TITUS
Mahabharata
Part No. 517
Chapter: 220
Adhyāya
220
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
yadā
skandena
mātr̥̄ṇām
evam
etat
priyaṃ
kr̥tam
yadā
skandena
mātr̥̄ṇām
evam
etat
priyaṃ
kr̥tam
/
Halfverse: c
atʰainam
abravīt
svāhā
mama
putras
tvam
aurasaḥ
atʰa
_enam
abravīt
svāhā
mama
putras
tvam
aurasaḥ
/
՚
Verse: 2
Halfverse: a
iccʰāmy
ahaṃ
tvayā
dattāṃ
prītiṃ
paramadurlabʰām
iccʰāmy
ahaṃ
tvayā
dattāṃ
prītiṃ
parama-durlabʰām
/
Halfverse: c
tām
abravīt
tataḥ
skandaḥ
prītim
iccʰasi
kīdr̥śīm
tām
abravīt
tataḥ
skandaḥ
prītim
iccʰasi
kīdr̥śīm
/
՚
Verse: 3
{Svāhovāca}
Halfverse: a
dakṣasyāhaṃ
priyā
kanyā
svāhā
nāma
mahābʰuja
dakṣasya
_ahaṃ
priyā
kanyā
svāhā
nāma
mahā-bʰuja
/
Halfverse: c
bālyāt
prabʰr̥ti
nityaṃ
ca
jātakāmā
hutāśane
bālyāt
prabʰr̥ti
nityaṃ
ca
jāta-kāmā
hutāśane
/
՚
Verse: 4
Halfverse: a
na
ca
māṃ
kāminīṃ
putrasamyag
jānāti
pāvakaḥ
na
ca
māṃ
kāminīṃ
putra-samyag
jānāti
pāvakaḥ
/
Halfverse: c
iccʰāmi
śāśvataṃ
vāsaṃ
vastuṃ
putra
sahāgninā
iccʰāmi
śāśvataṃ
vāsaṃ
vastuṃ
putra
saha
_agninā
/
՚
Verse: 5
{Skanda
uvāca}
Halfverse: a
havyaṃ
kavyaṃ
ca
yat
kiṃ
cid
dvijā
mantrapuraskr̥tam
havyaṃ
kavyaṃ
ca
yat
kiṃcid
dvijā
mantra-puraskr̥tam
/
Halfverse: c
hoṣyanty
agnau
sadā
devi
svāhety
uktvā
samudyatam
hoṣyanty
agnau
sadā
devi
svāhā
_ity
uktvā
samudyatam
/
՚ՙ
Verse: 6
Halfverse: a
adya
prabʰr̥ti
dāsyanti
suvr̥ttāḥ
satpatʰe
stʰitāḥ
adya
prabʰr̥ti
dāsyanti
suvr̥ttāḥ
satpatʰe
stʰitāḥ
/
Halfverse: c
evam
agnis
tvayā
sārdʰaṃ
sadā
vatsyati
śobʰane
evam
agnis
tvayā
sārdʰaṃ
sadā
vatsyati
śobʰane
/
՚
Verse: 7
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktā
tataḥ
svāhā
tuṣṭā
skandena
pūjitā
evam
uktā
tataḥ
svāhā
tuṣṭā
skandena
pūjitā
/
Halfverse: c
pāvakena
samāyuktā
bʰartrā
skandam
apūjayat
pāvakena
samāyuktā
bʰartrā
skandam
apūjayat
/
՚ՙ
Verse: 8
Halfverse: a
tato
brahmā
mahāsenaṃ
prajāpatir
atʰābravīt
tato
brahmā
mahāsenaṃ
prajāpatir
atʰa
_abravīt
/
Halfverse: c
abʰigaccʰa
mahādevaṃ
pitaraṃ
tripurārdanam
abʰigaccʰa
mahā-devaṃ
pitaraṃ
tripura
_ardanam
/
՚
Verse: 9
Halfverse: a
rudreṇāgniṃ
samāviśya
svāhām
āviśya
comayā
rudreṇa
_agniṃ
samāviśya
svāhām
āviśya
ca
_umayā
/
Halfverse: c
hitārtʰaṃ
sarvalokānāṃ
jātas
tvam
