TITUS
Mahabharata
Part No. 517
Previous part

Chapter: 220 
Adhyāya 220


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
yadā skandena mātr̥̄ṇām   evam etat priyaṃ kr̥tam
   
yadā skandena mātr̥̄ṇām   evam etat priyaṃ kr̥tam /
Halfverse: c    
atʰainam abravīt svāhā   mama putras tvam aurasaḥ
   
atʰa_enam abravīt svāhā   mama putras tvam aurasaḥ / ՚

Verse: 2 
Halfverse: a    
iccʰāmy ahaṃ tvayā dattāṃ   prītiṃ paramadurlabʰām
   
iccʰāmy ahaṃ tvayā dattāṃ   prītiṃ parama-durlabʰām /
Halfverse: c    
tām abravīt tataḥ skandaḥ   prītim iccʰasi kīdr̥śīm
   
tām abravīt tataḥ skandaḥ   prītim iccʰasi kīdr̥śīm / ՚

Verse: 3 
{Svāhovāca}
Halfverse: a    
dakṣasyāhaṃ priyā kanyā   svāhā nāma mahābʰuja
   
dakṣasya_ahaṃ priyā kanyā   svāhā nāma mahā-bʰuja /
Halfverse: c    
bālyāt prabʰr̥ti nityaṃ ca   jātakāmā hutāśane
   
bālyāt prabʰr̥ti nityaṃ ca   jāta-kāmā hutāśane / ՚

Verse: 4 
Halfverse: a    
na ca māṃ kāminīṃ putrasamyag   jānāti pāvakaḥ
   
na ca māṃ kāminīṃ putra-samyag   jānāti pāvakaḥ /
Halfverse: c    
iccʰāmi śāśvataṃ vāsaṃ   vastuṃ putra sahāgninā
   
iccʰāmi śāśvataṃ vāsaṃ   vastuṃ putra saha_agninā / ՚

Verse: 5 
{Skanda uvāca}
Halfverse: a    
havyaṃ kavyaṃ ca yat kiṃ cid   dvijā mantrapuraskr̥tam
   
havyaṃ kavyaṃ ca yat kiṃcid   dvijā mantra-puraskr̥tam /
Halfverse: c    
hoṣyanty agnau sadā devi   svāhety uktvā samudyatam
   
hoṣyanty agnau sadā devi   svāhā_ity uktvā samudyatam / ՚ՙ

Verse: 6 
Halfverse: a    
adya prabʰr̥ti dāsyanti   suvr̥ttāḥ satpatʰe stʰitāḥ
   
adya prabʰr̥ti dāsyanti   suvr̥ttāḥ satpatʰe stʰitāḥ /
Halfverse: c    
evam agnis tvayā sārdʰaṃ   sadā vatsyati śobʰane
   
evam agnis tvayā sārdʰaṃ   sadā vatsyati śobʰane / ՚

Verse: 7 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktā tataḥ svāhā   tuṣṭā skandena pūjitā
   
evam uktā tataḥ svāhā   tuṣṭā skandena pūjitā /
Halfverse: c    
pāvakena samāyuktā   bʰartrā skandam apūjayat
   
pāvakena samāyuktā   bʰartrā skandam apūjayat / ՚ՙ

Verse: 8 
Halfverse: a    
tato brahmā mahāsenaṃ   prajāpatir atʰābravīt
   
tato brahmā mahāsenaṃ   prajāpatir atʰa_abravīt /
Halfverse: c    
abʰigaccʰa mahādevaṃ   pitaraṃ tripurārdanam
   
abʰigaccʰa mahā-devaṃ   pitaraṃ tripura_ardanam / ՚

Verse: 9 
Halfverse: a    
rudreṇāgniṃ samāviśya   svāhām āviśya comayā
   
rudreṇa_agniṃ samāviśya   svāhām āviśya ca_umayā /
Halfverse: c    
hitārtʰaṃ sarvalokānāṃ   jātas tvam aparājitaḥ
   
hita_artʰaṃ sarva-lokānāṃ   jātas tvam aparājitaḥ / ՚

Verse: 10 
Halfverse: a    
umā yonyāṃ ca rudreṇa   śukraṃ siktaṃ mahātmanā
   
umā yonyāṃ ca rudreṇa   śukraṃ siktaṃ mahātmanā / ՙ
Halfverse: c    
āste girau nipatitaṃ   miñjikā miñjikaṃ yataḥ
   
