʰavanti
grahā
nr̥ṇām
ūrdʰvaṃ
tu
ṣoḍaśād
varṣād
ye
bʰavanti
grahā
nr̥ṇām
/
Halfverse: c
tān
ahaṃ
saṃpravakṣyāmi
namaskr̥tya
maheśvaram
tān
ahaṃ
saṃpravakṣyāmi
namas-kr̥tya
mahā
_īśvaram
/
՚
Verse: 46
Halfverse: a
yaḥ
paśyati
naro
devāḍ
jāgrad
vā
śayito
'pi
vā
yaḥ
paśyati
naro
devāḍ
jāgrad
vā
śayito
_api
vā
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
taṃ
tu
deva
grahaṃ
viduḥ
unmādyati
sa
tu
kṣipraṃ
taṃ
tu
deva
grahaṃ
viduḥ
/
՚
Verse: 47
Halfverse: a
āsīnaś
ca
śayānaś
ca
yaḥ
paśyati
naraḥ
pitr̥̄n
āsīnaś
ca
śayānaś
ca
yaḥ
paśyati
naraḥ
pitr̥̄n
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
sa
jñeyas
tu
pitr̥grahaḥ
unmādyati
sa
tu
kṣipraṃ
sa
jñeyas
tu
pitr̥-grahaḥ
/
՚
Verse: 48
Halfverse: a
avamanyati
yaḥ
siddʰān
kruddʰāś
cāpi
śapanti
yam
avamanyati
yaḥ
siddʰān
kruddʰāś
ca
_api
śapanti
yam
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
jñeyaḥ
siddʰagrahas
tu
saḥ
unmādyati
sa
tu
kṣipraṃ
jñeyaḥ
siddʰa-grahas
tu
saḥ
/
՚
Verse: 49
Halfverse: a
upāgʰrāti
ca
yo
gandʰān
rasāṃś
cāpi
pr̥tʰagvidʰān
upāgʰrāti
ca
yo
gandʰān
rasāṃś
cāpi
pr̥tʰag-vidʰān
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
sa
jñeyo
rākṣaso
grahaḥ
unmādyati
sa
tu
kṣipraṃ
sa
jñeyo
rākṣaso
grahaḥ
/
՚
Verse: 50
Halfverse: a
gandʰarvāś
cāpi
yaṃ
divyāḥ
saṃspr̥śanti
naraṃ
bʰuvi
gandʰarvāś
cāpi
yaṃ
divyāḥ
saṃspr̥śanti
naraṃ
bʰuvi
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
graho
gāndʰarva
eva
saḥ
unmādyati
sa
tu
kṣipraṃ
graho
gāndʰarva\
eva
saḥ
/
՚50ՙ
Verse: 51
Halfverse: a
āviśanti
ca
yaṃ
yakṣāḥ
puruṣaṃ
kālaparyaye
āviśanti
ca
yaṃ
yakṣāḥ
puruṣaṃ
kāla-paryaye
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
jñeyo
yakṣagrahas
tu
saḥ
unmādyati
sa
tu
kṣipraṃ
jñeyo
yakṣa-grahas
tu
saḥ
/
՚
Verse: 52
Halfverse: a
adʰirohanti
yaṃ
nityaṃ
piśācāḥ
puruṣaṃ
kva
cit
adʰirohanti
yaṃ
nityaṃ
piśācāḥ
puruṣaṃ
kvacit
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
paiśācaṃ
taṃ
grahaṃ
viduḥ
unmādyati
sa
tu
kṣipraṃ
paiśācaṃ
taṃ
grahaṃ
viduḥ
/
՚
Verse: 53
Halfverse: a
yasya
doṣaiḥ
prakupitaṃ
cittaṃ
muhyati
dehinaḥ
yasya
doṣaiḥ
prakupitaṃ
cittaṃ
muhyati
dehinaḥ
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
sādʰanaṃ
tasya
śāstrataḥ
unmādyati
sa
tu
kṣipraṃ
sādʰanaṃ
tasya
śāstrataḥ
/
՚
Verse: 54
Halfverse: a
vaiklavyāc
ca
bʰayāc
caiva
gorāṇāṃ
cāpi
darśanāt
vaiklavyāc
ca
bʰayāc
caiva
gorāṇāṃ
cāpi
darśanāt
/
Halfverse: c
unmādyati
sa
tu
kṣipraṃ
sattvaṃ
tasya
tu
sādʰanam
unmādyati
sa
tu
kṣipraṃ
sattvaṃ
tasya
tu
sādʰanam
/
՚
Verse: 55
Halfverse: a
kaś
cit
krīḍitu
kāmo
vai
bʰoktukāmas
tatʰāparaḥ
kaścit
krīḍitu
kāmo
vai
bʰoktu-kāmas
tatʰā
_aparaḥ
/
Halfverse: c
abʰikāmas
tatʰaivānya
ity
eṣa
trividʰo
grahaḥ
abʰikāmas
tatʰaiva
_anya
ity
eṣa
trividʰo
grahaḥ
/
՚ՙ
Verse: 56
Halfverse: a
yāvat
saptati
varṣāṇi
bʰavanty
ete
grahā
nr̥ṇām
yāvat
saptati
varṣāṇi
bʰavanty
ete
grahā
nr̥ṇām
/
Halfverse: c
ataḥ
paraṃ
dehināṃ
tu
grahatulyo
bʰavej
jvaraḥ
ataḥ
paraṃ
dehināṃ
tu
graha-tulyo
bʰavej
jvaraḥ
/
՚
Verse: 57
Halfverse: a
aprakīrṇendriyaṃ
dāntaṃ
śuciṃ
nityam
atandritam
aprakīrṇa
_indriyaṃ
dāntaṃ
śuciṃ
nityam
atandritam
/
Halfverse: c
āstikaṃ
śraddadʰānaṃ
ca
varjayanti
sadā
grahāḥ
āstikaṃ
śraddadʰānaṃ
ca
varjayanti
sadā
grahāḥ
/
՚
Verse: 58
Halfverse: a
ity
eṣa
te
grahoddeśo
mānuṣāṇāṃ
prakīrtitaḥ
ity
eṣa
te
graha
_uddeśo
mānuṣāṇāṃ
prakīrtitaḥ
/
ՙ
Halfverse: c
na
spr̥śanti
grahā
bʰaktān
narān
devaṃ
maheśvaram
na
spr̥śanti
grahā
bʰaktān
narān
devaṃ
mahā
_īśvaram
/
՚E58
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.