aparājitaḥ
hita
_artʰaṃ
sarva-lokānāṃ
jātas
tvam
aparājitaḥ
/
՚
Verse: 10
Halfverse: a
umā
yonyāṃ
ca
rudreṇa
śukraṃ
siktaṃ
mahātmanā
umā
yonyāṃ
ca
rudreṇa
śukraṃ
siktaṃ
mahātmanā
/
ՙ
Halfverse: c
āste
girau
nipatitaṃ
miñjikā
miñjikaṃ
yataḥ
āste
girau
nipatitaṃ
miñjikā
miñjikaṃ
yataḥ
/
՚10ՙ
Verse: 11
Halfverse: a
saṃbʰūtaṃ
lohitode
tu
śokra
śeṣam
avāpatat
saṃbʰūtaṃ
lohita
_ude
tu
śokra
śeṣam
avāpatat
/
Halfverse: c
sūryaraśmiṣu
cāpy
anyad
anyac
caivāpatad
bʰuvi
sūrya-raśmiṣu
ca
_apy
anyad
anyac
caiva
_apatad
bʰuvi
/
Halfverse: e
āsaktam
anyad
vr̥kṣeṣu
tad
evaṃ
pañcadʰāpatat
āsaktam
anyad
vr̥kṣeṣu
tad
evaṃ
pañcadʰā
_apatat
/
՚
Verse: 12
Halfverse: a
ta
ete
vividʰākārā
gaṇā
jñeyā
manīṣibʰiḥ
ta\
ete
vividʰa
_ākārā
gaṇā
jñeyā
manīṣibʰiḥ
/
ՙ
Halfverse: c
tava
pāriṣadā
gʰorā
ya
ete
piśitāśanāḥ
tava
pāriṣadā
gʰorā
ya\
ete
piśita
_aśanāḥ
/
՚ՙ
Verse: 13
Halfverse: a
evam
astv
iti
cāpy
uktvā
mahāseno
maheśvaram
evam
astv
iti
ca
_apy
uktvā
mahāseno
mahā
_īśvaram
/
Halfverse: c
apūjayad
ameyātmā
pitaraṃ
pitr̥vatsalaḥ
apūjayad
ameya
_ātmā
pitaraṃ
pitr̥-vatsalaḥ
/
՚
Verse: 14
Halfverse: a
arkapuṣpais
tu
te
pañca
gaṇāḥ
pūjyā
dʰanārtʰibʰi
arka-puṣpais
tu
te
pañca
gaṇāḥ
pūjyā
dʰana
_artʰibʰi
/
Halfverse: c
vyādʰipraśamanārtʰaṃ
ca
teṣāṃ
pūjāṃ
samācaret
vyādʰi-praśamana
_artʰaṃ
ca
teṣāṃ
pūjāṃ
samācaret
/
՚
Verse: 15
Halfverse: a
miñjikā
miñjikaṃ
caiva
mitʰunaṃ
rudra
saṃbʰavam
miñjikā
miñjikaṃ
caiva
mitʰunaṃ
rudra
saṃbʰavam
/
Halfverse: c
namaḥ
kāryaṃ
sadaiveha
bālānāṃ
hitam
iccʰatā
namaḥ
kāryaṃ
sadā
_eva
_iha
bālānāṃ
hitam
iccʰatā
/
՚
Verse: 16
Halfverse: a
striyo
mānuṣamāṃsādā
vr̥ddʰikā
nāma
nāmataḥ
striyo
mānuṣa-māṃsa
_adā
vr̥ddʰikā
nāma
nāmataḥ
/
Halfverse: c
vr̥kṣeṣu
jātās
tā
devyo
namaḥ
kāryāḥ
prajārtʰibʰiḥ
vr̥kṣeṣu
jātās
tā
devyo
namaḥ
kāryāḥ
prajā
_artʰibʰiḥ
/
՚ՙ
Verse: 17
Halfverse: a
evam
ete
piśācānām
asaṃkʰyeyā
gaṇāḥ
smr̥tāḥ
evam
ete
piśācānām
asaṃkʰyeyā
gaṇāḥ
smr̥tāḥ
/
Halfverse: c
gʰaṇṭāyāḥ
sapatākāyāḥ
śr̥ṇu
me
saṃbʰavaṃ
nr̥pa
gʰaṇṭāyāḥ
sapatākāyāḥ
śr̥ṇu
me
saṃbʰavaṃ
nr̥pa
/
՚
Verse: 18
Halfverse: a
airāvatasya
gʰaṇṭe
dve
vaijayantyāv
iti
śrute
airāvatasya
gʰaṇṭe
dve
vaijayantyāv
iti
śrute
/
ՙ
Halfverse: c
guhasya
te
svayaṃ
datte
śakreṇānāyya