āste girau nipatitaṃ   miñjikā miñjikaṃ yataḥ / ՚10ՙ

Verse: 11 
Halfverse: a    
saṃbʰūtaṃ lohitode tu   śokra śeṣam avāpatat
   
saṃbʰūtaṃ lohita_ude tu   śokra śeṣam avāpatat /
Halfverse: c    
sūryaraśmiṣu cāpy anyad   anyac caivāpatad bʰuvi
   
sūrya-raśmiṣu ca_apy anyad   anyac caiva_apatad bʰuvi /
Halfverse: e    
āsaktam anyad vr̥kṣeṣu   tad evaṃ pañcadʰāpatat
   
āsaktam anyad vr̥kṣeṣu   tad evaṃ pañcadʰā_apatat / ՚

Verse: 12 
Halfverse: a    
ta ete vividʰākārā   gaṇā jñeyā manīṣibʰiḥ
   
ta\ ete vividʰa_ākārā   gaṇā jñeyā manīṣibʰiḥ / ՙ
Halfverse: c    
tava pāriṣadā gʰorā   ya ete piśitāśanāḥ
   
tava pāriṣadā gʰorā   ya\ ete piśita_aśanāḥ / ՚ՙ

Verse: 13 
Halfverse: a    
evam astv iti cāpy uktvā   mahāseno maheśvaram
   
evam astv iti ca_apy uktvā   mahāseno mahā_īśvaram /
Halfverse: c    
apūjayad ameyātmā   pitaraṃ pitr̥vatsalaḥ
   
apūjayad ameya_ātmā   pitaraṃ pitr̥-vatsalaḥ / ՚

Verse: 14 
Halfverse: a    
arkapuṣpais tu te pañca   gaṇāḥ pūjyā dʰanārtʰibʰi
   
arka-puṣpais tu te pañca   gaṇāḥ pūjyā dʰana_artʰibʰi /
Halfverse: c    
vyādʰipraśamanārtʰaṃ ca   teṣāṃ pūjāṃ samācaret
   
vyādʰi-praśamana_artʰaṃ ca   teṣāṃ pūjāṃ samācaret / ՚

Verse: 15 
Halfverse: a    
miñjikā miñjikaṃ caiva   mitʰunaṃ rudra saṃbʰavam
   
miñjikā miñjikaṃ caiva   mitʰunaṃ rudra saṃbʰavam /
Halfverse: c    
namaḥ kāryaṃ sadaiveha   bālānāṃ hitam iccʰatā
   
namaḥ kāryaṃ sadā_eva_iha   bālānāṃ hitam iccʰatā / ՚

Verse: 16 
Halfverse: a    
striyo mānuṣamāṃsādā   vr̥ddʰikā nāma nāmataḥ
   
striyo mānuṣa-māṃsa_adā   vr̥ddʰikā nāma nāmataḥ /
Halfverse: c    
vr̥kṣeṣu jātās devyo   namaḥ kāryāḥ prajārtʰibʰiḥ
   
vr̥kṣeṣu jātās devyo   namaḥ kāryāḥ prajā_artʰibʰiḥ / ՚ՙ

Verse: 17 
Halfverse: a    
evam ete piśācānām   asaṃkʰyeyā gaṇāḥ smr̥tāḥ
   
evam ete piśācānām   asaṃkʰyeyā gaṇāḥ smr̥tāḥ /
Halfverse: c    
gʰaṇṭāyāḥ sapatākāyāḥ   śr̥ṇu me saṃbʰavaṃ nr̥pa
   
gʰaṇṭāyāḥ sapatākāyāḥ   śr̥ṇu me saṃbʰavaṃ nr̥pa / ՚

Verse: 18 
Halfverse: a    
airāvatasya gʰaṇṭe dve   vaijayantyāv iti śrute
   
airāvatasya gʰaṇṭe dve   vaijayantyāv iti śrute / ՙ
Halfverse: c    
guhasya te svayaṃ datte   śakreṇānāyya dʰīmatā
   
guhasya te svayaṃ datte   śakreṇa_ānāyya dʰīmatā / ՚

Verse: 19 
Halfverse: a    
ekā tatra viśākʰasya   gʰaṇṭā skandasya cāparā
   
ekā tatra viśākʰasya   gʰaṇṭā skandasya ca_aparā /
Halfverse: c    
patākā kārttikeyasya   viśākʰasya ca lohitā
   
patākā kārttikeyasya   viśākʰasya ca lohitā / ՚

Verse: 20 
Halfverse: a    
yāni krīḍanakāny asya   devair dattāni vai tadā
   
yāni krīḍanakāny asya   devair dattāni vai tadā /
Halfverse: c    
tair eva ramate devo   mahāseno mahābalaḥ
   
tair eva ramate devo   mahāseno mahā-balaḥ / ՚20

Verse: 21 
Halfverse: a    
sa saṃvr̥taḥ piśācānāṃ   gaṇair devagaṇais tatʰā
   
sa saṃvr̥taḥ piśācānāṃ   gaṇair deva-gaṇais tatʰā /
Halfverse: c    
śuśubʰe kāñcane śaile   dīpyamānaḥ śriyā vr̥taḥ
   
śuśubʰe kāñcane śaile   dīpyamānaḥ śriyā vr̥taḥ / ՚

Verse: 22 
Halfverse: a    
tena vīreṇa śuśubʰe   sa śailaḥ śubʰakānanaḥ
   
tena vīreṇa śuśubʰe   sa śailaḥ śubʰa-kānanaḥ /
Halfverse: c    
ādityeṇevāṃśumatā   mandaraś cārukandaraḥ
   
ādityeṇa_iva_aṃśumatā   mandaraś cāru-kandaraḥ / ՚

Verse: 23 
Halfverse: a    
saṃtānakavanaiḥ pʰullaiḥ   karavīra vanair api
   
saṃtāna-kavanaiḥ pʰullaiḥ   kara-vīra vanair api /
Halfverse: c    
pārijāta vanaiś caiva   japā śokavanais tatʰā
   
pārijāta vanaiś caiva   japā śoka-vanais tatʰā / ՚

Verse: 24 
Halfverse: a    
kadambataruṣaṇḍaiś ca   divyair mr̥gagaṇair api
   
kadamba-taru-ṣaṇḍaiś ca   divyair mr̥ga-gaṇair api /
Halfverse: c    
divyaiḥ pakṣigaṇaiś caiva   śuśubʰe śvetaparvataḥ
   
divyaiḥ pakṣi-gaṇaiś caiva   śuśubʰe śveta-parvataḥ / ՚

Verse: 25 
Halfverse: a    
tatra devagaṇāḥ sarve   sarve caiva maharṣayaḥ
   
tatra deva-gaṇāḥ sarve   sarve caiva maharṣayaḥ /
Halfverse: c    
megʰatūrya ravāś caiva   kṣubdʰodadʰi samasvanāḥ
   
megʰa-tūrya ravāś caiva   kṣubdʰa_udadʰi sama-svanāḥ / ՚

Verse: 26 
Halfverse: a    
tatra divyāś ca gandʰarvā   nr̥tyanty apsarasas tatʰā
   
tatra divyāś ca gandʰarvā   nr̥tyanty apsarasas tatʰā / ՙ
Halfverse: c    
hr̥ṣṭānāṃ tatra bʰūtānāṃ   śrūyate ninado mahān
   
hr̥ṣṭānāṃ tatra bʰūtānāṃ   śrūyate ninado mahān / ՚

Verse: 27 
Halfverse: a    
evaṃ sendraṃ jagat sarvaṃ   śvetaparvata saṃtʰitam
   
evaṃ sa_indraṃ jagat sarvaṃ   śveta-parvata saṃtʰitam /
Halfverse: c    
prahr̥ṣṭaṃ prekṣate skandaṃ   na ca glāyati darśanāt
   
prahr̥ṣṭaṃ prekṣate skandaṃ   na ca glāyati darśanāt / ՚E27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.