dʰīmatā
guhasya
te
svayaṃ
datte
śakreṇa
_ānāyya
dʰīmatā
/
՚
Verse: 19
Halfverse: a
ekā
tatra
viśākʰasya
gʰaṇṭā
skandasya
cāparā
ekā
tatra
viśākʰasya
gʰaṇṭā
skandasya
ca
_aparā
/
Halfverse: c
patākā
kārttikeyasya
viśākʰasya
ca
lohitā
patākā
kārttikeyasya
viśākʰasya
ca
lohitā
/
՚
Verse: 20
Halfverse: a
yāni
krīḍanakāny
asya
devair
dattāni
vai
tadā
yāni
krīḍanakāny
asya
devair
dattāni
vai
tadā
/
Halfverse: c
tair
eva
ramate
devo
mahāseno
mahābalaḥ
tair
eva
ramate
devo
mahāseno
mahā-balaḥ
/
՚20
Verse: 21
Halfverse: a
sa
saṃvr̥taḥ
piśācānāṃ
gaṇair
devagaṇais
tatʰā
sa
saṃvr̥taḥ
piśācānāṃ
gaṇair
deva-gaṇais
tatʰā
/
Halfverse: c
śuśubʰe
kāñcane
śaile
dīpyamānaḥ
śriyā
vr̥taḥ
śuśubʰe
kāñcane
śaile
dīpyamānaḥ
śriyā
vr̥taḥ
/
՚
Verse: 22
Halfverse: a
tena
vīreṇa
śuśubʰe
sa
śailaḥ
śubʰakānanaḥ
tena
vīreṇa
śuśubʰe
sa
śailaḥ
śubʰa-kānanaḥ
/
Halfverse: c
ādityeṇevāṃśumatā
mandaraś
cārukandaraḥ
ādityeṇa
_iva
_aṃśumatā
mandaraś
cāru-kandaraḥ
/
՚
Verse: 23
Halfverse: a
saṃtānakavanaiḥ
pʰullaiḥ
karavīra
vanair
api
saṃtāna-kavanaiḥ
pʰullaiḥ
kara-vīra
vanair
api
/
Halfverse: c
pārijāta
vanaiś
caiva
japā
śokavanais
tatʰā
pārijāta
vanaiś
caiva
japā
śoka-vanais
tatʰā
/
՚
Verse: 24
Halfverse: a
kadambataruṣaṇḍaiś
ca
divyair
mr̥gagaṇair
api
kadamba-taru-ṣaṇḍaiś
ca
divyair
mr̥ga-gaṇair
api
/
Halfverse: c
divyaiḥ
pakṣigaṇaiś
caiva
śuśubʰe
śvetaparvataḥ
divyaiḥ
pakṣi-gaṇaiś
caiva
śuśubʰe
śveta-parvataḥ
/
՚
Verse: 25
Halfverse: a
tatra
devagaṇāḥ
sarve
sarve
caiva
maharṣayaḥ
tatra
deva-gaṇāḥ
sarve
sarve
caiva
maharṣayaḥ
/
Halfverse: c
megʰatūrya
ravāś
caiva
kṣubdʰodadʰi
samasvanāḥ
megʰa-tūrya
ravāś
caiva
kṣubdʰa
_udadʰi
sama-svanāḥ
/
՚
Verse: 26
Halfverse: a
tatra
divyāś
ca
gandʰarvā
nr̥tyanty
apsarasas
tatʰā
tatra
divyāś
ca
gandʰarvā
nr̥tyanty
apsarasas
tatʰā
/
ՙ
Halfverse: c
hr̥ṣṭānāṃ
tatra
bʰūtānāṃ
śrūyate
ninado
mahān
hr̥ṣṭānāṃ
tatra
bʰūtānāṃ
śrūyate
ninado
mahān
/
՚
Verse: 27
Halfverse: a
evaṃ
sendraṃ
jagat
sarvaṃ
śvetaparvata
saṃtʰitam
evaṃ
sa
_indraṃ
jagat
sarvaṃ
śveta-parvata
saṃtʰitam
/
Halfverse: c
prahr̥ṣṭaṃ
prekṣate
skandaṃ
na
ca
glāyati
darśanāt
prahr̥ṣṭaṃ
prekṣate
skandaṃ
na
ca
glāyati
darśanāt
/
՚E27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.